________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
।। १५८ ।।
Jain Education Inte
लवणसमुदं तिन्नि जोयणसयाई ओगाहित्ता तत्थ णं उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पण्णत्ते" इत्यादि सबै तदेव, नवरमुत्तरेण विभाषा कर्त्तव्या, सर्वसङ्ख्यया पट्पञ्चाशदन्तरद्वीपाः, उपसंहारमाह - 'सेत्तमंतरदीवगा' ते एतेऽन्त रद्वीपकाः । अकर्मभूमकाः कर्मभूमकाश्च यथा प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे तथैव वक्तव्या यावत् 'सेत्तं चरित्तारिया से मणुस्सा' इति पदम्, इह तु ग्रन्थगौरवभयान्न लिख्यत इति, उपसंहारमाह - 'सेत्तं मणुस्सा' त एते मनुष्याः ॥ तदेवमुक्ता मनुष्याः, सम्प्रति |देवानभिधित्सुराह—
से किं तं देवा ?, देवा चउब्विहा पण्णत्ता, तंजहा - भवणवासी वाणमंतरा जोइसिया वेमाणिया ( सू० ११४ ) से किं तं भवणवासी, २ दसविहा पण्णत्ता, तंजहा- असुरकुमारा जहा पण्णवणापदे देवा भेओ तहा भाणितव्वो जाव अणुत्तरोववाइया पंचविधा पण्णत्ता, तंजहा - विजयवेजयंत जाव सव्वट्टसिद्धगा, सेत्तं अणुत्तरोववातिया ॥ (सू० ११५) कहि णं भंते ! भवणवासिदेवाणं भवणा पन्नत्ता ?, कहि णं भंते! भवणवासी देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए, एवं जहा पण्णवणाए जाव भवणवासाइता, त(ए) त्थणं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरि भवणावाससयसहस्सा भवतित्तिमक्खाता, तत्थणं बहवे भवणवासी देवा परिवसंति-असुरा नाग सुवन्ना य जहा पण्णवणाए जाव विहरति ॥ (सू० ११६) कहि णं भंते! असुरकुमाराणं देवाणं भवणा प०१, पुच्छा, एवं जहा पण्णवणाठाणपदे
For Private & Personal Use Only
३ प्रतिपत्तौ देवाधि
कारः
उद्देशः १ सू० ११६
॥ १५८ ॥
jainelibrary.org