SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ।। १५८ ।। Jain Education Inte लवणसमुदं तिन्नि जोयणसयाई ओगाहित्ता तत्थ णं उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पण्णत्ते" इत्यादि सबै तदेव, नवरमुत्तरेण विभाषा कर्त्तव्या, सर्वसङ्ख्यया पट्पञ्चाशदन्तरद्वीपाः, उपसंहारमाह - 'सेत्तमंतरदीवगा' ते एतेऽन्त रद्वीपकाः । अकर्मभूमकाः कर्मभूमकाश्च यथा प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे तथैव वक्तव्या यावत् 'सेत्तं चरित्तारिया से मणुस्सा' इति पदम्, इह तु ग्रन्थगौरवभयान्न लिख्यत इति, उपसंहारमाह - 'सेत्तं मणुस्सा' त एते मनुष्याः ॥ तदेवमुक्ता मनुष्याः, सम्प्रति |देवानभिधित्सुराह— से किं तं देवा ?, देवा चउब्विहा पण्णत्ता, तंजहा - भवणवासी वाणमंतरा जोइसिया वेमाणिया ( सू० ११४ ) से किं तं भवणवासी, २ दसविहा पण्णत्ता, तंजहा- असुरकुमारा जहा पण्णवणापदे देवा भेओ तहा भाणितव्वो जाव अणुत्तरोववाइया पंचविधा पण्णत्ता, तंजहा - विजयवेजयंत जाव सव्वट्टसिद्धगा, सेत्तं अणुत्तरोववातिया ॥ (सू० ११५) कहि णं भंते ! भवणवासिदेवाणं भवणा पन्नत्ता ?, कहि णं भंते! भवणवासी देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए, एवं जहा पण्णवणाए जाव भवणवासाइता, त(ए) त्थणं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरि भवणावाससयसहस्सा भवतित्तिमक्खाता, तत्थणं बहवे भवणवासी देवा परिवसंति-असुरा नाग सुवन्ना य जहा पण्णवणाए जाव विहरति ॥ (सू० ११६) कहि णं भंते! असुरकुमाराणं देवाणं भवणा प०१, पुच्छा, एवं जहा पण्णवणाठाणपदे For Private & Personal Use Only ३ प्रतिपत्तौ देवाधि कारः उद्देशः १ सू० ११६ ॥ १५८ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy