SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte गोयमा असई अदुवा अनंतखुसो, सेसेसु कप्पेस एवं चेव, णवरि नो चेव णं देविताए जाव गेवेजगा, अणुत्तरोववातिएसुवि एवं, णो चेव णं देवत्ताए देविताए । सेत्तं देवा ॥ ( सू० २२१ ) 'सोहम्मे ण' मित्यादि, सौधर्मे भदन्त ! कल्पे द्वात्रिंशद् विमानावासशतसहस्रेषु एकैकस्मिन् विमाने सर्वे प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सत्त्वाः, अमीषां व्याख्यानमिदम् — “प्राणा द्वित्रिचतुः प्रोक्ता, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, | शेषाः सत्त्वा उदीरिताः ॥ १ ॥” पृथ्वीकायतया देवतया देवीतया, इह च बहुषु पुस्तकेष्वेतावदेव सूत्रं दृश्यते, कचित्पुनरेतदपि - 'आउकाइयत्ताए तेउकाइयत्ताएं इत्यादि तन्न सम्यगवगच्छामस्तेजस्कायस्य तत्रासम्भवात्, 'आसणे'त्यादि, आसनं-सिंहासनादि शयनं - पल्यङ्कः स्तम्भाः - प्रासादाद्यवष्टम्भहेतव: भाण्डमात्रोपकरणं- हारार्द्धहारकुण्डलादि तत्तयोत्पन्नपूर्वा: ?, भगवानाह - गौतम ! 'असकृत् ' अनेकवारमुत्पन्नपूर्वा इति सम्बन्धः, अथवा 'अनन्तकृत्वः' अनन्तान् वारान्, सांव्यवहारिकराश्यन्तर्गतैर्जीवैः सर्वस्थानानां प्रायोऽनन्तश: प्राप्तत्वात् एवमीशानेऽपि वक्तव्यं, सनत्कुमारेऽप्येवमेव, नवरं 'नो चेव णं देवित्ताए' इति विशेषः तत्र देवीनामुत्पादाभावात् एवं यावद् मैवेयकाणि, 'पंचसु णं भंते! अणुत्तरे' इत्यादि पाठसिद्धं नवरं 'नो चेव णं देवित्ताए' इति, अनन्तकृत्वो देवत्वस्य प्रतिषेधो विजयादिषु चतुर्षुत्कर्षतोऽपि वारद्वयं सर्वार्थसिद्धे महाविमाने एकवारं गमनसम्भवान्, तत ऊर्द्धमवश्यं मनुष्यभवासादनेन मुक्तिप्राप्तेः, देवीत्वस्य च प्रतिषेधस्तत्रोत्पादासम्भवात् ॥ सम्प्रति चतुर्विधानामपि जीवानां सामान्यतो भवस्थितिं कायस्थितिं च प्रतिपिपादयिषुराह नेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साइं उक्को - For Private & Personal Use Only ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy