SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा IP सुरुवा महिडिया महायसा जाब महासोक्खा हारविराइयवच्छा जाव दस दिसाओ उज्जोवेमाणा पभासेमाणा, ते गं तत्थ साणं साणं ||३ प्रतिपत्तो जीवाभिभोमेजनगरावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणीयाणं| देवाधिमलयगि-INसाणं २ अणीयाहिवईणं सासं साणं आयरक्खदेवसाहरूसीण, अन्नेसिं च बहूणं वाणमंतराणं देवाण य देवीण य आहेवचं जाव भुंज कार: रीयावृत्तिःमाणा विहरंति" प्रायः सुगम, नवरं 'भुयगवणो महाकाया' इति, महाकाया-महोरगाः, किंविशिष्टा:? इत्याह-भुजगपतयः, 'गन्ध-18 उद्देशः१ वंगणाः' गन्धर्वसमुदायाः, किंविशिष्टाः? इत्याह-निपुणगन्धर्वगीतरतयः' निपुणा:-परमकौशलोपेता एवं गन्धर्वा-गन्धर्वजातीया सू०१२१ ॥१७२ ॥ देवास्तेषां यद् गीतं तत्र रतिर्येषां ते तथा, एते व्यन्तराणामष्टौ मूलभेदाः, इमे चान्येऽवान्तरभेदा अष्टौ–'अणपन्निय'इत्यादि, कथम्भूता एते पोडशापीत्यत आह—'चंचलचवलचित्तकीलणदवप्पिया' चञ्चला-अनवस्थितचित्तास्तथा चलचपलम्-अतिशयेन चपलं यच्चित्रं-नानाप्रकारं क्रीडनं यश्च चित्रो-नानाप्रकारो द्रवः-परिहासस्तौ प्रियौ येषां ते चलचपलचित्रक्रीडनद्रवप्रियाः, ततश्चञ्चलशब्देन विशेषणसमासः, तथा 'गहिरहसियगीयनच्चणरई' इति गम्भीरेषु हसितगीतनर्त्तनेषु रतियेषां ते तथा, तथा 'वणमालामेडमउलकुंडलसच्छंदविउब्बियाभरणभूसणधरा' इति वनमाला-बनमालामयानि आमेलमुकुटकुण्डलानि, आमेल:-आपीडशब्दस्य प्राकृतलक्षणवशाद् आपीड:-शेखरकः, तथा स्वच्छन्दं विकुर्वितानि यानि आभरणानि तैर्यञ्चारु भूपणं-मण्डनं तद्धरन्तीति वनमालाऽऽपीडमु-1 कुटकुण्डलस्वच्छन्दविकुर्विताभरणचारुभूषणधराः, लिहादित्वादच्, तथा सर्व कै:-सर्वर्तुभाविभिः सुरभिकुसुमैः सुरचिता:-शोभनं निर्वर्तिताः तथा प्रलम्बत इति प्रलम्बा शोभत इति शोभमाना कान्ता-कमनीया विकसन्ती-अमुकुलिता अम्लानपुष्पमयी चित्रा-४॥ १७२॥ नानाप्रकारा वनमाला रचिता वक्षसि यैस्ते सर्व कसुरभिकुसुमरचितप्रलम्बशोभमानकान्तविकसच्चित्रवनमालारचितवक्षसः, तथा कामं Jain Education For Private Personal use only C a inelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy