________________
तानि ?, 'जहा ठाणपदे जाव विहरंति' इति, यथा स्थानाख्ये प्रज्ञापनायां द्वितीये पदे तथा वक्तव्यं यावद्विहरन्तीति, तञ्चैवं-"गोकायमा! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरिं एगं जोयणसयं ओगाहेत्ता हेट्ठावि एगं जोयदणसयं वजेत्ता मज्झे अट्ठसु जोयणसएसु, एत्थ णं वाणमन्तराणं तिरियमसंखेजा भोमेजा नगरावाससयसहस्सा भवंतीतिमक्खायं,
ते णं भोमेजा नगरा बाहिं वट्टा अंतो चउरंसा अहे पुक्खरकण्णियासंठाणसंठिया उक्किण्णंतरविउलगंभीरखायपरिहा पागारट्टालयकवाजाडतोरणपडिदुवारदेसभागा जंतसयग्धिमुसलमुसुंढिपरियरिया अयोज्झा सयाजया सयागुत्ता अडयालकोहरइया अडयालकयवणमाला
खेमा सिवा किंकरामरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टबग्घारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुष्फपुंजोवयारकलिया कालागुरुपवरकुन्दुरुक्कतुरुक्कधूवमघमघेतगंधुद्धयाभिरामा सव्वरयणामया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निकंकड|च्छाया सप्पभा समिरीया सउजोया पासाईचा दरसणिज्जा अभिरूवा पडिरूवा, एत्थ णं वाणमंतराणं देवाणं भोमेजा नगरा प
णत्ता, तत्थ णं बवे वाणमंतरा देवा परिवसंति, तंजहा-पिसाया भूया जक्खा रक्खसा किंनरा किंपुरिसा भुयगपतिणो महाकाया
गंधब्बगणा य निउणगंधब्बगीयरमणा अणपन्नियपणपन्निय इसिवाइय भूयवाइय कंदिय महाकंदिया य कुहंडपयंगदेवा चंचलचवलचिदत्तकीलणव प्पिया गहिरहसियगीयणचणरई वणमालामेलमउडकुंडलसच्छंदविउव्वियाभरणचारुभूसणधरा सब्बोउयसुरहिकुसुमरइयपलं
बसोहंतकंतवियसंतचित्तवणमालरइयवच्छा कामकामा कामरूवदेहधारी नाणाविवण्णरागवरवत्थचिल्ललगनियंसणा विविहदेसनेवत्थगहियवेसा पमुइयकंदप्पकलहकेलिकोलाहलप्पिया हासवोलबहुला असिमोग्गरसत्तिहत्था अणेगमणिरयणविविह (निजुत्त) चित्तचिंधगया |
Jain Education
a
l
For Private Personel Use Only
jaineraryong