SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ तंजहा-संखेजवित्थडा य असंखेजवित्थडा य, तत्थ णं जेते संखेजवित्थडा ते णं संखेजाई जोयणसहस्साई आयामविक्खंभेणं संखेजाइं जोयणसहस्साई परिक्ग्वेवेणं पण्णत्ता तत्थ णं जेते असंखेजवित्थडा ते णं असंखेजाइं जोयणसहस्साइं आयामविक्खंभेणं असंग्वेजाइं जोयणसहस्साई परिक्खेवेणं पण्णत्ता, एवं जाव तमाए, अहेसत्तमाए णं भंते ! पुच्छा, गोयमा! दुविहा पण्णत्ता, तंजहा-संखेजवित्थडे य असंखेजवित्थडा य, तत्थ णं जे ते संखेन्जवित्थडे से णं एवं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलस सहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि कोसे य अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाधिए परिक्खेवेणं पण्णत्ता, तत्थ णं जे ते असंखेजवित्थडा ते णं असंग्वेज्ञाई जोयणसयस हस्साई आयामविक्वंभेणं असंखेज़ाइं जाव परिक्वेवेणं पण्णत्ता (सू०८२) 'इमीसे णं भंते'! इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किमिव संस्थिता: किंसंस्थिताः प्रज्ञप्ता: ?, भगवानाहगौतम! नरका द्विविधाः प्रज्ञपाः, तद्यथा-आवलिकाप्रविष्टाश्च आवलिकाबाह्याश्च, चशब्दावुभयेषामप्यशुभतातुल्यतासूचकौ, आव|लिकाप्रविष्टा नामाष्टासु दिक्षु समश्रेण्यवस्थिताः, आवलिकासु-श्रेणिषु प्रविष्ठा-व्यवस्थिता आवलिकाप्रविष्टाः, ते संस्थानमधिकृत्य त्रिविधा: प्रज्ञप्ताः, तद्यथा-वृत्तारूयस्राश्चतुरस्राः, तत्र ये ते आवलिकाबाह्यास्ते नानासंस्थानसंस्थिताः प्रज्ञप्ताः, तद्यथा-अय:कोष्ठोलोहमयः कोष्ठस्तद्वत्संस्थिता अयःकोष्ठसंस्थिताः, 'पिढपयणगसंठिया' इति यत्र सुरासंधानाय पिष्टं पच्यते तत्पष्टपचनकं तद्व MCN For Private Jan Education P Personel Use Only ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy