SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा ॥ ३८ ॥ माई, सेतं दुखुरा । से किं तं गंडीपया ?, गंडीपया अणेगविहा पण्णत्ता, तंजहा - हत्थी हत्थिपूयणा मंकुणहत्थी खग्गा गंडा, जीवाभि० जे यावण्णे तहप्पगारा, सेत्तं गंडीपया । से किं तं सणफया ?, २ अणेगविहा पण्णत्ता, तंजहा-सीहा वग्घा दीविया अच्छा तरच्छा मलयगि- 8 परस्सरा सीयाला सुणगा कोकंतिया ससगा चित्तगा चित्तलगा, जे यावण्णे तहप्पकारा ॥” इति, तत्र प्रतिपदमेकः खुरो येषां ते रीयावृत्तिः एकखुरा:- अश्वादयः, प्रतिपादं द्वौ खुरौ - शफौ येषां ते द्विखुरा - उष्ट्रादयः, तथा च तेषामेकैकस्मिन् पादे द्वौ द्वौ शफौ दृश्येते, गण्डीव | पदं येषां ते गण्डीपदा:- हस्त्यादयः, सनखानि - दीर्घनखपरिकलितानि पदानि येषां ते सनखपदा: - श्वादयः, प्राकृतत्वाश्च 'सणप्फया' इति सूत्रे निर्देश:, अश्वादयस्त्वेतद्भेदाः केचिदतिप्रसिद्धत्वात्स्वयमन्ये च लोकतो वेदितव्याः, नवरं सनखपदाधिकारे द्वीपकाः - चित्रका अच्छा:- ऋक्षाः परासराः - सरभाः कोकन्तिका -लोमठिकाः चित्ता चित्तलगा आरण्यजीवविशेषाः, शेषास्तु सिंहव्याघ्रतरक्षशृगालशुनकको लशुनशशकाः प्रतीताः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं शरीरादिद्वारकलापसूत्रं च जलचरवद्भावनीयं, नवरमवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलायेयभागप्रमाणा उत्कृष्टा गव्यूतपृथक्त्वं स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्षतश्चतुरशीति वर्षसहस्राणि, शेषं तथैव, उपसंहारमाह - 'सेत्तं चउप्पयथलयरसंमुच्छिमपंचिंदियतिरिकखजोणिया ॥ अथ के ते परिसर्पस्थलचरसंमूच्छिम पश्वेन्द्रिय तिर्यग्योनिका : १, २ द्विविधाः प्रज्ञप्ताः, तद्यथा - ' एवं भेदो भाणियव्वो' इति, 'एवम्' उक्तेन प्रकारेण यथा प्रज्ञापनायां तथा भेदो वक्तव्यो यावत् 'पज्जत्ता य अपज्जत्ता य' स चैवम् —'तंजहा - उर परिसप्पथ लय र समुच्छिमपञ्चेन्दियतिरिक्खजो - |णिया य भुयपरिसप्पथलय रसंमुच्छिमपञ्चिदियतिरिक्खजोणिया य ।" सुगमं, नवरम् उरसा परिसर्पन्तीत्युरः परिसर्पाः - सर्पादयः, भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पा- नकुलादयः, शेषपदसमासः प्राग्वत्, “से किं तं उरपरिसप्पथलय रसं मुच्छिम पश्चिदियतिरि Jain Education Int For Private & Personal Use Only १ प्रतिपत्तौ संमूच्छिमपञ्चेन्द्रिय |तिर्यञ्चः सू० ३६ ॥ ३८ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy