SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ 94 जीवाभि० मलयगिरीयावृत्तिः CACC OCALCRA परिगतानि सन्ति यानि अभिरमणीयानि तानि स्तम्भोद्गतवरवनवेदिकाभिः परिगताभिरामाणि, विद्याधरयोर्यद् यमल-समश्रेणीकं प्रतिपत्ती युगलं तेषां यत्राणि-प्रपञ्चास्तैर्युक्तानीव, अर्चिषां सहस्रैर्मालनीयानि अर्चि:सहस्रमालनीयानि-परिवारणीयानि, किमुक्तं भवति ?-12 नन्दीश्वएवं नाम प्रभासमुदयोपेतानि येनैवं संभावनोपजायते यथा नूनमेतानि न स्वाभाविकप्रभासमुदयोपेतानि किन्तु विशिष्टविद्याशक्ति-| |४राधिकारः मत्पुरुषविशेषप्रपञ्चयुक्तानीति रूपकसहस्रकलितानि 'भिसमाणा' इति दीप्यमानानि 'भिब्भिसमाणा' इति अतिशयेन दीप्यमानानि है उद्देशः२ |'चक्खुलोयणलेसा' इति चक्षुः कर्तृ लोकने-अवलोकने लिशतीव-दर्शनीयत्वातिशयत: श्लिष्यतीव यत्र तानि चक्षुर्लोकनलेशानि सू. १८३ शुभस्पर्शानि सश्रीकाणि रूपकाणि यत्र तानि सश्रीकरूपाणि वर्णो-वर्णकनिवेशस्तेषां द्वाराणामयं भवति, तद्यथा-बनमया नेमाभूमिभागादूर्द्ध निष्कामन्त: प्रदेशा रिष्ठमयानि प्रतिष्ठानानि-मूलपादाः 'वैडूर्यरुचिरस्तम्भानि' जातरूपोपचितप्रवरपञ्चवर्णमणिरत्नकुट्टिमतलानि हंसगर्भमयाः 'एलुका:' देहल्यः गोमेयकरत्नमया इन्द्रकीला ज्योतीरसमयानि उत्तराङ्गानि लोहिताक्षमयाः 'द्वारपिण्ड्यः'। द्वारशाखाः वैडूर्यमयौ कपाटौ लोहिताक्षमय्यः सूचय:-फलकद्वयसन्धिविघटनाभावहेतुपादुकास्थानीया वनमयाः ‘सन्धयः' स|न्धिमेला: फलकानां नानामणिमयाः समुद्गकाः' चूति (सूची)गृहाणि वनमया अर्गलाः (अर्गलाप्रासादा:-) प्रासादे यत्रार्गलाः प्रविशन्ति रजतमय्य आवर्तनपीठिकाः, आवर्तनपीठिका यत्रेन्द्रकीलको निवेशितः, 'अंकोत्तरपासा' इति अङ्का-अङ्करत्नमया उत्तरपार्धा येषां तानि तथा, निरन्तरको-लघुच्छिद्रैरपि रहितौ घनौ कपाटौ येषां तानि निरन्तरघनकपाटानि, 'भित्तीसु चेवे'त्यादि, तेषां द्वाराणामुभयोः पार्श्वयोर्भित्तिपु-भित्तिसमीपे भित्तिगता-भित्तिसंबद्धा गुलिका:-पीठिका भित्तिगुलिकास्तिस्रः षट्पञ्चाशद्भवन्ति षट्पञ्चा-14॥३५९।। शत्रिकप्रमाणा भवन्ति 'गोमाणसिया तत्तिया' इति तावत्य एव' षट्पञ्चाशत्रिकप्रमाणा एव 'गोमानस्यः' शय्याः, तथा 'ना-11 Jain Education For Private Personal use only M ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy