________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥२६॥
३ प्रतिपत्तौ च्छिमेणं सीओदाए महाणदीए उपि एत्थ णं जंबुद्दीवस्स जयंते णाम दारे पण्णत्ते. तं चेव से
वैजयन्तापमाणं जयंते देवे पचत्थिमेणं से रायहाणी जाव महिड्डीए ॥ कहि णं भंते ! जंबुद्दीवस्स अपरा
दीनि द्वाइए णामं दारे पण्णत्ते?, गोयमा! मंदरस्स उत्तरेणं पणयालीसं जोयणसहस्साई अबाहाए जव
राणि द्दीवे २ उत्तरपेरंते लवणसमुदस्स उत्तरद्धस्स दाहिणेणं एत्थ णं जंबुद्दीवे २ अपराइए णामं दारे
सू०१४४ पण्णत्ते तं चेव पमाणं, रायहाणी उत्तरेणं जाव अपराइए देवे, चउण्हवि अण्णमि जंबुद्दीवे ॥ (मू०१४४) जंबुद्दीवस्त णं भंते! दीवस्स दारस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे
द्वारान्तरं पण्णत्ते?, गोयमा! अउणासीति जोयणसहस्साई बावण्णं च जोयणाई देसूणं च अद्धजोयणं
उद्देशः २
सू०१४५ दारस्स य २ अबाधाए अंतरे पण्णत्ते ॥ (सू०१४५) 'कहि णं भंते' इत्यादि सबै पूर्ववत् , नवरमत्र वैजयन्तस्य द्वारस्य दक्षिणतस्तिर्यगसङ्ख्ये यान् द्वीपसमुद्रान् व्यतिक्रम्येति वक्तव्यं,। शेष प्राग्वत् ॥ एवं जयन्तापराजितद्वारवक्तव्यताऽपि वाच्या, नवरं जयन्तद्वारस्य पश्चिमायां दिशि, अपराजितद्वारस्योत्तरतस्तिर्यगसङ्ख्येयान द्वीपसमुद्रान् व्यतित्रज्येति वाच्यम् ॥ सम्प्रति विजयादिद्वाराणां परस्परमन्तरं प्रतिपिपादयिषुरिदमाह-'जंबुद्दीवस्स ण'मित्यादि, जम्बूद्वीपस्य णमिति प्राग्वत् भदन्त ! द्वीपस्य सम्बन्धिनो द्वारस्य च द्वारस्य चैतत् कियत्प्रमाणाबाधया-अन्तरित्वा प्रतिघातेनान्तरं प्रज्ञप्तम् ?, भगवानाह-गौतम! एकोनाशीतियोंजनसहस्राणि द्विपञ्चाशद् योजनानि देशोनं चाईयोजनं द्वारस्य च द्वारस्य |
॥२६ ॥ चाबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-चतुर्णामपि द्वाराणां प्रत्येकमेकैकस्य कुड्यस्य द्वारशाखापरपर्यायस्य बाहल्यं गव्यूतं द्वाराणां च वि
428
Jain Educatio
al
n KI
For Private Personal Use Only
Fiww.jainelibrary.org