________________
IR
३ प्रतिपत्ती विजयदेवकृता जिनपूजा उद्देशः२ सू० १४२
श्रीजीवा- पुष्पचङ्गेरीयावलोमहस्तचङ्गेरीपुष्पपटलकयावल्लोमहस्तपटलकसिंहासनच्छत्रचामरतैलसमुद्कयावद जनसमुद्गकधूपकडुच्छुकहस्तगता: क्रजीवाभि० मेण प्रत्येकमालाप्याः, विजयं देवं पृष्ठतः पृष्ठतोऽनुगच्छन्ति । ततः स विजयो देवश्चतुर्भिः सामानिकसहश्चतसृभिः सपरिवाराभिरमलयगि- महिषीभितिमभिः पर्षद्धिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभि: पोडशभिरामरक्षदेवसहस्रैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैवारीयावृत्तिः |नमन्तरैर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः सर्वा 'जाव निग्घोसनादितरवेण'मिति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः-'सब-
जुईए सब्बबलेणं सब्वसमुदएणं सव्वविभूईए सब्वसंभमेणं सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडियसद्दनिनाएणं महया इडीए मया ॥२५४॥
|जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगपडुप्पवाइयरवेणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कदुंदुभिनिग्घोसनादितरवेणं' अस्य व्याख्या प्राग्वत् । यत्रैव सिद्धायतनं तत्रैवोपागच्छति, उपागत्य सिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वद्वारेण प्रविशति, प्रविश्यालोक्य जिनप्रतिमानां प्रणाम करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रोपागच्छति, उपागत्य लोमहस्तकं परामृशति परामृश्य च जिनप्रतिमाः प्रमार्जयति प्रमार्य दिव्ययोदकधारया नपयति स्नप
यित्वा सरसेनाइँण गोशीर्षचन्दनेन गात्राण्यनुलिम्पति, अनुलिप्य 'अहतानि' अपरिमलितानि दिव्यानि देवदूष्ययुगलानि 'नियं४ासह'त्ति परिधापयति परिधाप्य 'अप्रैः' अपरिभुक्तैः 'वरैः' प्रधानैर्गन्धर्माल्यैश्वार्चयति । एतदेव सविस्तरमुपदर्शयति-पुष्पारोपणं
माल्यारोपणं वर्णकारोपणं चूर्णारोपणं गन्धारोपणम् आभरणारोपणं (च) करोति, कृत्वा तासां जिनप्रतिमानां पुरत: 'अच्छैः' स्वच्छैः । 'श्लक्ष्णैः' ममृणै रजतमयैः, अच्छो रसो येषां तेऽच्छरसाः, प्रत्यासन्नवस्तुप्रतिविम्बाधारभूता इवातिनिर्मला इति भावः, ते च ते | | तन्दुलाश्वाच्छरसतन्दुलाः, पूर्वपदस्य दीर्घान्तता प्राकृतत्वात् , यथा 'वइरामया नेमा' इत्यादौ, तैरष्टावष्टौ स्वस्तिकादीनि मङ्गल
CEROSC-0-567
॥२५४॥
Jain Education inte
For Private Personal Use Only
K
ainelibrary.org