SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ३ प्रतिपत्ती स्पशोत्पा| तपृच्छा उद्देशः२ सू०१४६ श्रीजीवा- लवणसमुद्दे?, गोयमा! जवुद्दीवे दीवे नो खलु ते लवणसमुद्दे ।। लवणस्स णं भंते! समुदस्स पदेसा जीवाभि० जंबूद्दीवं दीवं पुट्ठा?, हंता पुट्ठा । ते णं भंते ! किं लवणसमुद्दे जंबहीवे दीवे?, गोयमा! लवणे णं मलयगि- ते समुद्दे नो खलु ते जंबुद्दीवे दीने ॥ जंबुद्दीवे णं भंते! दीवे जीवा उद्दाइत्ता २ लवणसमुद्दे रीयावृत्तिः पञ्चायंति?, गोयमा! अत्थेगतिया पचायंति अत्थेगतिया नो पञ्चायति ॥ लवणे णं भंते! समुद्दे जीवा उद्दाइत्ता २ जंबुद्दीवे २ पञ्चायंति?, गोयमा! अत्धेगतिया पञ्चायति अत्थेगतिया नो प॥२६॥ चायंति ॥ (सू०१४६) KI 'जंबूद्दीवस्स णं भंते !' इत्यादि, जम्बूद्वीपस्य णमिति पूर्ववत् भदन्त ! द्वीपस्य 'प्रदेशाः' स्वसीमागतचरमरूपा लवणं समुद्र तास्पृष्टाः?' कर्तरि क्तप्रत्ययः, स्पृष्टवन्तः, काका पाठ इति प्रश्नार्थत्वावगतिः, पृच्छतश्चायमभिप्राय:-यदि स्पुष्टास्तर्हि वक्ष्यमाणं पृच्छयते नो चेत्तर्हि नेति भावः, भगवानाह-हंतेत्यादि, 'हन्त' इति प्रत्यवधारणे स्पृष्टाः । एवमुक्ते भूयः पृच्छति-'ते ण'मित्यादि, ते भदन्त ! स्वसीमागतचरमरूपा: प्रदेशाः किं जम्बूद्वीपः ? किं वा लवणसमुद्रः ?, इह यद् येन संस्पृष्टं तत्किञ्चित्तव्यपदेशमनुवानमुपलब्धं यथा सुराष्ट्रेभ्यः संक्रान्तो मगधदेशं मागध इति, किञ्चित्पुनर्न तव्यपदेशभाग् यथा तर्जन्या संस्पृष्टा ज्येष्ठाऽङ्गुलिज्येष्ठैवेति, इहापि च जम्बूद्वीपचरमप्रदेशा लवणसमुद्रं स्पृथ्वन्तस्ततो व्यपदेशचिन्तायां संशय इति प्रश्रः, भगवानाह-गौतम! जम्बूद्वीप एव णमिति | निपातस्यावधारणार्थत्वात् ते चरमप्रदेशा द्वीपो, जम्बूद्वीपसीमावर्तित्वात् , न खलु ते जम्बूद्वीपचरमप्रदेशा लवणसमुद्रः, (न ते) जम्बूद्वीपसीमानमतिक्रम्य लवणसमुद्रसीमानमुपगता: किन्तु स्वसीमागता एवं लवणसमुद्र स्पृष्टवन्तस्तेन तटस्थतया संस्पर्शभावान् तर्जन्या RACCOCCASSOCKS ॥ २६१॥ Jain Education inte For Private Personal Use Only hinelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy