________________
-
--
-
-
--
--
खेजतिभागो ॥ तसे णं भंते ! तसत्ति कालतो केवचिरं होति?, जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेनं कालं असंखेजाओ उस्सप्पिणीओ (अवसप्पिणीओ) कालतोखेत्ततो असंखेजा लोगा। थावरस्स णं भंते! केवतिकालं अंतरं होति?, जहा तससंचिट्ठणाए ॥ तसस्स णं भंते ! केवतिकालं अंतरं होति ?, अंतोमुहत्तं उक्कोसेणं वणस्सतिकाले ॥ एएसिणं भंते! तसाणं थावराण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा तसा थावरा
अणंतगुणा, सेतं दुविधा संसारसमावण्णगा जीवा पण्णत्ता ॥ दुविहपडिवत्ती समत्ता (सू०४३) जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाविंशतिवर्षसहस्राणि, एतच्च पृथिवीकायमधिकृत्यावसातव्यम् , अन्यस्य स्थावरकायस्योत्कर्षत एतावत्या भवस्थितेरभावात् ॥ त्रसकायस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्रयस्त्रिंशत्सागरोपमाणि, एतच्च देवनारकापेक्षया द्रष्टव्यम् , अन्यस्य | त्रसकायस्योत्कर्षत एतावत्प्रमाणाया भवस्थितेरसम्भवात् ॥ सम्प्रत्येतयोरेव कायस्थितिकालमानमाह-स्थावरे ‘णम्' इति वाक्यालङ्कारे स्थावर इति' स्थावर इत्यनेन रूपेण स्थावरत्वेनेति भावः, कालत: कियञ्चिरं भवति?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतो-|
ऽनन्तं कालं, तमेवानन्तं कालं कालक्षेत्राभ्यां निरूपयति-अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोका:, किमुक्तं भ18वति ?-अनन्तलोकेषु यावन्त आकाशप्रदेशास्तेषां प्रतिसमयमेकैकापहारेण यावत्योऽनन्ता अवसर्पिण्युत्सर्पिण्यो भवन्ति तावत्य इति, दाएतासामेव पुद्गलपरावर्त्ततो मानमाह-असङ्ख्येयाः पुद्गलपरावर्ताः, असङ्ख्येयेषु पुद्गलपरावर्तेषु क्षेत्रत इति पदसांनिध्यात्क्षेत्रपुद्गलपरा
--
-
-
--*
Jain Educationala
For Private & Personel Use Only
AMw.jainelibrary.org
*