________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती
लवणे | वेलावृद्धिः | उद्देशः२ | सू० १५६
॥३०५॥
लाणं ततोतिभागा प०,तंजहा-हेडिल्ले तिभागे मज्झिल्ले तिभागे उवरिल्ले तिभागे, ते णं तिभागा तिणि तेत्तीसे जोयणसते जोयणतिभागं च बाहल्लेणं पण्णत्ते । तत्थ णं जे से हेढिल्ले तिभागे एत्थ णं वाउकाओ मज्झिल्ले तिभागे वाउआए आउयाते य उवरिल्ले आउकाए, एवामेव सपुव्वावरेणं लवणसमुद्दे सत्त पायालसहस्सा अट्ट य चुलसीता पातालसता भवंतीति मक्खाया ॥ तेसि णं महापायालाणं खुडगपायालाण य हेडिममज्झिमिल्लेसु तिभागेसु बहवे ओराला वाया संसेयंति संमुच्छिमंति एयंति चलंति कंपति खुम्भंति घटृति फंदंति तं तं भावं परिणमंति तया णं से उदए उण्णामिजति, जया णं तेसिं महापायालाणं खुड्डागपायालाण य हेडिल्लमज्झिलेसु तिभागेसु नो बहवे ओराला जाव तं तं भावं न परिणमंति तया णं से उदए नो उन्नामिजह अंतरावि य णं ते वायं उदीरेंति अंतरावि य णं से उदगे उण्णामिजइ अंतरावि य ते वाया नो उदीरंति अंतरावि य णं से उदगे णो उपणामिन्जइ, एवं खल गोयमा! लवणसमुद्दे चाउद्दसट्ठमु
हिट्ठपुण्णमासिणीसु अइरेगं २ वहुति वा हायति वा ॥ (सू० १५६) 'कम्हा णं भंते !' इत्यादि, कस्माद्भदन्त ! लवणसमुद्रे चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु तिथिपु, अत्रोद्दिष्टा-अमावास्या पौर्णमासी प्रतीता, पूर्णो मासो यस्यां सा पौर्णमासी, 'प्रज्ञादित्वात्स्वार्थेऽण' अन्ये तु ब्याचक्षते-पूर्णो मा:-चन्द्रमा अस्यामिति पौर्णमासी, अण तथैव, प्राकृतत्वाञ्च सूत्रे 'पुण्णमासिणी ति पाठः, 'अइरेगं अइरेग' अतिशयेन अतिशयेन वर्धते हीयते वा?, भग चानाह-गौतम!
CONOMICROSC-CGX
Jain Education
For Private Personal Use Only