SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ACCOCOCALCROCCO सोलससहस्स उच्चा सहस्समेगं च ओगाढा ॥ २॥ देसूणमद्धजोयणलवगसिहोवरि दुगं दुवे कालो । अइरेगं २ परिवडुइ हायए वावि ॥ ३॥" सम्प्रति वेलन्धरवक्तव्यतामाह-'लवणस्स णं भंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कियन्तो नागसहस्रा नागकुमाराणां भवनपतिनिकायान्तर्वतिनां सहस्रा आभ्यन्तरिकी-जम्बूद्वीपाभिमुखां वेलां-शिखोपरिजलं शिखां च-अर्वाक पतन्ती धरस्ति धारयन्ति ? कियन्तो नागसहस्रा बाह्यां-धातकीखण्डाभिमुखां वेलां धातकीखण्डद्वीपमध्ये प्रविशन्तीं वारयन्ति ?, कियन्तो वा नागसहस्राः 'अग्रोदक' देशोनयोजनार्द्धजलादुपरि वर्द्धमानं जलं 'धरन्ति' वारयन्ति ?, भगवानाह-गौतम! द्विचत्वारिंशन्नागसहस्राण्याभ्यन्तरिकी वेलां धरन्ति द्वासप्तति गसहस्राणि बाह्यां वेलां धरन्ति, पष्टि गसहस्राण्यग्रोदकं धरन्ति, उक्तश्च- अम्भितरियं वेलं धरति लवणोदहिस्स नागाणं । बायालीससहस्सा दुसत्तरिसहस्सा बाहिरियं ॥ १ ॥ सढि नागसहस्सा धरति अगोदयं समहस्स" इति । एवमेव 'सपूर्वापरेण' पूर्वापरसमुदायेन एकं नागशतसहस्रं चतु:सप्ततिश्च नागशतसहस्राणि भवन्तीत्याख्यातानि मया शेषैश्च तीर्थकृद्भिः॥ कति णं भंते! वेलंधरा णागराया पण्णत्ता?, गोयमा! चत्तारि वेलंधरा णागराया पणता. तंजहा-गोथभे सिवए संखे मणोसिलए ॥ एतेसि णं भंते! चउण्हं वेलंधरणागराया कति १ षोडश योजनसहस्राणि उच्चा सहस्रमेकं चावगाढा ॥२॥ देशोनमर्द्धयोजनं लवणशिखोपरि द्विवारं द्वयोः कालयोः । अतिरेकमतिरेक परिवर्द्धते हीयते वाऽपि ॥३॥ २ आभ्यन्तरिकी वेलां धारयन्ति लवणोदधे गानां । द्विचत्वारिंशत्सहस्राणि द्विसप्ततिसहस्राणि बायां ॥१॥ षष्टिनांगसहस्राणि धारयन्ति अग्रोदकं समुद्रस्य । RUCk Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy