________________
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः 8
२ प्रतिपत्ती सामान्यविशेषत| या स्त्रीत्वस्थितिः सू० ४८
रिक्ख०, उरगपरिसप्पीभुयगपरिसप्पित्थी णं जधा जलयरीणं, खहयरि० जहाणेणं अंतोमुहत्तं उक्को० पलिओवमस्स असंखेजतिभागं पुवकोडिपुहुत्तमम्भहियं ॥मणुस्सित्थी णं भंते! कालओ केवचिरं होति?, गोयमा! खेत्तं पडुच जहण्णेणं अंतोमुहुत्तं उक्को तिन्नि पलिओवमाइं पुव्वकोडिपुहुत्तमभहियाई, धम्मचरणं पडुच जह० एक समयं उक्को देसूणा पुव्यकोडी, एवं कम्मभूमियावि भरहेरवयावि, णवरं खेत्तं पडुच्च जह० अंतो उक्को तिन्नि पलिओवमाइं देसूणपुव्वकोडीअन्भहियाई,धम्मचरणं पडुच्च जह० एकं समयं उक्को० देसूणा पुवकोडी। पुव्वविदेहअवरविदेहित्थी णं खेत्तं पडुच जह• अंतो० उक्को पुचकोडीपुहुत्तं, धम्मचरणं पडुच्च जह० एकं समयं उक्कोसेणं देसूणा पुचकोडी॥ अकम्मभूमिकमणुस्सित्थी णं भंते! अकम्मभूम० कालओ केवचिरं होइ ? गोयमा! जम्मणं पडच जह० देसूर्ण पलिओवमं पलिओवमस्स असंखेजतिभागेणं ऊणं उक्को तिण्णि पलिओवमाइं। संहरणं पडुच्च जह० अंतो उक्कोसेणं तिन्नि पलिओवमाई देसूणाए पुन्चकोडिए अन्भहियाई। हिमवतेरणवते अकम्मभूमगमणुस्सित्थीणं भंते! हेम. कालतो केवचिरं होइ?, गोयमा! जम्मणं पडुच्च जह. देसूणं पलिओवमं पलिओवमस्स असंखेजतिभागेणं ऊणगं, उक्को पलिओवमं । साहरणं पडुच जह० अंतोमु० उक्को० पलिओवमं देसूणाए पुवकोडीए अन्भहियं । हरिवासरम्मयअकम्मभूमगमणुस्सित्थी णं भंते!, जम्मणं पडुच्च जह
॥ ५७॥
Jain Educaton
For Private Personel Use Only
(anjainelibrary.org