SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा ॥ ३८७ ॥ | दिपरिग्रहः ॥ ' तत्थ ण' मित्यादि, 'तत्थ ण' मिति पूर्ववत्, सौधर्मकल्पे द्वात्रिंशद् विमानावासशतसहस्राणि भवन्तीत्याख्यातं मया शेनीवाभि० पैश्व तीर्थकृद्भिः ॥ 'ते णं विभाणा' इत्यादि, तानि विमानानि सर्वालना रत्नमयानि अच्छानि यावत्प्रतिरूपाणि अत्रापि यावत्कमलयगिरणात् 'सण्हा लण्हा घट्टा मट्ठा' इत्यादिपरिग्रहः ॥ 'तेसि ण' मित्यादि तेषां विमानानां बहुमध्ये पञ्चावतंसका विमानावतंसका: रीयावृत्तिः प्रज्ञप्ताः, तद्यथा - ' असोगवर्डिसए' इति, पूर्वस्यां दिशि अशोकावतंसकः दक्षिणस्यां सप्तपर्णावतंसकः अपरस्यां चम्पकावतंसकः उत्तरस्यां चूतावतंसकः मध्ये तेषां सौधर्मावतंसकः ॥ ' ते णं वडेंसया' इत्यादि, ते पञ्चाप्यवतंसकाः सर्वात्मना रत्नमया अच्छा यावत्प्रतिरूपाः, अत्रापि यावत्करणात् 'सन्हा उण्हा घट्टा मट्ठा' इत्यादिपरिग्रहः । 'एत्थ ण' मित्यादि, 'अत्र' एतेषु द्वात्रिंशत्शतसहस्रसङ्घयेषु विमानेषु बहवः सौधर्म्मका :- सौधर्मा एव सौधर्म्मका देवाः परिवसन्ति 'महिड्डिया जाव दस दिसाओ उज्जोवेमाणा' अत्र यावत्करणात् 'महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा' इत्यादिप्रागुक्तपरिग्रहः, 'ते णं तत्थ साणं साणं विमाणाणं साणं साणं सामाणियाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं २ अणियाणं साणं २ अणियाहिवईणं | साणं साणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं जाव विहरंति' सुगमं ॥ 'सक्के य एत्थ' इत्यादि, अत्र - एतस्मिन् सौधर्मे | कल्पे शक्रः - शकनात् शक्रो देवेन्द्रो देवराजः परिवसति, स च कथम्भूतः ? इत्याह- 'वज्रपाणि: वज्रं पाणावस्य वज्रपाणि:, असुरपुरदारणात् पुरन्दरः, 'सयकऊ' इति शतं क्रतूनां प्रतिमानां - अभिग्रह विशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां कार्त्तिकश्रेष्ठिभवापेक्षया यस्य स शतक्रतुः, 'सहस्सक्खे' इति सहस्रमणां यस्यासौ सहस्राक्षः, इन्द्रस्य हि किल मत्रिणां पञ्च शतान्यामना सह परिपूर्णानि सन्ति तदीयानामक्ष्णामिन्द्रप्रयोजनव्यापृतत्वाद् इन्द्रसम्बन्धीनि विवक्षितानीति सहस्राक्षत्वं, 'मघवं' इति मघा-म Jain Education Intern For Private & Personal Use Only ३ प्रतिपत्तौ वैमानि० उद्देशः १ | वैमानिक देवाः सू० २०७ ॥ ३८७ ॥ nelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy