SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ ३२७ ॥ Jain Education In मुद्दे ?, ते घायहसंडे नो खलु ते कालोयसमुद्दे । एवं कालोयस्सवि । धायइसंडद्दीवे जीवा उदाइता २ कालोए समुद्दे पञ्चायंति ?, गोयमा ! अत्थेगतिया पञ्चायंति अत्थेगतिया नो पञ्चायति । एवं कालोप अत्थे० प० अत्थेगतिया णो पञ्चायति ॥ से केणट्टेणं भंते! एवं वुञ्चति - धायइसंडे दीवे २१, गोयमा ! धायइसंडे णं दीवे तत्थ तत्थ देसे तहिं २ पएसे धायइरुक्खा धायइवण्णा धायइसंडा णिचं कुसुमिया जाव उवसोभेमाणा २ चिति, धायइमहाघायहरुक्खेस सुदंसणपियदंसा दुवे देवा महिडिया जाव पलिओवमद्वितीया परिवसंति से एएणट्टेणं, अदुत्तरं च णं गोयमा! जाव णिच्चे || धायइसंडे णं भंते! दीवे कति चंद्रा पभासिंसु वा ३१ कति सूरिया तविंसु वा ३१ कइ महग्गहा चारं चरिंसु वा ३१ कइ णक्वता जोगं जोइंसु ३ ? कह तारागणकोडाको - डीओ सोनेंसु वा ३१, गोयमा ! वारस चंदा पभासिंसु वा ३, एवं-- चउवीसं ससिरविणो णक्वत्त सताय तिन्नि छत्तीसा । एगं च गहसहस्सं छप्पन्नं धायईसंडे ॥ १ ॥ अद्वेव सयसहस्सा तिणि सहस्साई सत्त य सयाई । धायइसंडे दीवे तारागण कोडिकोडीणं ॥ २ ॥ सोसु वा ३ ॥ ( सू० १७४ ) 'लवणसमुद्द' मित्यादि, लवणसमुद्रं धातकीपण्डो नाम द्वीपो वृत्तो वलयाकार संस्थान संस्थितः 'सर्वतः ' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्य तिष्ठति ॥ ' धायइसंडे णं दीवे किं समचकवालसंठिए' इति सूत्रं लवणसमुद्रवद्भावनीयम् ॥ ' धायइसंडे For Private & Personal Use Only ३ प्रतिपत्तौ धातकीखण्डाधि उद्देशः २ सू० १७४ ॥ ३२७ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy