SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- जीवाभि मलयगि- I रीयावृत्तिः ॥३७६॥ ARCACACARA न्द्रत्वाद् (ते) द्युति ख्यापयन्ति, कियन्ति नक्षत्राणि परिवारः प्रज्ञप्तः ?, कियन्तो महाग्रहा-अङ्गारकादयः परिवार: प्रज्ञप्तः ?, कियत्यस्ता-| ३ प्रतिपत्तौ रागणकोटीकोट्यः परिवारः प्रज्ञप्तः ?, इह भूयान पुस्तकेषु वाचनाभेदो गलितानि च सूत्राणि बहुषु पुस्तकेषु ततो यथाऽवस्थितवा- मेरुलोकाचनाभेदप्रतिपत्त्यर्थ गलितसूत्रोद्धरणार्थ चैवं सुगमान्यपि वित्रियन्ते, भगवानाह-गौतम! एकैकस्य चन्द्रसूर्यस्याष्टाविंशतिनक्षत्राणि| न्तपरस्पपरिवारः प्रज्ञप्तः, अष्टाशीतिर्महाग्रहाः परिवारः प्रज्ञप्तः । 'छावहिसहस्साई' इति गाथा, षट्षष्टिः सहस्राणि नव चैव शतानि पञ्च-15 राबाधा | सप्ततानि एकशशिपरिवारस्तारागणकाटीकोटीना, कोटीकोटीति कोट्या एव सज्ञा, ततस्तारागणकोटीनामिति द्रष्टव्यम् ॥ उद्देशा जंबूदीवेणं भंते! दीवे मंदरस्स पब्वयस्स पुरच्छिमिल्लाओ चरिमंताओ केवतियं अबाधाए जो सू० १९५ तिसं चारं चरति?, गोयमा! एकारसहिं एकवीसेहिं जोयणसएहिं अबाधाए जोतिसं चारं चरति, एवं दक्खिणिल्लाओ पञ्चस्थिमिल्लाओ उत्तरिल्लाओ एक्कारसहिं एकवीसेहिं जोयण जाव चारं चरति ॥ लोगंताओ भंते! केवतियं अबाधाए जोतिसे पण्णत्ते?, गोयमा! एक्कारसहिं एकारेहिं जोयणसतेहिं अबाधाए जोतिसे पण्णत्ते ॥ इमीसे णं भंते! रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ केवतियं अबाहाए सव्वहेढिल्ले तारारूवे चारं चरति? केवतियं अबाधाए सूरविमाणे चारं चरति? केवतियं अबाधाए चंदविमाणे चारं चरति? केवतियं अबा ॥३७६॥ धाए सव्वउवरिल्ले तारारूवे चारं चरति?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए बहसमरमणि सत्तहिं णउएहिं जोयणसतेहिं अबाहाए जोतिसं (सव्व) हेढिल्ले ताराख्वे चारं चरति, अट्ठहिं For Private & Personal Use Only CARRORRCACARE Jain Education Kajainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy