SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ जनसहस्रप्रमाण उच्छ्रयः, किन्तु मध्यभाग एव दशसहस्रप्रमाणविस्तारस्ततः कथं यथोक्तं घनगणितमुपपद्यते? इति, सत्यमेतत् , के। दवलं लवणशिखायाः शिरसि उभयोश्च वेदिकान्तयोरुपरि वरिकायामेकान्तऋजुरूपायां दीयमानायां २ यदपान्तराले जलशून्य क्षेत्रं तदपि करणगत्या तदाभाव्यमिति सजलं विवक्ष्यते, अत्रार्थे च दृष्टान्तो मन्दरपर्वतः, तथाहि-मन्दरपर्वतस्य सर्वत्रैकादशभागपरिहाणिरुपवर्ण्यते, अथ च न सर्वत्रैकादशभागपरिहाणिः, किन्तु क्वापि कियती, केवलं मूलादारभ्य शिखरं यावद्दवरिकायां दत्तायां यदपान्तराले कापि कियदाकाशं तत्सर्व करणगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितज्ञाः सर्वत्रैकादशपरिभागहानि परि-1 वर्णयन्ति, तद्वदिदमपि यथोक्तं धनपरिमाणमिति, न चैतत्स्वमनीपिकाविजृम्भितं, यत आह जिनभद्रगणिक्षमाश्रमणो विशेषणव-11 त्यामेतद्विचारप्रक्रमे-"एवं उभयवेइयंताओ सोलसहस्सुस्सेहस्स कन्नगईए जं लवणसमुद्दाभव्वं जलसुन्नपि खेत्तं तस्स गणियं, जहा | | मंदरपव्वयस्स एकारसभागपरिहाणी कन्नगईए आगासस्सवि तदाभवंतिकाउं भणिया तहा लवणसमुदस्सवि ॥” इति ।। 'जइ णं भंते!' इत्यादि, यदि भदन्त ! लवणसमुद्रो द्वे योजनशतसहस्र चक्रवालविष्कम्भेन पञ्चदश योजनशतसहस्राणि एकाशीतिः सहकामाणि शतं चैकोनचत्वारिंशं किञ्चिद्विशेषोन परिक्षेपेण प्रज्ञप्तः, एक योजनसहस्रमुद्वेधेन पोडश योजनसहस्राण्युत्सेधेन सप्तदश योज-15 नसहस्राणि सर्वाग्रेण प्रज्ञप्तः ॥ तर्हि 'कम्हा णं भंते!' इत्यादि, कस्माद् भदन्त ! लवणसमुद्रो जम्बूद्वीपं द्वीपं न 'अवपीडयति' जलेन | प्लावयति, न 'उत्पीडयति' प्राबल्येन बाधते, नापि णमिति वाक्यालकृतौ ‘एकोदकं सर्वात्मनोदकप्लावितं करोति ?, भगवानाह-IN गौतम! जम्बूद्वीपे भरतैरावतयोः क्षेत्रयोरर्हन्तश्चक्रवर्तिनो बलदेवा वासुदेवाः 'चारणाः' जसाचारणमुनयो विद्याधराः 'श्रमणा' साधवः 'श्रमण्यः' संयत्यः श्रावकाः श्राविकाः, एतत् सुषमदुष्पमादिकमरकत्रयमपेक्ष्योक्तं वेदितव्यं, तत्रैवाईदादीनां यथायोगं सम्भ AA + C RAC-% Jain Education in For Private Personel Use Only M ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy