SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा जीवाभि मलयगिरीयावृत्तिः ॥२२६॥ उत्तरेणवि, तासु णं गोमाणसीसु बहवे सुवण्णरुप्पमया फलगा पं० जाव तेसु णं वइरामएसु प्रतिपत्तो नागदंतएमु बहवे रयतामया सिक्कता पण्णत्ता, तेसु णं रयतामएसु सिक्कएसु बहवे वेरुलि | मनुष्या० यामईओ धूवघडिताओ पण्णत्ताओ, ताओ णं धूवघडियाओ कालागुरुपवरकुंदरुकतुक जाव सभावणेन घाणमणणिव्वुइकरेणं गंधणं सव्वतो समंता आपूरेमाणीओ चिट्ठति। सभाए णं सुधम्माए अंतो उद्देशः२ बहुसमरमणिजे भूमिभागे पण्णत्ते जाव मणीणं फासो उल्लोया पउमलयभत्तिचित्ता जाव सव्व सू०१३७ तवणिजमए अच्छे जाव पडिरूवे ॥ (सू० १३७) 'तस्स ण'मित्यादि, तस्य मूलप्रासादावतंसकस्य 'उत्तरपूर्वस्याम्' ईशानकोण इत्यर्थः, अत्र' एतस्मिन भागे विजयस्य देवस्य योग्या सभा सुधर्मा नाम विशिष्टच्छन्दकोपेता साऽर्द्धत्रयोदशयोजनान्यायामेन पट् सक्रोशानि योजनानि विष्कम्भेन नव योजनानि ऊर्दू मुच्चेस्त्वेन 'अणेगे'त्यादि अनेकेषु स्तम्भशतेषु सन्निविष्ठा अनेकस्तंभशतसन्निविष्टा 'अब्भुग्गयसुकयवरवेइया तोरणवररइयसालभंजिया सुसिलिडविसिडलहसंठियपसत्थवेरुलियविमलखंभा' अभ्युद्गता-अतिरमणीयतया द्रष्टणां प्रत्यभिमुखमुत्-प्राबल्येन स्थिता सुकृतेव | सुकृता निपुणशिल्पिरचितेवेति भावः, अभ्युद्गता चासौ सुकृता च अभ्युद्गतसुकृता वनवेदिका-द्वारमुण्डकोपरि वरत्नमयी वेदिका तोरणं चाभ्युद्गतसुकृतं यत्र सा तथा, तथा वराभिः-प्रधानाभिः रचिताभि:-विरचिताभिः रतिदाभिर्वा सालभलिकाभिः सुश्लिष्टा--संबद्धा | विशिष्ट-प्रधानं लष्टं-मनोज्ञं संस्थितं-संस्थानं येषां ते विशिष्टलष्टसंस्थिताः प्रशस्ता:-प्रशंसास्पदीभूता वैडूर्यस्तम्भाः-वैडूर्यरत्नमयाः ix॥२२६॥ स्तम्भा नस्यां सा वररचितशालभजिकासुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैडूर्यस्तम्भा, ततः पूर्वपदेन कर्मधारयः, तथा नानामणिकन Jain Education ido For Private Personel Use Only M ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy