SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Jain Education In विधाओ पण्णत्ता, तंजहा – पिसाय वाणमंत रदेवित्थियाओ जाव से तं वाणमंतर देवित्थियाओ । से किं तं जोतिसियदेवित्थियाओ ?, २ पंचविधाओ पण्णत्ता, तंजहा - चंद्रविमाणजोतिसियदेवित्थियाओ सूर गह० नक्खत्त० ताराविमाणजोतिसियदेवित्थियाओ से त्तं जोतिसियाओ । से किं तं वैमाणियदेवित्थियाओ ?, २ दुविहा पण्णत्ता, तंजहा- सोहम्मकप्पवेमाणियदेवित्थियाओ ईसाणकपवेमाणियदेवित्थिगाओ, सेत्तं वेमाणित्थीओ ॥ ( सू० ४५ ) 'तत्र' तेषु नवसु प्रतिपत्तिषु मध्ये ये आचार्या एवमाख्यातवन्तः - त्रिविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्त एवमाख्यातवन्तः, तद्यथा - स्त्रियः पुरुषा नपुंसकानि, इह रुयादिवेदोदयाद् योन्यादिसङ्गताः ख्यादयो गृह्यन्ते, तथा चोक्तम् — “ योनिर्मृदुत्वमस्थैर्य, मुग्धताssवलता स्तनौ । पुंस्कामितेति लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते || १ || मेहनं खरता दायै, शौण्डीर्य श्मश्रु धृष्टता । स्त्रीका मिति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥ २ ॥ स्तनादिश्मधुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ ३ ॥” तत्र 'यथोद्देशं निर्देश' इति श्रीवक्तव्यतामाह - 'से किं तमित्यादि, अथ कास्ताः स्त्रियः ?, सूरिराह - स्त्रियस्त्रिविधाः प्रज्ञप्ताः, तद्यथातिर्यग्योनिस्त्रियो मनुष्य स्त्रियो देवस्त्रियश्च । 'से किं तमित्यादि, तिर्यग्योनिस्त्रियस्त्रिविधाः, तद्यथा - जलचर्य: स्थलचर्यः खचर्यश्च । 'से किं तमित्यादि । मनुष्य स्त्रियोऽपि त्रिविधास्तद्यथा - कर्मभूमिका अकर्मभूमिका अन्तरद्वीपिकाश्च । 'से किं तमित्यादि, देव| स्त्रियश्चतुर्विधास्तद्यथा - भवनवासिन्यो व्यन्तर्यो ज्योतिष्क्यो वैमानिक्यश्च ॥ सम्प्रति स्त्रिया भवस्थितिमानप्रतिपादनार्थमाहइत्थी णं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा ! एगेणं आएसेणं जहनेणं अंतोमुहुत्तं For Private & Personal Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy