________________
श्रीजीवा
उक्कोसेणं पण्णपन्नं पलिओवमाई एक्कणं आदेसेणं जहन्नेणं अंतोमुहत्तं उक्कोसेणं णव पलिओवमाई २ प्रतिपत्ती जीवाभि एगेणं आदेसेणं जहन्नेणं अंतोमुहत्तं उक्कोसेणं सत्त पलिओवमाइं एगेणं आदेसेणं जहन्नेणं अंतो- स्त्रीवदमलयगि- मुहत्तं उक्कोसेणं पन्नासं पलिओवमाई ॥ (मू०४६)
स्थित्यादि रीयावृत्तिः | 'इत्थी णं भंते' इत्यादि, स्त्रिया भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम ! 'एकेनादेशेन' आदेशशब्द इह प्रका- सू० ४६
दरवाची "आदेसो त्ति पगारों" इति वचनात् , एकेन प्रकारेण, एक प्रकारमधिकृत्येति भावार्थः, जघन्येनान्तर्मुहूर्त्तम् , एतत्तिर्यग्मनु-14
प्यरुयपेक्षया द्रष्टव्यम् , अन्यत्रैतावतो जघन्यस्यासम्भवात् , उत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, एतदीशानकल्पापरिगृहीतदेव्यपेक्षम्। तथैकेनादेशेन जघन्यतोऽन्तर्मुहूर्त्तम् एतत्तथैवोत्कर्षतो नव पल्योपमानि, एतदीशानकल्प एव परिगृहीतदेव्यपेक्षम् । तथा एकेनादेशेन जघन्यतोऽन्तर्मुहूर्त्तम् , एतत्प्राग्वत् , उत्कर्षतः सप्त पल्योपमानि, एतत्सौधर्मकल्पे परिगृहीतदेवीरधिकृत्य । तथा एकेनादेशेन जघन्य| तोऽन्तर्मुहूर्त्तमुत्कर्षतः पञ्चाशत्पल्योपमानि, एतत्सौधर्मकल्प एवापरिगृहीतदेव्यपेक्षम , उक्तश्च सङ्ग्रहण्याम्-"सपरिग्गहेयराणं सोहम्मीसाण पलियसाहीयं । उक्कोस सत्त पन्ना नव पणपन्ना य देवीणं ॥१॥” तदेवं सामान्यतः स्त्रीणां जघन्यत उत्कर्पतश्च स्थितिमानमुक्तं, सम्प्रति तिर्यकयादिभेदानधिकृत्याह
तिरिक्खजोणित्थीणं भंते ! केवतियं कालं ठिती पण्णता?.गो जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिणि पलिओवमाई। जलयरतिरिक्खजोणित्थीणं भंते! केवइयं कालं ठिती पण्णत्ता?, गोयमा! जहन्नेणं
॥ ५३॥ १ परिगृहीतेतराणां सौधर्मेशानानां पल्योपमं साधिकम् । उत्कृष्टतः सप्त पञ्चाशत् नव पञ्चपञ्चाशच पल्योपमानि देवीनाम् ॥ १॥
CACOCCAMMARCAN
Jain Education in
For Private & Personel Use Only
R
ainelibrary.org