________________
-
धिकारः
FACCE
श्रीजीवा- र्शना त्रिभिः शतके:-योजनशतप्रमाणैर्वनपण्डैः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्येन संपरिक्षिप्ता, तद्यथा-अभ्यन्तरकेन8 ३ प्रतिपत्ती जीवाभि मध्येन बाह्येन च । जम्ब्वाः सुदर्शनायाः पूर्वस्यां दिशि प्रथमं वनपण्डं पञ्चाशतं योजनान्यवगायात्र महदेकं भवनं प्रज्ञप्तं, तब पूर्व-16
जम्बूवृक्षामलयगि-18 दिग्वर्तिभवनवद् वक्तव्यं यावत् शयनीयम् । जम्ब्वाः सुदर्शनाया दक्षिणत: प्रथमं वनपण्डं पञ्चाशतं योजनान्यवगाह्यात्र महदेकं भवन रीयावृत्तिः प्रज्ञप्तं, एतदपि तथैव यावत् शयनीयं, एवं पश्चिमायामुत्तरस्यां च प्रत्येकं च प्रत्येकं च प्रथमं वनपण्डं पञ्चाशतं योजनान्यवगाह्य भवनं 8
उद्देशः२ वक्तव्यं यावत् शयनीयम् ॥ 'जंबए णमित्यादि, जम्ब्वाः सुदर्शनाया उत्तरपूर्वस्यां-ईशानकोण इत्यर्थः प्रथमं वनपण्डं पञ्चाशतं ॥२९८॥
सू०१५२ योजनान्यवगाह्यात्र महत्यश्चतस्रो नन्दापुष्करिण्य: प्रज्ञप्तास्तद्यथा-पूर्वस्यां पद्मा-पद्माभिधाना, दक्षिणस्यां पद्मप्रभा, पश्चिमायां कुमुदा, उत्तरस्यां कुमुदप्रभा, ताश्च नन्दापुष्करिण्यः प्रत्येक क्रोशमायामेन अर्द्धक्रोशं विष्कम्भेन पञ्चधनुःशतान्युद्वेधेन, 'अच्छाओ सहाओं' इत्यादि पुष्करिणीवर्णनं प्राग्वत्समस्तं यावत्प्रत्येकं प्रत्येकं पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं २ वनपण्डपरिक्षिप्ताः, पद्मवरवेदिकावनषण्डवर्णनं प्राग्वत् ॥ तासि णमित्यादि, तासां पुष्करिणीनां प्रत्येकं चतुर्दिशि एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां वर्णकः प्राग्वत् , तोरणान्यपि तथैव, तासां पुष्करिणीनां बहुमध्यदेशभागेऽत्र महानेकः प्रासादावतंसकः प्रज्ञप्तः, स च जम्बूवृक्षदक्षिणपश्चिमशाखाभाविप्रासादवत् प्रमाणादिना वक्तव्यो यावत् 'सहस्सपत्तहत्थगा' इति पदं, सर्वत्रापि च सिंहास
नमनादृतदेवस्य सपरिवारम् । एवं दक्षिणपूर्वस्यां दक्षिणापरस्यामुत्तरापरस्यां च प्रत्येकं वक्तव्यं, नवरं नन्दापुष्करिणीनामनानात्वं, ४ तच्चेद-दक्षिणपूर्वस्यां पूर्वादिक्रमेण उत्पलगुल्मा नलिना उत्पला उत्पलोजवला, दक्षिणपूर्वस्यां भृङ्गा भृङ्गनिभा अजना कज्जलप्रभा,
अपरोत्तरस्यां श्रीकान्ता श्रीचन्द्रा श्रीनिलया श्रीमहिता, उक्तञ्च-"पउमा पउमप्पभा चेव, कुमुया कुमुयप्पभा । उप्पलगुम्मा न
CAMERICACANCARE
॥२९८॥
Jain Education inte
For Private Personal Use Only
Sinelibrary.org