________________
___'इह' अस्मिन् प्रवचने खलुशब्दोऽवधारणे इहैव प्रवचने न शेषेषु शाक्यादिप्रवचनेषु, अथवा 'इहेति मनुष्यलोके, खलुशब्दो वाक्यालङ्कारे, जिनमत मिति रागादिशत्रून् जयति स्म (इति) जिनः, स च यद्यपि छद्मस्थवीतरागोऽपि भवति तथाऽपि तस्य तीर्थप्रवर्तकत्वायोगादुत्पन्नकेवलज्ञानस्तीर्थकदभिगृह्यते, सोऽपि च वर्द्धमानस्वामी, तस्य वर्तमानतीर्थाधिपतित्वात् , तस्य जिनस्य-वर्द्धमानस्वा
मिनो मतम्-अर्थतस्तेनैव प्रणीतत्वादाचारादि दृष्टिवादपर्यन्तं द्वादशाङ्गं गणिपिटकं, कथम्भूतं वर्द्धमानस्वामिजिनमतमित्याह-जिनानु18 मतं' जिनानाम्-अतीतानागतवर्तमानानामृषभपद्मनाभसीमन्धरस्वामिप्रभृतीनामनुमतम्-आनुकूल्येन संमतं वस्तुतत्त्वमपवर्गमार्ग च प्रति
मनागपि विसंवादाभावादिति जिनानुमतम् , एतेन सर्वेषामपि तीर्थकृतां परस्परमविसंवादिवचनता प्रवेदिता, पुनः कथम्भूतमि
त्याह-'जिनानुलोम' जिनानाम्-अवध्यादिजिनानामनुलोमम्-अनुकूलमनुगुणमिति भावः, एतद्वशादवध्यादिजिनवप्राप्तेः, तथाहि॥ यथोक्तमिदं जिनमतमासेवमाना: साधवोऽवधिमन:पर्यायकेवललाभमासादयन्त्येवेति, तथा 'जिनप्रणीतं' जिनेन-भगवता वर्द्धमान
स्वामिना प्रणीतं समस्तार्थसङ्ग्रहात्मकमातृकापत्रयप्रणयनाजिनप्रणीतं, भगवान हि वर्द्धमानस्वामी केवलज्ञानावाप्तावादी बीजबुद्धित्वादिपरमगुणकलितान् गौतमादीन गणधारिणः प्रत्येतन्मातृकापत्रयमुक्तवान् "उत्पन्ने इ वा विगमे इ वा धुवे इ वा” इति, एतच्च पद
यमुपजीव्य गौतमादयो द्वादशाङ्गं विरचितवन्तस्ततो भवत्येतजिनमतं जिनप्रणीतमिति, एतेनागमस्य सूत्रतः पौरुषेयत्वमावेदितं, पुरुषव्यापारमन्तरेण वचनानामसंभवात् , न खलु पुरुषव्यापारमन्तरेण नभसि ध्वनन्तः शब्दा उपलभ्यन्त इति, तेन यदवादि परैः -वचनाजिनसंबुद्धिस्तन्नैरर्थक्यमन्यथा । अपौरुषेयमेवेदं, धर्माधर्मनिबन्धनम् ॥ १॥ इति तदपास्तमवसेयमिति, तत्र मा भूत्कस्याप्येवमाशङ्का-यथेदमविज्ञातार्थमेव तत्त्वत: साक्षात्सर्वज्ञादपि श्रवणे सर्वज्ञविवक्षाया अत्यक्षत्वेन ग्रहणाभावे विवक्षितशब्दार्थपरि
AGISASOSLASIHATAX
En El
For Private Personel Use Only
Godainelibrary.org