SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- प्रथमसमयनैरयिकाः, एकस्मिन् समये सहयातीताना [ग्रन्थानम् १३०००] मपि स्तोकानामेवोत्पादात् , तेभ्योऽप्रथमसमयनैर-1 प्रतिपत्तौ जीवाभिः |यिका असलयेयगुणाः, चिरकालावस्थायिनां तेपामन्याऽन्योत्पादेनातिप्रभूतभावात् । एवं तियेग्योनिकमनुष्यदेवसूत्राण्यपि वक्तव्यानि, ID मलयगि-|| नवरं तिर्यग्योनिकसूत्रेऽप्रथमसमयतिर्यग्योनिका अनन्तगुणा वक्तव्या:, वनस्पतिजीवानामनन्तत्वात् ।। साम्प्रतमेषामेव नैरयिकादीनां दयादिस्थिरीयावृत्तिःप्रथमाप्रथमसमयानां समुदायेन परस्परमल्पबहुत्वमाह-'एएसिण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसम * त्यादि 151यमनुष्याः, एकस्मिन् समये सङ्ख्यातीतानामपि स्तोकानामेवोत्पादात् , तेभ्योऽप्रथमसमयमनुष्या असत्येयगुणाः, चिरकालावस्थायित-151 उदेशः२ द्वियाऽतिप्राभूत्येन लभ्यमानत्वात् , तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणाः, अतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः स २४२ प्रथमसमयदेवा असङ्ख्येयगुणाः, व्यन्तरज्योतिष्काणामेकस्मिन्नपि समये प्राचुर्येण कदाचिदुत्पादात् , तेभ्यः प्रथमसमयतिर्यग्योनिका अ-IN सङ्ख्येयगुणाः, नारकवर्जगतित्रयादप्युत्पादसम्भवात् , तेभ्योऽप्रथमसमयनैरयिका असङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले 81 द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणत्वात् , तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्तत्वात् , उपसंहारमाह-'सेत्त'मियादि ।। इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां सप्तम्यां प्रतिपत्तौ अष्टविधप्रतिपत्तिः॥ ॥४३१॥ CRICANAACKAS अथाष्टमी प्रतिपत्तिः तदेवमुक्ताऽष्टविधप्रतिपत्तिरधुना क्रमप्राप्तां नवविधप्रतिपत्तिमाह तत्थ णं जे ते एवमाहंसु णवविधा संसारसमावण्णगा ते एवमाहंसु-पुढविक्काइया आउक्काइया ॥४३१॥ Jain Education a l For Private Personal use only IN K rjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy