________________
श्रीजीवा- प्रथमसमयनैरयिकाः, एकस्मिन् समये सहयातीताना [ग्रन्थानम् १३०००] मपि स्तोकानामेवोत्पादात् , तेभ्योऽप्रथमसमयनैर-1 प्रतिपत्तौ जीवाभिः |यिका असलयेयगुणाः, चिरकालावस्थायिनां तेपामन्याऽन्योत्पादेनातिप्रभूतभावात् । एवं तियेग्योनिकमनुष्यदेवसूत्राण्यपि वक्तव्यानि, ID मलयगि-|| नवरं तिर्यग्योनिकसूत्रेऽप्रथमसमयतिर्यग्योनिका अनन्तगुणा वक्तव्या:, वनस्पतिजीवानामनन्तत्वात् ।। साम्प्रतमेषामेव नैरयिकादीनां दयादिस्थिरीयावृत्तिःप्रथमाप्रथमसमयानां समुदायेन परस्परमल्पबहुत्वमाह-'एएसिण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसम
* त्यादि 151यमनुष्याः, एकस्मिन् समये सङ्ख्यातीतानामपि स्तोकानामेवोत्पादात् , तेभ्योऽप्रथमसमयमनुष्या असत्येयगुणाः, चिरकालावस्थायित-151 उदेशः२ द्वियाऽतिप्राभूत्येन लभ्यमानत्वात् , तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणाः, अतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः स २४२
प्रथमसमयदेवा असङ्ख्येयगुणाः, व्यन्तरज्योतिष्काणामेकस्मिन्नपि समये प्राचुर्येण कदाचिदुत्पादात् , तेभ्यः प्रथमसमयतिर्यग्योनिका अ-IN सङ्ख्येयगुणाः, नारकवर्जगतित्रयादप्युत्पादसम्भवात् , तेभ्योऽप्रथमसमयनैरयिका असङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले 81 द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणत्वात् , तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्तत्वात् , उपसंहारमाह-'सेत्त'मियादि ।। इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां सप्तम्यां प्रतिपत्तौ अष्टविधप्रतिपत्तिः॥
॥४३१॥
CRICANAACKAS
अथाष्टमी प्रतिपत्तिः तदेवमुक्ताऽष्टविधप्रतिपत्तिरधुना क्रमप्राप्तां नवविधप्रतिपत्तिमाह
तत्थ णं जे ते एवमाहंसु णवविधा संसारसमावण्णगा ते एवमाहंसु-पुढविक्काइया आउक्काइया
॥४३१॥
Jain Education
a
l
For Private Personal use only
IN
K
rjainelibrary.org