________________
Jain Education
वनपण्डेन च परिक्षिताः, तासां च नन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषां च वर्णनं तोरणवर्णनं च प्राग्वत् ॥ ' सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्म्मायां पड् (मनो ) गुलिकासहस्राणि प्रज्ञप्तानि तद्यथा - द्वे सहस्रे पूर्वस्यां दिशि द्वे पश्चिमायामेकं सहस्रं दक्षिणस्यामेकमुत्तरस्यामिति, एतासु च फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत् ॥ ' सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मायां षड् गोमानसिकाः - शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्रज्ञप्तानि तद्यथा द्वे सहस्रे पूर्वस्यां दिशि द्वे पश्चिमायामेकं दक्षिणस्यामेकमुत्तरस्यामिति, तावपि फलकवर्णनं नागदन्तवर्णनं धूपघटिकावर्णनं च विजयद्वारवत् । 'सभाए णं सुहम्माए' इत्यादि उल्लोकवर्णनं 'सभाए णं सुहम्माए' इत्यादि भूमिभागवर्णनं च प्राग्वत् ॥
तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपीढिया पण्णत्ता, साणं मणिपीढिया दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमता ॥ तीसे णं मणिपीढियाए उपिं एत्थ णं माणवए णाम चेइयखंभे पण्णत्ते अट्टमाई जोयणाई उहुं उच्चतेणं अडकोसं उब्वेहेणं अद्धकोसं विक्खंभेणं छकोडीए छलंसे छविग्गहिते वइरामयबद्दलसंठिते, एवं जहा महिंदज्झयस्स वण्णओ जाव पासातीए ॥ तस्स णं माणवकस्स चेतियखंare उवरिं छक्कोसे ओगाहित्ता हावि छक्कोसे वज्जेत्ता मज्झे अद्धपंचमेसु जोयणेसु एत्थ णं बहवे सुवण्णरुपमया फलगा पं०, तेसु णं सुवण्णरूपमएस फलएसु बहवे वइरामया नागदंता पण्णत्ता, तेसु णं वइरामएस नागदंतएस बहवे रययामता सिक्कगा पण्णत्ता ॥ तेसु णं रययाम
For Private & Personal Use Only
w.jainelibrary.org