SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा-1 लायाः' अमलनामिकाया अप्रमहिष्या भूता राजधानी अप्सरसो भूतावतंसिका नवमिकाया गोस्तूपा रोहिण्याः सुदर्शना, तत्र यो- ३ प्रतिपत्ती जीवाभि० |ऽसावुत्तरपश्चिमो रतिकरपर्वतस्तस्य चतुर्दिशि ईशानस्य देवेन्द्रस्य देवराजस्य चतसृणामप्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राज-12 नन्दीश्वमलयगि- धान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि रत्ना दक्षिणस्यां रनोच्चया अपरस्यां सर्वरना उत्तरस्यां रत्नसञ्चया, तत्र वसुनामिकाया अग्रम-18 रोदः रीयावृत्तिः हिष्या रत्ना वसुप्राप्ताया रत्नोच्चया वसुमित्रायाः सर्वरत्ना वसुंधराया रत्नसञ्चया । रतिकरपर्वतचतुष्टयवक्तव्यता केषुचित्पुस्तकेषु स-1| उद्देशः२ र्वथा न दृश्यते । कैलासह रिवाहननामानौ च द्वौ देवो तत्र यथाक्रम पूर्वार्धापरार्द्धाधिपती महर्द्धिको यावत्पल्योपमस्थितिको परिव-12सू० १८४ ॥३६५॥ सतः, तत एवं नन्द्या-समृद्ध्या 'टुनदु समृद्धौ' इति वचनात् ईश्वर:-स्फातिमान न तु नाम्नेति नन्दीश्वरः, तथा चाह-'से एएणटेण'मित्याद्युपसंहारवाक्यं प्रतीतं, चन्द्रादिसङ्ख्यासूत्रं प्राग्वत् ।। णंदिस्सरवरपणं दीवं गंदीसरोदे णामं समुद्दे बट्टे वलयागारसंठाणसंठिते जाव सव्वं तहेव अहो जो खोदोदगस्स जाव सुमणसोमणसभद्दा एत्थ दो देवा महिड्डीया जाव परिवसंति सेसं तहेव जाव तारग्गं ।। (सू०१८४) 'नंदीसरण्ण'मित्यादि, नन्दीश्वरं णमिति पूर्ववत् नन्दीश्वरोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति यथैव भोदोदकसमुद्रस्य वक्तव्यता तथैवास्याप्यर्थसहिता वक्तव्या, नवरमत्र सुमनसुमनसौ च द्वौ देवी वक्तब्यौ, 8 तावतिशयेन स्फीताविति नन्दीश्वरयोरुदकं यत्रासौ नन्दीश्वरोदः, अथवा नन्दीश्वरवरं द्वीपं परिवेष्ट्य स्थित इति नन्दीश्वरं प्रति लग्न CIRC Jan Education in For Private Personal Use Only nelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy