Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay
Catalog link: https://jainqq.org/explore/020851/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir / / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / ||caaritrcuuddaamnni AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka:1 ArAdhanA vIra jaina zrI mahAvI kobA. amRtaM amRta tu vidyA tu zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 For Private And Personal Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir AnandAzramasaMskRtagranthAvaliH / granthAGka: 29 zrInArAyaNazaMkarAnandaviracitadIpikAsametAnAmatharvazikhA dyAnAM haMsopaniSadantAnAM dvAtriMzanmitAnAm upaniSadAM smuccyH| etatpustakamAnandAzramasthapaNDitaiH sapAThAntara nirdezaM saMzodhitam / hari nArAyaNa ApaTe ityanena puNyAkhyapattane AnandAzramamudraNAlaye AyasAkSarairmudrayitvA prakAzitam / zAlivAhanazakAbdAH 1817 khistAbdAH 1895 ( asya sarve'dhikArA rAjazAsanAnusAreNa svAyattIkRtA mUlyaM pAdonarUpakasaptakam / For Private And Personal Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Acharya Shri Kailashsagarsuri aanndaashrmsNskRtgrnthaavliH| granthAGka: 29 zrInArAyaNazaMkarAnandaviracitadIpikAsametAnAmatharvazikhA ghAnA haMsopaniSadantAnAM dvAtriMzanmitAnAm upaniSadAM smuccyH| etatpustakamAnandAzramasthapaNDitaiH sapAThAntara nirdezaM saMzodhitam / tacca hari nArAyaNa ApaTe ityanena puNyAkhyapattane AnandAzramamudraNAlaye AyasAkSaraimudrayitvA prakAzitam / zAlivAhanazakAbdAH 1817 khristAbdAH 1895 ( asya sarve'dhikArA rAjazAsanAnusAreNa svAyattIkRtAH) mUlyaM pAdonarUpakasaptakam / For Private And Personal Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atha mudritopaniSannAmnAM varNAnukramata ullekhaH / 1 atharvazikhopaniSat 1 |17 nAdabindUpaniSat 269 2 atharvaziraupaniSat 7 18 nIlarudropaniSat 275 3 amRtanAdopaniSat 43 19 paramahaMsopaniSat 281 4 amRtabindUpaniSat 71 20 piNDopaniSat 303 5 AtmopaniSat 81 21 prANAgnihotropaniSat 305 6 AruNeyyupaniSat 85 22 brahmopaniSat 313 7 kaivalyopaniSat 101 23 brahmabindUpaniSat 337 8 kauSItakyupaniSat 113 24 brahmavidyopaniSat 341 9 kSurikopaniSat 145 25 maitryupaniSat 345 10 garbhopaniSat 157 26 yogatatvopaniSat 477 11 gopAlapUrvatApanIyopaniSat 183 27 yogazikhopaniSat 483 12 gopAlottaratApanIyopaniSat 204 28 rAmapUrvatApanIyopaniSat 487 13 cUlikopaniSata 229 29 rAmottaratApanIyopaniSat 530 14 jAbAlopaniSat 235 30 saMnyAsopaniSat 551 15 tejabindUpaniSat 255 31 sarvopaniSat 587 16 dhyAnabindUpaniSat 359 (32 haMsopaniSat 593 - For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upaniSatsamuccayAdarzapustakollekhapatrikA / arthatAsAmatharvazikhAdyAnAM haMsopaniSadantAnAM dvAtriMzanmitAnAM nArAyaNazaMkarAnandaviracitadIpikAsametAnAmupaniSadAM varNAnukramato nAmnAmullekha ArambhapRSThAGkanirdezavAtra kriyate / tathA tattadupaniSadAM pustakAni yaiH parahitaikaparAyaNamanISayA saMskaraNArtha pradattAni teSAM kRtajJatayA nAmagrAmAdinirdazaH pustakAnAM saMjJAzca prakAzyante / 1 atharvazikhopaniSat (1*) ka. iti saMjJitam-mUlam, AnandAzramapustakasaMgrahAlayasthaM 'mahAdeva cimaNAjI ApaTe' ityeteSAm. kha. iti saMjJitam-mUlaM nArAyaNIyadIpikAsametam, indUrapuranivAsinAM zrI. rA. rA. bhAUsAheba bALAsAheba kibe' ityeteSAm / ga. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahAlayastham / gha. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, vaTodaranivAsinAM paTavardhano pAhvAnAM zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / 5. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, puNyapattananivAsinAM rA. rA. bhAUsAheba nagarakara' ityeteSAm | ca. iti saMjJitam-mUlam , puNyapattanasthAnAM ve. rA. 'lakSmaNa nArAyaNa sAThe' ityete. SAm / 2 atharvaziraupaniSat (7) ka. iti saMjJitam -mUlam, AnandAzramapustakasaMgrahAlayastham / kha. iti saMjJitam -mUlam , nArAyaNIyadIpikAsametam, 'zrI. rA. rA. kibe sAheba' ityeteSAm / ga. iti saMjJitam-mUlam , zrI. rA. rA. 'aNNAsAheba viMcUrakara' ityeteSAm / gha. iti saMjJitam-mUlam , zrI. rA. rA. 'aNNAsAheba viMcUrakara' ityeteSAmeva / Ga. iti saMjJitam-mUlam , puNyapattanasthAnAM ve. rA. 'lakSmaNa nArAyaNa sAThe' itye teSAm / ca. iti sajJitam -mUlam, zrI. rA. rA. 'aNNAsAheba viMcUrakara' ityeteSAmeva / * () etacihnanirdiSTAH pRSThAGkAH santIti jJAtavyam / For Private And Personal Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 2 ] cha. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, vaTodaragrAmanivAsinAM paTava rdhanopAhvAnAM zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / ja. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, puNyapattananivAsinAM rA. rA. 'bhAUsAheba nagarakara' ityeteSAm / jha. iti saMjJitam-kevalazaMkarAnandaviracitadIpikAyAH, puNyapattananivAsinAM rA. rA. 'bhAUsAheba nagarakara' ityeteSAmeva / 3 amRtanAdopaniSat (43) ka. iti saMjJitam-mUlam , nArAyaNadIpikAnurodhi, AnandAzramasthapustakasaMgrahAlayA ntargatam / kha. iti saMjJitam-nArAyaNaviracitadIpikAsametam , indUrapuranivAsinAM zrI. rA. rA. 'bhAUsAheba bALAsAheba kibe' ityeteSAm / ga. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, vaTodaragrAmanivAsinAM paTava rdhanopAhvAnAM zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / ka. iti sajJitam-mUlam , zAMkaradIpikAnurodhi, puNyapattanasthAnAM rA. rA. 'lakSmaNa nArAyaNa sAThe' ityeteSAm / kha. iti sajJitam-mUlaM zAMkaradIpikAnurodhi, AnandAzramapustakasaMgrahAlayastham / ga. iti saMjJitam-kevalazAMkaradIpikAyAH, paTavardhanopAhvAnAM zrI. rA. rA. 'kRSNa. rAva bhImAzaMkara' ityeteSAm / gha. iti saMjJitam-kevalazAMkaradIpikAyAH, zrI. rA. rA. 'aNNAsAheba viMcUrakara' ityeteSAm / 4 amRtavindUpaniSat (71) ka. iti saMjJitam-mUlam , vaTodaragrAmanivAsinAM zrI. rA. rA. 'kRSNarAva bhImAzaM. ___ kara' ityeteSAm / kha. iti saMjJitam-mUlam , belApuragrAmanivAsinAM 'vidyAnandasvAmI' ityeteSAm / ga. iti saMjJitam- kevalazaMkarAnandaviracitadIpikAyAH, vaTodaranivAsinAM zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / gha. iti saMjJitam-kevalazaMkarAnandadIpikAyAH, zrI. rA. rA. 'aNNAsAheba viMcUra kara' ityeteSAm / Ga. iti saMjJitam-mUlam , sAThe ityupAdvAnAM ve. rA. 'lakSmaNa nArAyaNa' itye teSAm / For Private And Personal Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 3 ] - 5 AtmopaniSat (81) ka. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahAlayastham / kha. iti saMjJitam-mUlaM nArAyaNaviracitadIpikAsametam , indUrapuranivAsinAM kibe ityupAdvAnAM zrI. rA. rA. 'bhAUsAheba bALAsAheba' ityeteSAm / ga. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, puNyapattanasthAnAM rA. rA. 'bhAUsAheba nagarakara' ityeteSAm / gha. iti saMjJitam-mUlam , puNyapattanasthAnAM ve. rA. 'lakSmaNa nArAyaNa sAThe' itye. teSAm / 6 AruNayyupaniSat (85) ka. iti saMjJitam -mUlam , AnandAzramapustakasaMgrahAlayastham / kha. iti saMjJitam-mUlaM nArAyaNaviracitadIpikAsametam , zrI. rA. rA. bhAUsAheba bALAsAheba kibe ' ityeteSAm / ga. iti saMjJitam-kevalazaMkarAnandaviracitadIpikAyAH, rA. rA. 'bhAUsAheba naga rakara ' ityeteSAm / gha. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, vaTodaranivAsinAM zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / Ga. iti saMjJitam-mUlam , puNyapattanasthAnAM ve. rA. 'lakSmaNa nArAyaNa sAThe' itye teSAm / . 7 kaivalyopaniSat (101) ka. iti saMjJitam-mUlam , belApuranivAsinAM zrIvidyAnandasvAminAm / kha. iti saMjJitam-mUlaM nArAyaNaviracitadIpikAsametam , indUrapuranivAsinAM zrI. rA. rA. ' bhAUsAheva bALAsAheba kibe ' ityeteSAm / ga. iti saMjJitam-mUlam , ve. rA. -- lakSmaNa nArAyaNa sAThe ' ityeteSAm / gha. iti saMjJitam-mUlaM zAMkaradIpikAsametam , vaTodaranivAsinAM zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / Ga. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahAlayastham / ca. iti saMjJitam-mUlam, rA. rA. peNaze ityupAhvAnAm / cha. iti saMjJitam-mUlam , puNyapattanasthAnAM jozI ityupAdAnAM rA. rA. 'dAmu kAkA' ityeteSAm / ja. iti saMjJitam -mUlam , zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 4 ] jha. iti saMjJitam - mUlam, zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / va iti saMjJitam - mUlam, zrI. rA. rA. 'aNNAsAheba viMcUrakara' ityeteSAm / 8 kauSItakyupaniSat ( 113 ) Acharya Shri Kailashsagarsuri Gyanmandir ka. iti saMjJitam - mUlam AnandAzrama pustaka saMgrahAlayastham / kha. iti saMjJitam - mUlamapUrNamantyAdhyAyadvayamitam, zrI. rA. rA. 'aNNAsAheba viMcurakara' ityeteSAm | pe ga. iti saMjJitam mUlamapUrNa zAMkaradIpikAsametAntimAdhyAyadvayamitam, vaTodaragrAmanivAsinAM zrI. rA. rA. kRSNarAva bhImAzaMkara ' itye teSAm / gha. iti saMjJitam -- mUlaM pUrNa zAMkaradIpikAsametam, puNyapattananivAsinAM ve. rA. rA. 'rAghavAcArya rAmAnuja' ityeteSAm / " Ga. iti saMjJitam - mUlamapUrNa mantimAdhyAyadvayamitam, ve rA. lakSmaNa nArAyaNa sAThe ' ityeteSAm / ca. iti saMjJitam mUlaM pUrNa zaMkarAnandaviracitadIpikAsametam, kalikAtAnagarasthamudraNAlayamudritam, puNyapattanasthAnAM ve rA. rA. ' bALazAstrI deva' ityeteSAm / 9 kSurikopaniSat (145 ) ka. iti saMjJitam mUlam, AnandAzrama pustakasaMgrahAlayastham / ( --- kha. iti saMjJitam ---- mUlaM nArAyaNaviracitadIpikAsametam, zrI. rA. rA. bhAUsAheba bALAsAheba kibe' ityeteSAm / ga. iti saMjJitam - mUlam, AnandAzrama pustakasaMgrahAlayastham / " gha. iti saMjJitam - mUlam sAtArAnagaranivAsinAM ve. zA. rA. rA. 'anantAcArya gajendragaDakara ' ityeteSAm / Ga. iti saMjJitam - mUlam, zrI. rA. rA. 'aNNAsAheba viMcUrakara' ityeteSAm / ca. iti saMjJitam -- mUlam, ve. rA. rA. ' lakSmaNa nArAyaNa sAThe ' ityeteSAm / cha. iti saMjJitam - kevalanArAyaNaviracitadIpikAyAH, zrI. rA. rA. kRSNarAva bhImAzaMkara ' ityeteSAm / " 10 garbhopaniSat (157 ) ka. iti saMjJitam - mUlam, ve. rA. rA. ' lakSmaNa nArAyaNa sAThe ' ityeteSAm / kha. iti saMjJitam -- mUlam AnandAzrama pustaka saMgrahAlayastham / For Private And Personal Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 5 ] ga. iti saMjJitam --mUlam, zrI rA. rA. 'aNNAsAheba viMcUrakara' ityeteSAm / gha. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, zrI. rA. rA. 'kRSNarAva bhImA zaMkara' ityeteSAm / ka. iti saMjJitam-kevalazAMkaradIpikAyAH, rA. rA. bhAUsAheba nagarakara' itye teSAm / ca. iti saMjJitam-mUlam, ve. rA. 'lakSmaNa nArAyaNa sAThe' ityeteSAm / 11 gopAlapUrvatApanIyopaniSat (183) ka. iti saMjJitam-mUlaM nArAyaNaviracitadIpikAsametam , zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / gha. iti saMjJitam-mUlam, AnandAzramapustakasaMgrahAlayastham / 12 gopAlottaratApanIyopaniSat ( 205 ) kha. iti saMjJitam-mUlaM nArAyaNaviracitadIpikAsametam, zrI. rA. rA. 'kRSNarAva bhImAzaMkara ' ityeteSAm / ga. iti saMjJitam -mUlam , AnandAzramapustakasaMgrahAlayastham / i. iti saMjJitam-mUlam , puNyapattanasthAnAM ve. rA. rA. 'dAmukAkA jozI' itye teSAm / 13 cUlikopaniSat (229 ) ka. iti saMjJitam -mUlam, zrI rA. rA. 'aNNAsAheba viMcurakara' ityeteSAm / kha. iti saMjJitam-mUlaM nArAyaNaviracitadIpikAsametam, zrI. rA. rA. 'bhAUsAheba bALAsAheba' ityeteSAm / ga. iti saMjJitam-mUlam, AnandAzramapustakasaMgrahAlayasthitam / gha. iti saMjJitam -mUlam, sAtArAnagaranivAsinAM ve. zA. rA. rA. 'anantAcArya gajendragaDakara ' ityeteSAm / Ga. iti saMjJitam-kevalanArAyaNaviracitadIpikAyA eva, zrI. rA. rA. "kRSNarAva bhImAzaMkara' ityeteSAm / 14 jAbAlopaniSat ( 235) ka. iti saMjJitam -mUlam, ve. zA. rA. 'dAmukAkA jozI' ityeteSAm / kha. iti saMjJitam-mUlaM nArAyaNaviracitadIpikAsametam , zrI. rA. rA. bhAUsAheba bALAsAheba kive' ityeteSAm / / ga. iti saMjJitam- mUlam, ve. rA. 'lakSmaNa nArAyaNa sAThe' ityeteSAm / For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [6] gha. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahAlayasthitam / Ga. iti saMjJitam-mUlam, AnandAzramapustakasaMgrahAlayasthameva / ca. iti saMjJitam- kevalazrIzAMkaradIpikAyA eva, etadapyAnandAzramapustakasaMgrahAla yasthameva / cha. iti saMjJitam-kevalazAMkaradIpikAyAH, puNyapattananivAsinAM rA. rA. 'bhAUsAheba nagarakara' ityeteSAm / 15 tejabindUpaniSat ( 255) ka. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahAlayastham / kha. iti sajJitam -mUlaM nArAyaNaviracitadIpikAsametam , zrI. rA. rA. 'bhAUsAheba bALAsAheba kibe' ityeteSAm / ga. iti saMjJitam-AnandAzramapustakasaMgrahAlayastham / gha. iti saMjJitam---mUlam , ve. zA. rA. 'anantAcArya gajendragaDakara' ityeteSAm / Ga. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, zrI. rA. rA. 'kRSNarAva bhImA zaMkara' ityeteSAm / ca. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, suratagrAmanivAsinAM rA. rA. 'hari bAbAjI karambeLakara' ityeteSAm / - 16 dhyAnavindUpaniSat ( 259) ka. iti saMjJitam-mUlam , belApuragrAmanikaTavartinAM zrIvidyAnandasvAminAm / kha. iti saMjJitam-mUlaM nArAyaNaviracitadIpikAsametam , zrI rA. rA. bhAUsAheba bALAsAheba kibe' ityeteSAm / ga. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahAlayastham / gha. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, zrI. rA. rA. 'kRSNarAva bhImA zaMkara' ityeteSAm / 17 nAdabindUpaniSat ( 269) ka. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahAlayastham / kha. iti saMjJitam-mUlaM nArAyaNaviracitadIpikAsametam , zrI rA. rA. bhAUsAheba * bALAsAheba kibe' ityeteSAm / ga. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahAlayastham / gha. iti saMjJitam-mUlam , ve. zA. rA. 'anantAcArya gajendragaDakara' ityeteSAm / Ga. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, zrI. rA. rA. 'kRSNarAva bhImA zaMkara' ityeSAm / For Private And Personal Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 7 ] 18 nIlarudropaniSat (275 ) ka. iti saMjJitam - mUlam, belApuranivAsinAM vidyAnandaparamahaMsAnAm / sva. iti saMjJitam - mUlaM nArAyaNaviracitadIpikAsametam, zrI. rA. rA. iMdUrapuranivAsinA 'kibe sAheba' ityeteSAm / ga. iti saMjJitam -- mUlam AnandAzrama pustakasaMgrahAlayastham / " gha. iti saMjJitam -- mUlam, ve. zA. rA. rA. 'anantAcArya gajendragaDakara ityeteSAm / Ga. iti saMjJitam -- kevalanArAyaNaviracitadIpikAyAH, zrI. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / 19 paramahaMsopaniSat ( 281 ) ka. iti saMjJitam - mUlam, rA. rA. 'mAUsAheba nagarakara' ityeteSAm / kha. iti saMjJitam - mUlam, vaTodaragrAmanivAsinAM zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / ga. iti saMjJitam - mUlam, etadapi zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAmeva / gha. iti saMjJitam - mUlam, belApuranikaTavartinAM vidyAnandaparamahaMsAnAm / Ga. iti saMjJitam - ve. rA. 'lakSmaNa nArAyaNa sAThe' ityeteSAm / ca. iti saMjJitam - kevalazAMkaradIpikAyA eva, zrI. rA. rA. 'aNNAsAheba viMcUrakara' ityeteSAm / cha. iti saMjJitam - kevalanArAyaNaviracitadIpikAyAH, rA. rA. 'bhAUsAheba nagarakara' ityeteSAm / 20 piNDopaniSat (303 ) ka. iti saMjJitam -- mUlam AnandAzrama pustaka saMgrahAlayastham / kha. iti saMjJitam - nArAyaNaviracitadIpikAsametam, iMdUrapuranivAsinAM zrI. rA. rA. 'kine sAheba' ityeteSAm / ga. iti saMjJitam - nArAyaNaviracitadIpikAsametam, zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / 21 prANAgnihotropaniSat ( 305 ) ka. iti saMjJitam mUlam AnandAzramapustakasaMgrahastham / kha. iti saMjJitam -- mUlaM nArAyaNaviracitadIpikAsametam, iMdUrapuranivAsinAM zrI. rA. rA. 'kibesAheba' ityeteSAm / ga. iti saMjJitam - mUlam, AnandAzrama pustakasaMgrahAlayastham / For Private And Personal Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 8 ] gha. iti saMjJitam-mUlam , ve. zA. rA. rA. 'anantAcArya gajendragaDakara' ityeteSAm / Ga. iti saMjJitam-mUlam , puNyapattanasthAnAM rA. rA. 'dAmukAkA jozI' ityeteSAm / ca. iti saMjJitam- kevalanArAyaNaviracitadIpikAyAH, zrI. rA. rA. 'kRSNarAva bhImA zaMkara' ityeteSAm / 22 brahmopaniSat ( 313 ) ka. iti saMjJitam-mUlam, ve. rA. 'lakSmaNa nArAyaNa sAThe' ityeteSAm / kha. iti saMjJitam-mUlaM nArAyaNaviracitadIpikAsametam , iMdUrapuranivAsinAM zrI. rA. rA. 'kibesAheba' ityeteSAm / ga. iti saMjJitam-AnandAzramapustakasaMgrahastham / gha. iti saMjJitam-mUlam , ve. zA. rA. 'anantAcArya gajendragaDakara ' ityeteSAm / Ga. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / ca. iti saMjJitam-kevalazAMkaradIpikAyAH, zrI. rA. rA. 'aNNAsAheba viMcUrakara' ityeteSAm / cha. iti saMjJitam-kevalazaMkarAnandaviracitadIpikAyAH, zrI. rA. rA. 'kRSNarAva bhImAzaMkara ' ityeteSAm / 23 brahmabindUpaniSat (337) ka. iti saMjJitam-mUlam, AnandAzramapustakasaMgrahAlayastham / kha. iti saMjJitam-mUlaM nArAyaNaviracitadIpikAsametam , zrI. rA. rA. 'kibesAheba' ityeteSAm / ga. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, zrI. rA. rA. 'kRSNarAva bhImA zaMkara' ityeteSAm / 24 brahmavidyopaniSat ( 341) ka. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahAlayastham / kha. iti saMjJitam-nArAyaNaviracitadIpikAsametam , zrI. rA. rA. 'kibesAheba' ityeteSAm / ga. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahAlayastham / 25 mainyupaniSat (345) ka. iti saMjJitam-rAmatIrthaviracitadIpikAsametam, zrI. rA. rA. 'kRSNarAva bhImA zaMkara' ityeteSAm / For Private And Personal Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 9 ] kha. iti saMjJitam - mUlam, ve. rA. 'lakSmaNa nArAyaNa sAThe' ityeteSAm / ga. iti saMjJitam -- mUlam, AnandAzramapustakasaMgrahAlayastham / gha. iti saMjJitam - mUlaM sadIpikaM kalikAtAnagarasthamudraNAlayamudritam, ve. zA. rA. rA. 'bALazAstrI deva' ityeteSAm / Acharya Shri Kailashsagarsuri Gyanmandir 26 yogatatvopaniSat ( 477 ) ka. iti saMjJitam - mUlam, AnandAzrama pustaka saMgrahAlayastham / kha. iti saMjJitam mUlaM nArAyaNaviracitadIpikAsametam, zrI. rA. rA. 'kibesAheba' ityeteSAm / ga. iti saMjJitam - mUlam AnandAzrama pustakasaMgrahAlayastham / " gha. iti saMjJitam - mUlam, ve. zA. rA. rA. ' anantAcArya gajendragaDakara ' ityeteSAm / Ga. iti saMjJitam -- mUlam, rA. rA. 'dAmukAkA jozI' ityeteSAm / 27 yogazikhopaniSat (483 ) ka. iti saMjJitam -- mUlam AnandAzrama pustakasaMgrahAlayastham / kha. iti saMjJitam -- mUlaM nArAyaNaviracitadIpikAsametam, indUrapuravAsinAM zrI. rA. rA. 'kivesAheba' ityeteSAm / ga. iti saMjJitam - mUlam AnandAzrama pustakasaMgrahAlayastham / ? gha. iti saMjJitam - mUlam, ve. zA. rA. rA.' anantAcArya gajendragaDakara ' ityeteSAm / Ga. iti saMjJitam - mUlam, ve. rA. 'lakSmaNa nArAyaNa sAThe' ityeteSAm / ca. iti saMjJitam -- kevalanArAyaNaviracitadIpikAyAH, suratagrAmanivAsinAM rA. rA. 'harI bAbAjI karambeLakara' ityeteSAm / 28 rAmapUrvatApanIyopaniSat (487 ) ka. iti saMjJitam mUlam, rA. rA. 'dAmukAkA jozI' ityeteSAm / kha. iti saMjJitam - AnandAzramapustakasaMgrahastham / ga. iti saMjJitam - mUlam, indUrapuravAsinAM zrI. rA. rA. 'kibe sAheba' ityeteSAm / 1 gha. iti saMjJitam mUlaM nArAyaNaviracitadIpikAsahitam, ve. zA. rA. 'rAghavAcArya rAmAnuja' ityeteSAm / Ga. iti saMjJitam - kevalanArAyaNaviracitadIpikAyAH, zrI. rA. rA. 'kRSNarAva bhImA zaMkara' ityeteSAm / For Private And Personal Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 10 ] ca. iti saMjJitam-mUlaM nArAyaNaviracitadIpikAsahitam , zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / cha. iti saMjJitam-AnandAzramapustakasaMgrahAlayastham / 29 rAmottaratApanIyopaniSat (530) ka. iti saMjJitam-mUlam , rA. rA. 'dAmukAkA jozI' ityeteSAm / kha. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahAlayastham / ga. iti saMjJitam-mUlam , zrI. rA. rA. 'kibe sAheba' ityeteSAm / gha. iti saMjJitam-AnandAzramapustakasaMgrahastham / Ga. iti saMjJitam-kevalanArAyaNadIpikAyAH, zrI. rA. rA. 'kRSNarAva bhImAzaM kara' ityeteSAm / ca. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahastham / / cha. iti saMjJitam-mUlam , etadapyAnandAzramapustakasaMgrahAlayastham / ja. iti saMjJitam--mUlam , AnandAzramapustakasaMgrahastham / jha. iti saMjJitam-mUlam , rA. rA. 'dAmukAkA jozI' ityeteSAm / 30 saMnyAsopaniSat (551) / ka. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahAlayastham / kha. iti saMjJitam-mUlam , nArAyaNaviracitadIpikAsametam , zrI. rA. rA. 'kibesA heba' ityeteSAm / ga. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahastham / gha. iti saMjJitam-mUlam , asya svAmino nAmAdi na jJAyate / Ga. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, zrI. rA. rA. 'kRSNarAva bhImA zaMkara ityeteSAm / 31 sarvopaniSat (587) ka. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahastham / / kha. iti saMjJitam-mUlaM nArAyaNaviracitadIpikAsametam , zrI. rA. rA. 'bhAUsAheba ___ bALAsAheba kibe' ityeteSAm / ga. iti saMjJitam-mUlam , zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / gha. iti saMjJitam-mUlam , puNyapattanasthAnAM rA. rA. 'dAmukAkA jozI' ityeteSAm / Ga. iti saMjJitam-mUlam , ve. rA. rA. 'lakSmaNa nArAyaNa sAThe' ityeteSAm / ca. iti saMjJitam-kevalanArAyaNaviracitadIpikAyAH, vaTodaragrAmanivAsinAM zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / For Private And Personal Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 11 ] 32 haMsopaniSat (593) ka. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahastham / kha. iti saMjJitam-mUlaM nArAyaNaviracitadIpikAsametam , iMdUrapuranivAsinAM zrI. rA. rA. bhAUsAheba bALAsAheba kibe' ityeteSAm / ga. iti saMjJitam-mUlam , puNyapattanasthAnAM 'lakSmaNa nArAyaNa sAThe' ityeteSAm / gha. iti saMjJitam-mUlam , vaTodaranivAsinAM zrI. rA. rA. 'kRSNarAva bhImAzaMkara' ityeteSAm / Ga. iti saMjJitam--mUlam , zrI. rA. rA. 'aNNAsAheba viMcUrakara' ityeteSAm / ca. iti saMjJitam-mUlam , AnandAzramapustakasaMgrahAlayastham / cha. iti saMjJitam-mUlam , etadapi zrI. rA. rA. 'aNNAsAheba viMcUrakara' ityete SAmeva / ja. iti saMjJitam-mUlam , puNyapattanasthAnAM rA. rA. 'dAmukAkA jozI' ityeteSAm / jha. iti saMjJitam-kevalazaMkarAnandaviracitadIpikAyAH, ve. rA. rA. 'rAghavAcArya rAmAnuja ' ityeteSAm / samAptA ceyaM dvAtriMzadupaniSatsamuccayAdarzapustakollekhapatrikA / - - For Private And Personal Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsabrahmaNe namaH / athrvshikhopnisst| naaraaynnvircitdiipikaasmetaa| hariH OM / OM pippalAdo'GgirAH sanatkumArazvAtharvANaM bhagavantaM papraccha kimAdau prayuktaM dhyAnaM dhyAyitavyaM kiM taddhyAnaM ko vAdhyAtA kazciddhyeya ityathaibhyo'tharvA pratyuvAca / omityetadakSaramAdau prayuktaM dhyAnaM dhyAyitavyamomityetadakSarasya pAdAzcatvAro devAzcatvAro vedA eSA'tharvazikhA nAma ziraUrdhvaM zikhocitA / dvikhaNDA saptamI muNDAtpraNavArthanirUpiNI // 1 // sarvArthasiddhidaM zivamArAdhya vidhUtavighnatrAto bhagavAnmahezvarapUjanena vidhUtAkhilakilbiSo dezikaH kSurikoktamArgeNa sAdhitayamAdipratyAhArAntayogAGgo dhAraNApUrvakaM dhyAnapathamArurukSuH sabIjayoge mantrasyAGgatvAtsarvamantraziromaNiM praNavamavayavazaH svarUpatazca nirNIya dhyAne viniyoktuM punaH prakRtaM tamevAnusaMdhatte / OM pippalAda iti / atra praSTraNAM tritvamebhya ityagre'nuvAdAdavasIyate / AkhyAyikA tu vidyAstutyarthI / praznAnAha / kimAdAviti / Adau mukhyatvena ca prayuktaM dhyAyate yattaditi vyutpattyA dhyAnaM dhyeyaM dhyAnAha~ ca kimityarthaH / atra cchAndasazciNvadiT / prathamaprayukto dhyeyazca mantraH ka iti prthmprshnaarthH| kiM taddhyAnamiti tasya dhyAtavyasya mantrasya kiM dhyAnamiti dvitIyaH praznaH / ko vA dhyAtA'dhikArIti tRtIyaH / kazcidhyeya Iza iti caturthaH / cidvitarke / ko dhyeyo deva iti vicArya vaktavyamityarthaH / itizabdaH praznasamAptau / AdyasyottaramomityetadakSaramiti / sarvasya vaktavyasya mantrabrAhmaNAderdevatAdhyAnasya cA''dau prathamaM prayuktam / AdAvIzvare vAcakatvena pratinidhitvena vA prayuktamityarthaH / dvitIyasyottaramomityetadakSarasyeti / pAdA devA vedAzcatuHsaMkhyAkA yathAsaMkhyaM dhyeyA ityarthaH / devA ubhaye'pi / adhiSThAyo gaNadevatAzca devazabdena gRhItAH / pRthivyAdayo lokA gAyatryAdIni cchandAMsi ca rUpANi triSveva 1 ka. OM bhadraM karNebhiriti zAntiH / atha hainaM paippa / 2 ka. iti sa ebhyo' / 3 kha. Da. 'ruupnnii| For Private And Personal Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAzcatvArazcatuSpAdetadakSaraM paraM brahma pUrvA'sya mAtrA pRthivyakAraH sa RgbhirRgvedo brahmA vasavo gAyatrI gArhapatyo dvitIyA'ntarikSamukAraH sa yajubhiryajurvedo rudro rudrAstriSTubdakSiNAgnistRtIyA dyaurmakAraH sa sAmabhiH sAmavedI viSNurAdityA jagatyAhavanIyo yA'vasAne'sya caturthyardhamAtrA sA luptamakAraH so'tharvaNairmatrairatharvavedaH saMvartako'gnimaruta ekaRSI rucirA bhAsvatI svabhA / prathamA raktA brAhmI brahmadevatyA dvitIyA zubhA zuklA raudrI rudradevatyA tRtIyA kRSNA viSNumatI viSNusanti na caturviti pAdAdipatau noktAni / agnayaH shirstvaannoktaaH| eteSAM zi. rastvaM catuHzirA ityanena vakSyati / paadaashctvaaro'kaaraadyH| pAdAdInvaktuM punazcatupAttvaM pratijAnIte / catuSpAdetadakSaraM paraM brahmeti / RgbhirupalakSitatvAdRgvedo brahmAdayo'dhiSThAtryo vasvAdayo gaNadevatAH / luptamakAro makArasya vistaratvAtsA'thavaNairmantrairupalakSitA'to'tharvavedaH / saMvartako'gnibrahmAdisthAnIyo'dhiSThAtA / maruta ekonapaJcAzatsaMkhyAkA gaNadevatAH / atra virADityapapAThazcatuSkapAThe'paThitatvAdanyathA pAdAzcatvAra ityatra cchandAMsi catvArIti ca paThet / varNAvasAnatvAcArdhamAtrAyA varNadharmacchandaso'saMbhavAt / nArasiMhe tu virADityapi paThitaM tatraupacArikaM chandastvaM boddhavyam / ekaRSirnAmAgnirmadhyavasthitaH / turyamAtrAyA dhyAnamAha / rucireti / rucirA ramyA bhAsvatI dIptimatI svabhA'nyanirapekSaprakAzA / idAnI mAtrANAM varNAnAha / prathameti / raktA varNena sRSTi hetutvena rAjasatvAt / brAhmI brahmavatyagre viSNumatItyukta. tvAt / brahmA devatA'pi taTastho bhaviSyati na saMbaddha itizaGkAnirAsAya brAhmItyuktam / zubhA zuklA candrasaMnibhA / raudrI nityasaMnihitarudrA / puruSa IzvaraH / yadyapi brahmavidyopaniSadyakArAdInAM krameNa brahmaviSNurudrA devatA uktAstathA tRtIyA mAtrA makArazcAgnisaMkAzo vidhUmo vidyatopama ityuktA'tra tu brahmarudraviSNavo devatA uktAstRtIyamAtrA ca kRSNoktA tena virodhastathA'tharvazirasi yA sA dvitIyA mAtrA viSNudevatyA kRSNA varNeneti devatAvarNaviparyAsa uktastathA'pi vastuto brahmAdInAM trayANAmekarUpatvAdupAsanAGgatvena phalabhedAya tattadrpopAdAnam / etena varNabhedo'pi parihRto dhyAnabhedena phalabhedAt / ata eva kAlAgnirudropaniSadi mahezvarasadAzivazivAH zaivaM prati praNavavarNatrayadevA uktaaH| AgameSu kacitsAttvikAdibhedenaikasyA eva devatAyAstridhA dhyAnamuktam / vAstavasthitiM cAtraiva vakSyati "brahmA viSNuzca rudrazca IzvaraH 1 ka. "do viSNuru / 2 ka, do rudrA Adi' / 3 ka. kha. ruto virADeka / For Private And Personal Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvazikhopaniSat | devatyA caturthI vidyunmatI sarvavarNA puruSadevatyA / sa eSa hyakAracatuSpAdazcatuH zirAzcaturthyardhamAtrA sthUlahasvadIrghaSThataH / om om om iti triruktazcaturthaH zAntAtmA lutaprayoge namAmi - tyAtmajyotiH sakRdAvertavya oM sa eSa sarvAnprANAnsakRduccA 1 ziva eva c| paJcadhA paJcadevatyaH praNavaH" iti / kalpabhedena vA brahmAdInAmutpattikrama - bhedaH / ata eva saMdhyAyAM brahmarudraviSNava upAsyante / kaizcidanyaistu brahmaviSNurudrAH prAtarmadhyAhnasAyaMkAleSUpAsyante / kauthumaistu rudro madhyAhna upAsyaH "brahmavAdino vadanti yadvastUnAM prAtaH savanaM rudrANAM mAdhyaMdinaM savanamAdityAnAM ca vizveSAM devAnAM tRtIyasavanam" ityAmnAnAdviSNurAdityAntarbhUtaH / catvAraH pAdA akArokAramakArArdhamAtrA vizvataijasaprAjJaturIyalakSaNA yasya sa catuSpAdaH / catvAri zirAMsyuttamAGgAni mukhyasthAnIyAnyanayo yasya sa catuH zirAH / akArAdInAM pUrvapUrvasyottarottarAvagatihetutvAtpadyate'neneti vyutpattyA pAdatvam / turIyasya tu padyate gamyate ya iti vyutpattyA pAdatvam / yadvA'kArAdInAM pAdatvaM prAthamyAtsarvadharmAzrayatvAcca sarvabhArasahapAdatvam / agnInAM mukhatvaM 'mukhAdagnirajAyata' iti zruteragneH sarvadevamukhatvAdantya nirdiSTatvAcca draSTavyam | sthUlarUpaM tridhA vibhaktuM sUkSmaM pRthakkaroti / caturthIti / caturthyardhamAtrA nAdasaMjJA luptamakAraH / sthUlavibhAgamAha / sthUleti / yaH sthUlo varNakUTarUpaH praNavaH sa hrasvadIrghaplutaH / uddezyavidheyayorapi vizeSaNavizeSyatvamAtravivakSayA samAsaH / hrasvAdInAM svarUpamabhinIya darzayati / omomomiti / prathama ekamAtra dvitIyo dvimAtrastRtIyastrimAtra ityarthaH / nanvevaM hrasvo nAstIti kathaM hrasva oMkAraH / naiSa doSaH / pArSadazrutiriyaM tatra bhavatAM yathA rANAyanIyAnAM "sujAte e azvasUnRte adhvarye te bhadvibhiH sutam" iti vyAkaraNasiddhe prayoge hrasvo nAstIti tasyArthaH / iti trirukta ityabhinItasyopasaMhAraH / caturthaH pAdaH kva vartate'ta Aha / zAntAtmA drutaprayoga iti / vartata iti zeSaH / tatraivAbhivyaktatvAt / na samamanupamaM rUpamiti hetorAtmajyotistat / viramyamANaghaNTAnAdAdyupamA'pi na bhavati / tato'pyatisUkSmatvAt / sakRdAvartavyaH sakRdAvartayitavyo 'nAhatazabda ityarthaH / yathA sakRdvibhAtaH / tadapi kuto bhavatIti cecchrayatAM nirvizeSatvAtpUrvAparavibhAne bhedakAbhAvAt / tathA nirvizeSatvAtpUrvAparAvRttau bhedaikyAbhAvAtsakRdAvartavyaH zabdabrahmasaMjJaH / sa eSa iti varNitapraNavasyopasaMhAraH / oMkArazabdasya pravRttinimittamAha / sarvAnprANAniti / prANA daza vAyavastAnsamanaskAnsAmnInpaTcakrabhedanena suSumnAdvAreNa mUrdhAnamAnayatItyarthaH / punaH sa eSa ityanuvAda AdarArthaH / anekArthatvAnnipAtAnAmo 1 ka. ga. 'rtavyaH sa N / 2 kha. Ga. 'rtavyo / 3 gha 'bdarUpa I / 4 gha. 'vibhAgena bhe / 5 gha. bhedakAbhA / For Private And Personal Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAritamAtraH sa eSa hyUrdhvamutkrAmayatItyoMkAraH // 1 // praNavaH sarvAnprANAnpraNAmayati nAmayati caitasmAtmaNavazcaturdhA'vasthita iti vedadevayonirdheyAzceti saMdhartA sarvebhyo duHkhabhayebhyaH saMtArayati tAraNAttAni sarvANIti viSNuH sarvAJjayati brahmA'vRhatsarvakAraNAni saMpratiSThApya dhyAnAdviSNurmanasi nAdAnte paramAtmani sthApya dhyeyamIzAnaM pradhyAyantIzA vA sarvamidaM prayu ktam / brahmaviSNurudrendrAH saMprasUyante sarvANi cendriyANi sahabhUmityUprabhAve / UrdhvAnprANAnkArayatyuccArayiturityoMkAraH / iti yogibhiravazyaM dhyeya iti bhAvaH // 1 // tasya nAmAntaramAha / praNava iti / praNavazabdanimittamAha / sarvAniti / praNAmo namratApAdanaM nAmanaM nyagbhAvApAdanam / caturdhA yato'vasthitasta tazcaturNA vedAnAM devAnAM ca yoniH / anena krameNa pUrvatrApi vedAzcatvAro devAzcatvAra iti pAThena bhavitavyam / sAMpradAyikainizcayo vidheyaH / kiM tayAnamiti yatpRSTaM taduttaraM nigamayati / dheyAzceti / dhAo rUpam / dhAtavyA dharaNIyAH / pAdAdayo buddhayA na tyaktavyA dhyAtavyA ityarthaH / dhAraNasya phalamAha / saMdharteti / saMdharteSAM pAdAdInAM dhArayitA tArayatyAzritAnsvasya kiM vaktavyam / ko dhyAteti praznaM dhyAtRbrahmaviSNunidarzanenottarayati / tAraNAttAnIti / tAraNenA''zritAnAM duHkhabhayApanayanenAttAni / ada bhakSaNe niSThA / grastAnyabhibhUtAni duHkhabhayAni sarvANIti hetorviSNuH sa sarvAnatti kSapayati daityAdIzchAndaso jagdhyabhAvaH / athavA tAraNAttArakatvAddhetostAni pAdAdIni sarvANIti pUrvoktaprakAreNa viSNuAtavAniti zeSaH / dhyAnaphalamAha / sarvAJjayatIti / atha brahmA'pyabRhabRhattvaM gatavAn / kasmAt / sarvANi kAraNAni sarvANIndriyANi saMpratiSThApya sthirIkRtya dhyAnAt / viSNubrahmaNoAnakathanenaitatphalArthI dhyAtetyuktaM bhavati / kazciddhayeya iti caturthamuttarayati / viSNurmanasIti / nAdAnte zaktidvArA zAntau brahmaNi praNavo hi paJcakUTAtmako'kArokAramakArabindunAdAtmakastatra nAdaM paramAtmasthAne sthApyA''ropya dhyeyaM dhyAnocitamIzAnaM manasi viSNuH pradhyAyanti pradhyAyatItyarthaH / vacanavyatyayo'nyeSAmapIzasya dhyeyatvasUcanArthaH / nanvanyAndevAnapahAyezAna eva kimiti dhyeyo'ta Aha / IzA veti / vAzabda evArthe / Izaiva sarvamidaM prayuktaM nAnyena / nanu bhavatu sarvaM prayuktaM na tu brahmAdayo'ta Aha / brahmeti / indro maghavA / ete catvAra IzAH saMprasUyante janyante sahabhUtAni bhUtasahitAnIndriyANi / IzA saMprasUyante / 1 ga. "tsarvA kara / 2 ka. rvakara' / 3 kha. naM dhyA' / 4 gha, bhayoparinaya / 5 kha. Ga, "nti dhyA / For Private And Personal Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvazikhopaniSat / tAni karaNaM sarvamaizvarya saMpannaM zivamAkAzaM madhyedhruvastham / brahmA viSNuzca rudrazca IzvaraH ziva eva ca / paJcadhA paJcadaivatyaH praNavaH paripaThyate / tatrAdhikaM kSaNamekamAsthAya RtuzatasyApi phalamavAmoti kRtsnamoMkAragataM ca sarvajJAnena yogadhyAnAnAM ziva eko dhyeyaH zivaMkaraH sarvamanyatparityajyaitAmadhItya dvijo garbhavAsAnmucyate garbhavAsAnmucyata iti // 2 // __ityatharvavede'tharvazikhopaniSatsamAptA // 7 // punaH kiM kimIzA prayuktamata Aha / karaNamiti / karaNaM sAdhakatamamupAyabhUtaM sarvamIzA prayuktamityarthaH / sa hi prathamamupAyabodhakaH / aizvarya prabhuzaktiH / saMpanna kAryamAtram / nidarzanAya sarvakAryamUrdhanyamAkAzamAha / zivAmati / zivaM nirmalam / madhye sarvasyAntarbuvamekarUpeNa tiSThatIti madhyedhruvasthamAkAzamIzA prayuktaM tacca vAyvAdInAmupalakSaNam / yadvA saMpannAdicatuSTayaM zivasya vizeSaNam / janyatvazaGkAnivRttaye nAdAntagrahaNena sUcitAM praNavasya paJcakUTatAmAha / brahmati / paJcadhA'kArAdirUpeNa / paJcAtmakasya jJAne phalamAha / tatreti / yatnAdhikye phalAdhikyamiti nyAyAt / tenAvAntaravastuzakteraniyamyatvAtkratuzatasya phalaM tato'pyadhikaM ca prApnoti / kRtsnamoMkAragataM ceti / kRtsnamoMkArapAdAdikamoMkAragataM ca dhyAtvA kratuzatasyApi phalamAnotItyanuSajyate / prmopdeshmaah| sarveti / sarvamanyatparityajyeti prAktanena saMbadhyate / Iza eva paramo dhyeya iti caturthamuttaramupasaMhRtam / adhyayanaphalamAha / etAmiti / etAmupaniSadamapyatharvazikhAsaMjJAm / dvija iti zUdranirAsaH / dviruktiH samAptyarthetizabdazca // 2 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM dIpikA'tharvazaikhike // 1 // iti nArAyaNaviracitA'tharvavedAntargatArvazikhopaniSaddIpikA samAptA // 1 // 1 pha. "gnaM zubhamA / 2 ga. jJAnayo / For Private And Personal Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe nmH| athrvshirupnisst| nArAyaNaviracitadIpikAsametA / OM bhadraM karNebhiriti shaantiH| OM devA ha vai svarga lokamAyaMste devA rudramapRcchanko bhavAniti so'bravIdahamekaH prathamamIsIdvAmi ca bhaviSyAmi ca nAnyaH kazcinmatto vyatirikta iti so'ntarAdantaraM prAvizadizo vyantaraM prAvizatso'haM nityAnityo vyaktAvyakto brahmAbrahmAhaM prAJcaH pratyaJco'haM dakSiNAJca rudrAdhyAyo'tharvaziraH saptakhaNDo hyatharvaNaH / ziro bhittvA yato jAtaM tato'tharvaziraH smRtam // 1 // yogamArUDhasya mahatpadamArurukSormunerdevAdikRtavighnasaMbhAvanA'gamyArthopadezApekSA ca syAdato vighnanivRttaya upadezAya ca rudrastutirArabhyate / kiM ca yogo'pi tatprasAda vinA na sidhyati / yathA smRtiH "na sidhyanti mahAyogA madIyArAdhanaM vinA / matprasAdavihInAnAM mannindAparacetasAm / pazUnAM pAzabaddhAnAM yogaH klezAya jAyate / saMtyajyA''jJAM zivenoktAM pUjAM saMtyajya mAmikAm" iti / tatprasAde ca nirvighnaM siddhiruktA "yuJjataH satataM devi sarvalokamayaM zivam / maddhyAnAsaktacittasya tuSyante sarva devatAH / tanmAM saMpUjya yuJjIta matprasAdena khecarI / anyathA klizyate'tyarthaM na siddhirjanmakoTibhiH" iti / amRtabindau rudrArAdhanatatpara iti tadArAdhanasya yogasiddhyaGgatvenoktatvAcca / ataH siddhimicchatA rudro'vazyaM sevya iti rudrastutirArabhyate / OM devA iti / AkhyAyikA vidyAstutyarthA / devA indriyANIndrAdayo vA / svarga sattvavRtti 1 kha. 'ste ru'| 2 ka. ca mAsaM vaH / 3 ka. ca. 'dizo'nta' / 4 kha. zirAH sa / 5 cha. tthaa| 6 ja. "thaM si / 7 ja. degddhina ja / For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAudazco'hamadhazvordhvazvAhaM dizazca pradizazcAhaM pumAnapumAMstriyazcAhaM sAvitryahaM gAyatryahaM triSTubjagatyanuSTupcAhaM chando'haM satyo'haMgAIpaMtyo dakSiNAgnirAhavanIyo'haM gaurahaM gauryahamRgahaM yajurahaM sAmAhamatharvAGgiraso'haM jyeSTho'haM zreSTho'haM variSTho'hamAmo'haM tejo'haM guhyo'habhairaNyo'hamakSaramahaM kSaramahaM puSkaramahaM pavitramahaMmagraM ca madhyaM ca bahizca purastAjjyotirityahameva sarve vyomameva sa sarve samA yo mAM veda sa devAnveda sa sarvAMzca vedAnsAGgAnapi brahma brAhmaNaizca gAM gobhirbrAhmaNAnbrAhmaNyena havirhaviSA''yurAyuSA satyena satyaM dharmeNa dharma tarpayAmi svena tejasA tato ha vai te devA rudramapRcchaM kailAsaM vA / RSibhirddhataM rudramAtmAnamumApatiM vA / AsIdyatyayena prathamaH puruSaH / vAmi vyatyayena parasmaipadam / sa rudro mallakSaNo'ntarAdantaraM guhyAdguhyaM praviSTo dizo vyantaraM jAtAvekavacanaM dizAM vividhamantaraM prAvizat / sarvAtmA sarvavyApI ca babhUvetyarthaH / apumAnnapuMsakam / sAvitrI savitRdevatAkA'nyA'pyak / gauH surabhiH / brahmANDaM puSkaraM padmam / "puSkaraM paGkane vyomni pyHkrikraagryoH|| . oSadhIdvIpavihagatIrtharAgoragAntare" iti vizvaH / ahameva sarve bhAvAH / vyomameva sarvAtmako'pi vyomameva vyomAtmatAM zuddhAtmatAM na jahAmItyarthaH / vyomazabdo'kArAnto'yam / tahiM tvamutkRSTo'nye'pakRSTA iti brahmaNi vaiSamyaM syAdata Aha / sarve samA iti / samAstulyA matto bhedakairvizeSa rahitAstena matto'nyannAstIti kathamutkarSApakarSasaMbhava iti bhAvaH / aikyajJAnaphalamAha / ya iti / sAGgAnapi vedetyanuSaGgaH / brahma brAhmaNaistarpayAmItyagretanena saMbandhaH / brahma vedaH sa hyabhyAsena tRpto bhavati / taduktam-"vidyAmabhyasanenaiva prasAdayitumarhasi" iti / gAM striyam / gobhiH pumbhiH / gozabdena liGgameva vivakSitaM na surabhItvamanaDuttvaM ca jAtiH / brAhmaNyena brahmatejasA / havirodanAdi / haviSA saMskArakeNa sarpirAdinA / pitrAdyAyuH pitrAdyAyuSA / satyena satyaM satyavAdI satyavAdidarzanena tRpto bhavati / evaM dhArmiko dhArmikasya / sveneti / yattRptihetustanmamaiva tejaH / taduktam- "yA yA prakRtirudArA yo yo'pyAnandasundaro bhAvaH / __ yadapi ca kiMcidramaNIyaM vastu zivastattadAkAraH" iti / 1 kha. patyo'haM d| 2 kha. "haM va / 3 kha. 'makSa / 4 ka. ca. hamugraM / 5 ka. ca. ca balizca / 6 ka. ca. sarvAM' / 7 ka. ca. mapazyaMste devA rudramapRcchaMste devA rudramadhyAyaMste devA / For Private And Personal Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org atharvaziraupaniSat ! ste devA rudramapazyaMste devA rudramadhyAyaMste devA UrdhvavAhavo rudraM stuvanti // 1 // OM yo vai rudraH sa bhagavAnyatha brahmA tasmai vai namo namaH 1 OM yo vai rudraH sa bhagavAnyazca viSNustasmai vai namo namaH 2 OM yo vai rudraH sa bhagavAnyatha skandastasmai vai namo namaH 3 OM yo vai rudraH sa bhagavAnyacendrastasmai vai namo namaH 4 OM yo vai rudraH sa bhagavAnyazcAgnistasmai vai namo namaH 5 OM yau vai rudraH sa bhagavAnyazca vAyustasmai vai namo namaH 6 OM yo vai rudraH sa bhagavAnyazca sUryastasmai vai namo namaH 7OM yo vai rudraH sa bhagavAnyazca somastasmai vai namo namaH 8 OM yo vai rudraH sa bhagavAnye cASTau grahAstasmai vai namo namaH 9 OM yo vai rudraH sa bhagavAnye cASTau pratigrahAstasmai vai namo namaH 10 OM yo vai rudraH sa bhagavAnyA ca bhUstasmai vai namo namaH 11 OM yo vai rudraH sa bhagavAnyA ca bhuvastasmai vai namo namaH 12 OM yo vai rudraH sa bhagavAnyA ca svastasmai vai namo namaH 13 OM yo vai rudraH sa bhagavAnyA ca pRthivI tasmai vai namo namaH 14 OM yo vai rudraH sa bhagavAnyaccAntarikSaM tasmai vai namo namaH 15 OM yo vai rudraH sa bhagavAnyA ca dyaustasmai vai namo namaH 16 OM yo vai rudraH sa bhagavAnyAcA''pastasmai vai namo namaH 17 OM yo vai rudraH sa bhagavAnyacca tejastasmai vai namo namaH 18 OM yo vai rudraH sa bhagavAnyaccAsskAzaM tasmai vai namo namaH 19 OM yo vai rudraH sa bhagavAnyazca kAlastasmai vai namo namaH 20 OM yo vai rudraH sa bhagavAnyazca yamastasmai vai namo namaH 21 OM yo vai rudraH sa bhagavAnyazca mRtyustasmai vai namo namaH 22OM yo vai rudraH sa bhagavAnyaccAmRtaM tasmai vai namo namaH 23 OM yo vai rudraH sa bhagavAnyaca vizvaM tasmai vai namo namaH 24 OM yo vai rudraH sa bhagavAnyacca sthUlaM tasmai vai namo namaH 25 OM yo vai rudraH sa bhagavAnyacca sUkSmaM tasmai vai namo namaH 26 OM yo vai rudraH sa 2 Acharya Shri Kailashsagarsuri Gyanmandir " yadyadvibhUtimatsattvam" ityAdi ca / rudramapRcchaMstAtparyeNa pAramArthikaM rUpaM punaraSTacchannapazyanyathAbhUtaM jJAtavantastato dhyAtavantastata uccaiH stunvanti stuvanti sma // 1 // tato brahmaviSNuskandendrAgnivAyusUrya somASTagrahASTapratigrahabhUrbhuvaH svaH pRthivyantarikSavyapteja AkAzakAlayamamRtyyamRtavizvasthUlasUkSmazuklakRSNakRtstra satya sarvarUpaire katriMzatpayIyaiH For Private And Personal Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAbhagavAnyacca zuklaM tasmai vai namo namaH 27 OM yo vai rudraH sa bhagavAnyacca kRSNaM tasmai vai namo namaH 28 OM yo vai rudraH sa bhagavAnyacca kRtsnaM tasmai vai namo namaH 29 OM yo vai rudraH sa bhagavAnyacca satyaM tasmai vai namo namaH 30 OM yo vai rudraH sa bhagavAnyacca sarva tasmai vai namo namaH 31 // 2 // bhUsta AdimadhyaM bhuvaste svaste zIrSa vizvarUpo'si brahmaikastvaM dvidhA tridhA baddhastvaM zAntistvaM puSTistvaM hutamahutaM dattamadattaM sarvamasarva vizvamavizvaM kRtamakRtaM paramaparaM parAyaNaM ca tvam / apAma somamamRtA abhUmAganma jyotiravidAma devAn / kimasmAnkaNavadarAtiH kimu dhUrtiramRtaM martya ca / somasUryaH purastAtsUkSmaH puruSaH sarvaM jagaddhitaM vA etadakSaraM prAjApatyaM saumyaM sUkSmaM puruSaM stutaH / atra yamaparyAyAnantaramantakaparyAyo'pi paThanIyastena tryambakamantrAkSarasaMkhyayA dvAtriMzatparyAyA bhavanti // 2 // virArUpeNa stutimAha / bhUriti / AdiH pAdau madhyamudaraM brahmarUpeNaikastvaM dvidhA baddhaH sadasadrUpeNa tridhA baddho guNatrayabhedena / hutamahutamityAdi sadasadrUpatAvivaraNam / parAyaNaM paramayanaM sthAnam / apAma somamiti / tvayi dRSTe sarvaM siddhamityarthaH / sarvakarmaphalasyezvaradarzane'ntarbhUtatvAt / taduktam- "yAvAnartha udapAne sarvataH saMplutodake / tAvAnsarveSu vedeSu brAhmaNasya vijAnataH" iti / avidAmeti / 'yasminvijJAte sarvamidaM vijJAtaM bhavati' iti zruteH / kRNavacchindanarAtiH zatrurasmAnprati kiM na kiMcidityarthaH / dhUrtirhisA'pyasmAkaM kim / tvadabhirakSitAnAM tvadrUpamApannAnAM hiMsAkRtadoSAbhAvAt / yadgItAsu-'hatvA'pi sa imAllokAnne hanti na nibadhyate' iti / athavA zatrukRtA hiMsA tvaccharaNAnasmAnna spRzatItyarthaH / amRtamAdeyaM mayaM heyaM ca tvadAptyA kRtArthAno no nAstItyarthaH / somazvAsau sUryazca somasUryaH / yataH paJcabhUtAni somasUryo yajamAnazcetyaSTamUtirIzvarastenobhayAtmaka ekaH purastAtpUrvasyAmadetIti zeSaH / sUkSmo yaH puruSaH sa eva sarva sthUlaM saMpannaH / nanu sarvabhAvApattyA kimarthaM sRSTiM tanotItyata Aha / jagaditi / jagatAM hitaM jagaddhitaM vA etadakSaraM brahma jIvabhogApavargArthaM kRpayA sRSTiriti bhAvaH / tataH prAjApatyaM prajApatirUpeNa pAlitam / saumyaM somo'nnaM tadrUpeNA''pyAyitaM sUkSmaM puruSaM jIvaM 1 ka. 'n / kiM nunama / 2 ka. ca. degmRtamartyasya / so / 3 cha. ja. teH / kSaNa / 4 cha. 'ma vihanti na ba / 5 kha. nAM nA / 6 kha. 'yAtmaikaH / 7 kha. sarvAbhApa / 8 kha. tatra / For Private And Personal Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 11 atharvaziraupaniSat / grAhyamagrAhyeNa bhAvaM bhAvena saumyaM saumyena sUkSmaM sUkSmeNa vAyavyaM vAyavyena grasati tasmai mahAgrAsAya vai namo namaH / hadisthA devatAH sarvA hRdi prANAH pratiSThitAH / hRdi tvamasi yo nityaM tisro mAtrAH parastu sH| tasyottarataH ziro dakSiNataH pAdau ya uttarataH sa oMkAro ya oMkAraH sa praNavo yaH praNavaH sa sarvavyApI yaH sarvavyApI so'nanto yo'nantastattAraM yattAraM tacchuklaM yacchuklaM tatsUkSmaM yatsUkSmaM tadvaidyutaM yadvaidyutaM tatparaM brahma yatparaM brahma sa eko ya ekaH sa rudro yo rudraH sa IzAno ya IzAnaH sa bhagavAnmahezvaraH // 3 // grAhyaM dehabhAvApannamagrAhyeNa kAlarUpeNa grasati / tathA bhAvAdikaM tenaiva rUpeNa grasati / sthUlasya sUkSme'ntardhAnAtsaumyamatisaumyena sUkSmamatisUkSmeNa grasati / utkRSTena nikR. STasya sajAtIyasya hyavanAdvAyavyaM prANAkhyaM vAyavyena bAhyavAyurUpeNa / mahApAsAyoktaprakAreNa bhakSakAya mRtyumRtyave / hRdisthA antaHkaraNavartinyo devatA indriyAdhiSThA. tAraH prANA vAgAdayaH / tvamantaryAmirUpeNa yo hRdi nityamasi tasmai namo nama ityanvayaH / ata eva svapne'ntaHkaraNenaiva sarvendriyavyavahAraH / ityuktvA dhyAnena devA uparatAH / idAnIM zrutirAkhyAyikArUpaM saMhatya svena rUpeNA''ha / tistra iti / tisro mAtrA akArokAramakArAH sarvavedamayyaH parastvardhamAtrAtmakaH sa zivaH / tasyeti mAtrA. trayAtIto hRdi tvamasItyuktaM tatra saMdehaH kasyAM dizi tasya ziraH kasyAM vA pAdA. vityata uktam / tasya parasya hRdisthasyottarataH ziro varbate tenottaramArgeNa gatAnAM gatapratyAgate na bhavato rudramukhAdupadezalAbhAt / dakSiNataH pAdau tena dakSiNamArgagA. minAM gatAgate bhavataH pAdayorgamanazIlatvAt / ya uttarataH sa oMkArastenoMkAropAsakA uttareNa yAnti / ya oMkAraH sa praNava iti / tathA prasiddheH / sarvavyApI sarvavyApibrahmavAcakatvAt / sphoTabrahmapakSe tasyaiva sarvavyApakatvam / so'nanto'nyathA srvvyaaptysNbhvaat| tAraM tArakaM zuklaM nirmalaM sUkSmamindriyAdyagrAhyam / kathaM tarhi tadbhAnamata uktam / tadvai svaprakAzaM paraM brahma sarvabRhat / anyeSAmAtmalAbhasya tadadhInatvAt / ata evaikaH / anya tmanastadAyattatvena tadanatirekAt / sa rudra eko rudra iti mantravairNitaH / IzAnaH svatantro'ta eva bhagavAnSaDvidhaizvaryasaMpanno'ta eva mahAnIzvaro'navadhikaizcaryaH / sarve'pyete zabdAH pravRttinimittabhede'pyekArthAH samAnAdhikaraNavat // 3 // 1 kha. cha. ja. 'sya na hyAvacanA' / 2 kha. cha. ja. svapno'ntaH / 3 cha. ja. rvadevamayaH / 4 cha. yAtAyAte / 5 cha. ja. varaNAt / / For Private And Personal Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAatha kasmAducyata oMkAro yasmAduccAryamANa eva prANAnUrdhvamutkrAmayati tasmAducyata oMkAro'tha kasmAducyate praNavo yasmA. duccAryamANa eva RgyajuHsAmAtharvAGgiraso brahma brAhmaNebhyaH praNAmayati nAmayati ca tasmAducyate praNavo'tha kasmAducyate sarvavyApI yasmAduccAryamANa eva yathA snehena palalapiNDamiva zAntarUpamotaprotamanuprApto vyatisRSTazca tasmAducyate sarvavyApyatha kasmAducyate'nanto yasmAduccAryamANa eva tiryagUrdhvamadhastAccAsyAnto nopalabhyate tasmAducyate'nanto'tha kasmAducyate tAraM yasmAduccAryamANa eva garbhajanmavyAdhijarAmaraNasaMsAramahAbhayAttArayati trAyate tasmAducyate tAramatha kasmAducyate zuklaM yasmAduccAryamANa eva klandate klAmayate tasmAducyate zuklamatha kasmAducyate sUkSmaM yasmAduccAryamANa eva sUkSmo bhUtvA zarIrANyadhitiSThati sarvANi cAGgAnyabhimRzati tasmAducyate sUkSmamatha kasmAducyate vaidyutaM yasmAduccAryamANa aivAvyakte mahati tamasi dyotayate tasmAducyate vaidyutamatha kasmAducyate paraM brahma yasmAtpaparyAyatvazaGkAnivRttaye trayodazAnAmapi pravRttinimittabhedaM pRcchati / atheti / UrvotkrAmazabdayoroMkAra iti nipAtanam / upAyasyopAyAntarAvirodhAnna vyAkaraNavirodhaH zaGkayaH / evamuttarepvapi / caturvedAtmakaM brahmAdhyetRbhyaH praNAmayati praNataM nanaM karoti nAmayati nyakkaroti tattantramiva karoti sa praNavaH / palalaM tilapiSTaM tasya piNDaM guTikA / ivazabdo vaakyaalNkaare| yathA tilapiSTapiNDaM sarvataH snehena tailena vyAptamevaM paTe tantuvatkAryamAtramotaM protaM ca tena vitAnabhAvamApannaM zAntarUpaM brahmocAryamANo vAcA prayuktaH pratIta eva sanna tu matyuprApto'bhedamApannaH pratimeva devena tathA vAcyavAcakabhAvena vyatisRSTaH saMbaddhaH savAgataM brahma tadrUpeNa vyApnoti tadvAcakatayA vA saMbadhnAti sa sarvavyApItyarthaH / "pulalaM tilacUrNaM syAtpalalaM paGkamAMsayoH" iti vizvaH / evaM praNavasya sarvavyApitvAdikamarthAbhedavivakSayA draSTavyam / uccAryamANe'sminnasyoMkArasyAnto brahmaikyAnnopalabhyate tenAnantaH / Azu klandate krandate dhvanirUpeNa vyajyate klAmayati vodAttatayoccAraNe prayatnAdhikyAccharIraM klamayuktaM karoti tacchuklam / pUrvottarapadayorAdyantalopaH / atha sUkSmo bhUtvA'GkurAvasthAmevA''pya zarIrANi dehAvayavAnsvahetuprANAbhedena brahmAbhedena vA'dhitiSThatyArohatyabhimazati saMbadhnAti vyApnoti ca tasmAtsakSmam | avyakte 1 ka. tiSaktazca / ca. tiSiktazca / 2 ka. ca. eva vya' / 3 ka. ca. dyotayati / 4 cha. ja. "pi vR / 5 kha, tItureva / 6 kha. mRtyuM prA / 7 cha. ja. sarvAtmakaM / 8 cha. prayatnAbhedena / For Private And Personal Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvaziraupaniSat / ramaparaM parAyaNaM ca bRhabRhatyA bRhayati tasmAducyate paraM brahmAtha kasmAducyata eko yaH sarvAnprANAnsaMbhakSya saMbhakSaNenAjaH saMsajati visRjati ca / tIrthameke vrajanti tIrthameke dakSiNAH pratyaJca udazcaH prAzco'bhivajantyeke teSAM sarveSAmiha saMgatiH sAkaM sa eko bhUtazcarati prajAnaMstasmAducyata eko'tha kasmAducyate rudro yasmAdRpibhirnAnyairbhaktairdutamasya rUpamupalabhyate tasmAducyate rudro'tha kasmAducyata IzAno yaH sarvAndevAnIzata IzanIbhirjananI bhizca zaktibhiH / abhi tvA zara nonumo'dugdhA iva dhenavaH / mahati tamasyavidyAyAM dyotayate tannirAsena brahmaprakAzaM karoti tadvaidyutam / paramaparaM nirguNaM saguNaM ca parAyaNaM paramA gatistasmAtparamityanvayaH / brahmazabdanimittamAha / bRhaditi / yasmAbRhanmahattasmAdbrahmetyanvayaH / nimittaantrmaah|bRhtyeti| bRhatyA mAyayA bRhayati vardhayati kArya tena paraM brahmoMkAraH / yaH sarvAnprANAnprANAbhivyaGgayAnvedAn / arthapakSe vAgAdInsaMbhakSya saMhArakAla AtmanyupasaMhRtya saMbhakSaNena kRtvA saMsRjati terekIbhavati "svayaM tvajo vAcA virUpanityayA" iti mantraliGgAt "nityaM vijJAnam" iti zrutezca / punaH sisRkSAyAM visRjati ceti kaarykaarnnyorbhedaanmRdaadivdekH| ata eva kRte tu praNavo veda ityAdyupapannam / kAraNatvenaikyamuktvA phalatvenApyaikyaM mantreNA''ha / tIrthamiti / tIrthamupAyastadvajanamanuSThAnam / dikcatuSkagrahaNaM tannAnAtvopalakSaNArtham / nAnAmAgairapyupAyaiH sarveSAmihezvare saMgatiH phalatvena prAptiH sAkaM sahaiva sa eko bhUtaH siddhazcarati sRSTayA pravartate bhakSayati vA prajAnazubhAzubhakarmavipAkam / taduktaM kavibhiH "bahudhA'pyAgamaibhinnAH panthAnaH siddhihetavaH / tvayyeva nipatantyoSA jAhnavIyA ivArNave" iti / vAcyadharmeNa vAcako vyavahriyate / RSibhirjAnibhirdrataM gamyata iti rudraH / Izata ISTa itIzAnaH / Izyata AbhiritIzanyastAbhirdevAnsvecchayA niyunakti / ajAtAnAM niyogAsaMbhavAjjananIbhizca zaktibhirjanayannISTe / IzAnatve mantrasaMmatimAha / abhIti / he zUrendra paramezvara tvA tvAmabhi nonuma AbhimukhyenAtizayena stumaH / adagyA dagyarahitAH payorthino vatsA dhenavo dogdhrIrgA iva stuvanti / dvitIyArthe prathamA / adugvAH prestutA dhenavo vatsAniveti na vyAkhyAtam / snehasAmye'pyupAsakasya mAtRtopAsyasya vatsateti hInopamAdoSaprasaGgAt / jagato jaGgamasya tasthuSaH sthAvarasyezAnam / AdarArthaH punaH prayogaH / svadRzaM divyadRSTim / bhaktA bhajanakartA tasyaivArtho 1 kha. pravartya / 2 kha. prsnutaa| For Private And Personal Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAIzAnamasya jagataH svadRzamIzAnamindra tasthuSa iti tasmAducyata IzAno'tha kasmAducyate bhagavAnmahezvaro yasmAdbhaktA jJAnena bhajatyanugRhNAti ca vAcaM saMsRjati visRjati ca yaH sarvAnbhAvAnparityajyA''tmajJAnena yogaizvaryeNa mahati mahIyate tasmAducyate bhagavAnmahezvarastadetadrudracaritam // 4 // eMpo'ha devaH pradizo nu sarvAH pUrvo ha jAtaH sa u garbhe antH| sa eva jAtaHsa janiSyamANaH pratyaGjanAstiSThati sarvatomukhaH / eko rudro na dvitIyAya tasthau ya imAllokAnIzata IzanIbhiH / jJAneneti / yadvA bhaktA bhaktAjJAnena bhanati sevate'nugRhNAti ceti bhagazabdArthaH / vAcaM vedAkhyAM saMsRjati / brahmAdimukhe visRjati svamukhAditi cazabdArthaH / mahezvaraza. dArthamAha / ya iti / bhAvAMviSayAnparityajya tyAjayitvA vedamupadizya tadarthabodhanadvArA viSayavairasyamutpAdyAdhikAriNaM kRtvA dattenA''tmajJAnena manasthiratAyai cASTAGgayogajanyaizvaryeNa ca bhaktAnmahati pUjayati tena parAnugrahaNa ca mahIyate mahimAnaM yAti jagadvikhyAtayazA bhavati / tena bhagavAnmahezvaro'kSarasAmyena nibrUyAditi nyAyenedaM nirvacanam / nanu parabrahmaparyAyAdArabhyoccAryamANa eveti kasmAnnoktamata Aha / tadetadrudracaritamiti / nAmanAminoraikyabodhanAyoMkAropakramazcaritaM tvAdita Arabhya tadrudrasyaivai. tadvarNitamityarthaH // 4 // Izasya pratijJAtamaikyamupapAdayituM sAdhanAni ca vaktumavayavazaH praNavasyopAsanAyAH pRthakphalAni pratipAdyezabhaktipradhAnena jJAnenaiva paramapuruSArthasiddhiriti pratipAdayituM cottaraH khaNDa Arabhyate / eSo'ha deva iti / eSa eva devaH sarvA dizaH prajAtaH sarvadigrupo babhUva diggrahaNaM tatsthavastUnAmupalakSaNam / nanu kathamekasyAnekatvasaMbhava ityAzaGkaya sarvAzcarye bhagavati kiM kimapUrva nai saMbhavatItyAzayena pariharati / pUrvo ha iti / pUrvaH sa u sa eva garbhe jagato madhyAvasthAyAM sa evAnto'pi sarvAnte vartamAnaH sa eva / utpattyAdhupAdhinA kAlavirodhaM pariharati / sa eveti / nanu kathamasyAnubhava ityAza yA''ha / pratyaGiti / he janA AbAlastrIgopAlIH sarvajanInamanubhavaM pazyateti zrutervacaH / ki tat / sarvatomukha AdityavatsarveSAM saMmukhaH pratyagavasthAtrayAnubhUyamAnAhaMpratyayavedyAtmarUpeNa tiSThati yaH sa IzaH / dvitIyagandhamapi niSedhati / eka iti / 'sa dvitIyamaicchat' iti zruteH prAptAM sahAyApekSAM niSedhati / na dvitIyAya tasthAviti / 1 ka. ca, ti vA / 2 ka. kha. ca. eko ha / 3kha. ja. na bh| 4 kha. deglAH saarv'| 5 kha. ki nanu kathaM sa / ja. kiM nanu sa / For Private And Personal Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvaziraupaniSat / pratyaGjanAstiSThati saMkocAntakAle saMsRjya vizvA bhuvanAni goptA / yo yoniM yonimadhitiSThatyeko yenedaM saMcarati vicarati sarvam / tamIzAnaM varadaM devamIDyaM nicAyyemAM zAntimatyantameti / kSamAM hitvA hetujAlasya mUlaM buddhyA saMcitaM sthApayitvA tu rudre rudramekatvamAhuH / zAzvataM vai purANamiSamUrjena pazavo'nunAmayantaM mRtyupAzAn / tadetenA''tmannetenArdha caturthamAtreNa zAnti saMsRjati pAzavimokSaNam / yA sA prathamA mAtrA brahmadevatyA raktA varNena yastAM dhyAyate nityaM sa gacchedrAhmaM padam / 15 tattu lIlAmAtraM dvitIya cetanAbhAvAdeko draSTetizruteH / saMcuko ceti / antakAle pralayakAle saMkocaM kRtavAn / saMsRjya vyApya / nanu bahavaH zarIriNazcetanA dRzyanta ekatvaM tvIzvarApekSamevetyata Aha / yo yoniM yonimadhitiSThatyeka iti / jIvo'pi sarve jIvA vyuccarantIti zrutervisphuliGga iva tato'bhinna eveti bhAvaH / jJAnazaktivatkriyAzaktirapyekatraivAstItyAha / saMcaratIti / saMcarati pravizati vicarati nAnA gacchati ca yena zaktimatetyarthaH / sarvaguNaiH saMpannaH sa eva sevya ityAha / tamiti / varadaM zaMkarAdInAmapyupAsyaM devaM svato draSTAramIDyaM stutyaM vedAdinA nicAyya nitarAM sarvabhAvena pUjayitvamAmIzvarasthAmevAtyantaM zAnti kaivAlyAkhyAmeti / tatprAptyantaraGgopAyamAha / kSamAmiti / hetujAlasya hetuvAdakalpanAsamUhasya mUlaM kAraNabhUtAM kSamAM bhUmimavivekadRSTilakSaNAM hitvA tyaktvA buddhyA'rpaNadhiyA saMcitaM svIkRtaM vastu rudre sthApayitvA samarpya "tatkuruSva madarpaNam" ityuktatvAt / rudramevaikatvamekabhAvamekarasametItyanuSaGgaH / Ahuriti / AhurAryA ityarthaH / kIdRzaM rudram / zAzvataM sarvakAlavyApinam / purANaM purA'pi na kadAcijjIrNam / iSamannamUrjena balena saha / pazavaH / dvitIyArthe prathamA / pazUnanunAmayantaM tadadhInIkurvantaM bhaktebhyo'rpayantamiti yAvat / mRtyupAzAnnAmayantaM nyakkurvantaM tebhyo mocayantamiti yAvat / bhuktimuktipradamityarthaH / idAnIM praNavasya mAtrAbhedena dhyAnabhedasya phalAni vaktuM prathamaM prAdhAnyAccaturmAtrastha phalamAha / tadetenA''tmanniti / tattasmAtpUrvoktaprakArAdetena praNavenA''tmannAtmanyetenA''hatenA''gatenA''tmapratipAdakenArghA caturthI mAtrA yasya tenoMkAreNa zAnti saMsRjatIzvaraH / tathA pAzavimokSaNaM zAntidvArA karmapAzahAniM karoti / pratyekaM mAtrANAM phalamAha / yA seti / prathamAskArarUpA ardhacaturthI mAtrA caturthyarUpA mAtretyarthaH / sarvadevatyA brahmaviSNurudradevatyA'vyaktIbhUtA varNarUpeNAni - For Private And Personal 1 kha. "maikaM tva N / 2 ka. ca. 'huH / rudro hi zA' / 3 cha. 'ti / sarva saM' / 4 cha. ja. vedAdInAM / 5 kha. kha. ja. 'kamekabhA' / 6 cha. 'sya ca pha / Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAyA sA dvitIyA mAtrA viSNudevatyA kRSNA varNena yastAM dhyAyate nityaM sa gacchedvaiSNavaM padam / yA sA tRtIyA mAtrezAnadevatyA kapilA varNena yastAM dhyAyate nityaM sa gacchedaizAnaM pdm| yA sArdhacaturthI mAtrA sarvadevatyA'vyaktIbhUtA khaM vicarati zuddhasphaTikasaMnibhA varNena yastAM dhyAyate nityaM sa gacchetpadmanAmakaM tadetamupAsIta munayo'vAgvadanti na tasya grahaNamayaM panthA vihita uttareNa yena devA yAnti yena pitaro yena RSayaH paramaparaM parAyaNaM ceti' / vAlAgramAtraM hRdayasya madhye vizvaM devaM jAtarUpaM vareNyam / tamAtmasthaM ye nu pazyanti dhIrAsteSAM zAntirbhavati netareSAm / yasminkrodhaM yA vAcyA khaM pUrvAnaM pracarati / zuddheti / vizuddhasattvAtmakatvAt / padmanAmakaM sahasradalaM padmamiti prasiddham / taduktam- "mUrdhni pratiSThitaM padmaM sahasradalasaMyutam" iti / SoDazadalaM vA taditi tattasmAtkAraNAdetatpadmanAmakaM padaM cturthmaatraadvaaropaasiit| tasya padmAntarAdvailakSaNyamAha / munayo'vAgvadantIti / avAgadhomukham / yacchRtiH'avAGmukhazcamasa urvabudhnastasminyazo nihitaM vizvarUpam' iti / yAjJavalkyo'pi "poDazacchadasaMyuktaziraHpadmAdadhomukhAt / nirgatAmRtadhArAbhiH" iti vizeSAntaramAha / na tasya grahaNamiti / gRhyate'neneti grahaNaM nAlaM tattasya nAstyadhomukhamya tasya mopari nAlAdarzanAt / etadbhittvA ye yAnti teSAM gatimAha / ayaM panthA oMkAropAsanAlakSaNaH / yenottareNa pathA devA gacchanti na pitaro jJAnarahitakarmopAsakA na gacchanti / yena pitara iti pAThe ye pitarasta uttareNa pathA na gacchantItyarthaH / neSTApUrtamAtrakAriNAM jJAnarahitAnAmuttareNa pathA gatirasti / athavA pitaraH pitRmArgAdhipAH kavyavAhanAdayasteSAM hi jJAnitvAduttaramArga eva / tatrApi vizeSaH kecitparameva yAnti / yadaktaM- "brahmaNA saha mucyante' iti / kecidaparaM brahmalokAdi yeSAmasati jJAnaparipAke kalpAntare punarjanma bhavati / kecitparAyaNaM vaikuNThakailAsAdi / tatra ke parameva yAntItyapekSAyAmAha / vAlAgramAtramiti / durlakSatvena sUkSmatvoktiH / hRdayasya madhye dahare vizvaM jAgradabhimAninaM devaM dyotanAtmakaM jAtarUpaM suvarNavarNaM jAtaM rUpaM jagadyasmAditi vA / vareNyaM varaNIyam / AtmasthaM buddhiprakAzakam / zAntimuktiH / itareSAM tadanabhijJAnAm / itareSAmaprAptehetuM tyAjayitumAha / yasminniti / yasminniti viSayanirdezaH / krodhaviSayaM krodhaM ca hitvA vismRtyetyarthaH / yA ca tRSNA saviSayAM tAM tRSNAM ca hitvA / hetujAlasya vikalparAzermUlabhUtAM kSamAM bhUmimavivekadRSTiM ca 1 ca. ti / baalaa| - - For Private And Personal Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvaziraupaniSat / ca tRSNA kSamAM ca tRSNAM hitvA hetujAlasya mUlam / buddhyA saMcitaM sthApayitvA tu rudre / rudramekatvamAhuH / rudro hi zAzvatena purANeSamUrjeNa tapasA niyantA / agniriti bhasma vAyuriti bhasma jalamiti bhasma sthalamiti bhasme vyometi bhasma sarva havA idaM bhasma mana etAni cakSUMSi yasmAdvratamidaM pAzupataM yadbhasmanA'GgAni saMspRzettasmAdbrahma tadetpAzupataM pazupAzavimokSaNAya // 5 // yo agnau rudro yo apsvantarya oSadhIrvIrudha Aviveza / hitvA buddhyA brahmArpaNadhiyA saMcitaM vivekadRSTyAdi rudre sthApayitvA samarpya " yajjuhoSi yadaznAsi" ityAdismRteH / nanu viSNau brahmaNi ceti vaktavye rudreti kimarthamucyata ityAzaGkyA''ha / rudramekatvamAhuriti / rudramekatvamApannamAhuH | AryA ityapekSitam / ayaM bhAvaH / bhagavacchabdavAcyo mahezvara evaM zuddhaM brahma sa eva ca svamahimnA'cintyaizvaryeNa nAnA nAmAni rUpANi cAsspanna iti / rudrohIti / zAzvatenAvicchinnena purANenApariNAminorjeNaizvaryeNa tapasA ca rudra iSamannaM bhUtajAtaM niyantA / tRn / na loketi SaSThIniSedhaH / sarvaM bhUtajAtaM niyacchati / aizvaryatapasoH zAzvatatvaM rudrasya dazAvyayatvAt / tathA hi--"jJAnaM virA~gataizvaryaM tapaH zaucaM kSamA dhRtiH / sraSTRtvamAtmasaMbandho hyadhiSThAtRtvameva ca / avyayAni dazaitAni nityaM tiSThanti zaMkare " iti / 17 bhasmadhAraNamIzvarasya prasiddham / tadyathA bhasma lIlayA ghRtaM nA''yAsakAri tathA jagadapIti vaktumagnyAdInAM bhasmopamAmAha / agniritItyAdi / vizvaM bhasmamiSeNa dhRtamityarthaH / sthalaM pRthivI / sarvamAkAzAdikamapIdaM jagat / cakSUMSIndriyANi / nanu kimarthamamaGgalaM bhasma dadhAtItyata Aha / yasmAditi / pazupate rudrasyedaM vrataM yadyapi pUrNakAmasya na vratenApi prayojanaM tathA'pi bhaktAnugrahArthaM vrataM mayA kRte bhaktA api tathA kuryuriti tadyasmAdbhasmanA'GgAni saMspRzediti vrataM pazupatina ghRtaM tasmAdbrahmeti / stutiphalamAha / tadetaditi / pazUnAM jIvAnAM pAzasya bandhasya vimokSaNAya tyAgAyaitadvratam / bhasmadhAraNavidhiH phalavizeSazca kAlAgnirudropaniSadi draSTavyaH // 9 // agnyAdInAM rudrarUpatayA rudrasya tvagnyAdirUpatayA'gnyadhikaraNatayA ca namaskartuM mantratrayamAmnAtam / yo agnau rudra ityAdi / prakRtyA'ntaH pAdamavyapara iti prakRtibhAvaH / oSadhItrIMhyAdyAH / vIrudho gulmAn / ekaikagrahaNaM darzanArtham / For Private And Personal 1 ka. ca. 'SNAM chittvA he' / 2 kha. 'sma sa / 3 ja. rAgitai / 4 cha. "nA proktaM pazupatinA ca cIrNe bhasma tasmAdbrahma jJeyam / pazupatinA dhR / 5 cha. NaM prada / 3 Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 18 nArAyaNaviracitadIpikAsametAya imA vizvA bhUtAni cAklape tasmai rudrAya namo astvagnaye / yo rudro agnau yo keMdra oSadhIvarvIrudha Aviveza / yo rudra imA vizvA bhuvanAni cAklapa tasmai rudrAya vai namo nmH|yo rudro apsu yo rudra oSadhISu yo vnsptissu| yena rudreNa jagadUrdhva dhAritaM pRthivI dvidhA tridhartA dhAritA nAgA ye'ntarikSe tasmai rudrAya vai naeNmo namaH / mUrdhAnamasya saMsIvyAtharvA hRdayaM ca yat / mastikAdUrdhvaH prairayatpavamAno'dhi zIrSataH / tadvA atharvaNaH ziro devakozaH samubjitaH / tatprANo abhirakSati ziro annamatho mnH| nava divo devajanena guptA navAntarikSANi nava bhUme imaaH| "viSTabhyAhamidaM kRtsnamekAMzena sthito jagat" iti smRteH / "yA yA prakRtirudArA yo yo'pyAnandasundaro bhAvaH / yadapi ca kiMcidramaNIyaM vastu zivastattadAkAraH" iti smRteH / imA imAni vizvA vizvAni cAkUpe kRptavAn / pRthivI dvidhA tridhartA dhAriteti / RtA satyA sasyAdhArA satI pRthivI dvidhA tridhA zeSarUpeNa diggajarUpeNa rAjanyarUpeNa ca dhAritA dhRtA / zeSanAgarUpeNa dhRtetyukte pAtAla eva nAgarUpeNa tiSThatIti zaGkA syAdata Aha / nAgA ya iti / taduktaM nIlarudre-namo'stu sarpebhyo ye ke ca pRthivImanu / ye antarikSe ye divi tebhyaH sarpebhyo namaH' iti / nAgA diggajA vA te hyantarikSasthA dantaiH pRthivIM bibhrati / idAnImatharvaziraso'sya granthasyotpattiprakAramAha / mUrdhAnamiti / atharvA pavamAno'tharvaSizarIrAdhiSThAtA pavamAno vAyuH prANo'. syAtharvaNo munemUrdhAnaM saMpsIvya saMzIrya vidArya mastiSkAnmastakAdUrdhvaH saMnyasya hRdayaM hRdisthaM grantharUpaM tataH zIrSato'dhi zIrSopari prerayatpreritavAn / tadveti / adhi zIrSataH ziraUrdhvato yasmAtprANena preritaM tattasmAdvai nizcitamatharvaNaH zira etadvantharUpaM devakozo devAnAmindrAdInAM kozo nidhiH samunjitaH sugopitaH surakSitaH / tadvantharUpamadbhutaM satkena rakSitamata Aha / prANa iti / tacchiro'tharvaNaH ziraH prANo'bhirakSati prANAdhInatvAdadhyayanasya prANasyAnnAdhInasthititvAdannamapyabhirakSati / tarhi suSupte kasmAnnAdhIte'ta Aha / atho mana iti / "manasA manasyati mantrAnadhIyIyetyathAdhIte" iti zrutermano'pyabhirakSati / yaM devameSopaniSatstauti tasyopaniSadutpattiprakArakathanena mahattvamuktvA prakRtaM tadeva stavanamanusaMdhatte / naveti / vyAdInAM navatvaM guNasaMkareNa drssttvym| tadyathA--dyaurlokaH sAttvikarAjasatAmasabhedena tridhA trividho'pi pratyekasaMkareNa nvdhaa| - 1 ka. ca. bhuvanAni / 2 kha. rudro apsvantayoM rudra / 3 ka. kha. ca. tridhA dh| 4 kha. namaH / 5 kha. maya i / 6 kha. 'taH sura / For Private And Personal Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvaziraupaniSat / evamantarikSa bhUmizca / yadvA / aSTau dikpAlapurANi navamaM brahmapuraM ceti nava divaH / anantapuraM tu na dhubhAgastasyAdhaHsthatvAt / navavIthIbhedenAntarikSANyapi nava / saptadvIpAH zuddhodAtpare lokAlokasya madhyabAhyabhUmI ceti bhUmayo'pi nava / teSAM sthAnanAmAdIni yathA merau madhye pUrvAdyaSTadikSu ca brahmendravahnayAdInAM nava purANi nava divaH / taduktaM vAyavIye "merau nava purANi syurmanovatyamarAvatI / tejovatI saMyamanI tathA kRSNAJjanA'parA / zraddhAvatI gandhavatI tathA cAnyA mahodayA / yazovatI ca brahmendra vahnayAdInAM yathAkramam' iti / nava vIthayo grahANAmArohaNAvarohaNAdisthAnabhedena bhavanti / tadyathA vAyupurANe "sarvagrahANAM trINyeva sthAnAni dvijasattama / sthAnaM jaradvaM madhye tathairAvatamuttaram / vaizvAnaraM dakSiNato nirdiSTamiha tattvataH" iti / tadeva dakSiNottaramadhyamArgatrayaM pratyeka vIthItrayeNa tridhA bhidyate / tribhitribhirazcinyAdibhirnakSatrairnAgavIthI gajavIthyairAvatI cetyuttaramArge vIthItrayamArSabhI govIthI jaradgavI ceti vaiSuvate madhyamArge vIthItrayamajavIthI mRgavIthI vaizvAnarI ceti dakSiNamArge vIthItrayaM tadapyuktaM tatraiva "azvinI kRttikA yAmyA nAgavIthIti zabditA / rohiNyAdrI mRgaziro gajavIthyabhidhIyate // pupyA zleSA tathA''dityA vIthI cairAvatI smatA / etAstu vIthayastisra uttaro mArga ucyate // tathA dve cA''rye phAlgunyau manvA caivA''rSabhI mtaa| hastazcitrA tathA vAtI govIthIti ca zabditA / / jyeSThA vizAkhA'nurAdhA vIthI jAradgavI matA / etAstu vIthayastisro madhyamo mArga ucyate / / pUrvASADhottarASADhA sA'javIthyabhizabditA / zravaNaM ca dhaniSThA ca bhArgI zatabhiSaktathA // vaizvAnarI bhAdrapade revatI caiva kIrtitA / etAstu vIthayastisro dakSiNo mArga ucyate" || yAmyA bharaNI cA''dityA'ditidevatA punarvasuramI mRgavIthI / uttarAyaNe meruM 1 kha. ja. raM na / 2 kha. tredhA / 3 cha. svaati!vii"| 4 cha. maagii| For Private And Personal Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 20 nArAyaNaviracitadIpikAsametAyasminnidaM sarvamotamotaM yasmAdanyanna paraM kiMcanAsti / na tasmAtpUrva na paraM tadasti na bhUtaM nota bhavyaM yadAsIt / sahasrapAdekamUrdhA vyAptaM sa evedamAvarIvarti bhUtam / akSarAtsaMjAyate kAla: kAlAdyApaka ucyte|vyaapko hi bhagavAjudro bhogAyamAno yadA prati gamanAdrathArohaNaM dakSiNAyane tvavarohaNaM vaiSuvatye tu madhye'vasthAnamevaM nava vIthayaH / pRthivyA navadhAtvaM saptabhiH sAgarairlokAlokena ca parvatena kRtam / tadyathA-kSArodekSurasodakSIrodasurodaghRtodadadhimaNDodazuddhodAH sapta jalabhUmayo yathottaradviguNAH saptAnAM dvIpAnAM jambUplakSazAlmalIkuzakrauJcazAkapuSkarANAM yathottaradviguNAnAM parikhA ivetaradvIpasamAnAH saptAnAM preyavratAnAM rAjJAmAgnIdhemajihvayajJabAhuhiraNyaretoghRtapRSThamedhAtithivItihotrANAM jaladurgasthAnIyAH santi taiH saptadvIpA vibhaktAH zuddhodAtparA dazakoTiyojanA hemamayI bhUmiH sA cASTamI tato lokAlokastataH parA ca tamomayI bhUmiH sarvasattvarahitA navamyevaM nava bhUmayaH / bhAratasyAsya varSasya nava bhedAnnizAmaya / indradvIpaH kezarUmAMstAmraparNo gabhastimAna / nAgadvIpastathA saumyo gAndharvastvatha vAruNaH / ayaM tu navamasteSAM dvIpaH sAgarasaMvRtaH / / yojanAnAM sahasraM tu dvIpo'yaM dakSiNottaraH, iti / viSNupurANokte tu vibhAge sarvabhUmerasaMgrahaH syAt / jambUdvIpasya navakhaNDatvAditarayorapi tathA khaNDA bhUmayo'pi nava kalpyAH / devananena devajanakena / athavA devA janAH sevakA yasya tena rudreNa guptA gopitA rakSitAH / bhUma imA iti cchAndaso varNalopaH / bhUmaya iti / na kevalaM guptAH kiM tu vyAptA apItyAha / yasminniti / otaprotaM tantuSviva paTa AtataH pratatazca / UrdhvatantubhirAvayanaM tiryaktantubhiH pravayanam / yasmAddevAnna hyanyatparaM bhinnamasti devasattAyatatvAjjagatsattvasya paramutkRSTaM vA nAstItyarthaH / vartamAnavyAptimuktvA bhUtabhaviSyatorapi vyAptimAha / na tasmAditi / yadbhUtaM bhavyaM cAsti tadapi tasmAtpUrvaM paraM ca nA''sInna bhaviSyati cetyapi bodhyam / nanvekena kathamanekaM vyAptamata Aha / sahasrati / sahasrapAtkAryarUpeNaikamUrdhA kAraNarUpeNa sahasrapAJcAsAvekamUrdhA sahasrapAdekamUrdhA tena vyAptamidam / kAraNena kAryavyAptirmudAdau prasiddhA / na kevalaM tilatailadadhisapirAdivavyAptimAtraM kiM tu sa evAtizayenA''vRNotyAvarIvarti sarvAMzena vyApnoti na tu tuSatakAdivattato'nyatkiMcidasti / akSarAtkUTa 1 ka. ca. 'raM na / 2 kha. rUpastA / 3 kha. n / bhAradvAjasta / 4 kha. ja. AdyaM / 5 cha. ja. ttaramiti / 6 kha. vyyor| For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 21 atharvaziraupaniSat / zete rudrastadA saMhAryate prjaaH| ucchasite tamo bhavati tamasa Apo apsvagulyA mathite mathitaM zizire ziziraM madhyamAnaM pheno bhvti| phenAdaNDaM bhavatyaNDAbrahmA bhavati brahmaNo vAyuvAyoroMkAra oMkArAtsAvitrI sAvitryA gAyatrI gAyatryA lokA bhavanti / arcayanti tapaH satyaM madhu kSaranti yaddhRvam / etaddhi paramaM tapa Apo jyotIraso'mRtaM brahma bhUrbhuvaH svaroM nama iti // 6 // ___ ya idamatharvaziro brAhmaNo'dhIte'zrotriyaH zrotriyo bhavatyanupasthAtkAlaH saMkarSaNo'hantAdhipaH kSaNAdivyavahAranimittabhUtaH saMjAyate / kAlAvyApaka ucyate sati kAle vyApye vyApakasaMjJAM labhate / bhogAyamAnaH sarpazarIramivA''tmAnaM saMvRNvAno yadA zeta uparatakriyo bhavati tadA saMhAryate saMhartA bhavatItyarthaH / saMprati sRSTimAha / ucchrasita iti / kAryajananotsuka Izvare sati tamo'jJAnaM pramRtaM bhavati / tata AkAzAdikrameNA''paH / apsvaGgulyA IzvareNa mathite pramathane kRte sati mathitaM takramiva jAyate / tataH zizire vilambe sati ziziraM zItaM bhavati / zItArthAH zabdA vilambArthA api bhavanti yathA zItako'yaM vilambaM karotIti gamyate / athavA zizire vAyau vAti ziziraM bhavatItyarthaH / zItalaM satpunarmathyamAnaM pheno bhavati / phenAtkAlenANDaM bhavati / brahmA prajApatiH / vAyuH prANAkhyaH / 'mArutastUrasi caranmandraM janayati svaram' ityukteH / vAyoroMkAraH / oMkArAtsAvitrI gAyatryAH pUrvAvasthA vyAhRtyAkhyA praNavAkSaratrayAdvyAhRtitrayamityanyatrokteH / gAyatrI tatpadAdikA / gAyacyA vedatrayadvArA trayo lokA bhavanti / arcayanti lokAnbudhAH kuto yato lokAstapaH satyaM yacca dhruvaM madhvamRtaM mokSAkhyaM tatkSaranti zarIrasAdhyatvAttapaAdInAM zarIrasya ca sRSTyadhInatvAditarathA'vidyAdhanaH suSuptijADyAnna nivarteta / ata evezvarasya jIvAnugrahAya sRSTinirmANamiti vadanti / kiM tatparamaM tapa ityata Aha / tapa iti / tapaHsAdhanatvAdayaM mantrastapa ityuktaH / tasmAtprayatnena prANAnAyamyA''vartanIya iti bhAvaH / tapaHsatyalokAkhyaM dhruvaM madhu kSaranti prasravanti lokA bhUrAdayastena tAnarcayanti / etaddhi yasmAtparamaM tapaH phalaM gAyatrIziraHsAdhyamiti vA'rthaH // 6 // saMpratyadhyayanaphalamAha / ya idamatharvazira iti / brAhmaNa iti vacanAdupanItasyApi kSatriyAdernAdhikAra iti gamyate / mukhyatvabodhanAya brAhmaNagrahaNam / adhIta iti / arthAvabodhaparyantamadhyayanaM pAThamAtrasya nindAzruteH / na cAlpAyAsena kathaM bahuyatnasAdhyaM phalaM syAditi zaGkayam / alpAyAse'pyamRtAdermahAtRptijanakatvAdidarzanAdvastuzakteH paryanuyogAyogAt / zrotriyo vedamadhItya tadarthAnuSThAtA'nadhItavedo'pyetanmAtrAdhyayanenaitAdRzo bhavatItyAha / azrotriya iti / anupanIto dvitIyopanayanAdirahitaH / 1 kha. tnmtraay| For Private And Personal Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 22 nArAyaNaviracitadIpikAsametA'tharvaziraupaniSat / / nIta upanIto bhavati so'gnipUto bhavati sa vAyupUto bhavati sa sUryapUto bhavati sa somapUto bhavati sa satyapUto bhavati sa sarvapUto bhavati sa sarvairdevaimA'to bhavati sa savarvedairanudhyAto bhavati sa sarveSu tIrtheSu snAto bhavati tena sarvaiH kratubhiriSTaM bhavati gAyatryAH SaSTisahasrANi japtAni bhavantItihAsapurANAnAM rudrANAM zatasahasrANi japtAni bhavanti praNavAnAmayutaM japta bhavatyA cakSuSaH pati punAtyA saptamAtpuruSayugAnpunAtItyAha bhagavAnatharvaziraH sakRjaptvaiva zuciH pUtaH karmaNyo bhavati dvitIyaM japtvA gaNAdhipatyamavApnoti tRtIyaM japtvaivamevAnupravizatyoM satyamoM satyam // 7 // ityatharvavede'tharvaziraupaniSatsamAptA // 5 // agnipUto'gninA hutena yathA pUto vAyunA prANAyAmairyathA pUtaH sUryapUtaH sUryaNopasthitena yathA pUtaH somena somapAnena yathA pUtaH satyenA''bhASitena sarvadharmasAdhanairanuSThitairyathA pUtastathA'nenetyarthaH / vedairiti / vedAnAM vedanArUpeNa cetanatvAdanudhyAnaM saMbhavati / puruSayugAnpitRpakSIyAnmAtRpakSIyAMzcA''saptamAtpuruSapadAdAtmAnamabhivyApya punAtItyAha bhaga. vAnatharvA / sakRdAdipAThasya phalamAha / atharvazira iti / evamevAnupravizatIti / vizeSamapazyansAmAnyameva pravizati tacca sAmAnyarUpaM brahmaiva / mokSaM yAtItyarthaH / yadvA / eviSNurvaH zivastayoH samAhAra evaM hariharasvarUpaM tadevAnupravizatIti / eviSNau vo mahezvara iti caikAkSaranighaNTaH / haraprAptyA hariprAptiraviruddhaikamUrtitvAttayoriti / kiM tatsAmAnyarUpaM yadanupravizatItyapekSAyAmAha / satyamiti / oMkAravAcyaM satyamityarthaH / harihararUpametadubhayavAcyaM bhavati / ekavAkyaM vokAravAcyaM satyameva sAdhanAntaraM vinaivAnupravizatIti / dviruktiH samAptyarthA // 7 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM dIpikA'vamastake // 1 // iti nArAyaNaviracitA'tharvaziraupaniSaddIpikA samAptA // 2 // 1 ka. sarvadeveM / 2 ka. ca.nu praa''vi| For Private And Personal Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe nmH| athrvshirupnisst| zaMkarAnandaviracitadIpikAsametA / OM bhadraM krnnebhiH| svasti na indro02oM zAntiH zAntiH shaantiH|| ___ OM devA ha vai svarga lokamagamaMste devA rudramapRcchanko bhavAniti so'bravIdahamekaH prathamamAsaM vAmi ca bhaviSyAmi ca nAnyaH kazcinmatto vyatirikta iti so'ntarAdantaraM prAvizadizazcAntaraM saMprA vakSye'tharvazironAmnyAH zrutervyAkhyA padAnugAm / rudrAtmyaikyAvagatyarthaM rudrastuSTo'stu nastayA // 1 // vidyAyA atidurlabhatvapradarzanArthamAkhyAyikAmavatArayati / devA indrAgnivAyuprabhRtayo rudrajijJAsavaH / ha kila vai prasiddham / svarga svaH sukhasvarUpa AnandAtmA'vagamyate yasmilloke sa svargastaM lokaM rudranivAsabhUtaM brahmalokamityarthaH / agamangatavantastatra gatvA nIlalohitaM trilocanaM pinAkapANiM citrapuruSamavalokya / te svargagatA devA uktaaH| rudraM sarvaduHkhanAzakaM sRSTisthitivinAzakAraNam / apRcchanpRSTavantaH / tatpraznamAha / kaH prazne / bhavAMstvamityanena prakAreNa / sa rudro'bravIduktavAn / ahaM svayaMprakAzacidAnandamvarUpa eko dezakAlavastuparicchedazUnyaH prathamaM jagadutpatteH prAgAsaM sarvajagadAtmanA'vatasthivAn / tarhi yathA kSIraM pUrvamAsInnedAnI na ca bhaviSyati tadvatkiM tvamapatyiAzaGkaya netyAha / vAmi ca bhaviSyAmi ca / varta ekazcakAraH kAlAtItatvamAhAparaH kAlAtmakatvamAha / spaSTamanyat / nanu yathA tvaM sthitastathA'nyo'pi tAdRzo vA'nyAdRzo vA kazcana syAdityata Aha / nAnyaH kazcinmatto vyatiriktaH / spaSTam / AsIdvartate bhaviSyati ceti zeSaH / iti, anena prakAreNa / evaM tAnpratyuktvA sa rudraH prathamatasteSAM miSatAmantarikSamagAditi zeSaH / tato'ntarAdantarikSAdantaraM nayanapathAgocaraM dezaM prAvizatpraviSTavAn / dizazcAntaraM saMprAvizat / spaSTaH padArthaH / uparyadarzane dizvapyavalokyanAno'bdevaina dRSTa ityarthaH / evamantardhAnaM prApya vyAkulitamanaso devAnnAnahInAsta saMdhayAzizUniva vilokya ca teSAM manaHsamAdhAnaM janayituM pUrvoktameva zabdabATulyenAdRSTazarIra ityAha / 1 ga. kazcana mtto| For Private And Personal Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 24 zaMkarAnandaviracitadIpikAsametAvizatso'haM nityAnityo brahmAhaM brahmAhaM prAJcaH pratyaJco'haM dakSiNAzca udaJco'hamadhazcordhvaM ca dizazca vidizazcAhaM pumAnapumAnstriyazcAhaM sAvitryahaM gAyatryahaM triSTujagatyanuSTupcAhaM chando'haM gArhapatyo'haM dakSiNAgnirAhavanIyo'haM satyo'haM gaurahaM gauryaha jyeSTho'haM zreSTho'haM variSTho'hamApo'haM tejo'hamRgyajuHsAmAthAgiraso'hamakSaramahaM kSaramahaM guhyo'haM gopyo'hamaraNyo'haM puSkaramahaM sa prasiddhaH kAlatraye'pi vartamAno bhavadbhirmadvacanAdvijJAtaH / ahaM rudraH / nityAnityo hetuhetumdruupH| brahma bRhadezakAlavastuparicchedazUnyaH / ahaM rudraH / brahmAham / vyAkhyAtam / vAkyAbhyAso brahmasvarUpasyA''tmano vAstavatvapradarzanArthaH / idAnIM sUtraprAyaM vacanaM vyAkaroti / prAJcaH prAggAminaH prANAzcakSurAdayaH prAJcaH / pratyaggAminaH prANA vAgAdayaH pratyaJcaH / ahaM rudraH / dakSiNAJco dakSiNadiggAminaH prANAH zrotrAdayo dAkSaNAJcaH / udazca uttaradiggAminaH prANA manaAdaya udazcaH / ahaM rudraH / dikcatuSTayacAriNazcetanAtmatvenoktvedAnImavaziSTAnAmAtmatvamAha / adhazcordhvaM ca dizazca vidizazcAham / ahaM rudraH / pumAnapumAnstriyazcAham / apumaannpuNmkH| spssttmnyt| sAvitrI savitRdevatAkA / ahaM rudraH / gAyatrI saiva caturviMzatyakSaratvopAdhinA gAyatrIchandastveva gAyatrI / ahaM rudraH / triSTupcatuzcatvAriMzadakSaraM chandaH / jagatyaSTAcatvAriMzadakSaraM chandaH / anuSTubdvAtriMzadakSaraM chandazcakArAtpaGktayAdikamapi / ahaM rudraH / chandazchandaHzabda vAcyaM niHzeSam / ahaM rudraH / gArhapatyo dakSiNAgnirAhavanIyo'ham / zrautamannitrayaM gArhapatyadakSiNAgnayAhavanIyanAmadheyam / ahaM rudraH / satyo'vinAzI / prapaJcarUpa.satya (tyA)satyavacanarUpo vaa| ahaM rudrH| gauH sAsnAdimatI gozabdavAcyaM vA niHzeSam / ahaM rudraH / gaurI zivapriyA'STavarSA vA kumArI gauravarNA vA lalanA tulasI vA gauravarNaM vA strIliGgaM niHzeSaM jagat / ahaM rudraH / jyeSTho vayasA'dhikaH / ahaM rudraH / zreSTho'tizayena prazasyaH / ahaM rudraH / variSThaH sarvAdhikaH / ahaM rudraH / Apo'haM tejo'ham / spaSTam / aptejasorgrahaNaM bhUtAntarANAmapyupalakSaNArtham / RgyajuHsAmAtharvAGgiraso'ham / atharvaNA'GgirasA ca dRSTA mantrA atharvAGgiraso'tharvaveda ityarthaH / spaSTamanyat / akSaraM praNavAdirUpam / ahaM rudraH / kSaraM vinAzi / ahaM rudraH / guhyaH , gopyo mantradhyAnopadezAdirUpaH / ahaM rudraH / araNyo'raNyarUpo'raNi bhivo vA / ahaM rudraH / puSkaraM tIrthavizeSarUpam / ralayoraikyAtpuSkaraM puSkalaM vA. 'dhikaM svarUpataH pararUpato vA cetanamacetanaM vetyarthaH / 1 gha. 'tyo / For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvaziraupaniSat / pavitramahamagraM ca madhyaM ca bahizca purastAdazaMsu dikSvavasthitamanavasthitaM ca jyotirityahamekaH sarve ca mAmeva mAM yo veda sa sarvAndevAnveda gAM gobhirbrAhmaNAnbrAhmaNyena havIMSi havi. SA''yurAyuSA satyaM satyena dharma dharmeNa tarpayAmi svena tejasA ahaM rudraH / pavitraM pApahInaM pApavinirgamanakAraNaM vA / ahaM rudraH / ayaM ca sAMzAnAM purobhAgo'yaM cakArAdAdirapi / madhyaM ca bahizca sarvasyApyantarbahizcakArAbhyAmantarbahirapi / purastAtsarvadezakAlavastvapekSayA pUrvam / dazasu dikSvavasthitamanavasthitaM ca digAtmabhUtamadipam / jyotirvAGmanasAtItaM svayaMprakAzakaM tejaH / ityanena nityAnitya ityAdinA jyotirityantenoktena prakAreNaika ityanvayaH / ahaM sarvajagadAtmA sarvajagadyatiriktazcaiko dezakAlavastuparicchedazUnyaH / sarve ca nikhilA api varNina AzramiNazca mAmeva vastuta ekamavastuto'vidyayA'nekaM ca rudrameva na tvanyam / ca / cakArAtte'pi madpA eva vividhakA baDizanigRhItAntaHkaraNamInA niSkAmAzca bhananta iti zeSaH / idAnI brahmAhamasmItyaikyajJAne pravRttiM janayitumarthasiddhairathaiH pralobhayati / mAM sarvAbhinnamAtmatvena yo'dhikArI veda jAnAti sa majjJaH / sarvAndevAndevazabdapratyayabhAjo nikhilaM vizvamityarthaH / veda mRjjJAneneva ghaTazarAvAdikaM jAnAti / idAnI svavibhUmasattvajJAnArthamupakAryopakArakabhAvenAvasthAnamAha / gAM bhUmim / gobhirAdityAdikiraNaiH / gotvajAtiM vA govyaktibhiH / brAhmaNAnbhUde. vAn / brAhmaNyena brAhmaNatvajAtyA vedAdhyayanenArthajJAnAnuSThAnAbhyAM cetyarthaH / havIMSi carupuroDAzaprabhRtIni / haviSA''jyena / athavA havIMSi vipragavAdizarIrANi haviSA payovRtAnnatRNAdinA / AyurjIvanakAraNaM prANaH / AyuSA prANAvasthAnena / satyaM bhUtapaJcakam / satyenAbAdhyena brahmaNA / athavA satyaM satyavAdIndriyam / satyena satyavacanena / dharma zubhakarmajanyApUrvam / dharmeNa zAstrIyeNa zubhena karmaNA / tarpayAmi tRptiM vRddhiM karomi / svena svAtmAnanyabhUtena / tejasA jyotiSA / gavAdirUpeNe 1 ga. shdi| For Private And Personal Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 26 zaMkarAnandaviracitadIpikAsametAtato devA rudraM nApazyaMste devA rudraM dhyAyanti tato devA UrdhvabAhavastunvanti // 1 // OM *yo vai rudraH sa bhagavAnyazca brahmA tasmai vai namo namaH 1 OM yo vai rudraH sa bhagavAnyazca viSNustasmai vai namo namaH 2 OM yo vai rudraH sa bhagavAnyazca mahezvarastasmai vai namo namaH 3 OM yo vai rudraH sa bhagavAnyA comA tasmai vai namo namaH 4 OM yo vai rudraH sa bhagavAnyazca vinAyakastasmai vai namo namaH 5 OM yo vai rudraH sa bhagavAnyazca skandastasmai vai namo namaH 6 OM yo vai rudraH sa bhagavAnyazcendrastasmai vai namo namaH 7 OM yo vai rudraH sa bhagavAnyazcAgnistasmai vai namo namaH 8 OM yo vai rudraH sa bhaga tyuktvA pUrvamapyadRzyazarIro bhagavAnvacanebhya upararAma / tatastasmAdvAguparamAdanantaram / devA rudram / vyAkhyAtam / nApazyan / anumAnenApyatra sthita iti nAvalokitavantaH / rudrasya rUpamadRSTvA vacanAni zrutvA tadrUpadarzane tadvacanazravaNe cotsukAH / te prasiddhA rudropadiSTasarvAtmAno'pi svAzrayadoSAdanavagatAtmasvarUpAH / devA rudraM vyAkhyAtam / dhyAyanti nayanAbhyAM yathAdRSTaM karNAbhyAM ca yathAzrutaM priyatamavirahajvarAturA iva yuvatayAJcantayanti / evaM cintayatAM teSAM rudradarzane rudrastutirUpa upAyaH pratyabhAt / tatastasmAddhyAnenopAyapratibhAnAdanantaram / devA rudradarzanotsukA rudraziSyA UrdhvabAhaba urdhvaM kRtA bAhavo yaista UrdhvavAhavaH / paTaccarApahRtasarvamvAH prajA ivopadaNDarAjAnaM stunvanti stutiM kurvanti / iti prathamaH khaNDaH // 1 // taiH kriyamANAM stutiM paThati / yaH prasiddhaH sarvazAstreSu / vai smaryamANo rudraH sakAraNaduHkhavinAzaka uktaH parokSaH / bhagavAnsamagradharmajJAnavairAgyazvaryayazaHzrImAn / yazca brahmA caturAnano vidhAtA'pi yaH prasiddhaH / tasmai rudrAya bhagavate vizvarakSArtha kRtAvatArAya parAparobhayarUpAya / vai nizcitam / namo namaH / spaSTam / namaskArA. bhyAsastu yacchabdadvayAdAnAtparAparArtha AdarArtho vA 1 viSNurnIlotpalazyAmazcaturbhujaH sthitiheturvyApI 2 mahezvaraH sarvasaMhArakArI niyantA nIlalohita umAmahezvara ityarthaH 3 umA mahezvaraprANapriyA kAtyAyanI 4 vinAyako vighnahartAmAputraH 5 skandaH senAnIrmahezvarasutaH 6 indrastrilokIprabhuH paramaizvarthavAJzacIpatiH 7 agnirvibhAvasuH 8 * gha. pustaka etadAdiSu catustriMzanmantreSu pratyekaM tasmai vai namo nama ityasmAtprAguva' ca krameNa 'bhUrbhuvaH svaH' iti 'zIrSa janadoM vizvarUpo'si' iti ca dRzyate / For Private And Personal Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvaziraupaniSat / bhagavAnyacca tapa bhagavAnyacca satyaM sa vAnyA ca bhUstasmai vai namo namaH 9 OM yo vai rudraH sa bhagavAnyazca bhuva tasmai vai namo namaH 10 OM yo vai rudraH sa bhagavAnyazca suvastasmai vai namo namaH 11 OM yo vai rudraH sa bhagavAnyacca mahatasmai vai namo namaH 12 OM yo vai rudraH sa bhagavAnyazca janastasmai vai namo namaH 13 OM yo vai rudraH sa stasmai vai namo namaH 14 OM yo vai rudraH tasmai vai namo namaH 15 OM yo vai rudraH sa bhagavAnyAca pRthivI tasmai vai namo namaH 16 OM yo vai rudraH sa bhagavAnyAzcA''pa - stasmai vai namo namaH 17 OM yo vai rudraH sa bhagavAnyacca tejastasmai vai namo namaH 18 OM yo vai rudraH sa bhagavAnyazca vAyustasmai vai namo namaH 19 OM yo vai rudraH sa bhagavAnyaccA''kAzaM tasmai vai namo namaH 20 OM yo vai rudraH sa bhagavAnyazca sUryastasmai vai namo namaH 21 OM yo vai rudraH sa bhagavAnyazca somastasmai vai namo namaH 22 OM yo vai rudraH sa bhagavAnyAni ca nakSatrANi tasmai vai namo namaH 23 OM yo vai rudraH sa bhagavAnye cASTau grahA stasmai vai namo namaH 24 OM yo vai rudraH sa bhagavAnyazca prANastasmai vai namo namaH 25 OM yo vai rudraH sa bhagavAnyazca kAlastasmai vai namo namaH 26 OM yo vai rudraH sa bhagavAnyazca yamastasmai vai namo namaH 27 OM yo vai rudraH sa bhagavAnyazca mRtyu - stasmai vai namo namaH 28 OM yo vai rudraH sa bhagavA For Private And Personal 27 bhUrbhUlokaH 9 bhuvo'ntarikSalokaH 10 sutraH svarlokaH 11 maharmaharlokaH 12 jano janalokaH 13 tapastapolokaH 14 satyaM satyalokaH / umAbhUmyoH strItvAdyeti nirdezaH / mahastapaHsatyAnAM napuMsakatvAdyaditi nirdezaH 11 pRthivI mahAbhUtarUpA bhUmiH strItvAdyeti nirdezaH 16 Apo nIrANi / apAM bhUyasInAM strItvAdyA iti nirdezaH 17 tejo mahAbhUtarUpastejodhAtuH 18 vAyuranilaH 19 AkAzaM nabhaH / tejaAkAzayornapuMsakatvAdyaditi nirdezaH 20 sUryaH sUryamaNDalasthaH puruSaH 21 somaH somamaNDalasthaH puruSaH 22 nakSatrANi nakSatramaNDalasthAH puruSAsteSAM bhUyasAM napuMsakatvAdyAnIti nirdezaH 23 aSTAvaSTasaMkhyAkA grahAH sUryasomamaGgalabudhabRhaspatizukrazanaizcararAhurUpAH / athavA ghrANavAgjihvAcakSuH zrotramanohastatvagrUpAH / grahANAM bahutvAdya iti nirdezaH 24 prANaH paJcavRttirAdhyAtmiko vAyuH 29 kAla: sarvotpattisthitisaMhArANAmasAdhAraNaM nimittaM kAraNam 26 yamo maraNAnantaraM niyantA prANinAm 27 mRtyuH sarveSAM gRhItazarIra Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zaMkarAnandaviracitadIpikAsametAnyaccAmRtaM tasmai vai namo namaH 29 OM yo vai rudraH sa bhagavAnyacca bhUtaM bhavyaM bhaviSyattasmai vai namo namaH30 OM yo vai rudraH sa bhagavAnyacca vizvaM tasmai vai namo namaH 31 OM yo vai rudraH sa bhagavAnyacca kRtsnaM tasmai vai namo namaH 32 OM yo vai rudraH sa bhagavAnyacca sarva tasmai vai namo namaH 33 OM yo vai rudraH sa bhagavAnyacca satyaM tasmai vai namo namaH 34 // 2 // __ omAdau madhye bhUrbhuvaH suvarante zIrSa jana dom / vizvarUpo'si brahmaikaM tvaM dvitridhomadhazca tvaM parityAgakAraNam 28 amRtamavazyaMbhAvikarmaphalam 29 bhUtabhavyabhaviSyatAM kAlavyAptitvasAmyAdekasminvAkye trayANAmapi grahaNam / bhUtamatItaM bhavyaM bhavanayogyaM vartamAnamityarthaH / bhaviSyamatItavartamAnavyatiriktakAlanam 30 vizvaM sthAvarajaGgamAtmakam 31 kRtsnaM mahAbhUtatajjaprapaJcarUpam 32 sarva kalpitamakalpitaM ca jaDAnaDam 33 satyaM sarvaprakArapradhAnazUnyaM dvaitabhindrajAlAdhiSThAnam / amRtAdInAM napuMsakatvAdyaditi nirdezaH 34 samAnamanyadbrahmaparyAyeNa viSNvAdInAM satyAntAnAM catustriMzatparyAyANAmapi // 2 // evaM catustriMzanmantraiH kRtastutInAM devAnAmayaM mantraH pratibhAta ityAha |AUM akSarasvarUpagrahaNam / Adau prathamataH / madhye, oMkArAnantaraM ziromantrAtpUrvametAnyakSarANItyAha / bhUrbhuvaH suvaH / akSarasvarUpagrahaNam / ante vyAhRtitrayAnantaram / zIrSa ziromantraH svAhetyevaMrUpaH / janadom , janadeti karmopalakSaNArthamakSaratrayam / janaM jAni tadupalakSitananimadvastunAtaM taddadAtIti janadastasya saMbodhanaM he janada / omiti praNavasvarUpagrahaNam / tathAca-OM bhUrbhuvaH suvaH svAhA janadomiti mantraH saMpadyate / tattatkAmajvarAdike janadeti padasthale mokSadaivaM dhudetyAdyaho'vagantavyaH / oMkArasya paryAyasyApyartha svayameva vakSyati mantrasAratvena / vyAhRtInAM tu nAmarUpakAtmakatayA vibhinnaM sarva kAryakAraNabhAtamarthaH / svAhAkArasya svamantrAhutyA saMmatAnmantraparAbhISTArthAharaNam / idAnI mantrAdAvante coktaM praNavopAdhikamurarIkRtyA''ha / vizvarUpazcarAcararUpaH / asi bhavasi tvam / brahmaikaM sarvasmAdadhikaM dezakAlavastuparicchedazUnyaM jagatkAraNaM tvaM praNavapratipAdyo rudraH / dvitriyA dvidhA tridhA ca dviprakAraH svAhAkArarUpaH prakRti. puruSAtmanA / vyAhRtitrayarUpo nAmarUpakarmAtmanA / Urdhvam / upariSTAjanadeti padAtmakaH sarvakAmapradaH / adhazca sarvamantrAkSarANAmadhastAdvitIyoMkArarUpaH / AdAvante ca brahmaikaM praNavapratipAdyamityarthaH / cakArAduktavakSyamANamantrarUpazca / idAnI sarvAtmakatva. manuzAsya rudrAbhinnasya zAntyAdyarthe japArthamAha / tvam , praNavAtmaikaM brahma vizvarUpaH / 5 ka. kha. viSyaM tasmai / For Private And Personal Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvaziraupaniSat / zAntizca tvaM puSTizca tvaM tuSTizca tvaM hutamahutaM vizvamavizvaM dattamadattaM kRtamakRtaM paramaparaM parAyaNaM ceti / apAma somamamRtA abhUmAganma jyotira vidAma devAn / kiM nUnamasmAnkRNavadarAtiH kimu dhUrtiramRta martyasya / zAntizca vAGmanaHkAyAnAmAdhyAtmikAdhibhautikAdhidaivikaduHkhAnAM nivRttiH / cakArAttakAraNaM tadAtmA ca / tvam / uktaH / puSTizca manovAkkAyAnAmAdhyAtmikAdhibhautikAdhidaivikasukhaduHkhabhAvasaMpattiH pareNApyavagamyamAnA / cakArAttattatkAraNaM tadAtmA ca tvam / tuSTizca puSTireva svenaivAvagamyamAnA tuSTiH / samAnamanyat / tvam / uktaH / hutaM sAyaMprAtarAdikAleSu yathAzAstramagnau prakSiptaM dadhipayaHprabhRti haviH / ahutaM hutaviparItam / vizvaM sarvakAryakAraNajAtam / avizvaM vizvaviparItam / dattaM bahirvedi dIyamAnamannodakabhUsuvarNAdi / adattaM dattaviparItam / kRtaM puNyahetukaM karma / akRtaM pApahetukaM karma / paramutkRSTaM kAraNAdirUpam / aparaM paraviparItam / parAyaNaM ceti, utkRSTAzrayarUpamapi sarvAdhArarUpamityarthaH / cazabdAtsarvAnanyacca / ityanena prakAreNa vizvarUpa ityanvayaH / idAnIM yathA yajvanAM camasasthe bhakSite some saMtoSastathA'smAkamapi mantradazinAmityAhuH / apAma pAnaM kRtavanto'vigatavanta ityarthaH / somam , umayA brahma. vidyAsvarUpiNyA kAtyAyanyA saha vartamAnaH somastam / yataH somamapAma tato'mRtA maraNahetubhiravidyAtatkAryatatsaMskArairvivarjitAH / abhUma saMpannAH / tadbhavane kAraNamAhuH / aganmAgamAma prAptavantaH / jyotiH svayaMprakAzamAnamAtmasvarUpam / idaM vayaM sma iti nizcitA ityarthaH / tatrApi hetumAha / avidAma , avidma / devAn , sAdhiSThAtRnindriyAzvAn / viSayAsaktyanAsaktibhyAM saMsRtimokSahetUnindriyANi jIvata ityarthaH / idAnImadhvagA iva paTacarAnparibhUya palAyamAnA agamyatIrAyAH sindhoruttaratIraM prApya dakSiNatIrasthAnsvAnarthakAriNaH saMsArajaladheruttarabrahmatIragA devAH saMsArajalavyavahitAnindriyAzvAnAkSipanti / kimAkSepe / nUnaM nizcitamarthanAtam / asmAnpItasomAnprAptajyotiSa indriyamarmajJAnprati / kRNavat, kRtavatkariSyatItyarthaH / arAtiranarthakArIndriyagaNaH / nanveSAM kAmo nAmAtibalo rAjA sa hi pAraMgatAnapi yoSitpizAcImantrasmaraNenaiva nAzayati tato naite'dhikSepaNIyA ityata Aha / kimu kiMzabda AkSepe / uzabda utkRSTatiraskAre / dhUrtiH, dhUtiranukUlazatruH / viSayasukhadarzanena pravi. lokyAsmAMstvagasRGamAMsapUyavimUtravAhiyoSidvaitaraNInipAtanena nAzayetkAmastadrAjo na cAsmAkamAnandAtmasvarUparUpavyatirekeNa sukhabuddhirityarthaH / kRzavadityanuSaGgaH / api ca jIvanta eva samarthA anarthakAriNaH / nanu matA mRtazcAyaM svajananImaraNazokAdityabhiprAyeNA''huH / amRta dhUrto'nukUlazatrurjanAnAM kAmaH prANAnmumoca / tatra hetuH / martyasya jyotirahamasmIti sAkSAtkAreNa maraNadharmo jJAnasya satkAryasya dhUrti For Private And Personal Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zaMkarAnandaviracitadIpikAsametAsarvajagaddhitaM vA etadakSaraM prAjApatyaM sUkSmaM saumyaM puruSamagrAhyamagrAhyaNa vAyu vAyavyena somaM saumyena grasati svena tejasA tasmA upasaMharne mahAgrAsAya vai namo namaH // 3 // hRdisthA devatAH sarvA hRdi pANe pratiSThitAH / hRdi tvamasi yo rityanvayaH / ajJAnopAdAno'jJAnanimitto'jJAnaviSayazcAjJAnAbhAve kathamayaM syAdityarthaH / idAnI praNavAkhyaM paraM brahma vijJAtuM sadyathA'zvebhyo hitaM tathA'nyebhyo'pItyarthakathanena mantrAntaramapyuddharanti / sarvajagaddhitaM sarvasmai jagate hitaM sarvajagaddhitam / vai prasiddham / etat , pUrvoktamabhidhAnamabhidheyAbhinnam / akSaram, oMkArAbhinnarUpaM vinAzazUnyaM jJaptimaJca / prAjApatyaM prajApatinA hiraNyagarbhaNAvagataM prajApatipadapradAta vA / sUkSmamaNurUpaM duravagamamityarthaH / saumyaM somo bhavAnIpatistenAnanyat / saumyaM priyadarzanaM vA / puruSaM paripUrNam / agrAhyaM grahaNAyogyam / agrAhyeNa pratyakSagrahaNAyogyena grhaadinaa| vAyuM gatigandhanakAriNaM bhogApavargapradamityarthaH / vAyavyena vAyusaMbandhinAkapravRttinivRttimArgAnuSThAnenetyarthaH / somaM sazaktikam / saumyena zaktivilAsena / grasati bhakSayati tattadadhInaM karotItyarthaH / athavA'grAhyamAtmAnamagrAhyeNA''tmasvarUpeNa / vAyuM prANAdiprabhaJjanam / vAyavyena vAyusaMbandhinA prANAyAmAdinA / somaM candramaNDalarUpamantarbahirvartamAnam / saumyena somavinAzakenAgnyAdinA / grasati vinAzayati / svena svAtmanA'nanyarUpeNa / tejasA jyotiSA vibhUtimadbhAvenetyarthaH / tasmai sarvajagaddhitAyAkSarAya prAjApatyAya sUkSmAya saumyAya puruSAyAgrAhyeNa svena tejasA'. grAhyaM grasate vAyavyena tejasA vAyu grasate saumyena svena tejasA somaM asate / upasaM. harba upasaMhArakAraNAya / mahAgAsAya mahAnsarvavizvarUpo grAsaH kavalo yasya sa mahApAsastasmai |vai smrymaannaay| namo namo'smAbhirdevaiH kRtakArtheH prAptasvarUpasAkSAtkAraiH kriyamANo'stu svagurave svAnanyabhUtAya jagaddhitatvAdivizeSaNAya namaskAraH / abhyAsastu stutiprasAdAdAvirbhUtamantrataddevatAsvarUpasAkSAtkAratvena kRtakRtyatvadarzanArthaH // 3 // idAnI parityajyA''khyAyikAsvarUpaM devaiH prAptaM jagaddhitamakSaramasmAnprati darzayituM zrutirAha / hRdisthA hRdayakamalasthA devatA rudrastutiparAH / sarvA nikhilAH / bahiSThA devatAH kathaM hRdisthA ityata Aha / hRdi hRdayakamale prANa iti zeSaH / astu hRdi prANaH kiM tata ityata Aha / prANe , ekasmindeve sUtrAtmani sarvadevasvarUpe hRdayakamalacAriNi pratiSThitAH sarvadevatAstAdAtmyenAvasthitAH / santu devatAH prANa(NA)bhinnA hRdi kiM tAvatetyata Aha / hRdi hRdayakamale tvaM prANopAdhikaH kartA bhoktA vastuto'kSarAdi(gha)bhinnaH / asi bhavasi / yaH prasiddhaH paramezvara eka eva rudraH / 1 ga. prANAH / For Private And Personal Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvaziraupaniSat / nityaM tisro mAtrAH parastu saH / tasyottarataH ziro dakSiNataH pAdo ya uttarataH sa oMkAro ya OMkAraH sa praNavo yaH praNavaH sa sarvavyApI yaH sarvavyApI so'nanto yo'nantastattAraM yattAraM tatsUkSmaM yatsUkSmaM tacchuklaM yacchuklaM tadvaidyutaM yadvaidyutaM tatparaM brahmeti sa ekaH sa eko rudraH sa IzAnaH sa bhagavAnsa mahezvaraH sa mahAdevaH // 4 // atha kasmAducyata oMkAro yasmAduccAryamANa eva sarva zarIramUrdhva nityaM srvdaa| tisro mAtrAstrisaMkhyAkA akArokAramakArAkhyAstAbhyaH parastu, utkRSTa eva / sa oMkAro rudraH / tvamasItyanvayaH / tasya tava sarvadevatAtmana OMkArAbhinnasyottarata uttarasminnivRttimArga ityarthaH / zira uttamAGgaM mokSarUpamityarthaH / dakSiNato dakSiNamArge pravRttimArga ityarthaH / pAdaH saMsAracakraM maraNamajJAnam / yaH prasiddhaH / uttarata uttaramArgastho mokSarUpaH / sa ukta uttarabhAgaga oMkAro'kSarasvarUpanirdezo'yam / idAnImasyoMkArasya vividhAnparyAyAndarzayati mokSarUpAnandatvena paryavasAnaM karoti / ya oMkAraH sa praNavo yaH praNavaH sa sarvayApI yaH sarvavyApI soDananto yo'nantastattAraM yattAraM tatsUkSmaM yatsUkSmaM tacchuklaM yacchuklaM tadvaidyutaM yadvaidyutaM tatparaM brahma / oMkArapraNavasarvavyApyanantatArasUkSmazuklavaidyutaparabrahmapadAni zrutireva vyAkariSyati / atra tu pratyeka padamanUdyAbhidhAnAbhidheyavAcakAnAM padAnAmekArthatvAbhidhAyitvena pratyekaM tadA paryAyatvaM vidhIyata iti vizeSaH / iti praNavaparyAyaparisamAptyarthaH / idAnImabhidheyavAcakAnAM paryAyANAmabhidhAnavRttyarthamAha / saH praNavAtmoktaH / parabrahmAntazabdaH parabrahma tAraka ekaH / sa eko rudraH sa IzAnaH sa bhagavAnsa mahezvaraH sa mahAdevaH / etAni padAni zrutireva vyAkariSyati / zabdabhedAddevatAbheda iti nyAyaprAptamekAdyarthabhedaM vArayituM ghaTtatpadAni // 4 // __ atha / anupapattisUcanArtho'thazabdaH / yadyayamarthavAcizabdaH kathamanAvRttaH zabdavAcI syAt / zabdavAcitve'pyayameva doSaH / ubhayavAcitvaM ca nyAyaviruddhamanenaivAbhiprAyeNa pR. cchti| kasmAtkena kAraNena zabdenArthenobhayena vA tatrApi rUDhyA yogena vRttyantareNaiva vetyarthaH / ucyate kathyate / oMkAraH pratIkamidam / iti ziSyeNa pRSTA gurubhUtA zrutirAha / ysmaadytH| uccAryamANa eva, uccAraNArthaM prayatne kriyamANa eva vilambamantareNa sarva nikhilaM kuNDalinImukhamAramyaikAdazadvAraM zarIraM jJAnadarzanena kASThAgniM vinAzyordhva For Private And Personal Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zaMkarAnandaviracitadIpikAsametAmunnAmayati tasmAducyata oMkAro'tha kasmAducyate manako yAtmAduccAryamANa eva Rco yajUMSi sAmAtharvAGgirasazca yajJe brahma brAhmaNebhyaH praNAmayati tasmAducyate praNavo'tha kasmAducyate sarvavyApI yasmAduccAryamANa evaM sarvAllokAnvyAmIti sneho yathApalalapiNDaM zAntamUlamotaprotamanuprApya vyatiziSTastasmAducyate sarvavyApyaya kasmAducyate'nanto yasmAduccAryamANa evA''yantaM nopalabhyate tiryagUlamadhastAttasmAducyate'nanto'tha kasmAducyate tAraM yasmAduccAryamANa eva garbhajanmajarAmaraNasaMsAramahadbhayAmUrdhvasthitasthAnApekSayoparideza unnAmayati prANaprabhaJjanenonnataM kArayati tasmAttataH svoccAraNAvasare sarvasya zarIrasyordhvadeze prANaprabhaJjanenonnamanakAritvAt / ucyata oMkAraH / spaSTam / ayamarthaH-sati bhede'bhidhAnAbhidheyayorathazabdasUcitAnupapatiH sthAnatu so'styatra / naca rUDhyAdivRttiprayuktAnupapattiyaugikattvasyAGgIkArAditi / atha kasmAducyate praNavo yasmAduccAryamAga eca / pUrvavadyAkhyeyam / oMkAravatpraprave'pi vyAkhyAnamavamantavyam / Rco yajUMSi sAmAnyatharvAGgirasazca / spaSTam / cakArAdanyaddapyabhISTam / yajJe japayajJe / brahma brahmavarcasAdi / brAhmaNebhyaH praNavobArakebhyo bhUmidevebhyaH / praNAmayati prakarSeNa nAmayati prApayati / tasmAducyate praNavaH / spaSTam / atha kasmAducyate sarvavyApI yasmAduccAryamANa eva / pUrvavavyAkhyeyam / sarvAn, nikhilA~lokAnkarbhaphalabhUtAnbhUrAdIn / vyAmoti, zaGkariva parNAni vividhaM sarvAtmanA''noti / tatra dRSTAntamAha / snehaH prasiddhazcikSaNaH / yathA yena prakaroNa / palalapiNDaM palalaM tilapiNDaM mAMsaM vA tasya piNDastam / zAnta. mUla zAntaH praNavasya mAtrabhidaH sa praNavaH sa eva mUlaM kAraNaM jagato yasya tacchAntamUlaM jagat / otapotaM lUlAtantuneva lUtAnirmitaM jAtaM sarvataH svena prAkpratyagudagdakSiNasthitenAnuviddhamotaprotam / anuprApya, anuzApya sadA jAyate tiSThati vinazyatti kA tena sarvadA saMbaddha ityarthaH / evaM cettadvadeva jananamaraNAdimAnityata Aha / vyatizi. To'vaziSTaH / tajjanimaraNAdityarthaH / svayaM janimaraNAdizUnya ityarthaH / tasmAducyate sarvavyApI / spaSTam / atha kasmAducyate'nanto yasmAduccAryamANa eva / pUrvavayAkhyeyam / Adyantam , AdizcAntazcA''dyantam / nopalabhyate / spaSTam / tiryagaSTam dikSu / UrdhvamuparidezaH / adhastAdadhodeze / tiryagAdipvAdyantaM nopalabhyata ityarthaH / tasmAducyate'nantaH / spaSTam / atha kasmAducyate tAraM yasmAduccAryamANa eva / pUrvavadyAkhyeyam / marmajanmajarAmaraNasaMsAramahadbhayAt / garbho jananInaTharanivAsaH / janma yauniyantrAnnirgamanam / jarA vliiplitaadikrii| maraNaM praannprityaagH| 1 ka. sa. "jha ca baa| For Private And Personal Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvaziraupaniSat / tArayati tasmAducyate tAramatha kasmAducyate sUkSmaM yasmAduccAryamANa eva sUkSmo bhUtvA parazarIrANyevAdhitiSThati tasmAducyate sUkSmamatha kasmAducyate zuklaM yasmAducAryamANa eva landate klAmayate tasmAducyate zuklamatha kasmAducyate vaidyutaM yasmAduccAryamANa evAtimahati tamasi sarva zarIraM vidyotayati tasmAducyate vaidyutamatha kasmAducyate paraM brahma yasmAducAryamANa eva bRhati bRhayati tasmAducyate paraM brahmAtha kasmAducyata eko yaH sarvAllokAnuya'hnAti sRjati visRjati vAsayati tasmAducyata eko'tha kasmAducyata eko rudra eko rudro na dvitIyAya tasthe turIyamimaM lokamIzata IzanIyu. garbhajanmajarAmaraNarUpaH saMsAraH sa ca punaH punarAvRttiM gacchanmahAMstasmAdbhayaM tatastArayati mocayati / tasmAducyate tAram / spaSTam / atha kasmAducyate sUkSmaM yasmAduccAryamANa eva / pUrvavavyAkhyeyam / sUkSmo bhUtvA'NoraNIyAnsan / parazarIrANyeva paraH zarIrANi parazarIrANIti cchAndasam / paro mahato mahIyAnevaM na tvnyH| sthAvarajaGgamazarIrANi / adhitiSThati, adhInI karoti / tasmAducyate sUkSmam , spaSTam / athakasmAducyate zuklaM yasmAduccAryamANa eva / pUrvavayAkhyeyam / klandate, antardhvani karoti kledayati vA'ntarnADIgaNanAndoSAn / klAmayate , ajJAnaM sakArya zramayati vinAzayatItyarthaH / tasmAducyate zuklam / spaSTam / atha kasmAducyate vaidyutaM yasmAduccAryamANa eva / pUrvavadyAkhyeyam / atimahati , atyantaprauDhe / tamasi, prasiddhe'ndhakAre'jJAne vA / sarva zarIraM nikhilaM zarIrajAtaM vidyotayati prakAzayati / tasmAducyate vaidyutam / spaSTam / atha kasmAducyate paraM brahma yasmAduccAryamANa eva / pUrvavat / bRhati vRddhiM gacchati / svayaM bRhayatyanyAnvRddhiM nayati / tasmAdu. cyate paraM brahma / spaSTam / atha kasmAducyata ekH| pUrvavat / yaH sarvAllokAn / spaSTam / udgRhnAtyUrdhva mokSa Atmani gRhNAti / sRjatyutpAdayati / visRjatyupasaMharati / vAsayati vAsaM sthitiM kArayati / tasmAducyata ekaH / spaSTam / atha kasmAducyata eko rudraH / pUrvavat / abhidhAnavyAkhyAnasya nivRttatvAdyasmAduccAryamANa eveti nivRttamityArabhya pUrvatra caikasminparyAye / eko bhedazUnyaH / ruMdra, duHkhavinAzakaH / na dvitIyAya dvitIyArthaM tasthe na tasthe na sthitavAn / advitIya eva sthitavAnityarthaH / turIyaM caturthaH / imaM vividhapratyayagamyam / lokaM karmaphalabhUtam / Izata ISTe / IzanIyuniyamanazaktimAn / tripadaH sasyApekSayA pAdamAtra. 1 ga. gha. eka eva ru| For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 34 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zaMkarAnandaviracitadIpikAsametA jananIyuH pratyaJjanAstiSThati saMyugasyAntakAle saMhRtya vizvA bhuvanAni goptA tasmAducyata eko rudro'tha kasmAducyata IzAnoM yaH sarvAlokAnIzata IzanIbhirjananIbhiH paramazaktibhirabhi tvA zUra nonumodugdhA iva dhenavaH / IzAnamasya jagataH suvardRzamIzAnamindra tasthuSastasmAducyata IzAno'tha kasmAducyate bhagavAnsarvAnbhAvAnIkSatyAtmajJAnaM nirIkSayati yogaM gamayati tasmAducyate bhagavAnatha kasmAducyate mahezvaroM* mityarthaH (?) | jananIyurvizvotpAdakazaktimAn / pratyaGbuddhyAdibhyaH prati prAtikUlyenAntarevAJcatIti pratyaGsarvAntara ityarthaH / janA he janAH / tiSThati / spaSTam / saMyugasyAntakAle samyagyugajAtasyAntakAlo vinAzakAlastasmin / tadavasthAnaprakAramAha / saMhRtya, upasaMhAraM vidhAya / vizvA vizvAni / bhuvanAni sthAnAni / samagraM vizvamityarthaH / goptA rakSitA / tasmAducyata eko rudraH / spaSTam / atha kasmAducyata IzAnaH / pUrvavat / yaH prasiddhaH / sarvAnnikhilAn / lokAnkarma - phalabhUtAn / Izata ISTe / IzanIbhirniyamanazaktibhiH / avidyAvilAsairityarthaH / tAsAM vizeSaNaM jananIbhirvizvotpAdikAbhiH / paramazaktibhiracintyatvenotkRSTAbhiH zaktibhiH / ukte'rthe mantraM rathaMtarasAmagAnAdhAraM paThati / abhi tvA tvAmIzAnam / zUra zaurya saMpanna / nonumabhinonumaH sarvato'tizayena stutiM kurmaH / tvathi kriyamANAH stutayaH puruSasyAbhaSTiM payaH sravantItyetaddRSTAntenA''ha / adugdhA iva dhenavaH / ghaToghnyaH stanabhAramantharAH svayaMcyutapayasA bhUmiM kardamI kurvantyo huMbhAraveNa dogdhAramAkArayantyo gRhItakSIrA gAvo yathA tadvat / tvadIyAH stutaya iti zeSaH / IzAnaM niyantAram | asya vividhapramANagamyasya / jagataH kAryakAraNAtmakasya prapaJcasya jaGgamasya / suvardRzaM suvaniratizayasukhaM tadvaddarzanIyaM sukhavadekAntaM suvardazaM svayaMprakAzamAnandAtmAnamityarthaH / jaGgamabhAgasya niyantRtvamuktvA sthAvarabhAgasya niyantRtvamAha / IzAnamIzvaram / indra indraH paramaizvaryasaMpannaH saMbodhanaM cezvarasya / tasthuSaH sthAvaramAtrasya jagataH / 1 tasmAducyata IzAnaH / spaSTam / atha kasmAducyate bhagavAn / pUrvavat / jJAnAdi * mattvAdbhagavattvamityAha / yaH prasiddhaH paramezvaraH / sarvAnnikhilAn / bhAvAnpadArthAn / IkSati, IkSate / AtmajJAnamahaM brahmeti sAkSAtkAram / nirIkSayatyasmadAdInAM kArayati / api ca yogaM jIvabrahmatAdAtmyasaMbandham / gamayati punaryutthAnazUnyatvena prApayati / tasmAducyate bhagavAn / spaSTam / atha kasmAducyate mahezvaraH / pUrvavat / 1 ga. 'tyagjanA' / 2 gha. 'no yasmAduccAryamANa eva yaH / 3 gha vAnyasmAduccAryamANa eva sa' / 4 gha. 'ro yasmAduccAryamANa eva yaH / For Private And Personal Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvaziraupaniSat / yaH sarvAllokAnsaMbhakSaH saMbhakSayatyajasaM sRjati visRjati vAsayati tasmAducyate mahezvaro'tha kasmAducyate mahAdevo' yaH sarvAnbhAvAnparityajyA''tmajJAnayogaizvarye mahati mahIyate tasmAducyate mahAdevaH / tadetadrudracaritam / eSa hi devaH pradizo nu sarvAH pUrvo hi jAtaH sa u garne antaH / sa eva jAtaH sa janiSyamANaH pratyaGjanAstiSThati vizvatomukhaH / vizvatazcakSuruta vizvatomukho vizvatobAhuruta vizvataspAt / yaH sarvAllokAn / vyAkhyAtam / saMbhakSaH samyagbhakSo yasyAsau sNbhkssH| saMbhakSayati samyagbhakSaNaM karoti / ajasraM nirantaram / sRjati visRjati vAsayati / vyAkhyAtam / tasmAducyate mheshvrH| spaSTam / atha kasmAducyate mhaadevH| pUrvavat / yaH sarvAnbhAvAn / vyAkhyAtam |prityjy smntaattyktvaa| AtmajJAnayogaizvarye, ahaM brahmAsmItyAtmajJAnaM tadeva yogaizvaryaM tasmin / mahati prauDhe / mahIyate sogibhiH pUjyate / tasmAducyate mahAdevaH / spaSTam / tatprasiddham / etannAmaniruktirUpam / rudracaritaM rudrasya devAnAmAtmopadezakasya caritaM ceSTitaM rudracaritam / idAnIM nAmaniruktiM kRtvA harSanirbharamAnasA satI sAnukampA puruSeNa jJAtavyaM brahmarUpaM puruSAbhinnamasmAnpratyAha / eSa buddherdraSTA / hi prasiddhaH / devaH svayaMprakAzaH / ma dizo nu preti tiSThatinA saMbadhyate / vityAzcarye / dizaH prAcyAdyA AgneyyAdyAzca / sarvA aSTau daza vA nikhilA dikzabdapratyayAlambanAH sarvA apItyarthaH / pradizo'vAntaradizo vA / asminpakSe kimavAntarA evetyAha sarvA ityAzakya vyAkhyeyam / pUrvo hi jAtaH saH / spaSTam / anena vyAkRtarUpatoktedAnI sUtrAtmatAmAha / u,api / garbhe bhUtapazca. kasyApradhAnasya garne vartamAnye brahmANDarUpo garbharUpo'pi sa evetyarthaH / idAnImanAropitapuruSAvayavaM virATazabdenApyabhidhIyamAnaM prajApatimAha / antaH , garbha iti mantreNAvagantavye'ntargarbhe garbhasyAntaH prajApatirUpaH / yasya merurmahIdharaH / jarAyurityAdi purANe kathyate / idAnIM sarvAtmatvamAtmana Aha / sa evajAtaH sa jnissymaannH| atItAnAgatayorgrahaNe vartamAnasyApyarthasiddhaM grahaNam / spaSTaH padArthaH / idAnIM sarvAtmasvena janimaraNAdiprAptistAM nivArayati / pratyabuddhyAdibhyaH / prati prAtikUlyenAntarevAJcati gacchatIti pratyaG / janA he janAH / tiSThati, avasthAnaM karoti prakagheNAvasthAnaM karoti / vizvatomukhaH, vizvataH sarvataH sarvAmu dikSu mukhAnyupalabdhidvArANi yasya sa vizvatomukhaH / jagata utpattisthitisaMhAreSvasya svAtantrye hetumAha / vizvatazcakSuH sarvatonetraH / uta, api / vizvatomukhaH / sarvataAnanaH / vizvatobAhuH sarvatobhunaH / uta , api / vizvataspAtsarvatazcaraNaH / ayamarthaH / yAni 1 gha. vo yasmAduccAryamANa eva yaH / 2 ga. tygjnaa| For Private And Personal Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zaMkarAnandaviracitadIpikAsametAsaMbAhubhyAM dhamati saMpatatraivAbhUmI banayandeva ekaH / tadetadupAsitavyaM vAgavadanti tadaM tu grahaNamayaM panthA vitata uttareNa yena devA yena RSayo yena pitaraH prApnuvanti paramaparaM parAyaNaM ceti / vAlAgramAtraM hRdayasya madhye vizvaM devaM jAtavedaM vareNyam / tamA. kAniciccakSurAdInIndriyANyanyadvA prANAdikaM yatkiMcidyasya kasyacijantostatsarvamasyaivaitadAtmakatvAtsarvasya tato'saGgodAsIne'pi puMsi mAyAvazAtsarvatazcakSurAdikamupapannamiti / saMbAhubhyAM dhamati hastAbhyAM vizvamutpAdayannutpattikAle vividhAzabdA. nutpAdyotpAdakAdirUpeNa karoti / bAhubhyAmitidvivacanasAmarthyAtsarvakarmahetutvAcca dharmAdharmAbhyAmiti vivakSitam / tataH sthitisaMhArayozca tattadrUpaiH zabdakAritvamaviru. ddham / yadA'pi dhamatiragnisaMyogArthastadA'pi saMtApakAritvena sukhaduHkhayorutpattau sthitau saMhAre ca sukhaduHkhakAritvaM vyAkhyeyam / saMpatatraiH patanazIlapaJcIkRtapaJcamahAbhUtaiH saMbandhametItyanuSaGgaH / dyAvAbhUmI / brahmANDasya kapAladvayaM dyAvAbhUmIzabdavAcyam / janayannutpAdayan / upalakSaNamidaM sthApayansaMharaMzca / devaH svayaMprakAzaH / eko bhedazUnyaH / tat , jagatkAraNam / etat , buddherdraSTrAtmarUpam / upAsitavyaM zravaNamanananididhyAsanaiH sAkSAtkartavyam / vAgavat , vAgvedarAzistaM svasattayA'vatIti vAgavat / anti sarvajanAnAM samIpe / tat / saccidAnandasvabhAva rudrarUpam / aMtu, ameva oMkArAkSare'kAramakArarUpaM vAstavaM na tu madhyarUpam / yadAdAvante ca jagattiSThati tadeva vAstavaM rUpaM raudraM na tu madhyavarti jagaditi / grahaNaM svayaMprakAzamAnajJAnakarUpam / ayaM vAgavato rudrasyopAsanarUpaH / panthA mArgo mokSasya / vitato vistIrNaH sarvavAdharahita ityarthaH / uttareNa , oMkArazirorUpeNArcirAdinA jIvanmu. ktirUpeNa videhakaivalyena vetyarthaH / yena , anAvRttimArgeNa prasiddhena / devA agnyAdayo rudrasya ziSyAH / yenoktena / RSayo'tIndriyasya draSTAro vedavyAsAdayaH / yenoktena / pitaraH, janAnAM janakA utpannabrahmajJAnA vasiSThAdayo'gniSvAttAdayo vA / prAmuvanti , adhigacchanti / paramaparaM dvividhaM brahmA''tmarUpaM kAryabrahmalokastham / parAyaNaM ca , utkRSTAzrayasvarUpam ! cazabdAtsarvAnanyadapi / iti, uttarataHziraHkathanasamAptyarthaH / idAnI paramezvarapratipattyarthaM parityajyoMkAramupAdhyantarANyurarIkR. tyA''ha / vAlAgramAtraM kezAgrabhAgaparimANam / hRdayasya hRdayapuNDarIkasya / madhye'ntaH / vizvaM vizvarUpam / devaM svayaMprakAzam / jAtavedaM jAtA vedA yasmAtsa jAtavedastam / vareNyaM varaNIyam / tamatisUkSmaM mahato'pi mahIyAMsam / For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvaziraupaniSat / tmasthaM ye'nu pazyanti dhIrAsteSAM zAntiH zAzvatI netareSAm / yo yoni yonimadhitiSThatyeko yenedaM paJcavidhaM ca sarva tamIzAnaM puruSaM devamIDyaM nidhyAyAttAraM zAntimatyantameti / prANeSvantamanaso liGgamAhuryasminkrodho yA ca tRSNA kSamA ca tRSNAM chittvA hetujAlasya mUlaM buddhyA saMcintya sthApayitvA tu rudre / AtmasthamantaHkaraNe vartamAnam / ye'dhikAriNaH / anupazyanti zAstragurUpadezena sAkSAtkurvanti / dhIrA brahmacaryAdisAdhanasaMpattyA dhairyayuktAH / teSAmAtmasthAtmAvalokinAm / zAntirakAryavidyoparatiH / zAzvatI punarutthAnazunyA / AtmajJAnamantareNAsyAH prAptau nopAyAntaramityAha / netareSAm / AtmajJAnazUnyAnAm / nanu ko'sau vAlAgramAtro dhyeya ityata Aha / yaH prasiddhaH / yoni yoniM zarIraM zarIram / niHzeSANi sthAvarajaGgamazarIrANatyirthaH / adhitiSThati, adhiSThAnaM karoti / na cAnantazarIrAdhiSThAne'pyasya bheda ityata Aha / eko bhedarahitaH / yena, adhiSThAnabhUtena / idaM vividhazabdapratyayagamyam / paJcavidhaM ca bhUtajJAnendriyakarmendriyAdirUpeNa paJcaprakAram / cakArAdekaprakAramAyArUpamapi / sarva nikhilam / vartata iti zeSaH / taM sarvAdhiSThAtAram / IzAnaM niyantAram / puruSa varada paripUrNam / devaM svayaMprakAzam / IDyaM stutyam / nidhyAyAtsarvo'pi jano nitarAM dhyAnaM karotu / tAraM smaraNamAtrAtsarveSAM saMsArArNavatArakam / zAntim / uktAm / atyantameti, atizayaM punarAvRttizUnyaM gacchati / nanu yadyayamAtmaitAdRzaH kasmAtsarvairna jJAyata ityAzaGkaya tRSNApAzacchedAbhAvAdityabhiprAyeNa tRSNApAzacchedakaM yoga darzayituM pIThikA racayati / prANeSu prANazabdeSvindriyAdiSu / antarmadhye / manaso'ntaHkaraNasya / liGga liGgazarIram / ayamarthaH / prANAnAmantaHkaraNenAvinAbhUtatvAdantaHkaraNasya ca sarvavAsanAcitraparatvAdvAsanArUpatvAcca liGgazarIrasyAprANAntaHkaraNAtmano'pi prANAvinAbhUtAntaHkaraNe'vasthAnamaviruddham / AhuH kathayanti liGgavidaH / yasminvAsanArUpe liGgazabdAbhidheye'ntaHkaraNe / krodhaH, viSayaprAptivighAtakahetau karmaNA manasA vAcA'niSTakAritvaprayojakahetuH / yA ca prasiddhA / tRSNA,apIdaM me syAdityabhilASarUpA / cakAro lobhAdInAM saMgrahArthaH / kSamA ca jantuSvapakAriSu krodhAnutpattiH / cakArAttitikSAdikamapi / tRSNAmuktAM sarvAnarthakAriNI chittvA dvaidhIbhAvaM kRtvonmUlyetyarthaH / hetujAlasya duHkhakAraNasamUhasya / mUlaM kAraNam / buddhyA'ntaHkaraNasya nizcayAtmakavRttyA zAstreNaiva / saMcintyA''tmani samyaktR. SNAyA abhaavmdhigty| sthApayitvA tu rudre tAM buddhiM viSayagandhazUnya AnandAtmani svAbhinna ukte rudre gurau saMsthApyaiva / na kiMcidanyacintayediti zeSaH / nanu kuto rudre For Private And Personal Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zaMkarAnandaviracitadIpikAsametArudra ekatvamAhU rudraM zAzvataM vai purANam / iSamUrja tapasA niyacchata vrtmettpaashuptm| agniriti bhasma vAyuriti bhasma jalamiti bhasma sthalamiti bhasma vyometi bhasma sarvaha vA idaM bhasma manaH sthApanIyetyata Aha / rudre , ukte / ekatvaM niHzeSabhAvAnAmaikyam / AhuH kathayanti rudravidaH / rudramuktam / zAzvataM zazvadbhavaH zAzvatastamavinAzinamityarthaH / vai prasiddham / purANaM purA'pi navaM ciratanamityarthaH / ipamannarUpam / UrjamamRtarUpam / iSamUrjameva gobalIvardanyAyena cAtra sAmAnyavizeSabhAvo'vagantavyaH / athavA / iSaM vanaspatirUpam / UrjamannarUpam / tapasA paryAlocanena kRcchcAndrAyaNAdinA vA / niyacchata niyamanaM kuruta / etaduktaM bhavati / rudrAvagatyarthaM niyatAnnodakAdisevanena zravaNamananAdipuraHsaraM kRtapAramahaMsyAzramAH kAlaM nayateti / vratamanuSTheyam / etat, tRSNAkrodhAdiparityAgakSamAdisevanoMkArajapadhyAnarUpaparAyaNAvagatyAdikam / pAzupatam, pazUnAmajJAninAM sarveSAM +saMsAravATaprakSepAdinA pAlayitA pazupatirAnandAtmA tena svaprA. ptyarthaM proktaM pAzupatam / nanu tapasA rudraH svAdhInaH karaNIya ityuktaM tapazca jJAnaM nolla. ghitavarNAzramamaryAdAnAmazuddhAntaHkaraNAnAM syAt / varNAzramamaryAdAzca snAnAdihetau nIre pratiSThitA na ca nIrANi sarvadA sarvatra sarvairadhikAribhiH sevituM zakyAni tato'zakyAbhidhAnamidaM tapasA niyacchatetItyAzaGya zuddhihetunIrapratinidhitvena bhasma vaktuM bhasma stauti / arthAtsaMsAre vairAgyamapyAha / agniH prasiddho laukikaH zAstrIyazceti / indhanasya saMyogAtsarvAbhAvavidhAyako jvAlAvalIDhavizvAvakAzo dAhyAbhAvAtprasaramalabhamAna. uparataH / iti , anena prakAreNa parityajya skhaM nAmarUpaM karma ca / bhasma bhasitamAtram / vAyuH pavanaH / vizvavinAzanArthaM pravRtte kuNDalIkRtajvAlAmaNDale vAyusakhe sa: khyurvRddhyarthaM vividhaiH zabdaiH sarvakarNarandhrANi pUrayansvAnItarajobhiH sarvacakSuSi ca muSNanatiprabalAni girizikharANi sazAkhInyapi pAtayannindhanAbhAvAduparate svasakhe svayamapi khasakhavatpazcAdanulabhyamAnaH / iti, anena prakAreNAnAvibhUtarUpo'pi / bhasma bhasitamAtram / / sthalaM pRthivIsvarUpamagnisaMyutam / iti, anena prakAreNa / bhasma bhasitamAtram / vyoma prakRtyavalIDhaM namaH / indhanapUrNa vA / ityanena prakAreNa bhasma bhasitamAtram / kiM bahunA sarva nikhilam / ha prasiddham / vai smaryamANam / idaM vividhapratyayagamyaM jagat / bhasma bhasitamAtram / manaH, manogamyam / samanaskaM vedaM bhasmetya * etadane jalamiti bhasmetivAkyasya vyAkhyAnaM skhalitamiti bhAti / + saMsArAvaTa' iti vcitpustke| For Private And Personal Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvaziraupaniSat / etAni cakSuSi bhasmAni / agnirityAdinA bhasma gRhItvA nimRjyAGgAni saMspRzettasmAdbratametatpAzupataM pazupAzavimokSAya / yo'tharvaziraM brAhmaNo'dhIte so'gnipUto bhavati sa vAyupato bhavati sa AdityapUto bhavati sa somapUto bhavati sa satyapUto bhavati sa sarvapUto bhavati sa sarveSu tIrtheSu snAto bhavati sa sarveSu vedevadhIto bhavati sa sarvavedavatacaryAsu carito bhavati sa sarvairdevaiAto bhavati sa sarvayajJakratubhiriSTavAnbhavati tenetihAsapurANAnAM nvayaH / etAni prasiddhAni / cazaMSi cakSuSpradhAnAnIndriyANi / bhasmAni bhasitamAtrANi / idAnI bhasmasnAnaprakAramAha / agniH , agniriti bhasmetyAdInAM cakSUSItyantAnAM mantrANAM pratIkam / ityAdinA , agniritizabdavyatiriktasya mantrasamudAyasyeti. rAdiryasya so'yamityAdistenetyAdinA / samayaM vA padamagnirityAdinA / agnirityAdi. yasminmantrasamudAye so'yamagnirityAdistanobhayathA nArthavaiSamyam / bhasma gRhItvA / spaSTam / tena bhasmanA nimRjya nitarAM mArjanaM kRtvA sarvataH saMlipyetyarthaH / aGgAni ziraAdIni gAtrANi / saMspRzetsamyaksparzanaM kuryAt / yasmAdbhasmanaH prazaMsoktaprakAreNAtrAsti / tasmAttato vratametatpAzupataM pazupatinoktam / pazupAzavimokSAya / pazanAmajJAninAM pAzAnAmavidyAkAryANAM sakAraNAnAM vimokSo vinAzastasmai / idAnImukta. jJAne prarocanAM janayituM pAThaphalamAha / yaH prasiddhaH phalArthI / atharvaziramatharvaNA muninA dRSTAH zirAH sArabhUtA mantrA yasminso'tharvazirastam / athavA'tharvaNA zirovatpradhAnabhUtA dRSTA mantrA yasminnupaniSadrUpe tadatharvaziraH / atharvazira evAtharvaziram / brAhmaNo bhUdevaH / adhIte paThati sH| agnipUto'gninA na laukikena vaidikena ca pavi. zrIkRtaH / bhavati / spaSTam / sa vAyupUto bhavati sa AdityapUto bhavati sa soma. pUto bhavati / sa satyapUto bhavati sa sarvapUto bhavati / vAyvAdityasomasatyasarvaprAtipadikAni prasiddhAni / vyAkhyAtamanyat / sa sarveSu tIrtheSu snAto bhavati sa sarveSu vedeSvadhIto bhavati sa sarvavedavatacaryAsu carito bhavati / sa savairdevaiAto bhavati sa sarvayajJakratubhiriSTavAnbhavati / yajJA japayajJAdyAH / kratavo jyotiSTomAdyAH / spaSTamanyat / tIrthasnAnavedAdhyayanavedavrata caryAcaraNadevavijJAnayajJakratuyajanapaJcakaM prasiddham / tenA'vazirodhyAyinA / itihAsapurANAnAm , itihAsA janako ha vaideha ityAdyAH / purANAni tatteno'sRjatetyAdIni / itihAsazca 1 ga. gha. ityetAni / 2 ga. 'mokSaNAya / 3 ga, ziro bA / For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zaMkarAnandaviracitadIpikAsametArudrANAM zatasahasrANi japtAni bhavanti gAyayAH zatasahasraM japtaM bhavati praNavAnAmayutaM japtaM bhavati rUpe rUpe daza pUrvAnpunAti dezottarAnAcakSuSaH patiM punAtItyAha bhagavAnatharvaziro'tharvaziraH / sakRjaptvA zuciH pUtaH karmaNyo bhavati dvitIyaM japtvA gANApatyamavAmoti tRtIyaM japtvA devamevAnumavizatItyoM satyam / yo rudro agnau yo apsvantarya oSadhIrvIrudha aavivesh| ya imA vizvA bhuvanAni cAklaSe tasmai rudrAya namo astu / adya purANAni cetihAsapurANAni teSAm / rudrANAM namaste rudretyAdyadhyAyAnAm / zatasahasrANi lakSamAtramanantAnItyarthaH / japtAni japitAni bhavanti / gAyatryAH zatasahasraM japtaM bhavati / praNavAnAmayutaM japtaM bhavati / zatasahasraM lakSamAtram / ayuta dazasahasram / spaSTamanyat / rUpe rUpe pAThe pAThe pratipAThamityarthaH / AtmAnamArabhya daza dazasaMkhyAkAnpUrvAnpitrAdInpunAti pavitrI karoti / daza dazasaMkhyAkAnuttarAnputrAdIn / AcakSuSo yAvaccakSurdazanam / paGtim , apAGkteyAnAryapaGktim / punAti pavitrI karoti / iti, anena prakAreNa / AhoktavAn / bhagavAn , bhUtAnAmutpattyAdijJAnavAn / atharvazira atharvavedaH / atharvaziro vyAkhyAtam / abhyAsa AdarArtha upaniSadarthaparisamAptyartho vA / sakRdekavAram / japtvA japitvA / zuciH zuddhaH zarIreNa vacasA ca / pUtaH pavitrIbhUto manasA vipUtaH / zuciH pUtastataH karmaNyaH karmAnuSThAnayogyo bhavati / spaSTam / dvitIyaM dvivAraM japtvA japitvA gANApatyaM gaNapaterbhAvaM sarvaniyantRtvamityarthaH / avApnoti prApnoti / tRtIyaM trivAraM japtvA japitvA devameva svayaMprakAzamAtmasvarUpamevAnu tvaritaM pravizati tAdAtmyena pravezaM karoti / iti, anena prakAreNocyamAnam / OM satyam , etatsatyaM yathArtham / devaM pravi. zatItyuktaM taM devamAha / yaH prasiddhaH / rudra uktaH / agnAvagnyabhimAnI / yaH prasiddhaH / apsu , ababhimAnI / anto'nAvapsu ca madhyaH / yaH prasiddhaH / oSa. dhIH , brIhyAdirUpAH phalapAkAntAH / vIrudhaH kSudrasthAvaropalakSitAnniHzeSasthAvarAn / AvivezA''samantAtpraviSTavAn / yaH prasiddhaH / imA imAni vividhapratyayagamyAni / vizvA vizvAni sarvANi / bhuvanAni sthAnAni / cArUpe , acIkRpat / atizayena kRtavAnityarthaH / tasmai rudrAya namo'stu / spaSTam / idAnImatharvazironAmaniruktimAkhyAyikayA''ha / atharvaNaH kadAcitkazcana zApaM dadau taM zApamAha / adyA -- 1 ga. 'hasrANi japtAni bh| 2 gha. dazAparA / For Private And Personal Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atharvaziraupaniSat / mUrdhAnamasya sraMsIryo'tharvA hRdayaM ca yat / mastiSkAdUrdhva prerayatpavamAno'tha zIrNaH / tadvA'tharvaNaH ziro devakozaH samutthitaH / tatmANo'bhirakSatu zriyamanamatho manaH zriyamannamayo mano vidyAmannamayo mano vidyAmannamayo mano mokSamannamayo mano mokSamannamatho manaH // 5 // bhadraM karNebhiH svasti na02 OM zAntiH zAntiH shaantiH||5|| ityatharvavede'tharvaziraupaniSatsamAptA // 2 // sminkAle madvacanAttvaM mUrdhAnaM mastakamatharvaNo'sya madvirodhinaH / sraMsIratraMsIH / adhaH pAtayetyarthaH / idamanirdiSTamAha / yo'tharvA prasiddho'tharvA nAmAsya na kevalaM mUrdhAnaM nipAtaya yatkiMciddhRdayaM ca / yat , prasiddhaM hRdayakamalam / cakAraH srasI. riti kriyApadAnuvRttyarthaH / evaM tena zApe datte'tharvA'pi tadIyaM zApaM jJAtvA yogAmyAsena bahiH sthitvA punaH patitaM svaziraH saMdhAyAntaH pravezamakarodityAha / mastikAt , dazamadvArasyAdhastAt / ghRtAkAro mAMsapiNDo mastiSkaM tasmAt / UrdhvamuparimAge / prerayatsvaliGgazarIrasya preraNamakarot / pavamAnaH prANopAsanena prANAtmA'tharvA vAyurUpaH / atha mastiSkAdUrdhvamAgamanAnantaram / zIrNo mastakasthadazamadvArA dUrdhva prerayannityanuSajyate / evaM kRte'tharvaNaH ziraH patitam / tadvA tacchAyApatitameva / atharvaNaH ziraH / spaSTam / devakozaH, devasya sarvadevAtmakasya prANasya svayaMprakAzasya brahmaNazca koza ivA''varaNaM sahRdayaM mastakaM devakozaH / samutthitaH samyapUrvavatsthApito'tharvaNA pavamAnena bahirnirgateneti zeSaH / tathAcAtharvaNo'tharvazira iti nAma tena dRSTatvAttannAmaiva zruterapItyarthaH / yato'tharvA pavamAno mRtazarIrasya jIvanaheturabhUttattataH / prANo'tharvA pavamAnaH / abhirakSatu sarvato rakSAM karotu mama / zriyaM vAkkAyamanogatAM bAhyAM ca parazusuvarNAdirUpAM lakSmIm / annamadanIyaM caturvidham / atho api / mana antaHkaraNadRSTAdRSTAnarthebhyaH / zriyamannamayo manaH / vyAkhyAtam / vidyAM brahmavidyAphalAM vedAdhyayanAdirUpAm / vidyAmannamayo manaH / vyAkhyAtam / mokSam, avidyAtatkAryebhyo vimuktim / mokSamannamayo manaH / vyAkhyAtam / abhyAso vAkyatraye'pyupaniSatsamAptyarthaH / zrIvidyAmokSANAM janiphalatvAtpRthagvAkyatrayeNAbhyAsastena prArthanA zrIvidyAmokSANAmannamanasoH prArthanam // 5 // iti zrImatparamahaMsaparivrAjakAcAryAnandAtmapUjyapAdazipyazrIzaMkarAnandabhagavataH kRtiratharvavedAntargatAtharvaziraupaniSaddIpikA samAptA // 3 // For Private And Personal Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe namaH / *amRtanAdopaniSat / naaraaynnvircitdiipikaasmetaa| zAstrANyadhItya medhAvI abhyasya ca punaH punaH // paramaM brahmavidyAyA ulkAvannAnyathotsRjet // 1 // amRtasya yathA bindurmatyuM harati dehinAm // alpagrantho'pyaSTakhaNDo'mRtabindu(nAda)stathA hyayam // yogasAdhanasya prathamAM piitthikaamaah-shaastraanniiti| medhaaviiti|adhyynen tarkAmyAsena medhA'pi kartavyetyarthaH / yacchratiH- paNDito medhAvI' iti 'bAlyaM ca pANDityaM ca nirvidya' iti ca / smRtirapi-"yastarkeNAnusaMdhatte sa dharma veda netaraH" iti / brahmavidyAyAH paramaM kAraNaM jIvitamiti zeSaH / ulkAvaccaJcalaM vidyudunmiSitatulyaM jIvitamanyathA prakArAntareNa kAmavyasanAdinA notsRjenne kSipet / zAstrANyadhItya taduktArthasAkSAtkArAya prayateta prayatnazca vakSyamANo yogAbhyAsaH / yadvA brahmavidyAyAH paramaM kAraNamadhyayanamanyathA jJAnamaprApya notsRjet / ulkAvaddIpikAvat / yathA- dIpikA tamasi mArge gRhItA gRhamaprApya notsRjyate tadvacchAstraM sAkSAtkAraparyantaM notsRjedityarthaH // 1 // oMkAraM rathamAruhya viSNuM kRtvA tu sArathim // brahmalokapadAnveSI rudrArAdhanatatparaH // 2 // oMkAraM rathaM gatihetutvAdratha oNkaarH| viSNumukAradevatAM sArathiM kRtvA sa hyUvaMgatI prerakastena sArathyaM saMbhavati / akAradevatA yo brahmA tasya yo loko brahmasadanaM tasya padaM mArgamanvicchati tacchIlaH / makAradevatA yo rudrastadArAdhane tatparaH parAyaNaH // 2 // tAvadrathena gantavyaM yAvadrathapathi sthitaH // sthitvA rathapathasthAnaM rathamutsRjya gacchati // 3 // * dIpikAdyazlokAnArAyaNamateneyamupaniSadamRtabindrAkhyA dRzyate paraM ca zaMkarAnandamateneyamamRtanAdAkhyA'sti / zaMkaramatamevocitamiti sudhIbhirvicAraNIyam (1) / 1 ga. karaNaM / 2 kha. na nikSi / For Private And Personal Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 44 naaraaynnvircitdiipikaasmetaataavditi| rathenoMkAreNa tAvadgantavyaM yAvadrathapathi gantavyamArge sthitaH / samAsAntavidheranityatvAdapratyayo na kRtaH / sthitveti / yadA tadetyadhyAhAraH / yadA rathasya panthA rathapathaH / samAsAnto'kAraH / tasya sthAnaM sthitirnivRttirbhavati / atra tiSThatinivRttau vrtte| tadA sthitvA kiyatkAlaM vilambya rathamutsRjya tyaktvA gacchati sAdhyasAdhanabhAvarahitaM sthAnaM pravizatItyarthaH / "sAkAropAsanAparivAsitacetaso yatayo brahmapadavImanuprApyApavRjyante" iti zruteH // 3 // mAtrAliGgapadaM tyaktvA zabdavyaJjanavarjitam // avareNa makAreNa padaM sUkSmaM ca gacchati // 4 // mAtreti / mAtrA akArAdayastAsAM liGgaM jAgaritasthAno bahiSprajJaH saptAGga ityAdi tasya padaM sthAnam / jAgarAdi tyaktvA zabdena vareNa vyaJjanena ca makAreNa varjitaM rahitam / asvareNa svarAtiriktena makAreNAntaraGgasAdhanena sUkSmaM padaM turIyAkhyaM gacchati // 4 // zabdAdiviSayAH paJca manazcaivAticaJcalam // cintayedAtmano razmInpratyAhAraH sa ucyate // 5 // shbdaadiiti| paJca viSayAstadupalakSitAnIndriyANi cAticaJcalaM sarvendriyaviSayavyApi manazvA''tmanaH sUryasthAnIyasya razmaya iti cintanamAtmaikyApAdanamiti yAvat / sa pratyAhAra ityarthaH / taduktaM yAjJavalkyena "yadyatpazyati tatsarvaM pazyedAtmAnamAtmani / pratyAhAraH sa ca prokto yogavidbhirmahAtmabhiH" iti // 5 // iti prathamaH khaNDaH // 1 // pratyAhArastathA dhyAnaM prANAyAmo'tha dhAraNA // tarkazcaiva samAdhizca SaDaGgo yoga ucyate // 6 // - pratyAhAra iti| yamaniyamAsanAni tu bAhyAGgatvAnna gaNitAni / pazcAttvAsanAni vakSyante / yamaniyamau tu "ahiMsA satyamasteyamasaGgo hIrasaMcayaH / AstikyaM brahmacaryaM ca maunaM sthairya kSamA bhayam // zaucaM japastapo homaH zraddhA''tithyaM surArcanam / tIrthATanaM parArthehA tuSTirAcAryasevanam // ete yamAH saniyamA ubhayodaza smatAH" || 1 ka. razmi pratyA' / 2 ka. dhAraNam / For Private And Personal Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amRtanAdopaniSat / iti draSTavyau / tatra niyatakAlAnapekSAH zuddhihetavo yamAstadapekSAstu niyamA iti vivekaH / tarko mananam / samAdhinididhyAsanam // 6 // yathA parvatadhAtUnAM dahyante dhamanAnmalAH // tathendriyakRtA doSA dahyante prANanigrahAt // 7 // prANAyAma uddiSTastasya prayojanamAha / yatheti // 7 // prANAyAmaideheddoSAndhAraNAbhizca kilbiSam // kilviSaM hi kSayaM nItvA ruciraM caiva cintayet // 8 // 'prANAyAmaidehetpApam ' iti zrutestadevA''ha-prANAyAmairiti / doSA rAgadveSamohAH / ruciraM manoharaM gurUpadiSTaM rUpaM cintayeddhyAyedanena dhyAnamuktam / anena prANAyAmapratyAhAradhAraNAdhyAnAnAM kramo darzitaH // 8 // rucire recakaM caiva vAyorAkarSaNaM tathA // prANAyAmAstrayaH proktA recakapUrakakumbhakAH // 9 // rucira iti / rucire cintyamAne sati recakaM kuryAt / cakArAtkumbhakam / tathA vAyorAkarSaNamantarNayanaM kuryAt / kimiti trayaM kuryAdata Aha-prANAyAmA iti / prANAnAmAyAmA nirodhAstrayastrividhAH // 9 // savyAhRti sapraNavAM gAyatrIM zirasA saha // triH paThedAyatapANaH prANAyAmaH sa ucyate // 10 // prANAyAmamantramAha-savyAhRtimiti / vyAhRtizirasorapi sapraNavatvaM boddhavyam / taduktam- "etA etAM sahaitena tathaibhirdazabhiH saha / tripedAyataprANaH prANAyAmaH sa ucyate" iti // etAH sapta vyAhatIretAM gAyatrImetena zirasaibhiH praNavaiH zaktau satyAM tripAThena kumbhakaH sakRditarau / azaktau tu sakRtpAThena trayo'pi // 10 // iti dvitIyaH khaNDaH // 2 // utkSipya vAyumAkAzaM zUnyaM kRtvA nirAtmakam // zUnyabhAvena yuJjIyAdrecakasyeti lakSaNam // 11 // pratyekaM recakAdInAM lakSaNamAha-utkSipyeti / vAyumutkSipyoz2a nItvA''kAzamudaraM zUnyaM kRtvA nirAtmakaM prANarahitam / "AtmA dehamanobrahmasvabhAvadhRtibuddhiSu / 1 ka. ti smRte / 2 kha. 'pAThane tr| For Private And Personal Page #62 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nArAyaNaviracitadIpikAsametAprayatne cApi" ityapizabdAtprANe ceti vizvAbhidhAnAdAtmA prANaH zUnyatvena yojayetsa recaka ityarthaH // 11 // nocsenAnucchrasennaiva gAtrANi cana cAlayet // evaM vAyurgrahItavyaH pUrakasyeti lakSaNam // 12 // anucchvasediti / nAstikA samAsaH / ucchAsAnucchAsau dvau na kuryAt / kiM tu nigaraNalakSaNamanucchAsameva kuryAt / evaM grahItavya ityuktatvAt // 12 // vaktreNotpalanAlena vAyuM kRtvA nirAzrayam // evaM vAyurgrahItavyaH kumbhakasyeti lakSaNam // 13 // vaktreNeti / utpalasya nAlamiva vAyusaMcArahetutvAttAdRzena vaktreNa vAyuM nirAzrayaM bahirnirgataM kRtvA yadavasthAnaM sa kumbhakaH / prakArAntareNa kumbhakaH / evamiti / yathA bahiSkRtastathA vaktreNa grahItavyo'ntarNeyo nItvA roddhavya iti dvividhaM kumbhakasya lakSaNam / taduktam-pUraNAdI recanAntaH prANAyAmastu vaidikaH / recanAdI pUraNAntaH prANAyAmastu tAntrikaH" iti // 13 // andhavatpazya rUpANi zRNu zabdamakarNavat // kASThavatpazya te dehaM prazAntasyeti lakSaNam // 14 // pratyAhAraprANAyAmayorlakSaNe uktvA dhAraNAM lakSayituM tadadhikAriNaM zAntaM lakSayati-andhavaditi / pazya he ziSyeti zrutervacaH / te tava svIyaM dehaM kASThavatpazya nirabhimAnitayA / prazAntasyAnyasyApIdameva lakSaNam / andhasya yathA rUpAdvikAro na bhavati tadvadyasya rUpadarzane'pyavikriyaM manaH kASThavadehe'pyAsthArahitaH prazAnta ityarthaH // 14 // manaH saMkalpakaM dhyAtvA saMkSipyA''tmani buddhimAn // dhArayitvA tathA''tmAnaM dhAraNA parikIrtitA // 15 // mana iti / mano mAnasaM saMkalpakaM saMkalpakata dhyAtvA vicintyA''tmani prakAzarUpe saMkSipya nirviSayaM kRtvA dhArayitvA buddhipradAnena manasA''tmAnaM gRhItvA yattiSThati sA dhAraNoktA // 15 // ___ AgamasyAvirodhena UhanaM tarka ucyate // ___ yaM labdhvA'pyavamanyeta sa samAdhiH prakIrtitaH // 16 // caturNA lakSaNamuktvA ziSTayostarkasamAdhyorAha-Agamasyeti / Agamavirodheno . 1 kha.Ni caa| For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amRtanAdopaniSat / 47 hane bAhyatAprasaGgAt / yaM labdhvA prApyApISTamapyavamanyetAvajAnIyAt / padArthe'pizabdAdiSTamiti lamyate / yaM prApya sarvamanyanna rocate sa samAdhirityarthaH / "yaM labdhvA cAparaM lAbhaM manyate nAdhikaM tataH" iti gItokteH // 16 // iti tRtIyaH khaNDaH // 3 // bhUmibhAge same ramye sarvadoSavivarjite / kRtvA manomayI rakSAM japtvA caivAtha maNDalam // 17 // bhUmibhAga iti / manomayImAtmacintanarUpAM cakramantrAdinA digbandhAdirUpAM vA / maNDalaM maNDalabrAhmaNamAdityadevatyaM 'yadetanmaNDalaM tapati' ityAdirUpam / / 17 // padmakaM svastikaM vA'pi bhadrAsanamathApi vA // baddhvA yogAsanaM samyaguttarAbhimukhasthitaH / / 18 // panakamiti / padmakAdInAM lakSaNAni yogayAjJavalkya uktAni "urvopari viprendra kRtvA pAdatale ubhe / padmAsanaM bhavedetatsarveSAmapi pUjitam // jAnUrvorantare samyakRtvA pAdatale ubhe / RjukAyaH samAsInaH svastikaM tatpracakSate" // tatraiva prakArAntareNa ca svastikamuktam "sIvanyAmAtmanaH pArthe gulphI nikSipya pAdayoH / savye dakSiNagulphaM tu dakSiNe dakSiNetaram // etacca svastikaM proktaM sarvapApapraNAzanam" iti / "gulphau ca vRSaNasyAdhaH sIvanyAH pArzvayoH kSipet // pArzvapAdau ca pANibhyAM dRDhaM baddhvA sunizcalam / bhadrAsanaM bhavedetatsarvavyAdhiviSApaham" // yogAsanaM siddhAsanaM taduktaM haThamadIpikAyAm "yonidvArakamaGghimUlaghaTitaM kRtvA dRDhaM vinyase nmer3he pAdamathaikameva hRdaye dhRtvA samaM vigraham // sthANuH saMyamitendriyo'caladRzA pazyandhruvorantaraM caitanmokSakapATabhedajanaka siddhAsanaM procyte"| 1 kha. vkssyte| . For Private And Personal Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 40 nArAyaNaviracitadIpikAsametAmatAntare ca "medAdupari vinyasya savyagulpha tathopari / gulphAntaraM ca nikSipya siddhAsanamidaM bhavet / / etatsiddhAsanaM prAhuranye vajrAsanaM viduH / guptAsanaM vadantyeke prAhurmuktAsanaM param // yameSviva mitAhAramahiMsAM niyameSviva / mukhyaM sarvAsaneSvevaM siddhAH siddhAsanaM viduH / / caturazItipITheSu siddhameva sadA'bhyaset / dvisaptatisahasreSu suSumnAmiva nADiSu" iti // yogArthamAsanamiti vA / uttareti / yogasyottaramArgapradatvAt // 18 // nAsikApuTamaGgulyA pidhAyaikena mArutam // AkRSya dhArayedagniM zabdamevAbhicintayet // 19 // nAsiketi / eka nAsikApuTamaGgulyA pidhAyaikena pArthena mArutaM vAyumAkRSya dhArayedantaH stambhayet / agniM tejomayamarthaprakAzakaM ca zabdamevAbhicintayeddhyAyetpraNavamabhyaset // 19 // iti caturthaH khaNDaH // 4 // omityekAkSaraM brahma omityekena recayet / / divyamantreNa bahuzaH kuryAdAtmamalacyutim // 20 // kaM zabdamityapekSAyAmAha-omityekAkSaramiti / omityetenaiva mantreNaikena pUraNAtiriktena pArthena recayedvAyum / taduktam- "baddhapadmAsano yogI prANaM candreNa pUrayet / . dhArayitvA yathAzakti punaH sUryeNa recayet" iti // divyamantreNa praNavenA''tmamalacyuti zarIramalanAzaM nADIzuddhim / prANAyAmai - DImalAH zuSyanti tatastAsu vAyupracAro bhavati / AtmamalaH pApaM tasya cyutiM nAzamiti vaa| yaduktam-"nityamevaM prakurvIta prANAyAmAMstu ghoDaza / api bhrUNahanaM mAsAtpunantyaharahaHkRtAH" iti // 20 // pazcAddhyAyeta pUrvoktaM kramazo mantra nirdizet // sthUlAtisthUlamAtrAyAM nAtimUrdhvamatikramaH // 21 // For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amRtanAdopaniSat / pazcAtprANAyAmaiH pApaM dagdhvA dhyAyecintayet / pUrvoktaM zabdamevAbhicintayedityuktam / kramazo'nukrameNAkArokAramakArArdhamAtrA lokavedavadaugnyAdisahitA(?) ghoSiNyAdimAtrAkramasahitAzca dhyAyenmantra mantraM nirdizeduccaret / mantretyavibhaktiko nirdezaH / sthUleti / sthUlA mAtrA'zItipraNavAvRttiparyantadhAraNam / taduktam- "prAtamadhyaMdine sAyamardhamAtre ca kumbhakAn / zanairazItiparyantaM caturvAraM samabhyaset" iti // atisthUlA tato'pyadhikaM dhAraNam / evaM sthUlAyAM mAtrAyAmatisthUlAyAM ca mAtrAyAM nAtimatizayamUrdhvaM nayet / mAtrAsvatizayaM na kuryAdityarthaH / kasmAnna kuryAtpratyutAtizaye zIghraM siddhirbhavatItyata Aha / atikrama iti / evaM hi vAyoratikramo vyatikramaH syAt / vyatikrame ca doSa uktaH "hikkA zvAsazca kAsazca ziraHkarNAdivedanAH / bhavanti vividhA doSAH pavanasya vyatikramAt" iti // 21 // tiryagUrdhvamadho dRSTiM vinirdhArya mahAmatiH // sthiraH sthAyI viniSkampaM tadA yogaM samabhyaset // 22 // tiryagiti / tiryagagre dhAvantImUrdhvamAkAzagAminImadho vA caraNanyastAM dRSTiM netrakAnti vinirdhArya kRtvA mahAmatiH sthUlalakSaH sthirazcittena sthAyI dRDhAsanaH / dRSTestiryaktvamuktam "antarlakSaM bahirdRSTinimeSonmeSavajitA / eSA hi zAMbhavI mudrA sarvatantreSu gopitA" iti // Urdhvatvamapyuktam-"bhruvorantargatA dRSTirmudrA bhavati khecarI" iti // adhastvamapyuktam- "dRSTyA nizcalatArayA bahiradhaH pazyan" iti // viniSkampaM vizeSeNa niSkampaM yogamuttamaM yogaM tadA'bhyaset / niSkampo hyuttamo yogaH sakampo madhyamaH sasvedaH kanIyAn / taduktam-"kanIyasi bhavetsvedaH kampo bhavati madhyame / uttiSThatyuttame prANarodhe padmAsanaM muhuH" iti // kampAnniSkrAnto'gre gato niSkampa uttamo vizeSeNa niSkampo'tyuttamastaM samabhyasedityarthaH // 22 // tAlA mAtrA tathA yogo dhAraNA yojanaM tathA / / dAdazamAno yogastu kAlato niyataH smRtaH // 23 / / 1 ga. to'bhyadhikadhA / 2 kha. 'kampastadA / 3 ma. nimiSoM / For Private And Personal Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 50 nArAyaNaviracitadIpikAsametAtAleti / ayaM padArtho yogazAstre kAlataH kAlena niyata ekarUpaH smRtaH / kaH padArthaH / ekA tAlA vAyoH kIlAnAM bahiHsthasya madhyapravezo madhyasthasya ca bahiranirgamanaM sA niyatakAlA bhavati / yAvatkAlA pUrvadine tAvatkAlaiva paradina iti / tathA mAtrA niyatakAlA bhavati / SoDaza pUraNe ceJcatuHSaSTiH kumbhane dvAtriMzadrecana iti / tathA yogaH samAdhiH so'pi niyatakAlo'nyathA kalpaparyantaM bhUvivare samAdhimagnasya videhakaivalyAbhAvaprasaGgaH / dhAraNA manaHsaMkalpakamityAdilakSaNA / sA'pi " dhArayetpaJcaghaTikA bhavarogaiH pramucyate " ityAdau niyatakAlaivoktA / yojanaM saMyojana prANApAnayoH / yathA pUrvadine catSoDaza prANAyAmAstahi paradine tato nyUnA adhikA vA na bhavanti / dvAdazamAtro yogo nAdabindAvuktaH so'pi kAlato niyataH smRtaH / parasparatulyakAlA eva ghoSiNyAdayo dhyeyA ityarthaH / athavaiSa tAlAdiH phale'pi kAlato niyataH smRtaH / niyatakAlameva phalaM dadAti paricchinnaM na tu kAlAparicchinnaM phalaM dadAtItyarthaH // 23 // aghoSamavyaJjanamasvaraM ca akaNThatAlcoSThamanAsikaM ca // arephajAtamubhayoSThavarjitaM yadakSaraM na kSarate kadAcit // 24 // tarhi kAlAparicchinnaM phalaM kimata Aha---aghoSamiti / yadakSaraM tdpricchinnphlmityrthH| tatkimakArAdiSvanyatamaM netyaah-aghossmiti|ydkssrN vargANAM prathamadvitIyAH zapasAzcAghoSAstato'nye ghoSavantastanna bhvti|trhi hallyaJjanaM tadrUpaM netyAha-avyaJjanamiti / tamucaH svarAstadrUpaM netyAha-asvaramiti / na svaratvaM yasya tadasvaram / taraMkuhavisarjanIyAnAM kaNTha icuyazAnAM tAlUpUpadhmAnIyAnAmoSThau tadrUpaM netyAha-akaNThatAlcoSThamiti / asvaraM cAkaNThetyatrAvivakSitatvAdasaMdhiH / saMdhau nyUnAkSaraM chandaH syAt / tarhi nAsikA'nusvArasya tadrUpaM netyAha / anAsikaM ceti / tarhi RTuraSANAM mUrdhA tadantarbhUtaM netyAha-arepheti / rephajAtaM rephavargo mUrdhanyastanna bhavatItyarthaH / tArha latulasAnAM dantAstadrUpaM netyaah-ubhyosstthvrjitmiti| ubhAvoSThAvAvarako yasyobhayoSTho dantastena taduccAryoM varNastanna bhavatItyarthaH / yadyapyavyaJjanamasvaramiti varNamAnaM pratiSiddhametAvanto hi varNA yabyaJjanAni svarAzca tathA'pi sAmAnyato vizeSatazca pratiSedhArthamaghoSAdhupAdAnam / tarhi kiM tadakSaraM tasya lakSaNaM vaktavyamata Aha-na kSarate kadAciditi / nAdAntasthaM zAntamityarthaH / yatpratipAdanAdamRtabinduriti granthAbhidhA / atretthaM yogaprakriyA / yamaniyamAbhyAM kSapitabAhyadoSo nirvAte tIrthAdideze siddhakSetre vA siddhasvastikapadmabhadrasiMhAdyanyatamadAsanamAlambya niyatabhak . "dhautI bastizca netizca trATakaM naulikA tathA / kapAlabhAtizcaitAni SaTkarmANi pracakSate" || ityuktaiH karmabhiH prANasaMyamaireva vA zuddhanADIgaNaH prANAyAmAbhyAsena siddhakevala For Private And Personal Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amRtanAdopaniSat / kumbhako'GguSThAdimUrdhAntaM marmapradezeSu prANamanodhAraNAbhiH pratyAhRtendriyagaNaH pRthivyAdipaJcadhAraNAbhiH zuddhabhUtabhautikatattvaH saguNanirguNadhyAnaiH kSapitatamomala unmanIbhAvalakSaNaM samAdhimArurukSuH SaTcakrabhedanena dvAdazAntaM brahmarandhramAtiSThet / tatprakArastu mUla. bandhauDDIyAnabandhajAlaMdharabandhairmahAkndhamahAvedhazakticAlanaizvApAnasthamapAnavAyumUrdhvamAkuucya tena mUlAdhAragatatrikoNasthamagniM prajvAlya tena kandotyAM(ndasthAM) kuNDalI sarpAkArAM pazcimadehabhAgena pUrvadehabhAgamaSTadhA''vezya mukhena pucchaM gRhItvA mukhaM ca suSumnAmukhe pravezya suptAM pratApya tApanena prabodhya bodhanena suSumnAmukhaM viralIkRtya prasArya tatra sAgnizikhaM vAyuM manasA pravezya vaMzadezasthavaMzAkRtisuSumnAyAH parvasthAnIyAni cakrANyoMkAramuccaranmanasA viSNuM cintayansuSumnAM vAyvagnisahAyena bhindAno mUrdhni sahasradalamAkrAmediti / ayaM krama aatmaaraamennoktH| yathA-"AsanaM kumbhakaM citraM mudrAkhyaM karaNaM tathA / atha nAdAnusaMdhAnamabhyAsAnukramo haThe" iti // apAnAkuJcanaM pAyo gudanirodhena bhavati / haMsopaniSadi ca-"taM viditvA na mRtyumeti gudamavaSTabhyA''dhArAdvAyumutthApya svAdhiSThAnaM triH pradakSiNIkRtya maNipUrakaM ca gatvA'nAhatamatikramya vizuddhau prANAnnirudhyA''jJAmanudhyAyanbrahmarandhra dhyAyazcinmAtro'hamityevaM sarvadA dhyAyan" iti / na ca prANApAnayoryugapannirodhe zulahikAdhyAnAdidoSaprasaGga iti vAcyam / gurUpadiSTabandhatrayasya yugapadanuSThitasya mahimnA pihitamukhasya jalapUrNaghaTasyeva doSAnavakAzAt / asya ca yogasya phalamakSarAtmagatirUpaM .svaravyaJjanavarjitamityupakramyAghoSamityAdinopasaMhRtam / SaTkarmANi yathA "caturaGgulavistAraM siktaM vastraM zanairgraset / tataH pratyAharecaitatkSAlanaM dhautikarma tat // nAbhidaghne jale pAyunyastanAlotkaTAsanaH / AdhArAkuJcanaM kuryAtsAlanaM bastikarma tat // . sUtraM vitasti susnigdhaM nAsAnAle pravezayet / mukhAnnirgamayeccaiSA netiH siddhairniMgadyate // . IkSeta nizcaladRzA sUkSmalakSyaM samAhitaH / / azrusaMpAtaparyantamAcAryaistrATakaM matam || amandAvartavegena tundaM savyApasavyataH / natAMso bhrAmayedeSA nauliH siddhaiH pracakSyate // 1 kha. vedhya / 2 kha. graeN'GguSThani / 3 kha. parikRtya / 4 ga. jJAnama' / For Private And Personal Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAbhastreva lohakArasya recapUrau sasaMbhramau / kapAlabhAtI vikhyAtA kaphadoSavizoSaNI" // bandhatrayaM kSurikAyAM vyAkhyAtam / mahAbandho yathA "pANi vAmasya pAdasya yonisthAne niyojayet // vAmorUpari saMsthApya dakSiNaM caraNaM tathA / pUrayitvA tato vAyuM hRdaye cubukaM dRDham // nibhRtya yonimAkuJcya mano madhye niyojayet / dhArayitvA yathAzakti recayedanilaM zanaiH // savyAGge ca samabhyasya dakSAGge punarabhyaset / matamatra tu keSAMcitkaNThabandhaM vivarjayet // rAjadantasthajihvAyAM bandhaH zasto bhavediti / ayaM khalu mahAbandho mahAsiddhipradAyakaH // kaalpaashmhaabndhvimocnvickssnnH| ayaM ca sarvanADInAmUrdhvagatinirodhakaH" iti // yonirgorakSeNoktA "AdhArAkhye gudasthAne paGkajaM tu caturdalam / tanmadhye procyate yoniH kAmAkhyA siddhavanditA" iti // tasyA AkuJcanaM pArSyA gudamApIDyoodghAtena bhavati / mahAvedho yathA "mahAbandhasthito yogI kRtvA pUrakamekadhIH / vAyUnAM gatimAkRSya nibhRtaM kaNThamudrayA // nyastahastayugo bhUmau sphicau saMtADayecchanaiH / puTadvayaM samAkRSya vAyuH sphurati satvaram // somasUryAgnisaMbandho jAyate cAmRtAya vai / mRtAvasthA samutpannA tato vAyuM virecayet / mahAvedho'yamabhyAsAnmahAsiddhipradAyakaH" iti // zakticAlanaM yathA "pucchaM pragRhya bhujaGgI suptAmudbodhayedbudhaH / nidrAM vihAya sA RjvI UrdhvamuttiSThate haThAt" iti / anyatrApi "saMtapto vahninA tatra vAyunA ca pracAlitaH / prasArya phaNabhRdbhogaM prabodhaM yAti tattadA" iti // 24 // iti paJcamaH khaNDaH // 5 // For Private And Personal Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amRtanAdopaniSat / yenAsau pazyate mArga prANastena hi gacchati // ataH samabhyasenityaM sanmArgagamanAya vai // 25 // nanu prANastatra pradeze kenopAyena netavya ityata Aha--yanati / asau yogI yena manolakSaNena karaNena mArga gantavyaM pazyate pravizya gantavyatayA nizcinoti prANastenaiva manasA saha tatra yAti / manasA tattatsthAnadhyAnameva tatra tatra mUlAdhArAdau prANapraveza upAya ityarthaH / yato'yaM prANapraveza upAya upadiSTo'to nityaM sanmArgagamanAya suSumnAmArgapravezAya samabhyasenmanodhAraNAdi kuryAt / yadyapi prANApAnagatI ruddhvA'vasthAne pUritodarasyApAnekIbhUtasya ca prANasya niravakAzatayA'rthAnmadhyamArga eva vinA'pi manasA pravezo bhavati tathA'pi sarvendriyasaMghAtAtmakena manasA vinendriyANAM manasazca bahirvyApAro na viramettathA ca sati haThayoga eva syAnna rAjayoga iti samanaskaprANapraveza upadiSTaH / taduktam "mArutAbhyasanaM sarvaM manoyuktaM samAcaret / itaratra na kartavyA manovRttirmanISiNA" iti / tathA-"rAjayogaM vinA mudrA vicitrA'pi na rAjate" iti / rAjA mana eva tena tadyogaM vinetyarthaH // 25 // hRvAraM vAyudvAraM ca ardhvadvAramataH param // mokSadvAraM bilaM caiva suSiraM maNDalaM viduH // 26 // nanu yena mano yAti tenaiva prANa ityavagataM tayormArgaH kvAstItyata Aha-hRditi / hRdo manaso vAyozca prANasya dvAra pravezamArgaH suSumnAkhyamUrdhvadvAraM vartate kandAdimUrdhAntaM pRSThavaMzagAmisuSumnAdvAramastItyarthaH / tata UrdhvaM kimastItyata Aha / ataH paramiti / ato'smAddArAtparaM mokSadvArabilaM ziro bhittvA nirgatamasti mokSasya dvAramupAyo brahmalokastasya bilaM tadgamanAya vivaram / nanu brahmalokasya kramamokSasthAnatvAtsUryamaNDale vyavadhAyake sati kathaM tatra gatirata Aha-suSiraM maNDalamiti / sUryamaNDalasya sacchidratA "dvAvimau puruSau loke sUryamaNDalabhedinau / adhyAtmayogayuktAtmA raNe cAbhimukho hataH " // ityAdismRtezcAvasIyate // 26 // bhayaM krodhamathA''lasyamatisvamAtijAgaram // atyAhAramanAhAraM nityaM yogI vivarjayet // 27 // 1 ga.ntaM vaM / 2 ga. nirvAta / For Private And Personal Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAanena vidhinA samyanityamabhyasataH kramAt // svayamutpadyate jJAnaM tribhirmAsaina saMzayaH // 28 // catubhiH pazyate devAnpaJcabhistulyavikramaH // icchayA''pnoti kaivalyaM SaSThe mAsi na saMzayaH // 29 // yogavarjanIyAnyAha-bhayamiti / tulyavikramo devairevecchayA kaivalyaM khecaryuktaM kSurikAyAM darzitam // 27 // 28 // 29 // iti SaSThaH khaNDaH // 6 // zata paTha. pArthivaH paJcamAtrANi caturmAtrANi vaarunnH|| Agneyastu trimAtrANi dvimAtrI vAyavastathA // 30 // ekamAtrastathA''kAzo bardhamAtraM tu cintayet // . siddhiM kRtvA tu manasA cintayedAtmanA''tmani // 31 // paJcabhUtadhAraNAsu tadatItadhAraNAsu ca kIdRzaM praNavasvarUpaM dhyeyamiti pRcchantaM prati krameNottaramAha-pArthiva ityAdi / pArthivaH pRthivItattvadhAraNAyAmAzritazcetpraNavo bhavati tadA tasya paJcamAtrANi svarUpANi dhyeyAni / bAruNo jalatattvadhAraNAyAmupAsyatvenA''zritazcedityarthaH / gandhAyakaikaguNabhAsAnmAtrAdbhAso draSTavyaH / ardhamAtraM tviti / tuAvRttyarthaH / nirapekSIbhUyArdhamAtraM tvanucintayitavyamityarthaH / tarhi pUrveSAM cintanAnAM ko viSaya ityata Aha-siddhimiti / tattatsiddhimabhipretya tattallokajayAya tAni pArthivAdIni rUpANi manasA sAdhanenA''tmanA svayamAtmani buddhau cintayedityarthaH / yadvA''tmani zarIre pAdAdimUrdhaparyante tattadbhUtadhyAne tattadbhUtasthAnalokajayo bhavati / bhUtasthAnAni yathA "bhUmirApastathA tejo vAyurAkAza eva ca / eteSu paJcadevAnAM dhAraNA paJcadheSyate / / pAdAdijAnuparyantaM pRthivIsthAnamucyate / A jAnvoH pAyuparyantamapAM sthAnaM prakIyate // A pAyorhRdayAntaM ca vahnisthAnaM taducyate / A hRnmadhyAbhruvormadhyaM yAvadvAyukulaM smRtam // A snUmadhyAttu mUrdhAntamAkAzamiti cocyate" iti // 30 // 31 // triMzatparvAGgalaprANo yatra prANaH prtisstthitH|| eSa prANa iti khyAto bAhyamANaH sa gocrH|| 32 // 1 kha. 'bhyasyataH / 2 ka. tro mArutasta' / 3 ga. rUpANi / For Private And Personal Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org amRtanAdopaniSat / 55 prANAyAma eka Ayamyatvena prANa ukto'gnihotrAdAvupAsyatvena caika uktastayoH ko bheda ityata Aha-- triMzaditi / triMzatsaMkhyAkAni parvAGgulAni mAnamasya triMzatparvAGgulaH / aGgulAnyanekaprakArANi santi tadarthaM parveti vizeSaNam / tiryakcaturaGgulamitasya kASThasya caturthAMzaH parvAGgulaM tadeva muSTAGgulam | taduktam "vinA'GguSThena zeSAbhirmuSTimaGgulibhiH kRtam / caturdhA vibhajedeko bhAgo muSTyaGgulaM smRtam" // iti dvAdazAGgulatA / paJcadazAGgulatA cAnyatroktA sA tu madhyamAGgulimadhyaparva - mitAdisthUlAGgulAbhiprAyeNa zvAsasya sthUlasUkSmatAratamyAbhiprAyeNa cetyavirodhaH / tathA ca yAjJavalkyaH "zarIrAdadhikaH prANo dvAdazAGgulamAnataH / caturdazAGgulaM kecidvadanti munisattamAH" iti // gorakSeNa tu SaDadhikAnyuktAni - Acharya Shri Kailashsagarsuri Gyanmandir " SaTtriMzadaGgulo haMsaH prayANaM kurute bahiH / vAmadakSiNamArgeNa tataH prANo'bhidhIyate " iti // vAme paJcadaza dakSiNe ca tatheti militvA triMzaditi vA na virodhaH / ayamAyamyasvenoktaH prANaH / eSa prANo yatra pratiSThito yadAdhAratvena mahimAnaM gataH sa prANa iti khyAta upAsyatvena prasiddhaH paramAtmA / taTasthalakSaNamuktvA svarUpalakSaNamAhabAhyeti / yo bAhyaprANaH sa gocaro viSayo dRzya ityarthaH / arthAdanyavastudRgiti svarUpabhedaH // 32 // azItiH SaTzataM caiva sahasrANi trayodaza // lakSacaiko'pi niHzvAso ahorAtrapramANataH // 33 // nanu bAhyaprANasya janmAyuSi kiyAnvyApAra iti pRSTe tasya parigaNanasya bahvAyAsasAdhyatvAdahorAtra vyApAraparigaNanAmAha - azItiriti / ekA'zItiH SaTzataM ca trayodazasahasrANi caiko lakSazcAhorAtreNaitAvAnniHzvAso'Gkato'pi 113680 / anena mAnenA''yurnizvAsaparimANaM gaNanIyam / smRtivirodhastu bhavati / tatra hi"ekaviMzatisahasrANi SaTzatAni dine dine" ityuktam / haMsopaniSadi ca " SaTsaMkhyayaikaviMzatisahasrANi SaTzatAnyadhikAni bhavanti" iti / atrocyate / nAsikya - prANApekSayA'nyatra granthe gaNaneha tu randhAntarANi mukhAdInyapekSyAdhika saMkhyoktiH / 1 ka. kha. 'zItiSa' / 2 ka. rAtre pra / 3 ga. zvAse padeg / For Private And Personal Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAnAsikye prANe vahati randhrAntarepvapi kiMcidvahanaM bhavati tenoktasaMkhyAsiddhirityavirodhasiddhiH / sarvadvAreSu vAyusaMcaraNaM yogatattva uktam "evaM sarveSu dvAreSu vAyuM pUrata pUrata / niSiddhe tu navadvAra ucchsanniHzvasaMstathA" iti / / yadi tu SaTsaMkhyayA'dhikAni SaTzatAnIti nAnvayaH kiMtu guNitAnItyadhyAhatya ghasaMkhyayA guNitAni 21 sahasrANi 6 zatAni cetyanvayo'dhikAnIti ca kiMcidadhikAnItyazItyA catuHsahasreNa ceti vyAkhyA'tra ca daza sahastrANi liGgavyatyayena trayastrINi tena triMzatsahasrANIti vyAkhyA''zrIyate tadA zrutyorna saMkhyAbhedaH syAt // 33 // prANa Ayo hRdi sthAne apAnastu punargude / / samAno nAbhiMdeze tu udAnaH kaNThamAzritaH // 34 // dhAraNopayogitayA prANAdInAM sthAnAnyAha-prANa iti / paJca prANA vartante teSAM madhye ya AdyaH prANaH prathamAnanakartA sa hRdi vartata ityarthaH // 34 // vyAnaH sarveSu cAGgeSu sadA vyAhatya tiSThati // atha vaNostu pazcAnAM prANAdInAmanukramAt // 35 // nanvekaH sarveSvaGgeSu kathaM vartate'ta uktam-vyAghtyeti / vizeSeNA''vRtyA''varaNamAcchAdanaM kRtvA vyApyetyarthaH / atha dhyAnopayogitayA varNAnAha-atheti / brUma iti zeSaH / paJcAnAmeva mukhyatvAnna tu nAgakUrmakRkaradevadattadhanaMjayAnantarbhAvya dazAnAmapi / yAjJavalkyena tu dazAnAM sthAnAni karmANi coktAni // 35 // iti saptamaH khaNDaH // 7 // raktavarNamaNiprakhyaH prANo vAyuH prkiirtitH|| apAnastasya madhye tu indragopakasaMnibhaH / / 36 / / rakteti / raktavarNo yo maNistatprakhyastatprabhaH / tasya madhye gudasya madhye / indragopaH kITavizeSo raktavarNo varSAsu prathamaM dRzyate // 36 // samAnastasya madhye tu gokSIrasphaTikaprabhaH // apANDura udAnastu vyAno hyarcisamaprabhaH // 37 // samAnastasya madhye nAbhidezasya madhye / acihnizikhA / / 37 // 1 kha. ga. zItyaikasa / 2 sa. vyaano'pyci'| For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amRtanAdopaniSat / yasyaiSa maNDalaM bhittvA mAruto yAti mUrdhani / / yatra tatra mriyedvA'pi na sa bhUyo'bhijAyate na sa bhUyo'bhijAyata iti // 38 // ityatharvavede'mRtabindU(nAdo)paniSatsamAptA / / 3 // yogasAdhanasya prayojanamAha-yasyeti / maNDalaM sahasradalamekarSisthAnaM yasya sAdhakasyaiSa mAruto maNDalaM bhittvA mUrdhani yAtyurdhvasphoTena / sa yatraM kutrApi mRto mokSaM yAtItyarthaH / dviruktinizcayAya / itizabdaH samAptyarthaH // 38 // ityaSTamaH khaNDaH // 8 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM dIpikA'mRtabindu(nAda)ke // iti nArAyaNaviracitAmRtabindU(nAdo)paniSaddIpikA samAptA // 4 // OM tatsadbrahmaNe namaH / amRtanAdopaniSat / zaMkarAnandaviracitadIpikopetA / OM saha nAvavatviti zAntiH / zAstrANyadhItya medhAvI abhyasya ca punaH punaH / / paramaM brahma vijJAya ulkAvattAnyathotsRjet // 1 // vyAkariSye'hamamRtanAdopaniSadaM zubhAm / amRtaM brahma sarveSAmarpayantI pade pade // zAstrANyagAdIni nAnAzAkhAbhedabhinnAni sAGgavidyopavidyAnyAtmaikyAvagatiphalAni / adhItyAdhigatya pAThato'rthatazca svAdhInAni kRtvetyarthaH / medhAvI zrutadhAraNazaktimAn / abhyasya ca punaH punaH / svAdhInapAThArthAnyapi saMvAdAya svagurUNAM samIpe saha zrotRbhiH svaziSyANAmupadezArthaM vA bhUyo bhUya AvRttiM kRtvA'pi / cazabdAtsaMzayaviparyayanivRttAvapi / paramaM niratizayamanupacaritamityarthaH / brahma bRhadezakAlavastupa. ricchedazUnyam / vijJAya vizeSeNedamitthaM nAnyathA'hameva tanna matto'nyadityAdinAs For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 50 zaMkarAnandaviracitadIpikAsametAvagatya / ulkAvat , ulkA'lAtapradIpAdikaM yathA'pavarakAntasthitaM maNyAdikamavalokayituM dIpikAdikaM haste svIkaroti dRSTe ca tasminparityajati tadvat / tAnyadhItAni punaH punarabhyastAni ca / atha parabrahmavijJAnAnantaram / utsRjetpalAlamiva dhAnyArthI parityajet // 1 // oMkArarathamAruhya viSNuM kRtvA'tha sArathim // brahmalokapadAnveSI rudrArAdhanatatparaH // 2 // yadyanekazAkhAdhyayane punaH punarabhyAse ca na sunizcitaM vijJAnaM tadaivaM kuryAdityAha / oMkArarathaM zabdabrahmasArabhUtazabdAkSarapraNavAtmakaparabrahmaratham / AruhyAkArokAramakArArdhamAtrAphalakeSu vizvataijasaprAjJaturIyAdyAtmanA'dhirohaM kRtvA / viSNuM vyApinaM sarvAtmakatvAdbodhamityarthaH / kRtvA vidhAya / athoM kArarathArohaNAnantaram / sArathiM rathanetAram / idAnI gantavyaviziSTaM rathinamAha / brahmalokapadAnveSI / brahmoktaM tadeva lokyata Atmatvena svayaMprakAzasvarUpamiti loko brahmalokaH sa eva padyate gamyate jIvabrahmatAdAtmyasAkSAtkAreNeti brahmalokapadaM tadanveSaNaM tatprAptIcchA'syAstIti brahmalokapadAnveSI / rudrArAdhanatatparo rudrAH samanaskAni jJAnakarmendriyANyekAdaza teSAmArAdhanaM tadvRttivizeSavicAraNaM rudrArAdhanaM tasminparastAtparyavAnrudrArAdhanatatparaH / indriyepvapramatta ityarthaH // 2 // tAvadrathena gantavyaM yAvadrathapathasthitiH // sthAtvA rathapathasthAnaM rathamutsRjya gacchati // 3 // tAvat, tAvatparimANaM tAvantaM kAlaM ca / rathenoMkArAkhyena / gantavyaM prAptavyam / yAvadyAvatparimANaM yAvantaM kAlaM ca / rathapathasthitI rathapathasthitiroMkAracintananirodhaH / sthAtvA sthitvA'haM brahmAsmItyavagatyetyarthaH / rathapathasthAnaM rathapathasthAna oMkAracintananirodha AnandAtmani vAGmanasAtIte / rathamoMkAralakSaNam / utsRjya gacchati / spaSTam // 3 // mAtrAliGgapadaM tyaktvA zabdavyaJjanavarjitam // ___ asvareNa makAreNa padaM sUkSma hi gacchati / / 4 // utsargaprakAraM darzayati / mAtrAliGgapadaM mAtrA akArAdyA liGgAni sthUlazarorAdIni taihi~ gamyata AtmA padAni virADAdInyakArAdimAtrAliGgaprApyANi / mAtrAliGgAni ca padAni ca vyAkRtAtmakAnyevaM manasi dhRtvA mAtrAliGgapadamityekavacanamAha / tyaktvA nAhamasmItibhAvenotsRjya / zabdavyaJjanavarjitaM zabdA akArAdyAH svarA vyaJjanAni kAdIni prakRte makArAdIni tairvajitaM vAGmanasAtItamityarthaH / 1 ka. kAraM r"| For Private And Personal Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amRtanAdopaniSat / asvareNAkArAdirahitena | makAreNa bindvAtmanA / padaM padanIyaM svayaMprakAzamAnAnandAtmarUpam | sUkSmaM durvijJeyaM buddherdaSTa svayaMprakAzam | hi prasiddham / Atmatvena gacchati prApnoti // 4 // zabdAdiviSayAH paJca manacaivAticaJcalam || cintayedAtmano razmInpratyAhAraH sa ucyate // 5 // 1 idAnImatrApyazaktasyopAyaM yogaM pratyAhArAdilakSaNamAha / zabdAdiviSayAH / zabdasparzarUparasagandhA vizeSeNa svAvabodhavantaM sinvanti baghnantIti zabdAdiviSayAH / atra viSayazabdena viSayiNaH zrotrAdIlakSayati / athavA zabdAdayo viSayA yeSAM zrotrAdInAM te zabdAdiviSayAH / paJca zrotratvakcakSurasanaghANAkhyAH paJcasaMkhyAkrAntA indriyavizeSAH / manacaivAntaHkaraNameva ca / atraivakAraH zrotrAdiSvantaHkaraNasya svAtantryadarzanArthaH / cakAraH karmendriyasaMgrahArthaH / aticaJcalaM bhRzaM capalaM markaTavaccapalAzca zrotrAdayaH sakarmendriyA yatastatazcintayedyAnaM kuryAt / Atmano viSNorbuddhirUpasya sAratheH / razmI nindriyAzvavidhArakarajjurUpAnmAnasAnpracArAn / pratyAhAraH, viSayaM viSayaM pratigacchatAmindriyANAM bahirmukhatvAdantarAtmanyAharaNaM pratyAhAraH / sa AtmarazmicintanarUpaH / ucyate kathyate vidvadbhiH // 5 // pratyAhArastathA dhyAnaM prANAyAmo'tha dhAraNA // tarkacaiva samAdhizca SaDaGgo yoga ucyate / / 6 / / 59 idAnIM yogAGgAnyAha / pratyAhAro vyAkhyAtaH / tathA tadvat / dhyAnaM vijAtIyapratyayazUnyasajAtIyapratyayapravAhakaraNam / prANAyAmo'tha dhAraNA / tarkazcaiva samAvizva prANAyAmadhAraNAtarkasamAdhInkaNThata eva vyAkariSyati / athazabdo'pyarthaH / prANAyAmo'pyantaraGgamityarthaH / cakArAvanu kAnAmAsanAdInAmuktAnAM ca pratyAhArAdInAM samuccayArthI / evakAraH pratyAhArAdInAM SaNNAmevAntaraGgAGgatvArtho na tvAsanAdInAm / SaDaGgaH SaTsaMkhyAkAni pratyAhArAdInyaGgAnyavayavA yogavapuSo yasya sa SaDaGgaH | yogaH svAbhAvikamanovRttinirodho'haM brahmAsmIti sAkSAtkAraphalaH / ucyate kathyate vidvadbhiH || 6 | yathA parvatadhAtUnAM dahyante dhamatA malAH // tathendriyakRtA dopAdAnte prANanigrahAt // 7 // For Private And Personal dhyAnasya puruSArthahetutvena svarUpeNa ca prasiddhatvAtsarvazAstreSu prANAyAmasyai puruSArthahetutvaM svarUpaM ca vaktamAha / yathA yena prakAreNa / parvatadhAtUnAM suvarNarajatatAmrAdigiridhAtUnAm / dahyante bhasma kriyante / dhamatA dhamanaM kurvatA puruSeNa 1 kha SayAnpaJca / 2 kha. NadhAraNAt / 3 ga. sya ca pu / Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 60 zaMkarAnandaviracitadIpikAsametA - tadupalakSitena dhamanena vA / malAstaddhAtuvyatiriktA avayavAstaddhAtudUSakAH / tathA tena prakAreNa / indriyakRtA indriyairmanaekAdazairanuSThitA indriyakRtAH / anena kartRtvamindriyANAM na tvAtmana iti darzitam / doSAH pApAni yopidavalokanAdIni pramAdakRtAni / dahyante / vyAkhyAtam / prANanigrahAt / prANasya paJcavRtternigrahaH svecchAgatibhaGgastasmAt // 7 // prANAyAmairda heddoSAndhAraNAbhizca kilbiSam || kilviSaM hi kSayaM nItvA ruciraM caiva cintayet // 8 // prAyAyAmairvakSyamANairdahedbhasmI kuryAt / doSAnindriyakRtAnpApmano dhAraNAbhizca vakSyamANAbhizcazabdAddhyAnAdinA'pi / kilviSaM pratikUlasaMskArarUpaM pApaM rAgadveSAdisaMskArAnityarthaH / idAnImarthAcyAnazabdArthamAha / kilbiSaM vyAkhyAtam / hi prasiddhamanarthakAraNam | kSamaM nItvA vinAzaM gamayitvA / ruciraM caiva rucikaraM sarvapriyatamamAnandAtmAnaM na tvanyaM cakArAttadavagatyabhAve'nyadapi / cintayet, vijAtIyapratyayazUnyaM sajAtIyapratyayapravAhaM tadviSayaM kuryAt // 8 // ruciraM recakaM caiva vAyorAkarSaNaM tathA / / prANAyAmAstrayaH proktA recapUrakakumbhakAH // 9 // idAnIM prANAyAmasvarUpaM vaktuM kumbhakAdInAM pAribhASika saMjJAmAha / ruciraM kumbhakaM sati tasminnucirAnandAtmAvalokanAt / recakaM caiva recake saMjJAntarasyAvidyamAnatvAdevakAramAha / recakameva na tvanyatsaMjJAntaram / atra cakAra uktavakSyamANasamuccayArthaH / vAyoH koSThyasya prabhaJjanasya / idaM padaM rucirarecakAkarSaNaiH samaM saMbadhyate / AkarSaNaM pUrakam / tathA tadbhucirAditrayam / prANAyAmAH prANasyaudaryasya prabhaJjanasyA''samantAdyamasya svecchAgatyuparamasya hetavaH prANAyAmAH / trayastrisaMkhyAkAH / proktAH prakarSeNa kathitA vidvadbhiH / taduktAnprasiddhairnAmabhirAha / recapUrakakumbhakAH / recakAkarSaNarucirAH // 9 // savyAhRtiM sapraNavAM gAyatrI zirasA saha || triH paThedAyataprANaH prANAyAmaH sa ucyate // 10 // idAnIM prANAyAmasya sAdhAraNaM lakSaNamAha / savyAhRtiM vyAhRtibhiH saha vartamAnAm / praNava praNavena saha vartamAnAm / gAyatrI sAvitrIM caturviMzatyakSarAm / zirasA saha ziromantreNA''po jyotI raso'mRtaM brahma bhUrbhuvaH suvaromityanena samam / yathA cAyaM kramaH pAThe prathamamoMkArastataH saptavyAhRtayastato gAyatrI tataH ziromantra iti / triH, trivAram / paThennAtidrutaM nAtivilambitaM spaSTaMvarNa pipIlikApaGktibaddhyArUDhamuktaM mantrajAtaM mana 1 ga. lokAt / 2 gha svara / For Private And Personal Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amRtanAdopaniSat / 61 soccArayet / tathAca saptavyAhRtInAmAdau sapta praNavAH suvariti yAjuSeNa pAThena saptavyAhRtiSu trayodaza gAyatryAdau ziromantrAdau ca praNavadvayaM varaNIyamiti sAmapAThena caturviMzatirgAyatryAH suvaromiti yAjuSeNaiva pAThena SoDaza ziromantrasya / evaM dviSadhyakSarANi sNpdynte| tAni ca triguNitAni SaDazItyadhikaM zataM bhavanti / gAyatryAdau paramahaM sAnAmadhikArAbhAvAttAvatsaMkhyAkaiH praNavaiH paramahaMsaiH prANAyAmaH karaNIya ityarthAdavagamyate / na cAsya kartumazakyatvAdanadhikAraH satyabhyAse tasyApi sukaratvAt / tato'bhyAse yatnaH karaNIya iti / AyataprANo niyamitajATharaprabhaJjanaH / prANAyAma uktaH / sapraNavavyAhRtigAyatrI ziromantratrivArapATharUpaH / ucyate kathyate vidvadbhiH // 10 // utkSipya vAyumAkAzaM zUnyaM kRtvA nirAtmakam // zUnyabhAvena yuJjIyAdrecakasyeti lakSaNam // 11 // idAnIM recakAdInAM zlokatrayeNa lakSaNAnyAha / utkSipyA''dhAracakrAtkuNDalItantrIsaMghaTTaneordhvamAnIya vaMzapuTeneva vAyuM prANaprabhaJjanam / iDApiGgalayoranyataranAsApuTena / AkAzaM zarIrapaJjarabahiSThaM nabhobhAgaM tatrApi zUnyaM kRtvA vAyorabhAvaM vidhAya / zUnyasvarUpakathanaM nirAtmakaM nirgatasvabhAvaM vAyumAkAzadeze kAraNAtmanA'vasthitaM vidhAyetyarthaH / tataH zUnyabhAvena nirAtmakasvabhAvena nAstyatra vAyuH saMsArasUtrabhUta ityanenetyarthaH / yuJjIyAdyogaM kuryAdevaM cintayedityarthaH / tathA caivaMkarmapuraHsarametaccintanam / recakasya prANAyAmabhedasya / ityanenoktena prakAreNa / lakSaNaM gamakamuktamiti zeSaH // 11 // vaktreNotpalanAlena toyamAkarSayennaraH // evaM vAyurgrahItavyaH pUrakasyeti lakSaNam || 12 || / 'vaktreNa vadanena / AsyajalayoH saMyukto bhayAgramutpalanAlaM kRtvA tata utpalanAlena prasiddhena / toyaM bhUmyAdidezasthaM nIramAkarSayeccharIrapaJjarasyAntarA nayet / naro manuSyaH / vinodena kenacidanyena hetunA vA / yathA'yaM dRSTAnta evamanena prakAreNa vAmadakSiNayoranyataranAsApuTena zramavarjaM zanaiH zanairvAyuH prANaprabhaJjano grahItavyo jaTharapiTharAntarA netavyaH / pUrakasyeti lakSaNaM spaSTam // 12 // nocchchrasenna ca nizvasennaiva gAtrANi cAlayet // evaM bhAvaM niyuJjIyAtkumbhakasyeti lakSaNam // 13 // nocchvasedUrdhvazvAsaM na kuryAnna ca nizvasennizvAsamapi na kuryAt / cakArAdgalAnayanAdikamapi na kuryAt / naiva gAtrANi cAlayet / gAtrANi ziraHprabhRtIni merucAlanAdirUpeNa na cAlayedeva / tatkaraNe hi vAyuprakSobheNa zarIrapIDAdikaM syAdityeva 1 ga. 'NDalinIM ta' / 2 gha 'disthanI' / 3 kha sena ca gA / 4 ka. vAyuM / For Private And Personal Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 62 zaMkarAnandaviracitadIpikAsametA kArArthaH / evaM bhAvamuktena prakAreNa bhavanaM mattavyAlasya paritaH stambhASTake'nekabhAra - lohazRGkhalAbaddhasyeva vAyoravasthAnamityarthaH / niyuJjIyAnnitarAM yogaM kuryAtsaMcintanavyApAraM kuryAdityarthaH / kumbhakasyeti lakSaNaM spaSTam // 13 // andhavatpazya rUpANi zabdaM badhiravacchRNu / / kASThavatpazya vai dehaM prazAntasyeti lakSaNam // 14 // > idAnIM cazabdasUcitasya yamaniyamavato lakSaNamAha / andhavat yathA'ndhaH pare - Nokto nIlapItAdikamavagacchati tadvat / pazya he putraka saMsAratApaiH saMtaptaH svayaM nIlapItAdisukhaduHkhakAritvabuddhizUnyo'valokaya / rUpANi zuklapItAdIni / zabdaM SaDjAdisvaramizritam / badhiravadyayA badhiraH svayaM zabdavizeSajJAnazUnyaH pareNA''vedito'vagacchati tadvat / zRNu spaSTam / kASThavat, yathopekSaNIyaM heyaM vA krimikITAdiduSTaM kASThaM tadvat / pazyAvalokaya / vai prasiddham / dehaM sthUlazarIram / nanu kiM bhavatA mamaivedaM karaNIyatvenocyata ityata Aha / prazAntasya / prakarSeNa zamavato yamaniyamAnuSThAyina ityarthaH / iti bhavantaM pratyuktena prakAreNa / lakSaNaM gamakam / tato na bhavata evetyarthaH // 14 // manaHsaMkalpakaM dhyAtvA saMkSipyA''tmani buddhimAn // dhArayitvA tathAsstmAnaM dhAraNA parikIrtitA // 15 // idAnIM dhAraNAmAha / manaHsaMkalpakam / antaHkaraNAbhilASasukhaduHkhamAnandAtmAnamityarthaH / dhyAtvA cintayitvA / saMkSipya pratyayapravAhamupasaMhRtya / AtmanyantaHkaraNa AnandAtmani vA / buddhimAnahaM brahmAsmIti dhImAn / dhArayitvA tathA''tmAnaM yathA pUrva pratyayapravAha dhArito'ntaHkaraNena tadvadAnandAtmAnaM vidhArya yadavasthAnaM sA dhAraNA parikIrtitA / spaSTam // 15 // AgamasyAvirodhena UhanaM tarka ucyate // samaM manyeta yaM labdhvA sa samAdhiH prakIrtitaH // 16 // idAnIM tarka kSaNamAha / Agamasya / AsamantAdgamyate pramANAntareNAnavagataM dharmAdharmAtmaikyamanenetyAgamastasyAvirodhena virodhamantareNa / UhanamutprekSaNaM jAtasya stanyapAnAdinidarzanAdikaM dharmAdharmAtmasadbhAva AtmanaH sarvagatatvAdAvAkAzAdinidarzanaM ca pauruSeyamapauruSeyaM vA / tarka ucyate / spaSTam / idAnIM samAdhimAha / samaM hastipu - trikAdizarIreSvekarUpam | manyeta mananaM kuryAtsvacetasi dhArayedityarthaH / yaM brahmAtmaikyabodham / labdhvA prApya sa AtmabodhaH samAdhiH prakIrtitaH / spaSTam // 16 // bhUmau darbhAsane ramye sarvadoSavivarjite // kRtvA manomayIM rakSAM japtvA vai rathamaNDale / / 17 // For Private And Personal Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amRtanAdopaniSat / idAnIM cakArasUcitamAsanaM tatsthalaM cA''ha / bhUmau same zucAvityAdizAstrAntaroktadeze / darbhAsane darbhakRSNAjinacailottarAsane / kiM bahunA darbhAsane'nyasminvA / ramye manaHprasAdakare / sarvadoSavivarjite nikhiladRSTAdRSTadoSazUnye / kRtvA vidhAya / manomayIM manovikArarUpAM mAnatImityarthaH / rakSAM bhUtapretapizAcAdirakSaNarUpAM japtvA japitvA / vai rathamaNDale vai prasiddhe rathaMtarasAmamaNDalabrAhmaNe sAmayajuSprasiddhe / athavA viziSTo ratho virathaH praNavastanmAtrAnyAsAdikaM vairathaM vairathasya maNDalaM samUhastasminyatsArabhUtamoMkArAkhyamiti zeSaH // 17 // padmakaM svastikaM vA'pi bhadrAsanamathApi vA // baddhvA yogAsanaM samyaguttarAbhimukhasthitaH // 18 // idAnImAsanAnyAha / padmakam , urvorupari pAdatale nidhAya pRSThagataM karayugaM vidhAya vAmena kareNa dakSiNapAdAGguSThasya dakSiNena kareNa vAmapAdAGguSThasya ca grahaNe padmakAsanaM bhavati / svastikaM vA'pi jAnUorantarAle pAdatalayoH karaNaM svAstikaM nAmA''sanaM bhavati / vAzabdo gomukhAdeH saMgrahArthaH / apizabdo'niyatyartho yatkicitsvAbhyastamityarthaH / bhadrAsanaM sIvanIpArzvayovRSaNasyAdho gulphI vidhAya pArzvapAdayoH pANibhyAM bandhane kRte bhadrAsanaM bhavati / athApi vA, atha veti pakSAntarAau~ / apizabdo hyapUrvaiH samuccayArthaH / baddhvA nibadhya yogAsanaM yoga uktastasya prAptya. rthamAsanamupavezanaM yogAsanam / samyagyathAvadgurUpadiSTena mArgeNa uttarAbhimukhasthita uttarAzAsaMmukhatvenAvasthitaH // 18 // nAsikApuTamaGgulyA pidhAyaikena mArutam // AkRSya dhArayedagniM zabdameveti cintayet // 19 // nAsikApuTaM nAsikAyA ekaM chidram / aGgulyA pidhAya / ekenaikayA'GgulyA pracchAdya mArutaM prANaprabhaJjanam / AkRSya bahiHsthitamantarAsamantAnnItvA dhArayedvidhAraNaM kuryAttasminvidhArita yo'ntarhRdaye mahAnagnistamagniM hRdayapuNDarIkasthaM zAstraikagamyaM jAtavedasaM zabdameva zabdabrahmasArabhUtamoMkArameva na tvanyamityanena prakAreNa vahanyoMkArayorabhedena cintayeyAnaM kuryAt // 19 // omityekAkSaraM brahma omityetanna recayet // divyamatreNa bahudhA kuryAdAtmamalacyutim // 20 // agnaroMkAratAdAtmyacintana upapattimAha / omavati svasya jApakaM cintakaM vetyom / ityoMkArAnukaraNArthaH / ekAkSaramakArokAramakAramelanarUpamekamakSaram / brahma brahmAbhidhAyakaM tadevAbhidhAnAbhidheyayostAdAtmyAGgIkArAt / tasmAdomiti / vyAkhyAtam / 1 ga karaNe / 2 ga. Nibandhena kRtaM bha' / 3 kha. meva vici / For Private And Personal Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zaMkarAnandaviracitadIpikAsametAetaduktamakSaram / na recayenna parityajet / divyamatreNa divi bhavenoMkAreNa mantusnANakareNa / bahudhA kuryAt / spaSTam / AtmamalacyutimantaHkaraNadoSanAzanam // 20 // pazcAddhyAyeta pUrvoktaM kramazo matravibudhaH // sthUlAtisthUlasaMjJAyAM nAbherUddhamupakramaH // 21 // pazcAdanantaram / dhyAyeta dhyAyet / pUrvoktaM purA kathitaM paraM brahma / kramazo maruddhAraNAgnyoMkArAtmatvakrameNa / mantravidoMkAravit / budhaH SaDaGgayogajJAnavAn / pAdAGguSThAdyAdhArAntaM vAyorAnayanaM nayanaM ceti sUkSmagatibhedaH / AdhArAdAnayanaM nayanaM ceti sthUlo gatibhedaH / tadubhayaM ca suzikSitayogaireva sukaramiti manvAnA mAteva zrutirasmadAdibhiH sukaraM yogamAha / sthUlAtisthUlasaMjJAyAm / atizayena sthUlo'tisthUlaH sthUlAdapyatisthUlaH sthUlAtisthUlaH / nAtaH paraM sthUla ityarthaH / tasya saMjJAbhidhAnaM tasyAM sthUlAtisthUlasaMjJAyAM satyAm / nAbherUcaM nAbhimaNDalasyopari / vAyonayanAnayanayorupakramaH prathamato'bhyAsaH karaNIya iti zeSaH // 21 // tiryagUrdhvamadho dRSTIvinivArya mahAmatiH // sthirasthAyI viniSkampaH sadA yogaM samabhyaset // 22 // tatretikartavyatAmAha / tiryagUrdhvamadhaH / spaSTam / dRSTInayanapracArAn / vinivArya / spaSTam / mahAmatiH , mahatI viSayavaitRSNyarUpA matiryasya sa mahAmatiH / sthirasthAyI nizcalAvasthAnavAn / viniSkampaH, vividho nirgataH kampo vAkAyamanasAM calanarUpo yasmAtta viniSkampaH / sadA yogaM samabhyaset / spaSTam // 22 // tAlA mAtrA tathA''yAmo dhAraNA yojanaM tathA / dvAdazamAtro yogastu kAlato niyamaH smRtaH // 23 // idAnI yogaprakAramAha / tAlA marutAmitaretarasaMghaTanaprakAraH / mAtrA maruto'va. sthAnakAlavizeSaH / tathA tadvat / AyAmo vAyordIrghatA vAyoH svAtantryamityarthaH / dhAraNA vAyoH pradezavizeSe saMsthApanam / yojanamagnyAdibhiH saMbandhakaraNaM vAyoH / tathA tadvat / ete paJca bhedAH zikSaNIyA iti tAtparyArthaH / yadA tvavijitavAyuH pumAMstadA''ha / dvAdazamAtraH / dvAdazasaMkhyA yA mAtrA akArAdyA mAtrAbhirupalakSita oMkAro vA yasminnasti sa dvAdazamAtraH / avijitazvAsazcatuSpraNavaM dvAdazapraNavaM vA prANAyAmaM kuryAdityarthaH / yogastu yogArthaM kriyamANaprANAyAmaH punarabhyasanIya iti zeSaH / kAlato dvAdazamAtrArUpeNa kAlena / niyamaH prathamaM kriyamANasya prANAyAmasye. yattArUpaH / smRtaH parikIrtito vidvadbhiH // 23 // 1 kha. lasakSmaM ca nA / 2 kha. "dRSTi vihAya ca ma / 3 kha. tAlamAtrAdiniSkampo dhaa| For Private And Personal Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 65 amRtanAdopaniSat / aghoSamavyaJjanamasvaraM ca yadatAlukaNThamananunAsikaM ca yat // arephajAtamubhayoSmavarjitaM yattadakSaraM na kSarate kaidAcit // 24 // idAnImAtmasvarUpamoMkAradhyeyamAha-aghoSa ghoSAkSarANi vrgtRtiiycturthhkaaraastvytiriktmghossm| avyaJjanaM kAdIni vyaJjanAni tdvytiriktmvynyjnm| asvaraM cAkArAdirahitamapi / cakArAdoMkArAdapi vyatiriktam / yatprasiddham / atAlukaNThaM tAlukaNThAdisthAnavyatiriktamatAlukaNTham / ananunAsikaM ca, anunAsikA vargapaJcamA bindusahitAstaddhyatiriktamananunAsikamapi / ayaM cakAraH sarvaprayatnAdirahitamapItyAha / ya prasiddham / arephajAtaM rephasamUhavarjitam / ubhayoSmavarjitamubhaya upmANaH zaSasahA visarjanIyAzca tairvanitamubhayoSmavarjitam / yatprasiddham / yatastrivAramabhidhAnaM budvidraSTutvena svayaMprakAzatvena zrutigamyatvena ca prasiddhikathanArtham / tadazeSavarNavyatiriktamuktam / akSaramakSarazabdavAcyaM vyAptam / na kSarate na kSarati na vinazyati / kadAcitkasminnapi kAle // 24 // yenAsau pazyate mArga prANastena hi gacchati // atastamabhyasennityaM yanmArgagamanAya vai // 25 // idAnImasya svayaMprakAzatvamAha-yena prasiddhena prakAzAntaranirapekSeNa bodhena / asAvantaHkaraNavRttirUpo bodhaH / pazyate pazyati / mArga prANasaMcalanapatham / prANastena hi gacchati yasmAttena mArgeNa prANo gacchatyato'smAt / tamuktamArgAvalokanahetubhUtam / abhyasetsvAdhInacintanaM kuryAt / nityaM sarvadA / yatprasiddhaM svayaMpra. kAzam / mArgagamanAya prANapathasaMcaraNanimittam / vai prasiddham // 25 // hRvAraM vAyudvAraM ca mUrdhadvAraM tathA param // ___ mokSamArgavilaM caiva supiraM maNDalaM viduH // 26 / / idAnI mArgAnAha-havAraM hRdayapadmacchidram / vAyudvAraM ca prANaprabhaJjanadvAramapIDApiGgalAdikaM suSumnApradhAnaM cakArAdanuktAnyapi dvArANi / mUrdhadvAraM kapAlatrayasaMdhi dazamadvAram / tathA tadvat / aparamanyat / mokSamArgavilaM caiva / mokSo'vidyAdenivRttistasya mArgo brahmajJAnaM tasya bilaM bilamiva kvacitsUkSmaM kvacidvistIrNa kvacidbhAsvaraM kvacittamasvyeva na tvanyathA / cakArAtsaMsAramArgavilamapi / idAnIM mokSamArgavilaM svayamAha-suSiraM chidravanmaNDalaM vartulAkAram / etaduktaM bhavati / AdhAracakramAra. bhyAzeSanADInirvAhakAriNI sarvapadmasparzA pazcimavAhinI suSumnA tallagnaM kapAlakuharAntavarti candramaNDalamiti / vidurjAnanti santaH // 26 // 1 kha. yattAlukaNThoSThamanA / 2 kha. yada / 3 kha. kathaMci / 4 kha. stenAbhiga / 5 ka. 'tyaM snmaa| 6 kha. mati dvAramathApa' / 7 kha. kSadvAraM bi| For Private And Personal Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zaMkarAnandaviracitadIpikAsametAbhayaM krodhamathA''lasyamativamAtijAgaram // atyAhAramanAhAraM nityaM yogI vivarjayet / / 27 / / idAnIM yogapratikUlAnyAha-bhayamaraNyAdAvekAkitvena nivasataH sNtraasstm|krodh svasyAniSTakAriNyaniSTakArakasya dvayorvA vyApArastam / athApi / AlasyaM sati sAmarthe jJAne ca yogAGgasevAparAGmukhatvam / atisvamAtijAgaramatyadhikaM catuSpraharamaSTapraharaM vA'nekazabdasparzAdisApekSavodhanaM svapnaH zayanamatyadhikamanimIlitanetratvena vIrAsanAdyavasthAnapuraHsaraM jAgaraNaM jAgaro'tisvapnazcAtijAgarazcAtisvapnAtijAgaraM tat / atyAhAramatyadhiko bhuktasthAnAtklezenotthAnAdilakSaNa aahaaro'tyaahaarstm| anAhAramupavAsam / nityaM sadA / yogI SaDaGgayogavAn / vivarjayet / spaSTam // 27 // anena vidhinA samyanityamabhyasyataH kramAt // svayamutpadyate jJAnaM tribhirmAsaina saMzayaH // 28 // bhayAdyanuSThAne yogavighAto dRSTo'nartho yataH / anenoktena vidhinA prakAreNa / samyagyathAvat / nityaM sarvadA'bhyasyato'bhyAsaM kurvataH kramAcchanaiH zanaiH / vayamupadezamantareNa samAdhisthasyotpadyate jAyate / jJAnaM dUrazabdAdizravaNAdikam / tatra kAlasyeyattAmAha-tribhirmAsaiH / spaSTam / na saMzayaH / nityaM nirantaraM mAsatrayamabhyasya. tazcitrazabdAdiviSayaM jJAnaM bhavati na veti saMzayo na karaNIya iti zeSaH // 28 // caturbhiH pazyate devAnpazcabhirvitatakramaH // icchayA''gnoti kaivalyaM SaSThe mAsi na saMzayaH // 29 // caturbhiH , caturbhirmAsaiH / pazyate pazyati devAnkhecarAnantardhAnAdimataH / paJcabhiH paJcabhirmAsaiH / vitatakramo vistIrNabodhaH sarvajJa ityarthaH / tathAca sarvajJe jAte devAnA. mapi pratibhAtatvAdicchayA mumukSuzcenmAkSecchayA prAptabrahmajJAna Amoti prApnoti / kaivalyaM kevalasya svayaMprakAzasyA''nandAtmano bhAvaH kaivalyam / SaSThe mAsi na saMzayaH / spaSTam // 29 // pArthivaH paJcamAtraH syAcaturmAtrastu vAruNaH // Agneyastu trimAtrI hi vAyavyastu dvimAtrakaH // 30 // idAnIM pRthivyAdInAM guNasaMkhyayA yogamAha-pArthivaH pRthivIsaMbandhI / paJcamAtraH paJca mAtrA yasya vidhAraNe sa paJcamAtraH praNavAbhedAdyogasya vivakSitatvAt / praNavamAtrAbhiH paJcamAtratvamasya / yadyapi praNavastrimAtrastathA'pyuccAraNavizeSAtpaJcamAtro'pi bhavati / syAdbhavet / caturmAtraH / spaSTam / tveva / vAruNo varuNasyAyaM vAruNa Apya ityarthaH / 1 ga. 'dhistasyo / 2 kha no'sau vA / For Private And Personal Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amRtanAdopaniSat / Agneyastu, AgneyaH punaH / trimAtraH / spaSTam / hi prasiddham / vAyavyastu vAyavyaH punaH / dvimAtrakaH / spaSTam // 30 // ekamAtrastathA''kAzo hyamAnaM tu vicintayet // saMdhiM kRtvA tu manasA cintayedAtmanA''tmani // 31 // ekamAtraH spaSTam / tathA tadvat / AkAza AkAzasyAyamAkAzIya AkAzIya evA''kAzaH / hi yasmAt / bhUtaguNasaMkhyayA praNavAbhinno yogo'pi tanmAtrastasmAsparityajyatAM sarvasaMkhyAtItaM svayaMprakAzamAnAnandAtmarUpamurarIkRtya / amAtra tu mAtrAbhirvivarjitamevA''nandAtmAnaM na tvanyam / vicintayet / spaSTam / nanu nityaM nirantaraM yogAnuSThAnaM kurvata uktAH siddhayo bhavanti na caivamanuSThAtuM zakyaH saMdhyAvandanAdikarmaviparilopaprasaGgAdityata Aha-saMdhi saMdhyAvandanAdi karma / kRtvA tu manasA manasaiva nidhAya saMnyAsaM kRtvA'nyathA saMdhyAvandanAdiviparilope pAtityaM syAdityabhi. prAyaH / athavA sUtakyAdivanmanasaiva karmAstu / cintayedvicintayedamAtram / AtmanA'ntaHkaraNena / Atmani svasminnasaGgodAptIne buddheISTari svasmAdabhinnamiti zeSaH // 31 // triMzatpArthAGgulaH prANo yatra prANaH pratiSTitaH // eSa prANa iti khyAto bAhyaH prANasya gocaraH / / 32 // triMzatpArthAGgulaH, triMzatpRthvagulaH / AdhAracakramArabhya hayavadgrIvAyAM kRtAyAM triMzanmadhyamAGgulaparimitasaMcAraH / prANaH zvaptanaH koSThayo vAyuH / yatra yasminpradeze bahirantazca / prANa uktaH / pratiSThitaH prakarSaNAvasthAna prAptaH / eSa prANaH pratiSThA. bhUmibhUtaH / prANaH prANasya prANa AnandAtmA / ityanena prakAreNa / khyAtaH kathitaH / bAhyo bAhyaprANAdipaJcakavyatiriktaH / prANasya gocaraH prANasya viSayaH prANopajIvya ityarthaH // 32 // azItizca zataM caiva sahasrANi trayodaza // lakSazcaiko'pi niHzvAso ahorAtrapramANataH // 33 // idAnImajapAmantrasaMkhyAmupajIvya prANAdipaJcakavRttInAM saMkhyAmAha-azItizca zataM caiva sahasrANi trayodaza / lakSazvako'pi / ekaviMzatisahasraM SaTzatAdhikaM zvAsocchrAsayoraikyenAjapAmantre prasiddhaM tathAca prANApAnayostricatvAriMzatsahasraM dvizatAdhikaM pRthaggaNanayA vyApArANAM bhavati / evaM vyAnodAnasamAnAnAM pRthagvyApAragapane catuHSaSTisahasramaSTazatAdhikaM bhavati / punazcaikaikasminsahasraM SaTtriMzadadhikaM vyApArANAmantarnADIsaMcArarUpANAM gaNanayA'zItyadhikaM zataM paJcasahasrANi / evaM paJcAnAM 1 kha. prANaiH / For Private And Personal Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 68 zaMkarAnandaviracitadIpikAsametA - bAhyAntarvyApAra melanenAzItyadhikaM zataM trayodazasahasrANi lakSamAtraM bhavati / cakAratrayaM sApikAramuktasamuccayArtham / evakAro'nayA gaNanayA nAto'dhikametadarthaH / eko lakSa iti yojyam / niHzvAsaH prANAdipaJcakasya bahirantazca vyApAraH / ahorAtrama - mANato'horAtrapramANenaitAvAnahorAtreNa bhavatItyarthaH // 33 // prANa Ayo hRdisthAne apAnastu punargude || samAno nAbhideze tu udAnaH kaNThamAzritaH / / 34 / idAnIM teSAM sthAnAnyAha - prANaH zvAsasya kartA / AdyaH prathamaH / hRdi hRdapuNDarIke | sthAne pradeze tiSThatIti zeSaH / apAnastvapAna eva nizvAsasya kataiva / punargude gudavalaya evaM tiSThatIti zeSaH / samAno'zitapItasamanayanahetuH / nAbhideze tu nAbhinAlakandapradeza eva tiSThatIti zeSaH / udAna UrdhvagAmI zarIra maNDapakIlabhUtaH / kaNThaM galAbhyantaradezam | Azrita AzrayaM gatavAnkaNThe vartata ityarthaH // 34 // vyAnaH sarveSu cAGgeSu tastiSThate sadA || atha varNAstu paJcAnAM prANAdInAmanukramAt || 35 || vyAno nADIsahasrasaMcArI vIryavatkarmakAraNabhUtaH / sarveSu cAGgeSu sarveSvapi gAtreSu cakArAtprANApAnayoH saMdhAvapyAhRtaH saMvRtastiSThate tiSThati / sadA sarvadA / atha sthAnakathanAnantaram / varNAstu varNA api kathayanta iti zeSaH / paJcAnAM prANAdInAM paJcasaMkhyAkAnAM prANApAnasamAnavyAnodAnAnAm / prANa AdiryeSAM te prANAdayasteSAmanukramAduktakramAnusArAt // 31 // raktavarNamaNiprakhyaH prANo vAyuH prakIrtitaH // apAnastasya madhye tu indragopasya saMnibhaH || 36 || prANarUpamAha -- raktavarNamaNiprakhyaH / raktavarNo maNI raktavarNamaNistatprakhyastatsadRzaH / bhAsvaraH sanpravAlasadRza ityarthaH / prANo vAyuH prakIrtitaH / spaSTam / apAnasvarUpaM prANAvinAbhAvaM cA''ha -- apAna uktastasya prANasya | madhye tvantare ca / indragopasyendragopamaNerbhUzaM raktatve sati bhAsvarasyetyarthaH / saMnibhaH sadRzaH // 36 // samArnestasya madhye ca gokSIrasphaTikaprabhaH // ApANDura udAnazca vyAno hyaciH samaprabhaH || 37 // idAnIM samAnasya rUpamapAnenAvinAbhAvaM cA''ha / samAno vyAkhyAtaH / tasyApAnasya / madhye cAntarapi / cazabdAdvahirapi / gokSIrasphaTikaprabhaH / gokSIrasphaTi 1 kha. 'Su vyApya tiSThati sarvadA / 2 kha. varNo ma / 3 kha pasamaprabhaH / 4 kha. nastu dvayormadhye gokSIradhavalapra' / For Private And Personal Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amRtanAdopaniSat / kAbhyAM snigdhatvamatidhAvalyamucyate / tatprabhaH snigdhatve satyatidhavala ityarthaH / udAnavarNamAha-ApANDuraH samantAtpANDuraH zvetaH / udAnazca vyAkhyAtaH / cazabdAsamAnAvinAbhUtazca / vyAna uktaH / hi prasiddhaH / udAnenAvinAbhUtaH / aci:samaprabhaH / jvAlAsamAnavarNaH // 37 // yasyaitanmaNDalaM bhittvA mAruto yAti mUrdhataH / / yaMtra tatra mriyetApi na sa bhUyo'bhijAyate na sa bhUyo'bhijAyata iti // 38 // ityatharvavede'mRtanAdopaniSatsamAptA // 3 // idAnI prANasya paJcanAmAGkitasya paJcasthAnasya cintanotthApanobhyAsAbhyAM vazIkRtasya phalamAha-yasya prasiddhasya prANadhyAnAbhyAsavataH / etatkapAlakuharAntarvati maNDalaM kapAlapuTatrayadvAravi(pi)dhAyakaM candra bhittvA yogAbhyAsena gurUpadezena vibhidya mArutaH prANAdipaJcakarUpo vAyuryAti gacchati / mUrdhato mUrbho dazamadvArAt / yatra tatra mriyetApi / apizabdo vAkArArthaH / yatra tatra vA vArANasyAdau kIkaTAdau vA prANAparityajet / mUrdhadvAreNa vinirgato'cirAdimArgeNa brahmalokaM prApya tatrotpannabrahmajJAnaH sa mUrdhni vinirgato bhUya etaccharIrotpattyanantaraM nAbhijAyate na sarvata utpadyate / na sa bhUyo'bhijAyate / vyAkhyAtam / padAbhyAsa upnissdrthprismaaptyrthH| ityupanipatsamAptyarthaH // 38 // iti zrImatparamahaMsaparivrAjakAcAryAnandAtmapUjyapAdazipyasya zrIzaMkarAnanda bhagavataH kRtiramRtanAdopaniSaddIpikA samAptA // 5 // 1 kha yasyedaM maNDa' / 2 kha. tatra / 3 ka. yedvA'pi / 4 ga. "ntnaatsthaap'| 5 ga. gha. 'naaybhyaa| For Private And Personal Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe namaH / amRtabindUpaniSat / zaMkarAnandaviracitadIpikAsametA / OM bhadraM karNebhiH / OM svasti na i. OM zAntiH zAntiH zAntiH / vyAkhyAsye'mRtabindrAkhyAM tattvopaniSadaM parAm / amRtezastayA devaH prIyatAM paramezvaraH // brahmAtmaikyavijJAnAdazeSAnarthanivRttirAnandAtmAvAptizceti sarvopaniSadAM siddhAntaH / brahmajJAnaM ca zravaNAdinA manaHsahakRtena manazca mattadviradava(nigrahaM manunAnAmatastadeva prathamata Aha mano hi dvividhaM proktaM zuddhaM cAzuddhameva ca // azuddhaM kAmasaMkalpaM zuddhaM kAmavivarjitam // 1 // mano'ntaHkaraNamanekavRttimavividhaM dviprakAraM proktaM prakarSeNa kathitaM vidvadbhiH / tasya dvaividhyamAha-zuddhaM cAzuddhameva ca / svabhAvato'zuddhameva purAkRtairagaNyapuNyairAdhunikaibrahmacaryAdisAdhanAnuSThAnaizca zuddham / cakArau vyAmizramUDhatvAdyavasthAmAhatuH / idAnImazuddha zuddhaM ceti pade vyAkartumAha-azuddhaM vyAkhyeyamidam / vyAkaroti / kAmasaMkalpam / kAmo viSayamAtrAbhilASastasminsaMkalpastadadhikaraNatvaM yasmAttatkAmasaMkalpaM sAbhilASamityarthaH / zuddhaM vyAkhyeyamidam / kAmavivarjitamabhilASamAtrarahitam // 1 // nanvastvevaM dvadhA manastathA'pyazuddhatve ko doSaH zuddhatve ca ko lAbha ityata Aha mana eva manuSyANAM kAraNaM bandhamokSayoH // bandhAya viSayAsaktaM muktaM nirviSayaM smRtam // 2 // mana eva zuddhAzuddhavibhAgavadantaHkaraNameva / manuSyANAM manuvaMzyAnAmasmadAdInAmityarthaH / kAraNaM nimittam / bandhamokSayoH / bandho'haMmametyAyabhimAnaH sakAraNastadviparIto mokSaH svayaMprakAzamAnAnandAtmAvirbhAvastayoH / kIdRzaM banyAya kIdRzaM ca viparyayAyetyata Aha-bandhAya bandhArtha bandhanimittamityarthaH / viSayAsaktaM viSaye 1 ka. muktyai / For Private And Personal Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra hara www.kobatirth.org zaMkarAnandaviracitadIpikAsametA dhvannapAnasrakcandanavanitAdiSu zabdasparzarUparasagandhAtmakeSvAsaktirnirbandhapuraHsarA bhilASo yasya tadviSayAsaktam / muktaM muktinimittaM nirviSayamukta viSayAbhilASazUnyaM smRtaM cintitamavagataM vidvadbhirityarthaH // 2 // idAnIM nirviSayatve yatnaH karaNIya ityAha manaso nirodhasya phalamAha yato nirviSayasyAsya manaso muktiriSyate // ato nirviSayaM nityaM manaH kArya mumukSuNA // 3 // 1 yato yasmAnnirviSayasya viSayAbhilASazUnyasyAsya sAkSipratyakSasya manaso'ntaHkaraNasya muktirmokSo'vidyAdibandhanebhya iSyate'GgI kriyate / ato'smAtkAraNAbhirviSayaM viSayAbhilASazUnyaM nityaM sarvadA mano'ntaHkaraNaM kArya kartavyaM mumukSuNA mokSecchAvatA // 3 // Acharya Shri Kailashsagarsuri Gyanmandir nirastaviSayAsa saMniruddhaM mano hRdi // yadA''yatyAtmano bhAvaM tadA tatparamaM padam // 4 // nirasta viSayAsaGgaM vimuktaviSayAbhilASaM saMniruddhaM samyaGnirodhaM prAptaM mano'ntaHkaraNam / hRdi hRdayakamale yadA yasminkAle / AyAtyAgacchati / Atmano bhAvaM svasya sattAmahaM brahmAsmIti jIvabrahmaNorekatvabodhamityarthaH / tadA tasminkAle sadAtmabhAvAvagamanaM manonirodhasya phalam / phalatve hetumAha --- paramamutkRSTaM padaM prApyaM nAtaH paraM phalamastItyarthaH // 4 // idAnIM manaso nirodhasyeyattAmAha tAvadeva niroddhavyaM yAvaddhRdi gataM kSayam // tAvadeva tAvatparimANameva tAvantaM ca kAlameva nAto'dhikaM niroddhavyaM nirodhanIyam / yAvadyAvatA parimANena kAlena ca hRdi hRdayakamaLe gataM kSayaM vinAzaM prAptam / ahaM brahmAsmIti bAMdhena brAhmabodhazUnyamityarthaH // * nanu na jJAnaM nApi dhyAnamupadizyate bhavatA kiM tu kevalaM manaso nirodho na ca nirodhaH puruSArtha ityata Aha etajjJAnaM ca dhyAnaM ceM zeSo nyAyazca vistaraH // 5 // etanmanaso nirodhanaM jJAnaM cAhaM brahmAsmIti sAkSAtkArarUpam / anena tasyotpatterityarthaH / dhyAnaM cAhaM brahmAsmIti cintanarUpam / cakArAbhyAM sAdhanAntararUpamapyetadeva / zeSo'ntarmanonirodhavyatirikto nyAyazca vivadamAnAnAM vyavahAriNAM vyavahArapadaM tatsai For Private And Personal 1 kha. 'saktaM saM' / 2 ka. ga. "yAtyunmanIbhA / 3 ga. gatakSa / 4 kha. ga. va ato'nyo granthavi / 5 ga. 'tsama i' / Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amRtabindUpaniSat / mAna ityarthaH / cazabdAtkaNThazramo'pi / api ca granthalakSaNenApi nAto'dhiko'rtha ityAha-vistaraH zabdaprapaJca eva // 5 // manonirodhe sati paramapuruSArthatA kathamityata Aha naiva cintyaM na cAcintyaM na cintyaM cintyameva tat / / pakSapAtavinirmuktaM brahma saMpadyate tadA // 6 // naiva cintyaM yasmAtparamaM padaM manonukUlazabdAdirUpatvena cintArha naiva / tahiM kiM pratikUlazabdAdirUpamityAzakya netyAha-na cAcintyaM cintAnaha duSTazabdAdirUpamapi na / cakAraH zabdAdyagocaratvamapyAha / nanu mA'stu zabdAdirUpaM mA ca zabdAdiviSayaH kiMtu tajanyasukharUpamastvityata Aha / na cintyaM cintAnaha vaiSayikasukharUpaM na / tarhi kiM duHkharUpamityAzaGkaya netyAha-cintyameva cintArhatopalakSitasvayaMprakAzamAnanityaniratizayAnandasvarUpameve na tvanyat / tatsatyajJAnAdilakSaNaM prasiddham / pakSapAtavinirmuktaM hastiputtikAdizarorepvekarUpeNa vartamAnam / brahma bRhatsarvasmAdadhikaM dezakAlavastuparicchedazanyamityarthaH / saMpadyate manaH samyagazeSavyApArazUnyatvena prAptaM bhavati / tadA tasminmanaso nirodhAvasare / tasmAtparamapuruSArthatetyarthaH // 6 // manonirodhaM paramapuruSArthamuktvA tatropAyamAha svareNa saMdhayedyogamasvaraM bhAvayetparam // asvareNAnubhAvena bhAvo vA'bhAva iSyate // 7 // svareNa svarazabdopalakSitena praNavena saMdhayetsaMdhArayedakArAdyAbhirmAtrAbhiryathopadezaM dhyAnaM kuryAdityarthaH / yogaM cittavRttinirodhanamahaM brahmAsmItibodhaphalam / praNave sthairye jAte tato'svaraM praNavaM bhAvayetpratyayAvRttiM kuryAt / paramanantaramasvareNoktenAnubhAvanAhaM brahmAsmItyanubhavaphalena bhAvanenAbhAvo'vidyAtatkAryAdInAmasattvaM bhAva iSyate sarvaparicchedahInasya brahmaNaH sattA'GgI kriyate / saccidAnandarUpaM brahmAvazipyata ityarthaH // 7 // idAnImasya bhAvasyoktarUpatAmAha tadeva niSkalaM brahma nirvikalpaM niraJjanam // tadbrahmAhamiti jJAtvA brahma saMpadyate dhruvam // 8 // tadevAvidyAdInAmabhAve prasiddhaM sattvameva na tvanyat / niSkalaM nirgatAH prANazraddhAkhavAyujyotirappRthivIndriyamanonavIryatapomantrakarmalokanAmarUpAH kalA yasmAttannipkalam / brahma sarvasmAdapyadhikam / nirvikalpaM nirgatA vikalpA idamanidaM vetyAdi 1 kha. ga. cintyamaci' / 2 ga. va nAnya / 3 ga. rodhama / For Private And Personal Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zaMkarAnandaviracitadIpikAsametArUpA vastuzanyA vA pratyayA yasmAttannirvikalpam / niraJjanaM nirgatamaJjanaM sarvakAraNamavidyA yasmAttanniraJjanam / etAdRzaM brahma brahmavAdinaH prasiddhamityAha taduktaM prasiddhaM brahma sarvaparicchedazUnyaM bRhat / ahamammatpratyayavyavahArayogyasvayaMprakAzamAnacidAnandAtmA brahmaNo bhedarahitaH / ityanena prakAreNa jJAtvA sAkSAtkRtya brahmoktaM svAtmAvyatiriktaM saMpadyate saMpanno bhavati / brahmaiva sanbrahmApyetItyarthaH / dhruvaM nizcalaM kUTasthama. vinAzItyarthaH // 8 // vidvatprasiddhau hetumAha nirvikalpamanantaM ca hetudRSTAntavarjitam / / aprameyamanAdiM ca yajjJAtvA mucyate budhaH // 9 // nirvikalpaM vyAkhyAtam / anantaM ca dezakAlavastuparicchedazUnyam / cazabdAtsa. tyajJAnAdilakSaNamapi / hetudRSTAntavarjitaM hetRtIyAntaM paJcamyantaM vA vacanaM kasyacidarthasya sAdhakaM dRSTAnto yasya kathanena laukikaparIkSakabuddhiprasAdastAbhyAmanumAnaM lakSitaM tadvarjitamanumAnAgamyamityarthaH / na kevalamanumAnAgamyaM kiM tvaprameyaM pramANamAtrAgamyam / anAdi cA''diH kAraNaM tacchnyamanAdimanAdItyarthaH / cazabdAdvikArAntarazUnyamapi / yatprasiddhaM jJAtvA sAkSAtkRtya mucyate'vidyAdibhyo vimukto bhavati / budho jJAnI tasmAtprasiddhamityarthaH // 9 // nanu manaso nirodha utpattizca tadIyairdhabhairasaGgodAsInasya puruSasya zleSazcedaGgIkRto vAstavastathA tadvattvameva syAdityata Aha na nirodho na cotpattirna baddho na ca sAdhakaH // na mumukSurna vai mukta ityeSA paramArthatA // 10 // na nirodho nirodho vinAzo manasaH zarIrAdevA vAstavo na na cotpattiH prAdurbhAvo manaso'nyasya vA vAstavo nApi / nanvahaM baddhaH sAdhako mumukSurmuktazcetyAdipratyayaH pratyakSa ityata Aha-na baddho baddho'vidyAdirazanAbhirvastuto na / na ca sAdhakaH sAdhakaH saMnyAsabrahmacaryAdisAdhanaguNAnuSThAtA vastuto na / cakArAtkartetyAdirapi na / na mumukSumokSecchAvAnvastuto na / na vai muktaH prasiddho'vidyAdibandhanagaNairvimukto na / yadetannirodhotpattyAdikaM manasaH svasyAnyasya vA pratIyate tatsava mithyaiva na tu vAstavamityarthaH / ityanena prakAreNa yA buddhireSoktA sAkSipratyakSA paramArthatA paramArthabhAvo vAstavItyarthaH // 10 // navAtmA jAgaraNamvapnasuSuptAni pratipadyate / na caikasyAvikRtasya tatrayaM tataH kathaM nirodhAdyabhAva ityata Aha eka evA''tmA mantavyo jAgratsvamasuSuptiSu // sthAnatrayavyatItasya punarjanma na vidyate // 11 // For Private And Personal Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amRtabindUpaniSat / eka eva bhedarahito'vikAryeva na tu viparItaH / AtmA'haMpratyayavyavahArayogyaH svayaMprakAzo buddherdraSTA / mantavyo'vagantavyaH / kutra jAgratsvamasuSuptiSu jAgratIndriyaiviSayopalambharUpe svapne vAsanAmAtraviSayopabhoge suSuptAvazeSavizeSavijJAnoparamarUpAyAM ca tAsu / nanvavasthAjanmanA tadviziSTasyApi janma syAdityata Aha-sthAnatrayavyatItasya tiSThatyeteSvAtmeti jAgaraNAdIni sthAnAni teSAM trayaM trisaMkhyAvaiziSTyaM tasmAdyatIto gatastasya turIyasyetyarthaH / punarbhUyaH sakRdbhrAntyotpAdo yo jAtastasmAdanantaramityarthaH / ahaM brahmAsmIti jJAne jAte janma na vidyate utpAdo nAsti / kutracitkadAcitkathaMcitkasyaciditi zeSaH // 11 // nanvekasya kathamanekatvapratibhAsa ityata Aha eka eva hi bhUtAtmA bhUte bhUte vyavasthitaH / / ekathA bahudhA caiva dRzyate jalacandravat // 12 // eka eva svagatasanAtIyavijAtIyabhedazUnya eva hi yasmAdbhutAtmA bhUtAnAM sthAvarajaGgamAnAmAtmA bhUte bhUte tasmiMstasmiJzarIre / bhUtazabdAbhyAsazcaturvidhazarIrasaMgrahArthaH / vyavasthito vividhaM tattaccharIrAntaHkaraNAdisAdRzyamavalambyAvasthito'vasthAnaM prAptaH / tasmAdekathA svayaMprakAzacidAnandAtmanaikaprakAreNa bahudhA caivAnekazarIrAdiprakAreNApi / cakArAvadhA'pi / evakArastveka'tyanena saMbadhyate / ekadhaiva sanbahudhA'pi dRzyata iti yojanIyam / athavevakArArtha edhkaarH| upAdherekatvenaikadhevopAdherbahutvena bahudheva ca dRzyata iti yojanIyam / dRzyate'valokyate / ekasyaivaikadhA bahudhI cAvalokane dRSTAntamAha-jalacandravat / yathA jalapUrNa deze'nekapAtrasaMtate gaganamaNDalagato gopatireka eva saMtate jale prativimba ekadheva zarAvAdiSu pratibimbatazca bahudheva dRzyate tadvat / ayaM pratibimbapakSe dRSTAnta ekajIvatve'nekajIvatve'pi yojayituM zakyaH / khArasyaM tvekanIvatve // 12 // idAnImupahito jIva iti pakSamAzritya dRSTAntamAha ghaTasaMvRtamAkAzaM nIyamAne ghaTe yathA / / ghaTo nIyeta nA''kAzaM tathA jIvo nabhopamaH // 13 // ghaTasaMvRtaM ghaTena samyagvRtaM ghaTasaMvRtamAkAzaM nabho nIyamAne dezAdezAntaraM prApyamANe ghaTe kalaze / yathA yena prakAreNa ghaTaH kalazo nIyeta dezAddezAntaraM prApyeta nA''kAzaM na nabhaH / tathA tena prakAreNa jIvaH prANAnAM dhArayitA''tmA prANeSu paralokAdau nIyamAneSu yamAdinA na nIyate / tatra hetuH / nabhopamaH, nabhaupamo yato babhasA samastasmAt // 13 // 1 gha. yA vA'va' / 2 ga. 'laprade / For Private And Personal Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zaMkarAnandaviracitadIpikAsametAnanu nabhaHsamAnazcedacetano'pi syAdata Aha ghaTavadvividhAkAraM bhidyamAnaM punaH punH|| tadbhagnaM na ca jAnAti sa jAnAti ca nityshH|| 14 // ghaTavat , yathA ghaTastadvadvividhAkAramanekAkAraM dehAdikaM bhidyamAnaM vinAzaM gacchat / punaH punarbhUyo bhUyaH / yathA ghaTAdikaM vinazyati punaH punarna nabhaH sarvagataM tathA dehAdikaM vinazyati punaH punarnA''tmA sarvagata ityasminnaMze dRSTAnto na tvacetanAMza ityAha-tadbhagnaM ca / ghaTAdigamanAdAvapi nabho na jAnAti ghaTAdikaM vinaSTamityAdi nAvagacchati / sa dAntikabhUtaH svayaMprakAza AnandAtmA jAnAti ca sarvamidamavagacchatItyapi / cakAraH sarvAnanyatvAtmukhitvAdikamapyAha / nityazaH sarvazaH // 14 // nanvevaM cedayaM sarvajJaH kasmAtsarvadA''nandAtmAnaM nAvagacchatItyata Aha zabdamAyAhato naiva tamasA yAti puSkare // bhinne tamasi caikatvameka evAnupazyati // 15 // zabdamAyAvRtaH zabdarUpA vastuzUnyA mAyA'ghaTamAnavidhAnapaTIyasyavicAritaramaNIyA zaktistayA''vRto'hamAnandAtmA'smItibodhazUnyaH zabdamAyAvRtaH zabdAdisthUlasUkSmaprapaJcaikAraNabhUtayA vA mAyayA''vRto naiva tamasA''yAti puSkare yathA loke gADhatamasAssvRtazcakSuSmAnsarvajJo'pi puSkare kSetravizeSe'nyasminvA puSkare deze vastuni vA tatsamIpastho'pi nA''yAtyeva tadvacchabdamAyAvRtastamasA zabdamAyArUpeNAjJAnena hetunA puSkare puNya. rUpa AnandAtmani ralayorakyena puSkale vA sarvagate tasminnaiva yAti na gacchatyeva / bhinne tamasi ca yathA loke pradIpAdiprakAzena tasmiMstamasi bhinne puSkare gacchati tadvadahaM brahmAsmItibuddhipradIpakatayA bhinne bhedaM gatavati vinaSTa ityarthaH / tamasi ca zabdamAyArUpe'jJAne / cazabdAcchabdamAyAsaMskAre'pi / ekatvaM jIvabrahmaNoraikyameka eva draSTuTTazyAdivibhAgazUnya eva na tu tadvAn / anupazyati tamaso bhedamanu pazcAtsAkSAtkaroti // 15 // idAnI prAsaGgikaM yogaphalaM parisamApya punaryogamAha zabdAkSaraM paraM brahma tasminkSINe yadakSaram // tadvidvAnakSaraM dhyAyedyadicchecchAntimAtmanaH // 16 // zabdAkSaraM zabdarUpamomityetadakSaraM zabdAkSaraM prathamataH paraM brahmotkRSTaM brahma para brhmdRshyaa'vgtmityrthH| tasmizabdAkSare kSINe vinaSTe yatprasiddhamakSaramavinAzyAnandAtmarUpaM 1 ka. kle| bhi| 2 gha. cakara' / For Private And Personal Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org amRtabindUpaniSat / tadakSINamakSaraM vidvAnzAstratAtparyavidakSaramuktaM dhyAyettadahamasmIti cintA saMtatiM kuryAt / yadyadi / icchedicchAM kuryAcchAnti sarvaduHkhoparatirUpAM mokSAvasthAmAtmano'vidyAdiklezaiH kliSTasyAhaMmamAdyabhimAninaH // 16 // Acharya Shri Kailashsagarsuri Gyanmandir idAnIM zabdAkSaraM kAryaM paraM brahma jJAnArthinA jJeyamityAha dve vidye veditavye tu zabdabrahma paraM ca yat // de ubhe vidye vidyAzabdapratyayAvalambane veditavye tu mumukSuNA'vagantavye eva / te Aha - zabdabrahma soMkArAH savyAhRtikAH sAGgopavedAdyAH zabdabrahmazabdAbhidheyAH paraM ca paramapi brahmA''nandAtmarUpam / cakAra uktasamuccayArthaH / yatprasiddhaM satyajJAnAdilakSaNam // nanvastu paraM brahma jJeyaM puruSArthaparyavasAyitvAttadbhAnasyAnyattu kimarthaM vyartha kaNThazoSa karaM jJeyamityata Aha zabdabrahmaNi niSNAtaH paraM brahmAdhigacchati // 17 // zabdabrahmaNyukte niSNAto nitarAM snAto'vagatazabdabrahmatAtparya ityarthaH / paraM brahmoktam / adhigacchati tadahamasmItyadhikatvena prApnoti // 17 // nanu zabdabrahmata eva puruSArthaH zrUyate "ekaH zabdaH samyagjJAtaH suprayuktaH svarge loke kAmadhugbhavati" ityAdinaikasyApi zabdasya jJAnaprayogau puruSArthahetU darzitau kimuta bhUyasAmityata Aha granthamabhyasya medhAvI jJAnavijJAnatatparaH || palA mitra dhAnyArthI tyajedvanyamazeSataH / / 18 / / 77 1 ka. tat / granthaM zabdabrahmasvarUpaM vAgjAlamabhyasya pAThato'rthatazca svAdhInaM kRtvA medhAvI zrutadhAraNazaktimAn / jJAnavijJAnatatparaH, jJAnamahaM brahmAsmIti sAkSAtkAro dhyAtRdhyeyAdibhedazUnyo vijJAnamahaM brahmAsmIti dhyAtRdhyeyAdibhedavadvividhaM zAstrIyam / yadvA jJAnaM zAstrajanyaM vijJAnaM brahmasAkSAtkArarUpaM jJAnavijJAne te eva pare prayojanabhUte yasya sa jJAnavijJAnatatparaH / tyajedgranthamazeSata ityanvayaH / ayamarthaH / zabdajJAnAtprayo* gAdvA yatphalamavagataM tadarthavAdarUpamavagantavyamanyathA tAvataiva puruSArthasiddhau ko nAmAnekArthabahulaM karma kuryAttasmAtkarmavidhyAnarthakyaparihArAya zabdAvagatArthastutaye prayogajJAnAdiphalaM vyAkhyeyaM zabdAvagatazcArthaH karmarUpo nA''tyantikaphala: sarvaduHkhamUlasaMsArarUpa iti tatrApi stutermukhyArthasyAbhAvAjjIvabrahmatAdAtmyalakSaNamevArthamavalambate / tathAca tatraiva puruSArtho na zabdarAzAviti tadetadRSTAntenA''ha -- palAlamiva / yathA nirgatakaNaM tuSAtmakaM parityajatIti zeSaH / kaH / dhAnyArthI dhAnyAni taNDulAdikaNarU For Private And Personal Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 78 zaMkarAnandaviracitadIpikAsametApANi teSvarthaH prayojanaM yasyAsti sa dhAnyArthI / tathA jJAnavijJAnatatparastyajetparityajet / granthaM zabdarAzim / azeSataH sarvataH // 18 // nanu vedAnAmanekazAkhAbhedabhinnatvAtkasyAH zAkhAyA vacanaM brahmajJAnahetutvenAGgIkaraNIyamityAzaya dRSTAntena yasyAH kasyA yAsAM kAsAMcidvA samAnArthAnAmaGgIkaraNIyamityAha ___ gavAmanekavarNAnAM kSIrasyApyekavarNatA / / kSIravatpazyate jJAnaM liGginastu gavAM yathA // 19 // gavAM sAsnAdimatInAmanekavarNAnAM zuklakRSNaharitalohitapATalAdivarNAnAM kSIrasya payasastanebhyo nirgatasyApyekavarNatA / apizabda evakArArthaH / zuklavarNataiva na govadvicitravarNatetyarthaH / kSIravadyathA kSIramekavarNaM tadvadbuddhimAnvividhabhedAbhyaH zAkhAbhyaH pazyate pazyatyavagacchati / jJAnamahaM brahmAsmItibodharUpam / liGginastu sAMkhyAyanakauSItakImAdhyaMdinakaThakANvataittIrIyakauthumanArAyaNIyAtharvazirastApanIyetyAdiliGgAni tattannAmAGkabhUtAni yeSAmanekazAkhAbhedavatAmRgAdInAM santi tAliGginaH punarvici. travarNAnpazyata iti puurvennaanussnggH| tatra dRSTAntamAha-gavAM yathA gA yathaikArthakAriNIstatheti zeSaH // 19 // evaM sarvAsAM zrutInAM vijJAnakAraNatvamuktvA punarmanasaH svAdhInasyAbhAve tattvamasItyAdibodho na jAyata ityabhiprAyeNA''ha __ ghaTamiva payasi nigUDhaM bhUte bhUte vasati vijJAnam / / satataM manthe bhaGga manasA manthAnabhUtena // 20 // ghaTamiva ghaTa iva ghaTAkAro navanItapiNDa iva payasi kSIre nigUDhaM nitarAM saMvRtamanAvirbhUtasvarUpamityarthaH / bhUte bhate zarIre zarIre'ntaHkaraNAdike / bhUtapadAmyAsazcaturvidhazarIragrahaNArthaH / vasati nivAsaM karoti / vijJAnaM vijJaptirUpamAnandAtmasvarUpam / satataM nirantaraM manthAnucintayetyarthaH / bhaGga bhaga bhamAtmasvarUpaM svayaMprakAzamAnaM gacchati prAptumudyato bhavatyadhikArI bhagaH / bhaga eva bhaGgastasya saMbodhanam / manasA'ntaHkaraNena manthAnabhUtena mathibhUtena cintanasAdhanenetyarthaH // 20 // idAnImAtmAnaM sarvabhUtaguhAzayaM nidhimiva prApnuyAdityAha jJAnanetraM samAdAya uddharedvahnivatparam / / niSkalaM nizcalaM zAntaM tadbrahmAhamiti smRtam // 21 // jJAnanetraM jJAnamahaM brahmAsmItibodharUpaM tadeva brahmAvalokane kAraNaM jJAnanetraM samA 1 ka. zyati jnyaa'| 2 ka. kha. nyayitavyaM m| 3 ka. niSkriyaM / ga. nirmalaM / 4 ka. nityaM / 5 ka. mAdvayamasmyaham / For Private And Personal Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amRtabindUpaniSat / dAya samyaksaMzayaviparyayarAhityena svIkRtyoddhareduddharaNaM kuryAt / vahnivadvahnisamAnavarNasuvarNavat / paraM niratizayaM brahma / athavA madhye ca jJAnanetraM matho viloDanakAraNabhUtA rajjurmathanAgnerapi jAyamAnatvAdvadbhivaditi prasiddho dvitIyo dRSTAntaH / idAnI jJAnamanukRtyA''ha-niSkalaM nizcalaM zAntaM tadbrahmAham / nizcalaM vikriyAlepazUnyam / zAntamavidyAdidoSarahitam / vyAkhyAtamanyat / itimA'nAnukaraNArthaH / smRtaM cintitamavagataM vidvadbhirityarthaH // 21 // brahmAtmanoH sAmAnAdhikaraNyasyoktatvAdbrahmavAsudevazabdayoraikArthyamaGgIkRtya vAsudevazabdArthaM darzayantI zAstrArthamupasaMharati sarvabhUtAdhivAsaM yadbhUteSu ca vasatyapi // sarvAnugrAhakatvena tadasmyahaM vAsudevastadasmyahaM vAsudeva iti // 22 // OM bhadraM karNebhiH / OM svasti na indroH / OM zAntiH zAntiH zAntiH / / ityatharvavede'mRtabindUpaniSatsamAptA // 4 // sarvabhUtAdhivAsaM nikhilasthAvarajaGgamAnAmadhikanivAsabhUtam / bhUteSu ca cakAra evakArArthaH / teSveva vasatyadhinivAsaM karoti ca / apikAra ekasyA''dhArAdheyatvasa. muccayArthaH / sarvAnugrAhakatvenaikasyA''dhArAdheyatve heturayaM sarvasyAnugrAhakatvena hetunA tadbrahma vAsudevAtmakamasmi bhavAmi / ahamAnandAtmasvarUpastato bhedarahito vAsudevaH sarvANi bhUtAni mayi vasantyahaM sarveSu vasAmIti / vAsudevaH svayaMprakAzaH / vAsuzcAsau devazca vAsudevaH / tadasmyahaM vAsudevaH / vyAkhyAtam / vAkyAbhyAsa upaniSatsamAptyarthaH // 22 // iti zrImatparamahaMsaparivrAjakAcAryAnandAtmapUjyapAdazipyasya zaMkarAnandabhagavataH kRtiramRtabindUpaniSaddIpikA samAptA // 6 // 1 ka. 'na vAsudevastadasmyahaM vAsudevastadasmyahamiti / For Private And Personal Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsabrahmaNe nmH| aatmopnisst| nArAyaNaviracitadIpikopetA / OM athaivAGgirAstrividhaH puruSastadyathA bAhyAtmA'ntarAtmA paramAtmA ceti / tvakcarmanakhamAMsaromAGgulyaGguSThapRSThIvaMzanakhagulphodaranAbhimedUkaTyUrukapoladhruvau lalATabAhU pArthazirodhamanikAkSINi zrotrANi bhavanti jAyate mriyateM ityeSa vAhyAtmA nAma // 1 // athAntarAtmA nAma pRthivyaptejovAyvAkAzecchAdveSasukhaduHkhakAmamohavikalpanAdibhiH smRtiliGga udAttAnudAttahasvadIrghaplutaskhalitagarjitasphuTitamuditanRtyagItavAditrAlayavijRmbhitAdibhiH zrotA ghAtA rasayitA mantA boddhA kartA vijJAnAtmA puruSaH AtmatrayIparA''tmopaniSatkhaNDatrayAnvitA / aSTAviMzI granthasaMghe zAkhA zaunakavartitA // 1 // piNDagrahaNe viraktasya paramAtmAnaM bodhayituM zAkhAcandranyAyenA''tmadvayaM nirUpya nira. anaM saMsArAtItaM paramAtmAnaM nirUpayitumidamArabhyate-athaivAGgirA iti / atha brahmaNA devarSInprati piNDanirUpaNAnantaraM tadvimokSArtho'GgirA uvAceti zeSaH / bAhyAtmAdayo vakSyamANalakSaNAH / jAyate mriyata iti pratyAhAreNa SaDbhAvavikArA gRhyante yAskoktAste yathA-"jAyate'sti vipariNamate vardhate'pakSIyate nazyati ca" iti / ye ca paJcaviMzatistvagAdayo bhavanti SaDbhAvavikArAzca sa bAhyAtmA nAmetyanvayaH / carma tvaGmadhyabhAgaH / nakhAni hastapAdabhedena dviruktAni / pRSThI kaTyUddhabhAgaH / medUM liGgam / urvantaH samAhAradvaMdvaH / kapolasahite sravau lalATasahitau bAhU pArthAdisahitAnyakSINi catUMSi // 1 // - pRthivyAdivijRmbhitAdiparyantairupalakSito vijJAnAtmA buddhimayaH karmasAmAnyasya zravaNAdilakSaNaM vizeSaNaM yaH karoti so'ntarAtmetyanvayaH / smRtiliGgo'nyathA'ntaH . 1 kha. tvagasthimA / 2 kha. salomAGguSTha / 3 kha. 'ThIvasAna / 4. degta eSa / 5 ka. 'tnuN| For Private And Personal Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametApurANaM nyAyo mImAMsA dharmazAstrANIti zravaNoNAkarSaNakarmavizeSaNaM karotyeSo'ntarAtmA nAma // 2 // atha paramAtmA nAma yathAkSaramupAsanIyaH sa ca prANAyAmapratyAhArasamAdhiyogAnumAnAdhyAtmacintakaM vaTakaNikA zyAmAkataNDulo vAlAgrazatasahasravikalpanAdibhirna labhyate nopalabhyate / naM jAyate mriyate na zuSyate na dahyati na kampate na bhidyate na cchidyate nirguNaH sAkSI bhUtaH / zuddho niravayavAtmA kevalaH sUkSmo niSkalo niraJjano nirabhimAnaH zabdasparzarasarUpagandhava jito nirvikalpo nirAkAGkSaH sarvavyApI so'cintyo'varNyazca karaNaM vinA vAlye dRSTaM yauvane na smaretpariNAmavazena piNDabhedAt / svaritastUdAttAnudAttayorevAntarbhUtaH "tasyA''dita udAttamardhahvasvam" zeSamanudAttamiti smaraNAttenAtrAnupAttaH / hrasvAdayaH svaradharmAH skhalitAdayo varNadoSAH // 2 // nanu paramAtmA vAGmanogocarAtItatvAtkathaM jJeya ityAzaGkayA''ha-yatheti / yathAkSaraM yathopadezamupAsyo jJeyaM taM tvaupaniSadaM puruSaM pRcchAmIti tasya vaidaikagamyatvAvagamAt / manasaivAnudraSTavyamiti zruterasaMskRtena manasA'grAhyatvAttatsaMskArAnAha-prANAyAmeti / prANAyAmAdibhiryogairanumAnena vA'dhyAtmacintakaM prati prakAzata iti zeSaH / nanvasau vizvabhUvizvebhyo'dhikapramANaH kathamapratyakSa ityAzaGkayA''ha-caTakaNiketi / yathA vaTakaNikA vaTavIjaM sUkSmA'pi mahAntaM vaTaM sUta evamasau sUkSmo'pi jagatsUte zyAmAkataNDulaH sUkSmo'pi mahAstambaM mUte tadvadasAvityarthaH / nanu bIjavatIvradRSTInAM pratyakSo'pi kiM na syAdata Aha-vAleti / "vAlAgrazatabhAgasya zatadhA kalpitasya ca / bhAgo jIvaH sa vijJeyaH sa cA''nantyAya kalpate" / iti zruteratisUkSmatvAtsarvathA'pratyakSa ityarthaH / na labhyate karmendriyairnopalabhyate jJAnendriyaiH / janmamaraNazokakleidAhakampabhedacchedaniSevaiH kriyAmAtra niSiddham / nirguNa iti guNamAtram / sAkSI sAkSASTiA / bhUtaH siddhaH / zuddhaH sahanamalarahitaH / niravaya. vAtmA svAvayavabhedazUnyaH / kevalaH sajAtIyavijAtIyabhedazUnyaH / sUkSmo durlakSaH / niSkalaH SoDazakalArahitaH / niraJjana AgantukamalarahitaH / nirabhimAno'haMkAradoSarahitaH / zabdeti / bAhyendriyadoSarahitaH / nirvikalpo manodoSarahitaH / nirAkAGkSa AzAdibuddhi doSarahitaH / nanu sUkSmazcetkathamAkAzAdInAmAtmaprasAda ityata AhasarvavyApIti / ata eva vAlAgrAdikalpanAbhirityuktam / vastutastvaNumahattvAdi 1 kha. 'ghANaka / 2 ka. na ni / 3 ka. te ni / 4 ga. durlabhaH / For Private And Personal Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir AtmopaniSat / punAtyazuddhAnyapUtAni niSkriyaH saMskAro nAsti saMskAro nAstyeSa paramAtmA puruSo nAma // 3 // ityatharvaveda AtmopaniSatsamAptA / / 5 // parimANarahita eva svamahimnA sarva vyApnoti bhagavAnata eva sa Izvaro'cintyo'varNyazca / azuddhAni cANDAlAdInyapUtAni pApAdiduSTAni sattvAni niSkriyo'pi dhyAnasthaH punAti / yadyapyAgamazAstre jJAnAtmA'pi caturtha uktaH zarIrAntaHkaraNajIvaparamAtmabhedena tathA'pi jIvaparamAtmanorabhedamAzrityeha tridhaivoktaH / taduktaM gItAsu "dvAvimau puruSau loke kSarazcAkSara eva ca / kSaraH sarvANi bhUtAni kUTastho'kSara ucyate // uttamaH puruSastvanyaH paramAtmetyudAhRtaH" iti / idamAtmacatuSTayaM praNavasyAkArokAramakArAtparaM bindunAdazaktizAntAkhyAvasthAcatuSTayAtmakaM draSTavyam / saMskAraH pUrvaprajJA sa nAsti / svato'saGgatvAt / dviruktiH samAptyarthA // 3 // nArAyaNena racitA zrutimAtropajIvinA // aspaSTapadavAkyAnAmAtmopaniSaddIpikA // 1 // iti zrInArAyaNaviracitAtharvavedAntargatAtmopaniSaddIpikA samAptA // 7 // 1 ga. 'vasthAkA / For Private And Personal Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe namaH / AruNeyyupaniSat / nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA / OM AruNiH prajApaterlokaM jagAma taM gatvovAcaM kena bhagavankarmANyazeSato visRjInIti taM atha nArAyaNadIpikArambhaH / AruNeyI paJcaviMzI khaNDapaJcakamaNDitA / pratikhaNDaM dviruktizca khaNDAvasitisUcikA // 1 // tridaNDisaMnyAsa ukta idAnI sarvaparityAgarUpaM paramahaMsasaMnyAsamupadeSTumAruNyupaniSadArabhyate-AruNiriti / AkhyAyikA vidyAstutyarthI vidvatsaMnyAso'syA viSayaH / viSNupadadarzanaM prayojanam / vidvatsaMnyAsasya cittAvikSepeNA''tmano nirantarAnusaMdhAnaM prayojanam / vidvAnvivitsuradhikArI / yAyogaM saMbandha uhyaH / aruNasyApatyamAruNiH prajApaterbrahmaNaH kenopAyena bhagavan "aizvaryasya samagrasya dharmasyaHyazasaH zriyaH / jJAnavairAgyayozcaiva SaNNAM bhaga itIraNA" || tadvAMstena praznAhatoktA / karmANi saMsRtinimittAni / itiH praznasamAptau / taM ___ atha zaMkarAnandadIpikArambhaH / AruNeyopaniSadaM vyAkhyAsye nyAsamArgagAm / AnandAtmAnamAyAntIM gaGgAmiva payonidhim / / viSayAdezca sarvopaniSadAM sAdhAraNyAnna pRthagvarNanIyatA / AtmajJAne saMnyAse'tyantamAstikyaM janayitumAkhyAyikAmavatArayati-AruNirnAmataH prAjApatyaH sauparNeyaH / prajApateH prajAnAM pAlayituH svapituH / loka nivAsasthalam / jagAma gatavAn / taM lokaM gatvA prApya / uvAca prajApatiM pitaramuktavAn / taduktimAha-kena praznArthaH kiMzabdaH / pRcchAmi tvAM kenopAyena / bhagavanhe pUjAvan / karmANi zrautasmArtAnyanekabhedabhinnAni / azeSato'zeSANi / visRjAni parityajAni ityanena prakAreNa / 1 gha. OM bhadraM karNebhiH / aa'| 2 gha. 'NiH prAjApatyaH pra" / 3 ka. ca bhagavankena karmA / 4 ka. ga. gha. jAmIti / 5 kha. nyAso vi| 6 gha. yogyaM sN| For Private And Personal Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 80 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametAhovAca prajApatistava putrAnbhrAtRnbandhvAdIzikhAM yajJopavItaM ca yAgaM ca sUtraM ca svAdhyAyaM ca bhUrlokabhuvarlokasvarlokamaharlokajanalokatapolokasatyalokaM ca / atalapAtAlavitalasutalarasAtalatalAtalamahAtalabrahmANDa hovAca prajApatiriti zrutervacaH prajApativacastavetyAdi / tava tvatsaMbandhinastvadIyAnmamatvAlambanAnbandhavAdInbandhavo bAndhavA jJAtaya upakAriNazcA''dizabdena bhAryAdayastAn / sUtraM yAgapratipAdako granthaH / svAdhyAyo vedarAzistadantA aSTau dvitIyAntAH / yajJopavItayAgasUtrasvAdhyAyeSu pratyekaM cazabdaistatsaMbandhIni saMAvandanAdipustakAdiSaDaGgAdIni gRhyante / bhUrlokAdInAM saptAnAM samAhAradvaMdvaH / satyalokaM ceti / cAtprakRtyAdisamuccayaH / UrdhvalokAnheyatvenoktvA'dholokAnAha-ataleti / atalAdInAM saptAnAM brahmANDena saha samAhAradvaMdvaH / tAni ca pAtAlarasAtalapUrvANi tlaani| pAtAle talazabdasya dIrghaH / nitalaM mahAtalamapyAhuH / pAtAlarasAtalanitalasutalatalAtalavitalAtalAni pAdatalatadagragulphajaGghAjAnUrutadUrdhvabhAgatayopAsyAni tathaiva krameNaivo. ttarottarANi tathA'pi heyatayA'nAsthayA vyutkrameNa nirdiSTAni / brahmANDaM virADdehaH / cAdasadviSayaM manorathamapi visarjayadvisRjet / sarvatyAge kathaM zarIrayAtrAnirvAha rAtprakRtyAdikamapi / atalapAtAlavitalasutalarasAtalatalAtalamahAtalabrahmANDa tamAruNim / ha kila / uvAca prajApatiH / spaSTam / tavA''ruNerahaMmamAbhimAninaH / putrAnbhrAtUn / spaSTam / bandhvAdInbandhavo jJAtayo'jJAtayazcopakAriNaH / Adizabdena bhAryAdayo bandhavazca jJAtayazca bndhvaadystaan| zikhAM mUrdhajA granthikSamAH zikhetyucyate tAm / yajJopavItaM ca prasiddhaM navaguNitaM brAhmaNAdInAm / yAgaM ca jyotiSTomAdilakSaNam / sUtraM ca yAgaprayogapratipAdakaM zAstram / svAdhyAyaM ca svAdhyAyazabdena karmapratipAdakaM mantrabrAhmaNarUpaM vedarAzim / cshbdaattdnggaadikmpi| karmaphalabhUtaM lokasaptakamAha-bhUrlokabhuvarlokasvarlokamaharlokajanalokatapolokasatyalokaM ca bhUrlokAdisaptakaM spaSTArtham / atra ca dvaMdvasamAsenaikavadbhAvAtsaptAnAmekaM padaM cakA * deglanitalasu' ityapi kvcitpustke| 1 ka. degtaM yA / kha. taM sUtraM ca yAgaM ca svA / 2 ka. ga. lokaM ca bhu| 3 ka. ga. lokaM ca sv| 4 ga. lokN ca ma / 5 ga. lokN ca ja / 6 ga. lokaM ca ta / 7 ga 'lokaM ca sa / 8 kha. 'dhyAdidhanA / 9 gha. meNottaroM / 10 gha. yetparityajet / sa / For Private And Personal Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 87 AruNeyyupaniSat / ca visarjayeddaNDamAcchAdanaM ca parigraheccheSaM visRjeccheSaM visRjediti // 1 // gRhastho brahmacArI vAnaprastho vA laukikAgnInudarAgnau samAropayedgAyatrI ityAzaGya grAhyANyAha-daNDamiti / gosarpanivAraNArthaM daNDaM lajjAzItAtapavRSTibAdhAnivAraNArthamAcchAdanaM ca / cakArAjjalapAtraM ca / parigrahet / vyatyayena zap / parigRhNIyAt / dehopayogi cedgrAhyaM tarhi maJcako yoSAdayo'pi prApnuvantItyata Aha-zeSaM visRjediti / maJcakayopAdi prANAtyaye'pi na gRhNIyAdityAdarArtho'bhyAsaH // 1 // nAdI0 adhikAriNo nirdizati-gRhastha ityAdinA / laukikAgnIlokaprAptihe ca / na talamatalam / bhUmimArabhyAdho'dho'talAdIni sapta pAtAlAni / saptAnAmatalAdizabdAnAM brahmANDazabdasya ca dvaMdvasamAsenaikapadyAdekavadbhAvaH / cakArAdvidyamAnaviSayaM manorathamapi / visarjayedvisana / tava saMvandhi yatkiMcittatsarvaM parityajetyarthaH / tarhi kiM zarIrayAtrAyA api parityAga ityAzaGkaya netyAha-daNDaM gosarpanivAraNaM vaiNavam / AcchAdanaM ca kaupInayugulaM kanthAdikaM lajjAzItAtapavRSTibAdhAnivArakamityarthaH / parigrahetparigRhNIyAtsvIkuryAdbhavAnbhavAdRzo'nyo'pi / nanu yathaitaddaNDAcchAdanAdikaM svIkArya dehabAdhAnivAraNAya tathA maJcakayoSidAdikamapItyAzaGkaya netyAha-zeSaM daNDAcchAdanAdivyatiriktaM maJcakayopidAdikaM visRjetparityajet / zeSaM visRjet / vyAkhyAtam / AdarArthaM vAkyAbhyAsaH / prANAtyaye'pi maJcayoSidAdInAM parigraho na karaNIya ityAdarAbhiprAyaH // 1 // zaMdI0 evaM sAmAnyena saMnyAsaM pAramahaMsyalakSagamabhidhAyedAnImuktasyaiva vyAkhyAnarUpamuttaraMvizeSamAha-gRhasthaH snAtakaH sadRzI bhAryAM prApya zrautasmAtakarmAnuSThAnaparaH / brahmacArI, upakurvANo naiSThikaH / vAnaprastho vA sadAro vidAro vA vanaM praviSTastRtIyAzramI / vAzabdo vairAgyAvadhitvamasati yAvajjIvasaMkalpa AzramAntaraviSaye darzayati / lokAgnIlokaphalA laukikA vA'gnayastAn / sAgniko niragniko vA saMnyAsAGgabhUtAmiSTiM vidhAyodarAgnau jATharajAtavedasi 'yA te agne' ityAdimatreNa triH pAnapuraHsaraM samAropayetsamAropaNaM kuryAt / gAyatrI ca pratyakSajapyamAnAM saMdhyAtraye sAvitrI 1 ka. ca kaupInaM pa0 / 2 gha. stho vopavItaM zikhAM bhUmAvapsu vA visRjellauki / 3 gha. traM pA 4 kha. "kossnniissaa| For Private And Personal Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 88 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametAca svavAcAgnau *samAropayedupavItaM bhUmAvapsu vA visRjetkuTIcaro brahmacArI kuTumbaM visRjetpAtraM visRjetpavitraM visRjeddaNDAMce laukikAnIzva tUzrautasmArtAgnInanteSTiM kRtvodarAgnau samyagaMgna ityAdi mantreNa triHpAnapuraHsaraM samAropayet / jJAnino'rthaprApte'pi tyAge cAtvAle nivRttaprayojanaviSANAdiprakSepavadiyamagnyAdInAM zAstrIyA pratipattiH / gAyatrI savitRdevatyAM cazabdAdanyadapi mantrajAtaM svavAcAgnau svIyA vAcA vAgevAgnistatra 'bhUH sAvitrI pravizAmi' ityAdimantraiH samAropayet / upavItaM zuddhodakAlAbhe bhUmau zuddhAyAM tallAbhe zuddhAsvapsu vA 'bhUH samudraM gaccha svAhA' iti mantreNa visRjet / vAzabdo vyavasthitavikalpe / kuTIcaraH kuTIcakatridaNDI putragRha eva bhikSAniraMto yaH saH / upalakSaNamidaM bahUdakahaMsayorapi / brahmacArigrahaNaM tasya vizeSaNam / AzramibrahmacAriNa uktatvAt / pAlAzaM bailvamityAdinA taddaNDAdityAgasya vakSyamANatvAcca / kuTumbamiti / putrabhikSAniratasya kuTumbe vAsasaMbhavAt / pAtraM bhikSApAtram / pavitraM jalazodhanavastram / daNDAMstrInvaiNavAn / cAtpUrvavastrAdikamapi / laukikAgnIniti / tridaNDino vaizvadevAdhikArAt / lokAgnIzceti pAThe svataporjitAn / cItta gAyatrIchandaskA cazabdAdanyadapi mantrajAtam / svavAcAgnau svasya saMnyAsasya karturvAcA vAgdevatA'gniH svavAcAgnistasmin 'bhUH sAvitrI pravizAmi' ityAdimantraiH samAropayet / vyAkhyAtam / upavItaM yajJopavItaM bhUmau vA'psu vA visRjet / vAzabdo vikalpArtho vikalpazca vyavasthitaH / manonukUlAnAmapAmabhAve manonukUlAyAM bhUmau satISu tAsu ca tatraiva 'bhUH samudraM gaccha svAhA' ityanena mantreNa parityajet / idAnImAzramavizeSAdvizeSamAha-kuMTIcarastridaNDI putrabhikSAnirataH / upalakSaNamidaM bahUda. kasya haMsasyApi yathAyogam / brahmacAryuktaH / upalakSaNamidaM gRhasthavAnaprasthayoH / kuTumba mAtR(tA)pitrAdikaM visRjebrahmacArI parityajet / pAtraM bhikSApAtram / visRjet / vyAkhyAtam / pavitraM jalapavitraM vitastimAtraM zvetam / visRjet / vyAkhyAtam / kuTIcakasya kuTumbaparityAgo'pyaviruddhaH putrabhikSAniratasya kuTumbe vAsasaMbhavAt / daNDAMstrInvaiNavAn / kuTIcako visRjedityadhyAhAraH / lokAgnIlaukikAgnIn / brahmacArI daNDame ___ * samAropayedupavItaM zikhAM bhUmau, iti kvacitpustake pAThaH / 1 gha. yetku / 2 ka. jedd| 3 ka. zca visRjellokA / 4 gha. gagnerityA / 5 gha. 'nnaapksse'| 6 gha. 'strIyapra / 7 ka. 'taM zikhAM shu| 8 gha. degrataH / u / 9 gha. cAdi / 10 kuTIcaka iti paatthH| For Private And Personal Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir AruNeyyupaniSat / visRjediti hovAca / ata UrdhvamamatravaMdAcaredUrdhvagamanaM visRjetrisaMdhyAdau snAnamAcaretsaMdhi samAdhAvAtmanyAcaretsarveSu *vedeSvAraNyakamAvartayedindhanAdikamapi / pratyekaM visRjedityAvazyakatvArthamuktam / iti ha kilovAcoktavAnprajApatirAruNim / ata UrdhvaM tyAgAnantaramamantravatsvAdhyAyasya visRSTatvAdAcaretsnAnAcamanAdikam / nanvamantrasya kathamUrdhvalokaprAptirata Aha-UrdhvagamanaM visRjediti / bharlokAdestyaktatvAtpunastadvAsanAmapi tyodityarthaH / tAcAro'pyaprayojanastyajyatAmityAza yA''ha-trisaMdhyAdau snAnamAcarediti / tisRNAM saMdhyAnAmAdau prAkkAle snAnaM mausalam / saMdhyAvandanakAle kiM kAryamata Aha-saMdhiM samAdhAvAtmanyAcarediti / saMdhiH saMdhAnaM samAdhimAzrityA''tmani svasminparamAtmanA saMdhAnamabhedamAcaredbhAvayet / svAdhyAyasya parityAga uktastasya pratiprasavamAha-sarveSviti / nirdhAraNe saptamI / AvartayetpAThato'rthatazcAbhyaset / AraNyakeSUpavaryAdInyapi karmArthAni dRzyante kiM tatsa khalAdikamanuktamapi visRjet / spaSTam / ityanena prakAreNa / ha kila / uvAcoktavAnprajApatirAruNim / etAvattaduktamuktvA zrutiridAnI svayamAha-ato'. smAtparityAgAt / Urdhvamanantaram / amatravanmantrarAhityena / AcaretsnAnAcamanAdikaM karma kuryAt / UrdhvagamanamaunnatyaM vidyAvittAdimaGghatamamutkarSasaMpAdanamityarthaH / visajet / spaSTam / trisaMdhyAdau tisraH saMdhyAH prAtamadhyAhnAparAhnakAlagatAstAsAmAdau pUrva snAnamAcaret / spaSTam / saMdhi saMdhyaM saMdhau bhavaM saMdhyAvandanAdikaM karma yathA'. vazyaM karaNIyaM tadvat / samAdhAvahaM brahmAsmItyetadbuddhisamAdhAnarUpe / AtmanyAnandAtmani svayaMprakAze, sarvakarmazUnye naiSkarmyamArgeNA''caretsarvataH kuryAt / sAMdhacchidraM vA jIvabrahmaNorbhedarUpaM samAdhau bhedazUnya Atmani svarUpa Acaret / sarvato bhakSayedbhedagandhaM vArayedityarthaH / sarvathA bAhyasya saMdhyAvandanAdeH karmaNaH parityAgaH saMdhimityAdivAkyenAbhidhIyate / pUrva svAdhyAyasya parityAga uktastasyAyaM pratiprasavaH / sarveSu nikhi. leSu vedeSu mantrabrAhmaNAtmakeSu karmapratipAdakeSvRgAdiSu / AraNamAraNyakamaraNyAdhya. yanayogyamupaniSadbhAgamityarthaH / Avartayet / svAdhInoccAraNaM kRtvA yathAzAstramAtmasA. kSAtkArAjjJAtArthamajJAtArthaM vA svasya yaccAnyeSAM yathAvedanenA''vartanena sarvadA'bhyAsa kuryAt / AraNeSu pravAdInyapi karmANyupalabhyante kiM tatsahitasyA''vRttirityAza * 'vedeSvAraNamA' iti zaMkarAnandapAThaH / 1 gha. lokApti / 2 gha. janAttyajya / 3 gha. ret / For Private And Personal Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 90 nArAyaNazaMkaraviracitadIpikAbhyAM sametA dupaniSadamAvartayedupaniSadamAvartayet // 2 // khalvahaM brahma sUtraM sUcanAtsUtraM brahma sUtramahameva vidvAMstrivRtsUtraM hitasyA''vRttirnetyAha-upaniSadamiti / jJAnapratipAdakaM bhAgamabhyaset / vAkyAbhyAsa AdarArthaH / saMnyAso hyupaniSadAvartanAthastadanAvRttau jJAnApATavena pAtityaM syAdityAdaraH // 2 // nAdI tatrApi paramAmupaniSadamAvRttyarthamAha-khalvahaM brahmeti / idaM mahAvAkyaM satyaM jJAnamanantaM brahma tattvamasItyAdivat / khalu nizcitamahamahaMkAropalakSitaM zodhitajIvacaitanyaM brahmaiva na tato'nyaditi jJAte sarvAnarthanivRttiH paramAnandAvAptizca phlm| nanu prapaJcabhede sati kathamanarthanivRttirityAzaGkaya sUtrapaTanyAyenAbhedaM vaktuM brahmaNaH sUtrarUpakamAha-- sUcanAtsUtraM brahmeti / tanturhi svAtmanaivA''tAnavitAnabhUtenaubudhaM pratyApAtaramaNIyaM paTaM sUcayaJjanayansUtraM bhavati tathA brahmApi jagatpaTasUcanAsUtraM kAraNAtiriktaM kArya nAstIti brahmaiva satyamityarthaH / nanu sUcayiturmAyayA jIvo muhyedevetyAzaGkaya satyamajJAna idaM syAdutpanne tu jJAne'hameva sUcayitA kathaM muhyeyamityAha-sUtramiti / yato vidvAnato'. hameva sUtramityanvayaH / mAyApatinaikyenAnugRhItasya kathaM bhAyAbhibhava ityarthaH / tyAgamupasaMharati-tritsUtraM tyajedvidvAnya evaM vedeti / ya evaM khalvahaM brahmeti veda sa vidvAMtrivRtsUtraM tyajedityanvayaH / vidvatsaMnyAsenaivopasaMhAraH / idAnI sUtratyAgA) Gkaya netyAha / upaniSadamahaM brahmAsmIti tAdAtmyalakSaNena sAmIpyenA''tmAnaM gamayitvA nitarAmahaMmamAdigranthIzithilIkRtyAvidyAM sakAryasaMskArAM sAdayati vinAzayatItyupaniSadbrahmavidyA tatpratipAdikA zrutirapi sA tAm / AraNeSvapi brahmapratipAdako bhAgo'bhyasanIyo na tvanya ityarthaH / AvartayedupaniSadamAvartayet / vyAkhyAtam / vAkyAbhyAsastvAdarArthaH / saMnyAso hyupaniSadAmAvartanArthaM tadanAvRttau pAtityaM syAdityAdarAbhiprAyaH // 2 // zaMdInanvahaM brahmAsmItyanusaMdhAnenAsya saMdhyA bhavatu tathA'pyayajJopavItasUtraH kathamayaM * brAhmaNaH syAdityata Aha / khalu nizcitaM prasiddhaM vA / ahaM kartRtvAdyabhimAnazUnyaH / AnandAtmatvena niratizayapremAlambanaH / brahma satyajJAnAdilakSaNaM jagajjanmAdikAraNam / sUtraM jagatpaTArambhakatvena / tadetadAha / sUcanAjagatpaTArambhalakSaNAtsUtram / brahma / spaSTam / astu tathA brahma kiM tavetyata Aha / sUtraM sUtrarUpaM brahma / ahamevoktarUpamahameva na tu matto'nyat / tatra hetumAha / vidvAn / idamahamasmoti jAnAti yataH / idAnIM zrutiH svopapattimAha / trivRtsUtraM sUtrarUpo'yaM yasmAtrivRnnavaguNitarUpaM yajJopavI. 1 gha. 'nApA / 2 kha. 'thA'pi / 3 gha. titvena gR / 4 gha. mAyayA'bhi / 5 kha. 'tyanvayaH / tyA / For Private And Personal Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir AruNeyyupaniSat / tyajedvidvAnya evaM veda saMnyastaM mayA saMnyastaM mayA saM. nyastaM mayeti triH kRtvA'bhayaM sarvabhUtebhyo mattaH sarva pravartate / saMnyAsapraiSAnAha-saMnyastaM mayeti / triH kRtveti / pAThenaiva tritve labdhe triritivacanaM trayANAmapi triHpAThArtham / tatrAyamAmnAyaH / ete trayo'pi praiSAH savyAhRti. kAstrimandramadhyamottamasvarairuccAraNIyA lokatrayIM zrAvayituM trirabhidhAnaM praiSoccAraNena yattyaktaM tatpunarabhilaSanbadhyo nindyo vadhyazceti bodhayitum / samyagapunarAdeyatayA nyasta saMnyastamityarthaH / praiSAnantaramabhayaM sarvabhUtebhyo matta iti brUyAt / mattaH prakRtapraiSAtsarvabhUtebhyo'bhayamastu / kuto'bhayaM dattamityata Aha-sarva pravartata iti / matta ityeva matta eva brahmaNo yataH sarva pravartate na hi janayitureva bhayaM yuktamiti bhAvaH / idAnI daNDAdAne mantramAha-sakheti / tvaM sakhA'vaJcako'si mA mAM gosAdibhyo gopAya / tasUtraM tyajetparityajet / sUtre sUtrAntaraprakSepasya vaiyarthyAdityarthaH / vidvAnahaM brahmAsmItijJAnavAnkRtabrahmasAkSAtkAra ityarthaH / idAnI vividiSAyAmapi sUtraparityAgaM darzayati / yaH prasiddho nityAnityavivekAdisaMpanna evaM viduSaH sUtradhAraNasya vaiyarthyam / ityuktena prakAreNa veda jAnAti so'pi trivRtsUtraM tyajediti saMbandhaH / idAnIM sUtratyAgArthaM saMnyAsapraiSAnAha / saMnyastaM mayA saMnyastaM mayA saMnyastaM mayA / samyanya. staM saMnyastaM parityaktam / lokadvayabhAvikarmaphalaM vinAzavattanmayA brAhmaNena nityAnityavastuvivekavatA zamadamAdisAdhanasaMpannenehAmutrArthabhogavirAgavatA mumukSuNA he lokatrayanivAsinaH zRNuteti lokatrayIM zrAvayituM trirabhidhAnam / tathAca mahAjanAnAM saMsadi yathA sa kazcana gRhastho brUte zRNuta brAhmaNAH sarAjAnaH saprajA idaM gRhaM kSetraM vA mayA parityaktamityevaM trirabhidhAya pazcAttadviSaye'bhilASaM kurvannindho badhyazca jAyate tadvallokatrayIsamakSaM mayA saMnyastamityuktyA tadbhogasyAbhilASaM svIkAraM kurvannindyo badhyazca bhavati lokatrayanivAsibhiH / tato mayA saMnyastamiti praiSamuccArya na kadAcidapi kasminnapi deze kasmiMzcidapi kAle kenApi prakAreNAbhilASaM kuryAditi tAtparyArthaH / ete praiSAstrayo'pi svyaahRtikaastrirmndrmdhymottmsvrairuccaarnniiyaaH| tadetadAha / ityanena prakAreNa / triH kRtvA mandramadhyamottamasvaraistrInapi praiSAMstrivAramAvRtyAnantaramabhayaM bhyraahitym| sarvabhUtebhyaH sthAvarajaGgamebhyaH / mattaH kRtapraiSAtkarmaNA manasA vAcA gacchatviti zeSaH / atra matta ityante svAheti paThitvA jalena pUrNamaJjalimanena mantreNa prAcyAmudIcyAM vA prakSipet / matta iti padaM mantrasthaM dehalIpradIpanyAyena hRdaye nidhAya hetu. mAha / sarva sthAvarajaGgamaM nikhilaM prANijAtaM mattaH pravartata utpadyate / ayamAzayaH / * 'evamiti veda' iti zaMkarAnandapAThaH / 1 kha. gopAya s| For Private And Personal Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 92 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNazaMkaraviracitadIpikAbhyAM sametA- 9 sakhA mA gopAyaujaH sakhA yossIndrasya vajro - sItyanena matreNa kRtvordhvaM vaiNavaM daNDaM kaupInaM parigrahedauSadhavadazanamAcaredauSadhavadazanamAcare 1 ojo nAma zukrasya pariNAmo dhAtUnAmaSTamI dazA tatphalaM tejaH zarIrazaktiH / sakhA yo yastvaM sakhA~ dRSTe'dRSTe karmaNyasi bhavasIndrasya paramezvarasya vajro'si bhayaMkaro'syetAvatpratIkam / mantrastu zAkhAntare saMpUrNaH paThitaH -- " indrasya vajroDAse vArtraghnaH zarma me bhava / yatpApaM tannivAraya" iti / itizabda indrasya vajro'sIti mantrapratIkArthaH / kRtvordhva vaiNavaM daNDamiti / anena mantreNa vaiNavaM daNDamUrdhvamupari dakSiNakare nidhAyetyarthaH / ata eva saMnyAsopaniSadyUrdhvagopAyuriti daNDavizeSaNam / vAsudevopaniSadi cordhvadaNDyUrdhvaretA ya UrdhvapuNDrayUrdhvayogavit / sa UrdhvaM padamApnoti yatirUrdhvacatuSkavAniti / kaupInaM lajjA hetutvAtkUpapravezanamarhati / kaupInaM puliGgam / tanmAtrAcchAdakatvAdyativAso'pi kaupInam "zAlInakaupIne adhRSTAkAryayoH" iti sAdhustadapi parigrahet / auSadhavatprItiM vinA zarIrasthityartha mazanaM bhojanamAcaret / abhyAsastvAdarArthaH / sarvathA rasAsaktiM na kuryAttyAgavaiyarthyamayAdityAdaraH / idAnIM yeSAmakaraNe mahApAtakivatpAtityaM tAni paJcAssvazyakAnyAha - ko nAma nirvRNo'pi svaputrAnhanti matputrasamAcamAH prajAH kathamahaM tAsAM hiMsAM kuryA miti / idAnIM daNDAdAne mantramAha / sakhA yathA loke sakhAyaM sakhA maraNAntaM na parityajati tathA tvAmahaM na parityajAmi tvaM ca mAM na parityaja mA mAM sakhitvena svIkurvANaM gopAya gosarpAdibhyo 'smi~lloke viparItapravRttezca rakSaNaM kuru / ojaH zarIrasyAntaraM tejovIryavatkarmakAraNaM sakhA yaH sakhA yo dRSTAdRSTe karmaNi / asi bhavasi / indrasya trailokyasya goptuH paramAtmanaH / vajraH zatrubhayaMkaraH / asi bhavasi / idaM mantrapratIkam / mantrastu zAkhAntare paThito'yam - "indrasya vajro'si vArtraghnaH zarma me bhava / yatpApaM tannivAraya" iti / ityanena / itizabdazcendrasya vajro'sItimantrapratIkArthaH / anenAtra paThitapratIkena zAkhAntarasthena matreNa svasya mantustrANanAnmantrastena kRtvA vidhAyordhvamupariSTAddakSiNe kare nidhAyetyarthaH / vaiNavaM veNujaM daNDaM durjanadamanakAraNam / kaupInaM kutsitasya pInasya mAMsasyAssvaraNamidaM kaupInaM parigrahetparigRhNIyAt / auSadhavadyathA prItimantareNauSadhaM bhakSayanti janAH zarIrasthityarthaM tadvatparamahaMsaH, azanamAcaredannasya sarvato bhakSaNaM kuryAt / auSadhavadazanamAcaret / vyAkhyA 1 kha. gha. bro'si vArtraghnaH zarma me bhava yatpApaM tannivArayetya' / 2 naM ca pa iti kvacitpustake / 3 gha. khAdRSTe ka / 4 ghaM. 'nIM yadabhAvena mahA / For Private And Personal Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . AruNeyyupaniSat / brahmacaryamAhiMsAM cAparigrahaM ca satyaM ca yatnena he rakSato3 he rakSatozhe rakSata3 iti // 3 // athAtaH brahmacaryamityAdi / yuvatInAM smaraNakIrtanakeliprekSaNaguhyabhASaNasaMkalpAdhyavasAyakriyAnivRttivarjanaM brahmacaryam / ahiMsA ca manovAkkAyakarmabhirbhUtAniSTavarjanam / aparigraha uktaparigrahavyatiriktavarjanam / satyaM priyaM hitaM pramANadRSTArthavacanam / dvau cazabdAvuktasamuccayArthau / tRtIyo'nuktAsteyasamuccayArthaH / kvacidasteyaM cetyapi pAThaH / etAni paJca yatnena he yatayo rakSato3 rakSato3 dvayoH plutaH / tRtIye paryAye he rakSa. teti plutaH / plutiruccaiH zrutyA sarvAnucaiH zrAvayati prajApatiH / triruktirAdarArthA / prANAtyaye'pyetAni na parityAjyAnIti / itizabda upadezasamAptyarthaH / hezabdAvuzabdau cAbhimukhIkaraNe / he u mumukSavo brahmacaryAdIni rakSata pAlayatAvazyamityarthaH // 3 // nAdI idAnI brahmacaryAdipaJcakasthairyAya paramahaMsasya dharma punarveSamiSeNA''ha-athAtaH tam / abhyAsastvAdarArthaH / sarvathA'nnaM na parityajet / tasya sarvathA parityAga AtmahiMsAloH puruSArthaparyavasAyI saMnyAso na syAt / bhakSaNe'pyannasyedaM mRSTamidaM netyAsaktiM na kuryAttasyAH karaNena saMnyAsabhreSaH syAdityAdarArthaH / na caitAvatA'bhakSyasya zarIre'narthakasya vA bhojanaM prAptaM yadvihitaM medhyaM ca tadanIyAnna vitarat / guNadoSau na saMkIrtanIyAviti tAtparyArthaH / idAnImauSadhavadannaprAzanAdikaM yaduktaM tatsarvametadarthamityabhiprAyeNA''ha / brahmacarya yuvatInAM smaraNakIrtanakeliprekSaNaguhyabhASaNasaMkalpAdhyavasAyakriyAnivRttInAM varjanam / AhiMsAM ca karmaNA manasA vAcA bhUtAniSTavarjanam / aparigrahaM ca kaupInAcchAdanAdivyatiriktasya zAstraninditasya sarvasya dravyajAtasya parivarjanam / satyaM ca priyahitapramANadRSTArthavacanam / cakAratrayamuktAnAmanuktasyAsteyasya ca saMgrahArtham / yatnena mahatA prayatnena / he rakSato he janAH svasyAbhISTArthacintakA rakSaNaM kuruta brahmacaryAdeH / ukArastatra vakSyamANe caikasminparyAye chAndasaH plutyartho vA pareSAM kathanArthaH / he rakSato he rakSato / vyAkhyAtam / triruktistvAdarArthA / prANAtyaye'pyetAni na parityAjyAnItyAdarAbhiprAyaH / itiH upadezasarvasvaparisamAptyarthaH // 3 // zaMdau0 idAnImeteSAmeva rakSaNArthamuktamapi pAramahaMsyalakSaNaM dharma punarvizeSAntareNa vaktumAha / atha yathoktena prakAreNa praiSoccAraNadaNDagrahaNAnantaram / ataH, yato naitAvatA puruSArthaH kiM tu brahmacaryAdirakSaNena / brahmacaryAdirakSaNaM ca svadharmAnuSThAnenA 1 ka. 'yaM cAsteyaM ca / 2 gha. 'tIyazcakAro'nu / 3 gha. rthaH / e / 4 gha. degsdh| For Private And Personal Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNazaMkaraviracitadIpikAbhyAM sametAparamahaMsaparivrAjakAnAmAsanazayanAbhyAM bhUmau brahmacAriNAM mRtpAtraM vA'lAbupAtraM dArupAtraM vA paramahaMsaparivrAjakAnAmiti / dharmA vakSyanta iti zeSaH / atha praiSoccAraNadaNDagrahaNAnantaram / yato brahmacaryAdirakSaNaM vinA na siddhistacca svadharmatyAge netyato dharmA vakSyante keSAM paraM kevalamahaM sa paramAtmA na tato'nyo'hamiti nizcitAH paramahaMsAH parivrajanti gRhabandhaM parityajya parivrAjakAste ca te teSAm / AsanazayanAbhyAM bhUmAviti / bhUmAvevA''sanena divA zayanena rAtrau kAlaM nayeteti zeSaH / AsanaM svarUpAvasthAnaM zayanaM bAhyaviSayavismRtiH / taduktam-"yasyAM jAgrati bhUtAni sA nizA pazyato muneH" iti / tena paryaGkAdiparityAge'pi svarUpavismRtau viSayacintane cAkatArtha eveti bhAvaH / brahmacAriNAmiti / teSAmeva vizeSaNam / upalakSaNametadahiMsAsatyAsteyAparigrahavatAmityapi jJeyam / udakavyavahArArthaM pAtrANyAha-mRtpAtraM vA'lAbupAtraM dArupAtraM vati / alAbustumbIphalam / azanapAtraM tu vakSyati pANipAtramudarapAtraM veti / vAzabdAvanAsthAyAM yathAlAbhamataijasAni pAtrANi syuriti / tava putrAni. tyAdinA bAhyAni tyAjyAnyuktAni vaiNavaM daNDamityAdinA bAhyAni grAhyANi / khalvahaM smAddhetoH / paramahaMsaparivrAjakAnAM parama AnandAtmA'hamasmIti hanti gacchati jAnAtIti prmhNsH| paritaH samantAllokadvaye'pi vrajati tyajati saMsAraduHkhamiti parivrAjakaH / paramahaMsazcAsau parivrAjakazceti paramahaMsaparivrAjakaH / teSAM dharmA vakSyanta iti shessH|aasnshynaabhyaamaasnN svastikAdyanyatamaM svAbhyastaM zayanaM zayanavannaizcalyaM mUrdhAvasthAnam / athavA''sanamanAtmavastuviSaye parityAgenopavezanaM zayanaM tasya cintArAhityam / athavA prasiddha evA''sanazayane tatrAbhiprAyastvayaM prathamata AsanamupavezanaM vA karaNIyaM tasmiMzcedupaveSTumazaktastasya varaM zayanaM na tu bAhyaviSayAnacintanAdikamiti / AsInaH zayAno vA''tmAnaM cintayedityarthaH / tAbhyAM kAlaM nayennatvanyeneti zeSaH / bhUmAvAsanArthaM zayanArthaM vA na maJcakAdikaM saMpAdayatkiM tu pRthivyAmAsanazayanAbhyAm / tatrApi brahmacaryAdInAM prAdhAnyArthamAha / brahmacAriNAM brahmaNo brahmacaryasyoktasyA''caraNamanuSThAnamAcAro yeSAM nityamasti te brahmacAriNasteSAm / upalakSaNametadahiMsAsatyAsteyAparigrahavatAm / udakabhikSAdyAharaNArtha pAtrANyAha / mRtpAtraM zarAvakarakAdikam / alAbupAtraM dArupAtraM vA / spaSTam / vAzabdaH pANiparNodarAdisamuccayArthaH / yathAprAptameteSAmanyatamaM bhavatItyarthaH / idAnI vAnAha / 1 kha. paatrmlaa| 2 gha. deg vA daa| For Private And Personal Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir AruNeyyupaniSat / kAmakrodhalobhamohadambhadAyAmamatvAhaMkArAnRtAdInapi tyajedvarSAsu dhruvazIlo'STau mAsAnekAkI yatizcarebrahmetyAdinA''ntaraM grAhyamuktam / saMpratyAntarANi tyAjyAnyAha-kAmetyAdinA / kAmo maithunecchA viSayamAtrAbhilASo vA / krodhaH kAmavidyAnunaH kAmAnujaH prajvalanAtmakaH / lobha upAttasyAtityakSA moho'nityAzuciduHkhAnAtmani zarIre nityazucisukhAtmabuddhiH / dambho dharmadhvajitvam / darpo garvaH parAvajJAnena svAtmanyadhikA buddhiH / asUyA parotkarSAsahiSNutA / mamatvaM parasminsvasaMbandhibuddhiH / ahaMkAro jAtiguNakarmAbhimAnaH / anRtamApriyAhitApramANadRSTArthavacanam / Adizabdena harSazokAdidvaMdvAni gRhyante / kAmAdInAM dazAnAM dvaMdvastata Adizabdena bahuvrIhiH / tAni tyajenna punaH smaret / parivrAjakasaMjJayA paritobajanakartRtve prApte tadapavAdamAhavarSAsu dhruvazIla iti / agre'STAvityukteH paJcartupakSe caturo mAsA varSAstAsu dhruvaM zIlamasya / dhruva ityeva siddhe zIlagrahaNaM kITAkulAyAM bhUmau sarvathATananiSedhArtham / zeSeSvarthasiddhamaTanamanujAnAti-aSTau mAsAnekAkI yatizcarediti / "bahUnAM kalaho yasmAdvayorvArtA bhavedyataH / eka eva caredvidvAnkumAryA iva kaGkaNam" / / kAmakrodhalobhamohadambhadosUyAmamatvAhaMkArAnRtAdInapi kAmo maithunecchA viSayamAtrAbhilASo vA / krodhaH svaviSayavicchedake hetAvaniSTArtho manodharmavizeSaH / lobho vidyamAnasyAparityAgaH / moho'nityAzuciduHkhAnAtmake zarIre nityazucisukhAtmabuddhiH / dambho dharmadhvajitvam / darpo lokatiraskArakAraNaM manodharmavizeSaH / vAtmanyAdhikyabuddhirityarthaH / asUyA svavyatiriktajanaguNAsahiSNutvam / mamatvamidaM mameSTAmidamaniSTamityevaM buddhiH / ahaMkAro'haM manuSyo brAhmaNaH saMnyAsI kartA bhoktetyAdirUpaH / anRtamapriyamahitamapramANadRSTArthaM vacanam / Adizabdena vacanaparibhAvAdikaM gRhyate / kAmAdipvanRtAnteSu dvaMdvasamAso vaktavyaH / uktAnkAmAdInapizabdenAnuktAnbAhyAMzvetanAcetanAMzca tyajetyAgaM kuryAt / varSAsu, ASADhAdimAsacatuSTaye / idaM pazcartupakSA. bhiprAyaM na tu pakSA vai mAsA ityabhiprAyam / dhruvazIlo'vasthAnazIlaH / aSTAvaSTasu mAHsu mAseSu / ekAkI sahAyazUnyaH / satyapi sahAya ekAkI rAgadveSazUnyo vA / yatirindriyanigrahe prayatnavAn / caredyazcAstamitazAyI(?) samudramekhalAM bhUmi paryaTet / 1 gha. dInparitya / 2 kha. 'Tau mA:svekA / 3 gha. 'syAparityAgaH / mo| 4 kha. "SeSu nAmadheyasi / 5 kha. siddhArthamarnu / For Private And Personal Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 96 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNazaMkaraviracitadIpikAbhyAM sametAdvAveva vA caredvAveva vA caret // 4 // khalu vedArtha yo vidvAnsopanayanAdUrdhvaM sa tAni mAravA tyajetpitaraM putramagnyupavItaM karma kalatraM samAnazIlatve dvitIyamanujAnAti - dvAveva vA carediti / adhyAtmakathArasanyasane tu dvAveva militvA caret / caretAmiti vaktavye caredityuktirekacittatAmAvedayitum / vAzabdo'nAsthAyAm / ekacittAnAM dazAnAmapi jAyante yatInAM sahATanasmaraNAt / evakAro bhinnazIlavyAvRttyarthaH / vAkyAbhyAsa AdarArthaH // 4 // nA0dI0 saMnyAse yathA''zramakramaniyamo nAsti tathopanayanasyApi nAstItyAhakhalu vedArtha yo vidvAnityAdinA / vedArthaM vidvAniti na loketi SaSThIniSedhaH / sopanayanAditi saMdhirArSaH / tAni pUrvoktAni / etAnIti pAThe vakSyamANAni / prAgvA tyajediti / yastu prAgbhavIyAnantasukRtavazAdupanayanamantareNApi kenacinnimittena vijJAtavedArthaH sa tUpanayanAtpUrvamapi tyajet / tathA smaryante hi -- "bharataitareyaka durvAsavyAsazukAdayaH " prAktyAgapakSe yAni bAlye dustyajAni tAnyapi tyAjyAnyevetyAha- pitaraM putramagnimupavItaM karma kalatraM ceti / cAnmAtaram / pitaraM putro yatistyajetputraM yatiH pitA tyajet / agnyAdyupanItaviSayam / cazabdena samucitaM sAmAnyenA''ha kITavat / atha kutazcinnimittAdekAkitvena bhUmeiM paryaTitumazaktastadA dvAveva vA samAnacittau guruziSyAvekaguruziSyau vA'nyau vA yau kaucinna tvetAbhyAmadhikau / tathAca rAjabhikSAdivArtA kalahAdikaM ca syAt / vAzabdaH pakSAntarArthastasyAyamAzayaH / ekAkyanekAkI svAdharmyamapIDayanparyaTediti / caret, dvAveva militvA paryaTet / dvAveva vA caret / vyAkhyAtam | AdarArthaM vAkyAbhyAsaH / ekatrAvasthAne rAgadveSAdikaM syAttataH paryaTanamekAkitvenAnekAkitvena vA sarvathA karaNIyamityAdarArthAbhiprAyaH // 4 // zaM0dI* khalu nizcitaM prasiddhaM vA / vedArthaM vedAnAmRgAdInAM jIvabrahmaNorekatvalakSaNo'rthastam / yaH prasiddhaH zarIrAdyabhimAnazUnyaH / vidvAnvijAnan / sopanayanAtsa vedArthavidupanayanAdadhyayanAGgasaMskArArAdvijAtitvaprayojakAt / Urdhvamanantaram / sa kRtopanayanaH / tAni kAmakrodhAdIni / prAgvopanayanAtpUrvaM vA / vAzabdo vyava - sthitavikalpArthaH / yastu prAgbhavIyAnantasukRtavazAdupanayanamantareNApi kenApi nimittena vijJAtavedArthaH H sa tUpanayanAtpUrvaM na tvanyaH / tyajetparityajet / idAnIM tyAjyAnyanyAnyathA''ha / pitaraM janakam / putraM tanayam / agnyupavItamagnirlekiko vaidiko vA / upavItaM spaSTam / karma zrautaM smArtaM ca / kalatraM ca bhAryAmapi / cazabdasUcitamarthaM 1 ka. ga. gha. carediti / 2 ka. ga. gha. dUrdhvametA / 3 gha. khalviti / so' / 4 kha. 'nAdUrdhvamiti / For Private And Personal Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir AruNeyyupaniSat / cAnyadapIha yatayo bhikSArtha grAma pravizanti / pANipAtramudara pAtraM vA / OM hi OM hi OM hItyetadupaniSadaM vinyasedvidvAnya evaM anydpiiheti|anygRhkssetraadikm / apizabdAdyadyasya svabhAvapriyaM sa tadapi tyjet| yateragrAmavAsazca kartavya ityAha-yataya iti / vizeSavidhiH zeSaniSedhaphalo brAhmaNaiH praveSTavyamitivat / tenAnyadA grAmaM na pravizantItyarthaH / jalapAtravadbhikSApAtraM saMgrAhya netyAha-pANipAtramudarapAtraM veti / karmadhArayau pANI aJjaliH pANirvA pAtramudaraM prAsArtha mukhaprasAraNena pAtram / vAzabdo'nAsthAyAm / tena bhUmyAdikamapi / bhikSAdau napyaM mantramAha-OM hIti / mantrArthastu hi nizcitaM sarvamoM paramAtmaiva / trirAvRttijapaprakArapradarzanArthA / oMkArasyaiva prAdhAnye'pi hizabdaH saMdhivyAvRttyarthaH / tasya kalpoktAnyAsAnapi kuryAdityAha-vinyasediti / upaniSadazabdo'kArAnto napuMsa. kam / yadvaiSA cAsAvupaniSacca tAM rahasyajJAnamupaniSadupacArAnmantro'pi / nyAsaprakArastu praNavakalpavadavaseyaH / upAsanAphalamAha-vidvAnya evaM vedeti / brahmacaryAdibhirya evaMguNakamoMkAraM zabdato nyAsato'rthatazca veda viditvA cAbhyasati sa vidvAnbhavati / yathoktaM brahma sAkSAtkarotItyarthaH / idAnI brahmacAriNAM saMnyAse kartavye pUrvadaNDenaiva svayamAha / anyadapi gRhakSetrAdikam / apizabdenoktamanuktamapi sarvam / ihAsmilloke / idAnImagrAmavAsazca karaNIya ityetdrthmaah| yataya indriyanigrahaprayatnavantaH / bhikSArtha mAdhukarAdyanyatamayodarapUraNArtham / grAmamanekajananivAsasaMkulaM dezam / pravizanti / spaSTam / pUrvamanuktaM pAtrajAtaM prasaGgenA''ha / pANipAtraM pANiraJjalirdakSi. NapANirvA bhikSArtha pAtraM pANipAtram / vAzabda uktAnAmanuktAnAM ca pAtrANAM samu.. cayArthaH / idAnImanena bhikSAdau japyaM mantramAha / OM hi / hi hetvarthe / yasmAdoMkAra . eva sarvA vAktasmAdoMkAra eva japyaH saMnyAsinA sarvadA sarvakarmasu / akArokAramakArArdhamAtrAbhirvirADDhiraNyagarbhezvarabrahmArthaparatvAccoMkAraH srvaatmaa| OM hiiti| vyAkhyA.. tam / nirabhyAsa oMkArajapa AdarArthaH / etadoMkArAkhyam / upaniSadamupa sAmIpye. nAhaM brahmAsmIti gamayitvA nitarAmahaMmamAdigranthIzithilIkRtyAvidyAM sakAryasaMskArAM sAdayati vinAzayatItyupaniSattaddhetuH praNavo'pyupaniSattAm / vinyasedgurUpadiSTena mArgeNa tasmiMstasminnane vividhanyAsaM kuryAt / vidvAnvyAkhyAtam / ya evaM veda / yaH prasiddhaH saMnyAsI pUrvoktaguNaviziSTaH / evamuktena prakAreNoMkAraM saMnyAsAdibhirA brahmasAkSAtkArAgurUpadiSTena mArgeNa veda jAnAti sa vidvAnbrahmasAkSAtkAravAn / bhavatIti zeSaH / idAnI brahmacAriNAM saMnyAse kartavye pUrvadaNDenaiva daNDitvanivAraNArtha yo hi bhi iti kvacitpustake / 2 'pANipAtraM vA' iti zaMkarAnandapAThaH / 3 kha. OM khetadvinya / 4 kha. degsedupa' / gha. setkhalvetAmupaniSadaM vidvA / 5 gha. degklpaad| 6 gha. NamoM ) 7 kha. 'bhyasyati / For Private And Personal Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNazaMkaraviracitadIpikAbhyAM sametAveda / pAlAzaM bailvamaudumbaraM daNDamajinaM mekhalI yajJopavItaM ca tyaktvA zUro ya evaM veda / tadviSNoH paramaM padaM sadA pazyanti sUrayaH / divIva cakSurAtatam / daNDitvanirAsArthamAha-pAlAzamityAdi / atra daNDasya palAzAdiprakRtitrayaM traivaNikAbhiprAyam / dvayoranadhikAre'pi brAhmaNasyaiva pUrvAlAbha uttaragrahaNasUcanArtham / "kASAyaM brAhmaNasyoktaM nAnyavarNasya kasyacit" iti smRternyyornaadhikaarH| ajinamekhalayoH pUrvamanuktatvAdupAdAnam / upavItasya tasyaiva daNDabandhanazaGkAnirAsArtha yajJopavItaM cetyuktam / cAro laukikAgnisamiddhomAdInAM samuccayArthaH / tyaktvA parityajya zUro bhavediti zeSaH / na hi tyAmamAtreNa kRtArthaH kiM tu zUro manorijaye syAt / taduktam-"na hi saMnyasanAdeva siddhiM samadhigacchati" iti / kaH zUra ityata Ahaya evaM vedeti / yo viditavedArthaH saMnyAsaM satyadhikAre kartavyatvena veda jAnAti sa zUraH sAdhakazreSThaH / uktsNnyaasphlaavedkmRgdvymudaahrti-tdvissnnorityaadi| sUrayo divyadRSTyA tanmuktopasRpyaM viSNoH paramaM padaM sadA pazyanti tasya nityatvAt / kharUpe dRSTAntamAha, divIti / nirmalAkAza AtataM vyAptaM cakSuryathA''varakAmAvAdvitataM nirvikalpakajJAnaM bhavati tathA vikalpazUnyaM ciddhanaM tadityarthaH / nanu kathaM tadajJairla mayamupakramaH / pAlAzaM brahmapratodbhavam / baivaM zrIvRkSajam / audumbaraM jantuphalavR. kSanam / daNDam / vyAkhyAtam / atra daNDasya palAzAdiprakRtitrayaM traivarNikAbhiprAya brAhmaNasyaiva vA pUrvapUrvalAbhAbhAvAbhiprAyamavagantavyam / ajinaM kRSNAjinam / mekhalA maujIm / yajJopavItaM ca / spaSTam / cakAro laukikAgnisamiddhomAdInAM samuccayArthaH / tyaktvA parityajya / zara indriyArAtibhiraprakampitasvabhAvaH / bhavediti zeSaH / kaH / yaH prasiddho vijJAtavedArthaH / evaM brahmacaryAdyAzramebhyo'pi sati vairAgye saMnyAsaM karaNIyamuktena prakAreNa veda jaanaati| nanvevaM saMnyAse kRte ko'sya puruSArtha ityata aah| tat / satyajJAnAdilakSaNaM brahma vAGmanasAtItam / viSNormyApanazIlasya tasyaiva / SaSThI zilAputrakasya zarIramitivadabhedena draSTavyA / paramamutkRSTamanaupamyasvabhAvamityarthaH / padaM padyate gamyata AtmatvenAhaM brahmAsmIti jJAneneti padam / sadA kAlatraye'pi / pazyanti viSNostatpadaM vayaM sma iti sAkSAtkurvanti / sUrayaH kRtasaMnyAsAH pnndditaaH| divIva svayaMprakAze svarUpe vartante / iva / ivakAra AdhArAdheyabhAvanivAraNArthaH / ckssuH| caSTa iti cakSuH svayaMprakAzamityarthaH / AtataM vistRtaM deshkaalvstupricchedshuunymityrthH| 1 kha. 'lAM zikhAM ya / 2 gha. 'taM ty| 3 gha. sNnyaaso| 4 gha. syokto naa| 5 gha. d| 6 gha. 'ro'nyathA'nadhikArI bhauM / 7 kha. 'novija / 8 gha. tadevaM labhya / For Private And Personal Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir AruNeyyupaniSat / tadvibhAso vipanyavo jAgRvAMsaH samindhate / viSNoryatparamaM padamityevaM nirvANAnuzAsanaM vedAnuzAsanaM vedAnuzAsanamiti // 5 // bhyamityAzaGkaya gurUpadezAdityAha-tadviprAsa iti / chAndaso'suk / brAhmaNAnAmevopadezAdhikAra iti vipragrahaNena sUcitam / vipanyavo vimanyavaH / chAndaso varNavyatyayaH / kAmakrodhAdirahitAH / pana stutau panyuH stutistadrahitAstulyanindAstutaya iti vA / jAgRvAMsastyaktAjJAnanindAH / taduktam-"yA nizA sarvabhUtAnAM tasyAM jAgarti saMyamI" iti / samindhate samyagdIpayanti parahitAya prakAzayanti / kiM tat / yadviSNoH paramaM padaM padanIyaM muktopasRpyaM sthAnaM svarUpAtmakameva / vipropadezAdeva tallabhyamiti bhAvaH / itizabdo mantraddhayasamAptyarthaH / upasaMharati-evaM nirvANAnuzAsanamiti / vAtebhIve ktaH / nirvANo vAta iti niSThAnatvaM nirvANamupazAntirmokSa iti yAvat / tasyAnuzAsanamevaM draSTavyam / nanu kimidaM prajApateranuzAsanamomiti cettathA sati pauruSeyatvenAprAmANyazaGkA syAdityAzaGkayA''ha-vedAnuzAsanamiti / AruNiprajApatyA. khyAyikA tu vidyAstutyathaiva / vedasya zabdarAzeH sarvajJasya sarvavarNAzramAdivyavasthAheto rAjakalpasyAnuzAsanam / tadakaraNe saMsAramUle taskarAderi nikSepaH syAt / abhyAso'nyeSAmapi vedAnAmetAvadarthaparyavasAyitvamityetadarthaH / itizabda upaniSatsamAptyarthaH // 5 // naduktaM vaiSNavapadam / viprAso viprA dvijottamAH / vipanyavo vimanyavaH kAmakrodhAdirahitAH kRtasaMnyAsAH paramahaMsA ityrthH| jAgRvAMso jAgaraNavanto'jJAnanidrArahitA ityarthaH / samindhate samyagdIpyante'smadAdInprati kathayantItyarthaH / tacchabdArthamAha / viSNoyatparamaM pdm|ytprsiddhN sarveSu vedeSu / vyAkhyAtamanyat / ityupnissdrthprismaaptyrthH| evamuktena prakAreNa / nirvANAnuzAsanaM nirgatamapagataM kANaM vAti gacchati durgandhaM bA dhArayati vaNa zabda ityabhidhAnAcchabdAnkaroti veti vANaM zarIraM nirgata vANaM zarIraM yasminmokSe nirvANastadartha saMsArAsAratAbuddheranuzAsanaM sajJa ivA''jJArUpaM tadakaraNe saMsArazUle prakSepaH syAdityarthaH / nanu kasyedamanuzAsanamityata aah| vedAnuzAsanaM vedasya bhagavataH zabdarAzeH sarvajJasya varNAzramAdivyavasthAhato rAjakalpasyAnuzAsanam / bedAnuzAsanam / vyAkhyAtam / abhyAsa upaniSatsamAptyarthaH / ityupaniSadantarasyApyenAvadarthaparyavasAyitvamityetadartha itizabdaH // 5 // 1 gha. 'razUlena ta / 2 gha. va vini / For Private And Personal Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNazaMkaraviracitadIpikAbhyAM sametAityatharvavedAntargatAruNyupaniSatsamAptA // 6 // mArAyaNena racitA zaMkarAnandapAThataH / aspaSTapadavAkyAnAmAruNeye pradIpikA // 1 // iti nArAyaNaviracitAruNyupaniSaddIpikA samAptA // 8 // iti zrImatparamahaMsaparivrAjakAcAryAnandAtmapUjyapAdaziSyasya zrIzaMkarA nandabhagavataH kRtirAruNyupaniSaddIpikA samAptA // 9 // For Private And Personal Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe nmH| kaivalyopaniSat / - - nArAyaNazaMkarAnandaviracitAbhyAM dIpikAbhyAM smetaa| OM bhadraM karNebhiH zR0 / OM zAntiH zAntiH zAntiH // athA''zvalAyano bhagavantaM parameSThinamupasametsovAca / adhIhi bhagavanbrahmavidyAM variSThAM sadA sadbhiH sevyamAnAM nigUDhAm // yayA'cirAtsarvapApaM vyapohya parAtparaM puruSaM yAti vidvAn // 1 // atha nArAyaNaviracitadIpikAprArambhaH / kaivlyopnissdbrhmshtrudriysNjnyikaa| . ekacatvAriMzattamI saMghe khaNDadvayAnvitA // 1 // sAdhanopadezaprakaraNatvAjAvAle zatarudriyeNeti zatarudriyaM brahmajJAnasAdhanatvena viniyuktaM tatkikharUpamityapekSAyAM setihAsaM tatkaivalyopaniSadi pradRzyate-AzvalAyana ityAdi / azvalasyApatyamAzvalAyano naDAdiphagantaH / parame tiSThati parameSThI brahmA tam / adhIhyAdividvAnityanta eko mantraH / etadAdayaH sapta vRttamantrAstatazcatasro'nuSTubhastatastrINi sArdhAni vRttAni / tataH paJcAnuSTubhaH punastrINi sArdhAni vRttAni / etAvacchatarudriyam / yaH zatarudriyamityAdiH phalAvabodhako dvitIyaH khnnddH| tatrAspaSTapadAni spaSTI kriyante / sadA sadbhiH sAdhubhiH / yatibhiriti kvacitpAThaH / acirAdavilamyena / sarvapAzaM sarvavandhanaM vyapohya nirAkRtya / yAti prApnoti / kvacidupaitIti pAThaH // 1 // atha zaMkarAnandaviracitadIpikAprArambhaH / kaivalyAkhyopaniSadaM kaivalyArthAvabodhanIm / __ vyAkhyAsye kevalastena kaivalyAtmA prasIdatu // 1 // bhagavatI zrutirmAteva sukhapratipattyarthaM kaMcanA''zvalAyanamurarIkRtyA''khyAthikAmava. tArayati brahmavidyAyAmAstikyaM janayitum-atheti / atha sAdhanacatuSTayasaMpattyanantaram / AzvalAyana RgvedAcAryaH / bhagavantaM pUjAvantaM parameSTinaM sarvotkRSTasthAnani 1degSThinaM parisame iti kvacitpustake pAThaH / 2 Ga. yatibhiH / 3 kha. cha. 'pAzaM vya' / 4 ka. ga. ca. ja. za. ma. ruSamupaiti / 5 cha. prayAti / For Private And Personal Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 102 nArAyaNazaMkaraviracitadIpikAbhyAM sametAvAsam / upasametya zAstrIyeNa vidhinA samIpamAgatyovAcoktavAn / adhIhi madanugrahArtha smara / bhagavansamagradharmajJAnavairAgyaizvaryayazaHzrIman / brahmavidyAM brahmaNo dezakAlavastuparicchedazUnyasya vidyA buddhistatsAkSAtkArakAraNaM tAm / bariSThAmatizayena zreSThAm / sadA nityaM sadbhidehAdiSvAtmabuddhizUnyaiH sevyamAnAM hRdaye dhriyamANAM nigUDhAM sarvabhUteSvAtmano vidyamAnatvena vidyamAnAmapyavidyayA nitarAM saMvRtAm / yayeti / yayA brahmavidyayA'cirAdadArpaNa kAlena / sarvapApaM nikhilaM duHkhakAraNamajJAnaM sasaMskAraM vyapohya vividhaM parityajya vinAzyetyarthaH / parAtsarvajagataH kAraNAdavyAtAt / paramutkRSTamajJAnAzrayaviSayatvAbhyAm / puruSaM paripUrNa yAti prApnoti / vidvAnahameva so'smItisAkSAtkAravAn // 1 // tasmai sa hovAca pitAmahazca zraddhAbhaktidhyAnayogAdevehi / / na karmaNA na prajayA dhanena tyAgenaike amRtatvamAnazuH // 2 // ca pAdapUraNe / avaihi jAnIhi / avehIti yuktaH pAThaH / eke mukhyAH // 2 // evaM pRSTastasmai skhaziSyAya brahmavidyArthine sa guruH sarvajJaH / ha kila / uvAco ktavAn / pitAmahazca jagatpitRRNAM dakSAdInAM pitA pitAmahaH kamalAsanaH / cakAro': pikArArthaH / sa pitAmaho'pyuvAca / na tUpekSAM kRtavAnityarthaH / brahmavidyAyAH sAkSAdvaktamazakyatvAttadarthasya ca brahmaNo vAGmanasAtItatvAdataH sopAyAM tAmAha-zraddhAbhaktiH dhyAnayogAt / zraddhA''stikyabuddhiH / bhaktirbhajanaM tadekatAtparyabuddhiH dhyAnaM vijAtIyapratyayazUnyasajAtIyapratyayapravAhaH / eteSAM yogaH saMbandhaH / etatkAraNamiti yAvat / tasmAdavehi jAnIhi / idAnIM yathA zraddhAbhaktiyogo brahmavidyAyAM kAraNaM tadvatsaMnyAso'pItyAha-na karmaNeti / na karmaNA zrautena smArtena vA / na prajayA putrAdinA / dhanena daivena mAnuSeNa vA vittena / neti pUrvamanuSajyate / amRtatvamiti vakSyamANAnuSaGgaH karmapranAdhanapadeSvavagantavyaH / tyAgena nikhilazrautasmAtakarmaparityAgena paramahaMsAzramarUpeNa / eke mahAtmAnaH saMpradAyavidaH / amRtatvamavidyAdimaraNabhAvarAhityam / AnazurAnazire prAptAH // 2 // pareNa nAkaM nihitaM guhAyAM vibhrAjate yadyatayo vizanti / vedAntavijJAnasunizcitArthAH saMnyAsayogAdyatayaH zuddhasattvAH // te brahmalokeSu parAntakAle parAmRtAtparimucyanti sarve // 3 // pareNa nAkamiti / enapA dvitIyeti pareNa yoge dvitIyA / guhAyAmajJAnagahare / parAntakAle kalpAntasamaye "brahmaNA saha mucyante saMprApte yugaparyaye" iti smRteH // 3 // evaM kRte saMnyAse pareNa parastAt / nAkaM kaM sukhaM tadvirodhi duHkhamakaM nAkaM. 1 parisametyeti kvacitpustake pAThaH / 2 ka, kha, ga. ha. ca. ja. a. a. davaihi / For Private And Personal Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kaivalyopaniSat / yasminsa nAkastaM svargasyoparItyarthaH / athavA pareNa paraM nAkamAnandAtmAnam / nihitaM kSiptaM svayameva sthitam / guhAyAM buddhau / vibhrAjate vizeSeNa svayaMprakAzatvena diipyte| yatprasiddha vizvavyApisvarUpam / yatayaH kRtasaMnyAsAH prayatnavanto brahmasAkSAtkAra saMprapannAH / vizanti pravizanti / idaM vayaM sma iti sAkSAtkAreNa tadeva bhavantItyarthaH / yatInAM vizeSaNAnyAha-vedeti / vedAntavijJAnasunizcitArthA vedAntAH prasiddhAstebhyo jAtaM viziSTamahaM brahmAsmIti jJAnaM tasminneva sunizcito'rthaH prayojanaM yeSAM te / athavA sunizcito'yamitthameveti samyagavadhArito brahmalakSaNo'rtho'bhidheyo yaiste vedAntavijJAnasunizcitArthAH / saMnyAsayogAtsamyakkAkaviSThAdivallokadvayabhogasya nyAsastyAgaH saMnyAsastasya yogo'haM saMnyAsyasmIti bodhastasmAt / yatayo vyAkhyAtam / punarAdAnaM vizeSyatvakathanArtham / zuddhasattvAH zuddhaM rAgAdikaSAyarahitaM sattva. mantaHkaraNaM yeSAM te shuddhsttvaaH| evaMbhUtA api kRtazcitpratibandhAdasmizzarIre'nutpannasAkSAtkArAzcettadA ta uktA yatayaH / brahmalokeSu brahmaNaH kAryasyaika eva loko'nekabhUmikAprAsAdavadadhauparyAdibhAgenAvasthitA bahava ityetenAbhidhIyate teSu brahmalokeSu / parAntakAle parasya kAryasya brahmaNo'ntakAlo vinAzakAlo dviparArdhAvasAnaH parAntakAlastasmin / parAmRtAdutkRSTAdamaraNadharmaNo vyAkRtAt / parimucyanti vimucyante sarvato vimuktA bhavanti / sarve nikhilAH // 3 // viviktadeze ca sukhAsanasthaH zuciH samagrIvaziraHzarIraH // 4 // saMnyAsayogAdityuktaM tatra guhAnihitaprakAzanAya yogasvarUpamAha-vivikteti / samAni grIvAziraHzarIrANi yasya sa samagrIvaziraHzarIraH / DyAporiti prIvAzabdasya hrasvaH / samA grIvA yasya tatsamagrIvaM tAdRzaM ziro yasmiMstatsamagrIvazirastAdRzaM zarIraM yasya sa tatheti vA // 4 // __ idAnI brahmajJAnAvAptyarthamupAsanaM kartumupavezanArtha dezavizeSAdikamAha-viviktadezeti / viviktadeze caikAntadeze / cazabdAdavyAkulakAle'pi / sukhAsanasthaH sukhamanudvegakaraM darbhAdyAsanaM sukhAsanaM tasmiMstiSThatIti sukhAsanasthaH / zucirbahirantaHzaucavAn / samagrIvaziraHzarIraH samAni grIvA ca zirazca zarIraM ca yasya samagrIvaziraHzarIra RjukAyaH padmakAdyAsanastha ityarthaH // 4 // atyAzramasthaH sakalendriyANi nirudhya bhaktyA svaguruM praNamya // hRtpuNDarIkaM virajaM vizuddhaM vicintya madhye vizadaM vishokm||5|| *antyAzramazcaturthAzramaH // 5 // atyAzramasthaH, atyadhiko brahmacArigRhivAnaprasthakuTIcakabahUdakahaMsebhyaH AzramaH * mUle'nyAzramastha iti pATho'nenAnumIyate / AdarzapustakeSu tu nopalabhyate / For Private And Personal Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 104 nArAyaNazaMkaraviracitadIpikAbhyAM sametApAramahaMsyalakSaNastasmiMstiSThatItyatyAzramasthaH / sakalendriyANi nikhilAni samanaskAni jJAnakarmendriyANi / nirudhya svasvapracArebhyo'varudhya / bhaktyA devavahevAdAdhikyAdvA / svaguruM svasya guruM tattvamasItyarthasyAvabodhakam / praNamya prakarSeNa natvA'nantaram / hRtpuNDarIkamiti / hRtpuNDarIkaM hRtkamalaM paJcacchidrAdivizeSaNam / virajaM virajaskamapagatarAgadveSAdikam / vizuddhaM vigatasamastaduHkhAdidoSam / vicintya vizeSeNa dhyAtvA / madhye hRtpuNDarIkasyAntaH / vizadaM nirmalaM zuddhasphaTikasaMkAzamityarthaH / vizokaM vigatazokaM vigataduHkhaM vizokamAnandapUrNahRdayaM smerAsmitAnanaM cetyarthaH // 5 // acintyamavyaktamanantarUpaM zivaM prazAntamamRtaM brahmayonim // tathA''dimadhyAntavihInamekaM vibhuM cidAnandamarUpamadbhutam // 6 // brahmayoni vedakAraNam // 6 // vastutastu--acintyaM vAGmanasAtItatvena pratyayasaMtatyaviSayam / vAGmanasAtItatve hetuH / avyaktaM zabdAvazeSavizeSazUnyatvAdaspaSTamavyaktam / asattvaM pariccheda ca vArayati-anantarUpaM na vidyate'nta iyattA rUpANAM yasya so'nantarUpastam / dezakAlavastuparicchedazUnyaM vA'nantarUpam / zivaM maGgalarUpam / prazAntamavidyAdoSarahitam / amRtaM kAlatrayAsaMspRSTam / amRtavadvA niratizayAnandarUpatvena / brahma bRhatsarva. smAdapyadhikam / yoni jagajjanmAdikAraNam / tathA''dIti / tathA yathaitadvizeSaNajAtaM tadvatsvarUpamapi / AdimadhyAntavihInamutpattiparicchedavinAzavarjitam / tatra hetuHekamadvitIyaM vastumAtrarahitam / vibhuM samartha vyApinaM vA / cidAnandaM svayaMprakAzamAnaniratizayAnandam / arUpaM cidAnandavyatiriktarUparahitam / tato'drutamAzcaryakaram // 6 // umAsahAyaM paramezvaraM prabhuM trilocanaM nIlakaNThaM prazAntam // dhyAtvA munigacchati bhUtayoni samastasAkSi tamasaH parastAt // 7 // samastasAkSi sarvasAkSiNam / ikArAntaH sAkSizabdazchAndasaH // 7 // umAsahAyamumA brahmavidyA sahAyaH kAmAdicorarakSikA yasya / ardhanArIzarIratvena vA vAmAGkasthitA bhavAnyanupamayuvatirUpeNa yasya sa umAsahAyastam / paramezvaramutkRSTaM brahmAdiniyantAram / prabhuM samartham / trilocanaM trINi somasUryAgnyAtmakAni locanAni yasya sa trilocanastam / nIlakaNThaM kRSNakaNTham / prazAntaM prasannavadanendriyam / dhyAtveti / dhyAtvA pratyayapravAheNa sAkSAtkRtya / munirmananazIlaH / gacchati prApnoti / bhUtayonimAkAzAdimahAbhUtakAraNam / tarhi kiM kAraNatvopAdhikamityAzaGkayA''ha-samastasAkSi sarvasAkSiNaM sarvabuddhipracAradraSTAram / sAkSitva. 1 anantamavyaktamacintyarUpamityapi kvacitpustake paatthH| 2 tamAdIti kvacitpAThaH / For Private And Personal Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kaivalyopaniSat / 105 mapi na kevalasyetyata Aha- tamasa AvaraNavikSepazaktirUpAyA avidyAyAH / parastA tparato'vidyAsaMbandhazUnyamityarthaH // 7 // sa brahmA sa zivaH sendraH so'kSaraH paramaH svarAT // sa eva viSNuH sa prANaH se kolAgniH sa candramAH // 8 // sendraH sa indraH / chAndasaH saMdhiH // 8 // umAsahAya upAsanAtaH prApyo niravidyo vidyAdazAyAM sarvAtmetyAha-sa uktaH / brahmA prathamazarIrI kAryakaraNarUpaH / sa uktaH / ziva umAsahAyaH / sendraH sa uktaH / indrastrilokIpatiH / sa uktaH / akSaro vinAzarahitaH / parama utkRSTaH / svarADanyAnapekSatvena svenaiva svarUpeNa rAjate / sa evokta eva / viSNurvyApanazIlaH zaGkhacakragadAdharaH / sa uktaH / prANaH prANAdipaJcavRttirUpaH / sa uktaH / kAlAgniH kAlarUpI vaizvAnaraH / sa uktaH / candramAH zazAGkaH // 8 // sa eva sarva yadbhUtaM yacca bhavyaM sanAtanam // jJAtvA taM mRtyupatyeti nAnyaH panthA vimuktaye // 9 // // 9 // sa eveti / sa evokta eva / sarve nikhilam / yatprasiddham / bhUtamatItam / yacca yadapi / bhavyaM bhAvi / cakArAdvartamAnamapi / sanAtanaM ciraMtanam / jJAtvA'haM brahmAsmIti sAkSAtkRtya / tamuktamAnandAtmAnam / mRtyumavidyAM sasaMskArAm / atyetyatItya gacchati / nAnya uktabrahmajJAnavyatiriktaH / panthA mArgaH / vimuktaye brahmajJAnamRte mArgAntaraM vimuktyarthaM nAstIti zeSaH / pAdatrayANAM vizvataijasaprAjJAnAM virAihiraNyagarbhezvarANAM vA svayaMprakAzatvena locanaM prakAzasvarUpaM trilocanam / nIlaM tamo'jJAnaM kaNThe kaNThavaccidekadeze'dhikavyAptatvena caitanyasya vartate yasya sa nIlakaNThastamiti vyAkhyAnaM yadA tadA vizadamavidyArahitaM vizokaM duHkhasaMskArarahitam / umAsahAyaM brahmavidyAsahAyam / prazAntaM punarutthAna saMskAravarjitamitinirguNaparatvena samagraM vAkyamavagantavyam / nirguNasyApyupalabdhatvena hRdayapradezamadhyasthatvamaviruddham / tathAca dhyAtvA manananididhyAsane kRtvetyetadapyupapannameva // 9 // sarvabhUtasthamAtmAnaM sarvabhUtAni cA''tmani // saMpazyanbrahma paramaM yAti nAnyena hetunA / / 10 / / // 10 // sarvabhUtasthamiti / sarvabhUtasthaM nikhileSu sthAvarajaGgameSu tiSThatIti sarvabhUta 1 kha. Ga. sa AtmA paramezvaraH // 8 // 2 ka. cha. ja. kAlo'gniH / 14 For Private And Personal Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 106 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA sthastam / AtmAnamasmatpratyayavyavahArayogyam / sarvabhUtAni ca nikhilAni sthAvarANi jaGgamAni bhUtAni sarvabhUtAni / cakAra AdhArAdheyabhAvavyutkramArthaH / AtmanyAnandAtmanyapratyayayogye saMpazyansamyaksaMzaya viparyayamantareNAvalokayan / brahma bRhaddezakAlavastuparicchedazUnyam / paramamutkRSTamanupacaritamityarthaH / yAti prApnoti / na yAtIti dehalIpradIpanyAyena saMbadhyate / na yAti na prApnoti / anyenoktabodhavyatiriktena / hetunA kAraNena / dhyAtvA gacchatItyasya vyAkhyAnaM jJAtvA tamityAdi / nAnyaH panthA vimuktaya ityasya vyAkhyAnaM tvidaM sarvabhUtasthamityAdi // 10 // AtmAnamaraNiM kRtvA praNavaM cottarAraNim // jJAnanirmathanAbhyAsAtpAzaM dahati paNDitaH // 11 // // 11 // yadA tvevaM jJAnaM notpadyate tadA tadutpAdana upAyamAha - AtmAnamiti AtmAnamantaHkaraNam / araNiM vahnijanakaM mantrasaMskRtaM kASTham / kRtvA'dho vidhAyAdharAraNitvena cintayitvetyarthaH / praNavamoMkAraM cottarAraNimuttarAraNimapi / cakAraH kRtvetyetadanuvRttyarthaH / jJAnanirmathanAbhyAsAjjJAnasya sarvAtmako'hamasmItyevaMrUpasya nirmathanaM yuktibhirviloDanaM tasyAbhyAsa AvRttirUpo jJAnanirmathanAmyAsastasmAdutpannenAhaM brahmAsmItisAkSAtkArAgninA / pAzamAtmano bandharUpamajJAnarajjuracitamahaMmamAdigranthim / dahati bhasmIkaroti / paNDitaH paNDA'haM brahmAsmIti buddhistAmitaH prAptaH paNDitaH // 11 // * evaM mAyAparimohitAtmA zarIramAsthAya karoti sarvam || striyannapAnAdivicitrabhogaiH sa eva jAgratparitRptimeti // 12 // striyanneti / chAndasa iyaG // 12 // nanvasyAsaGgodAsInasyAdvitIyasya kutaH saMsAraH pAzarUpa ityata Aha - sa eSeti / sa evokto'saGgodAsIna eva na tvanyaH / mAyAparimohitAtmA mAyA'vidyAssvaraNavikSepakarI zaktistayA parimohita AtmA svayaMprakAza AnandAtmasvarUpo yasya sa mAyAparimohitAtmA / zarIraM sthUlAdibhedabhinnaM manuSyAdikalevaram / AsthAyAhaM manuSya ityAdyabhimAnaM samantAtsvIkRtya / karoti sarve nikhilaM vyApArajAtaM kurute / striyamrapAnAdivicitrabhogaiH khiyo manonukUlA yuvatyaH / annapAne manonukUle / Adizabdena cAsssanAcchAdanAdIni manonukUlAni / taiH striyannapAnAdivicitrabhogaiH / striyanneti cchAndasam / sa eva mAyAparimUDha eva na tvanyaH / jAgrajjAgaraNamindriyairbAhyaviSayopalabdhirUpaM kurvan / paritRptiM sarvato viSayasukhajA tRptiH paritRptistAm / eti gacchati / sukhaM duHkhaM ca prApnotItyarthaH // 12 // For Private And Personal Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kaivalyopaniSat / 107 svamai sa jIvaH sukhaduHkhabhoktA svamAyayA kalpitaMjIvaloke / / suSuptikAle sakale vilIne tamobhibhUtaH sukharUpameti // 13 // svamAyayA svAjJAnena kalpite jIvaloke sukhduHkhbhoktetynvyH| sakale jagati vilIne kAraNabhAvamApanne / tamobhibhUto'jJAnAvRtaH svapiti // 13 // idAnIM svapnasuSuptyorvikSepatadabhAvakathanena saMsAramokSayorAdRSTAntamAha-svameti / svama indriyagrAmoparamarUpAyAM svapnAvasthAyAm / sa jAgradbhoktaiva / jIvaH prANAnAM dhArayitA vividhavAsanAvAsitaH / sukhaduHkhabhoktA sukhaduHkhayoH prasiddhayorbhoktA / ahaM sukhyahaM duHkhItyevaMrUpapratyayavAnsukhaduHkhabhoktA / tatra saMsAradRSTAnte vAstavatvaM vArayati-svamAyayA svasya tattaddehAbhimAnino mAyA'jJAnaM viparItaM jJAnaM ca tayA / kalpitavizvaloke kalpite vAsanArUpe vizvasmintratharathayogapAdike nikhile loke bhuvane jane ca kalpitavizvaloke / svapne yathA tadvajjAgaraNe'pItyarthaH / suSuptikAle AnandabhogAvasare / sakale nikhile / vilIne vizeSavijJAne svakAraNe layaM gate / etAvatsuSuptau mokSe ca samamiyAMstu vizeSaH / tamobhibhUto'jJAnAvRtaH / mukharUpaM svasvarUpaM svayaMprakAzamAnandAtmasvarUpam / eti gacchati // 13 // punazca janmAntarakarmayogAtsa eva jIvaH svapiti prbuddhH| puratraye krIDati yazca jIvastatastu jAtaM sakalaM vicitram // AdhAramAnandamakhaNDabodhaM yasmillayaM yAti puratrayaM ca // 14 // prabuddhaH svapnAdutthitaH / puratraye vizvataijasaprAjJairabhimate'vasthAtraye / sakalaM tataH sunAtaM tasmAjjIvAtsu samyagutpannam / tatastu jAtamiti yuktaH pAThaH / turIyamAhaAdhAramiti / puratrayaM ca yasmillayaM yAti // 14 // punazceti / punazcA''nandAtmasvarUpaM prApya bhUyo'pi / janmAntarakarmayogAtprAgbhavIyakarmAnusArAt / sa evA''nandAtmasvarUpa prApta eva suSuptiM gato na tvanyaH / jIvaH prANavidhArakaH / svapiti svapnAvasthAM gacchati suSuptAt / athavA prabuddhaH prabodhaM jAgaraNaM prApto bhavatIti zeSaH / idAnI jIvabrahmaNoraikyamAha-puratraye sthUla. sUkSmAjJAnAkhye zarIratraye krIDati viharati / yazca jIvaH / cakAra evakArArthaH / prasiddhaH paramAtmaiva prANadhArakaH / tatastu tasmAdeva jIvAbhinnAdeva na tvanyataH / jAtamutpannam / sakalaM nikhilam / vicitraM vividhanAmarUpaM vizvam / AdhAramAnandeti / AdhAraM rajjuriva sarpadhArA balIvardamUtritAdeH sakalasya vizvasyA''dhArabhUtam / AnandaM niratizayAnandasvarUpam / akhaNDabodhamAnandasvarUpatve'pi svayaMprakAzaikasva 1 ka. kha. ne'pi jI / ca. Da. cha. ne tu jI / 2degtavizvaloM iti zaMkarAnandapAThaH / For Private And Personal Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 108 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametAbhAvam / yasminnakhaNDabodhe layaM vinAzam / yAti gacchati / puratrayaM ca / vyAkhyAtam / cazabdAdanyadapi // 14 // etasmAjjAyate prANo manaH sarvendriyANi ca // khaM vAyujyotirApaH pRthivI vizvasya dhAriNI // 15 // . etasmAtturIyAvasthAdbrahmaNaH // 15 // etsmaatpurtryaadhisstthaanaabuddhen'ssttuH| jAyata utpadyate mANaH kriyaashktiH| mano'. ntaHkaraNaM jJAnazaktiH / sarvendriyANi ca sarvakarmajJAnendriyANyapi / cazabdAdehAdikamapi / khaM namaH / vAyurnabhasvAn / jyotistejaH / Apo nIrANi / pRthivI bhUmiH / vizvasya nikhilasya sthAvarajaGgamAtmakasya prANijAtasya / dhAriNI vidhAriNI // 15 // yatparaM brahma sarvAtmA vizvasyA''yatanaM mahat // sUkSmAtsUkSmataraM nityaM tattvameva tvameva tat // 16 // tttvmeveti| brahmaNastvadananyatvaM bodhyate / tvameva taditi tava brhmaannytvm||16|| idAnI mahAvAkyArthamAha-yatparaM brahmeti / yatprasiddham / paramutkRSTam / brahma bRhaddezakAlavastuparicchedazUnyam / sarvAtmA sarvaprANihRdi sthitaH sarvAnanyazca / vizvasya sarvasya kAryakAraNajAtasya / AyatanamAdhArabhUtam / mahatprauDhaM sarvAdhAratvenaiva / sUkSmAdaNuparimANAt / sUkSmataraM mahadapyatizayenANu / nityaM vinAzazUnyam / taduktaM parabrahma tvameva tadavagantaiva na tvnyt| nanu tanmatto'nyadahaM tu tasmAdanyo mayi kartRtvAdivizeSopalambhAdityata Aha-tvameva tat / tvaM kartA bhoktA'vidyayA vastu. tastatparaM brahmaiva na tvanyaH // 16 // jAgratsvamasuSuptyAdiprapaJcaM yatprakAzate // tabrahmAhamiti jJAtvA sarvabandhaiH pramucyate // 17 // prapaJcamiti cchAndasaM napuMsakatvam // 17 // idAnImevaM jJAne phalamAha-jAgratsvameti / jAgratsvamasuSuptyAdiprapaJcam / jAgratsvapnasuSuptaya uktAstadAdayo vizvavirADAdayasta eva prapaJco jAgratsvapnasuSuptyAdiprapazvastam / yatprasiddhaM svayaMprakAzam / prakAzate prakAzayati / taduktaM svayaMprakAzam / brahma satyajJAnAdilakSaNam / ahaM brahmAvagantA cidAnandAtmA / ityanena prakAreNa / jJAtvA sAkSAtkRtya / sarvabandhairnikhilabandhairahaMmamAdyaireva sakAraNaiH / pramucyate prakarSeNa mukto bhavati // 17 // triSu dhAmasu yadbhogyaM bhoktA bhogazca yadbhavet // tebhyo vilakSaNaH sAkSI cinmAtro'haM sadAzivaH // 18 // For Private And Personal Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kaivalyopaniSat / idAnI sarvasmAtprapaJcAdvailakSaNyamAha-triSu dhAmasviti / triSu jAgaraNasvapnasuSuptiSu / dhAmasu sthAneSu / yatprasiddham / bhogyaM sthUlapraviviktAnandasvarUpam / bhoktA vizvatainasaprAjJAkhyaH / bhogazca sthUlapraviviktAnandasvarUpabhogo'pi / cazabdAdadhidaivAdivibhogo'pi / yaduktaM vidhAmabhogyAdiprapaJcanAtam / bhavet / spaSTam / tebhyastridhAmAdibhyaH / vilakSaNo viparItalakSaNaH / vailakSaNyamAha-sAkSI svAdhyastasya vizvasya draSTA / cinmaatrshcidekrsH| ahamahaMpratyayavyavahArayogyaH / sadAzivaH kaivalyAtmA nityakalyANarUpo mahezvaraH // 18 // mayyeva sakalaM jAtaM mayi sarva pratiSThitam / / mayi sarva layaM yAti tadbrahmAdvayamasmyaham // 19 // // 19 // prapaJcavailakSaNyamuktvedAnI jagajjanmAdikAraNatvamapi svasyA''ha--mayyeveti / mayyeva matta eva brahmAbhinnAnnatvanyasmAt / sakalaM nikhilaM bhUtabhautikaprapaJcajAtam / jAtamutpa. bam / mayi brahmAbhinne / sarva nikhilaM vizvam / pratiSThitaM prakarSeNa sthiti prAptam / mayi sarvam / vyAkhyAtam / layaM yAti vinAzaM gacchati / tattasmAtsarvajagajanmasthi. tidhvaMsakAraNatvAt / brahma bRhadezakAlavastuparicchedazUnyam / advayaM jJAtRjJeyAdivibhAgazUnyam / asmi bhavAmi / ahaM brahmaNo'vagantA // 19 // aNoraNIyAnahameva tadvanmahAnahaM vizvamahaM vicitram // purAtano'haM puruSo'hamAMzo hiraNmayo'haM zivarUpamasmi* // 20 // // 20 // jagajjanmasthitidhvaMsakAraNatvAjjagadAkAratvena vikAritvaM prAptaM tadevAtidurbodhasvarUpatvena vArayati / aNoraNIyAniti / aNoraNuparimANAt / aNIyAnati. zayenANuH / ahameva jagatkAraNamahaMpratyayavyavahArayogyo na tvanyaH / tadvadyathA'NustathA / mahAnsarvasmAdapyadhikaH / aham / vyAkhyAtam / aNIyasAM mahatAM kAraNAnAM ca yathA bhedastathA tavApi syAdityata Aha-vizvaM sAvidyaM bhUtabhautikaprapazcanAtam / aham / vyAkhyAtam / asya tattvabhedarAhitye svasmAdapyabhedaH syAdityata Aha-vi. citram / vividha svayamanantabhedavadityarthaH / tadabhinnasya tavApyAdhunikatvaM syAdityata Aha-purAtanazciraMtanaH / AdhunikasAdhArA balIvardamUtratattvAdyabhinnA ciraMtanI rajjurikha / ahaM vyAkhyAtam / puruSaH paripUrNo vstutH| ahaM vyAkhyAtam / avidyAdazAyAM * "nArAyaNo'haM puruSaH zivo'haM brahmAhamasmi sakalo'hamasmi / pUrNo'hamasmi puruSo'hamasmi jJAno'hamasmi satyo'hamasmi" ayaM mantraH kha. Ga. pustakayoreva dRshyte| For Private And Personal Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 110 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametAIzo niyantA / niyantRtvasAmarthyamAha-hiraNmayaH hiraNmayo jJAnapracurastatpradhAno vA''dityasthaH sarvakAryakAraNAtmA / ahaM vyaakhyaatm| zivarUpaM maGgalavarUpaM brahma asmi bhavAmi / / 20 // apANipAdo'hamacintyazaktiH pazyAmyacakSuH sa zRNomyakarNaH // ahaM vijAnAmi viviktarUpo na cAsti vettA mama citsadA'ham // 21 // na cAsti vecA mameti / nAnyo'to'sti draSTA nAnyo'to'sti zroteti zrutyantarAt // 21 // idAnI sarvakAraNahInasya sarvajJatAM svasyA''ha-apANipAda iti / apANipAdaH pANipAdahInaH / ahaM vyAkhyAtam / acintyazaktirdurbodhazaktiH / evaMbhUto'pi javano grahItetyarthaH / pazyAmyavalokayAmi acakSuzcakSuhInaH / so'cakSurdraSTA / zRNomi zravaNaM karomi / akarNaH karNarahitaH / ahaM vyAkhyAtam / vijAnAmi vividhaM prapaJcajAtamavagacchAmi / viviktarUpo buddhyaadipRthyuupH| na cAsti nAstyeva / vettA karmakartRbhAvenAvagantA / mamA''nandAtmano bhedarahitasya / citsvayaMprakAzabodhasvabhAvaH / sadA sarvadA / ahaM vyAkhyAtam // 21 // vedairanekairahameva vedyo vedAntakRdvedavideva cAham // na puNyapApe mama nAsti nAzo na janma dehendriyabuddhirasti // 22 // na puNyapApe mama sto nAsti vA nAzaH / mametyeva / na janma mametyeva / dehendriyabuddhirmama netyeva // 22 // idAnI sarvazAstrapratipAdyasyA''tmanaH sarvavikArAbhAvaM darzayati-vedairanekairiti / vedairRgAdibhiH / anekairbahubhiH / ahaM vyAkhyAtam / vedyaH pratipAdyaH / vedAntakRdvedAntasUtrakRdvedavyAsarUpaH / vedavideva ca vedAntakRto vizeSaNam / vedAntAnAM sAGgAnAM vidyAsthAnAnAM vettA vedavitsa eva na tvanyaH / cazabdAdanekatapaHsaMpannazca / ahaM vyAkhyAtam / anena vibhUtimatsattveSvidameva pradhAnamityuktam / na puNyapApe mama / spaSTam / sta iti zeSaH / nAsti nAzo vinAzo na vidyate / mame. tyanuSaGgaH / na janma janiH / mama nAstItyanuSaGgaH / dehendriyabuddhirdehazcendriyANi ca buddhayazca dehendriyabuddhiH / nAsti na vidyate / mametyanuSaGgaH // 22 // na bhUmirApo na ca vahnirasti na cAnilo me'sti na cAmbaraM ca // evaM viditvA paramAtmarUpaM guhAzayaM niSkalamadvitIyam / / 23 / / Apo na ceti vAkyam / vahnirasti na ceti vAkyam / anilo nAstItyekam / phalamAha-evamiti / evaM viditvA zuddhaM paramAtmarUpaM prayAtItyanvayaH // 23 // na bhUmiriti / na bhUmirApo mama pRthvI sodakA mama nAstItyanuSaGgaH / For Private And Personal Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 111 kaivalyopaniSat / vahniH prasiddhaH / nAsti mametyanuSaGgaH / na cAnilo me'sti vAyurapi mama na vidyate / cakArAdvAyavIyaM kAryamapi / na cAmbaraM cA''kAzamapi / mama nAstItyanuSaGgaH / cakArAvAkAzakAryatavyatiriktAnuktAnubhavArthau / evamuktena prakAreNa / viditvA sAkSAtkRtya / paramAtmarUpamutkRSTAnandAtmasvarUpam / guhAzayaM buddhau zayAnam / niSkalaM nirgatAH prANazraddhAkhavAyujyotirappRthivIndriyamanonnavIryatapomantrakarmalokanAmAkhyAH kalA yasmAttam / advitIyaM sajAtIyavinAtIyadvitIyavastuzUnyam // 23 // __samastasAkSi sadasadvihInaM prayAti zuddhaM paramAtmarUpam // 24 // // 24 // samastasAkSimiti / samastasAkSi samastaptAkSiNaM sarvadraSTAram / sadasadvihInaM bhAvAbhAvavarjitam / tadeva niravayaM gacchatItyAha-prayAti zudaM paramAsmarUpam / spaSTam // 24 // iti prathamaH khaNDaH // 1 // yaH zatarudrIyamadhIte so'gnipUto bhavati' surApAnAtpUto bhavati brahmahatyAtpUto bhavati kRtyAkRtyAtpUto bhavati tasmAdavimuktamA. zrito bhavati / atyAzramI sarvadA sakRdvA japet / / anena jJAnamAmoti saMsArArNavanAzanam // tasmAdevaM viditvainaM kaivalyaM phalamaznute kaivalyaM phalamaznuta iti // 1 // ityatharvavede kaivalyopaniSatsamAptA // 7 // vedane phalamuktvA'tha pAThaphalamAha-ya iti / sakRdveti pratyahamiti zeSaH / kaivalyaM kevalabhAvaM mokSam / dviruktiH samAptyarthA / itiH svarUpakathane // 1 // iti dvitIyaH khaNDaH // 2 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM kaivalyasya pradIpikA // 1 // iti nArAyaNaviracitAtharvavedAntargatakaivalyopaniSaddIpikA samAptA // 10 // evaMbhUtaM parAtmAnaM pratipattumazaktasyAzuddhAntaHkaraNasyAntaHkaraNazuddhyarthamAhayaH prasiddho mumukSuranutpannasAkSAtkAraH zatarudrIyaM namasta ityAdirudrAdhyAyam / adhIte 1 ka. kha. ga. ca. jha. rudriya / 2 kha. Ga. ti sa vAyupUto bhavati sa AtmapUto bhavati sa kRtyAkRtyAtpUto bhavati sa brahmahatyAtpUto bhavati ta / ca. jha. ti sa vAyupato bhavati svarNasteyAtpUto bhavati / For Private And Personal Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 112 nArAyaNazaMkarAnandaviracitadIpikAsametA kaivalyopaniSat / / paThati yathAzakti nityam / sa zatarudrIyAdhyAyakaH / agnipUto'gnibhiH zrautaiH smAteH pvitriikRto'gnipuutH| bhavati spaSTam / surApAnAnmadirApAnAnmahApAtakadoSAt / pUto bhavati / spaSTam / brahmahatyAdbrahmahatyAyA brahmahatyArUpAnmahApAtakadoSAt / pUto bhvti| spaSTam / kRtyAkRtyAtkRtyaM karaNIyaM buddhipUrvakaM pApaM kRtyaM cAkRtyaM ca kRtyAkRtyaM tasmAtpUto bhavati / spaSTam / tasmAcchatarudrIyAdhyayanAt / avimuktaM viruddhatvena muktA vimuktAH pazavastebhyo vyatirikto'vimuktaH pazupatistam / Azrito bhavati / spaSTam / atyAzramI, atyAzrama uktaH pAramahaMsyalakSaNo yasyAsti so'tyaashrmii| sarvadA nirantaram / sakRdvA [japeta] kadAcidvA divase divasa ekavAramityarthaH / vAzabdo'dhikArisAmarthyAnusAreNa vyavasthitavikalpArthaH / aneneti / anena rudrAdhyAyanapena / jJAnamahaM brahmAsmItisAkSAtkArarUpam / Amoti prApnoti / saMsArArNavanAzanaM saMsArasAgarazoSaNam / yasmAdrudrAdhyAyanapo'zeSapApanibarhaNadvArA brahmajJAnahetustasmAtataH / evaM viditvoktena prakAreNa trinetradhyAnarudrAdhyAyAdhyayanAdinA viditvA sAkSAtkRtya / enaM paramAtmAnam / kaivalyaM kevalasyA''tmano bhAvaH kaivalyaM tat / phalaM puruSAbhilASaviSayaM sarvapuruSArthasamAptibhUtam / aznute prApnoti / kaivalyaM phalamabhuta iti / vyAkhyAtam / padAmyAsa upaniSadarthasamAptyarthaH // 1 // iti dvitIyaH khaNDaH // 2 // iti zrImatparamahaMsaparivrAjakAcAryazrIzaMkarAnandabhagavatA kRtA kaivalyopaniSaddIpikA samAptA // 11 // - For Private And Personal Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe namaH / "kauSItakyupaniSat / zaMkarAnandaviracitadIpikAsametA / tatrAssaau kauSItakyupaniSacchAntirvyAkhyAsametA / vA manasi pratiSThitA mano me vAci pratiSThitamAvirAvirmaryo 'bhUrvedasA matsA''NIrRtaM mA mA hiMsIranenAdhItenAhorAtrAtsaMvasAmyana iLA nama iLA nama RSibhyo mantrakRdbhyo matrapa tibhyo namo vosstu devebhyaH zivA naH zaMtamA bhava sumRLIkA sarasvatI mA te vyoma saMdRzi / adabdhaM mana iSiraM cakSuH sUryo jyotiSAM zreSTho dIkSe mA mA hiMsIH // 1 // vA madIyA manasi pratiSThitA'stu / mano me vAci pratiSThitamastu / agre dIkSa iti saMbodhanam / dIkSA sarasvatI vAgdIkSeti vyavahArAt / sumRLIkA sarasvatI cAstu | tathA sati sarasvatIM vAgdevIM prati vacanam / mUrtizrutau maryo mUrtimatI zarIriNI vedasA jJAnena lakSitA tvamAvirAvirabhUH "eta iti vai prajApatirdevAnasRjata | asRgramiti manupyAn" iti vedapadairdevAdisRSTivacanAdadhiSThAtrI sarasvatI mUrtizrutAvAvirbhUtetyuktamM / anantaraM maditi mattaH sakAzAtsA tvamANIH / aga zabde luD / zabdAtmikA vistRtA'bhUH / ata RtaM mA mA hiMsIH / anena vakSyamANenAdhItenAhorAtrAtsaMvasAmi | ekIbhAvena vasAmi / agnyAdInnamasyati / iLAzabdaH kRtsnArthaH / agne prakRSTaM nama RSibhyo devebhyazca namo'stu / sarasvatI sukhA bhava / tena ca vyoma zUnyaM mA saMdRzi / luGkhA''tmanepada iti sijaluki rUpam ( ? ) | yathA sUryo jyotiSAM zreSThaze nAnyathA kriyate tathA mano'dabdhaM nirmalaM cakSuriSiramiSTadarzi dIkSe mA mA hiMsIrmA - nyathA kuru // 1 // I iti vyAkhyopetA zAntiH samAptA / * asyA upaniSadaH "pratardano ha0" ityArabhyAntimAdhyAyadvayameva pUrve mudrita nAsIt, anantaramAdimAdhyAyadvayamupalabdhamatastadapyatra mudrayitvA saMgRhItamato hetorita Arabhya pRSThAGkAH ( 114- 1 ) ityAdirUpAH saMsthApitAH / 15 For Private And Personal Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-1 zaMkarAnandaviracitadIpikAsametA- [1 prathamAdhyAyeatha zaMkarAnandavyAkhyopetakauSItakyupaniSadArambhaH / Ananda AtmA sthiraja mAnAmastyatra citrastamahaM praNamya / kauSItakibrAhmaNamA(gA)tmavidyAM padAvalokAtprakaTI karomi // 1 // samadhigatametannigharSaNAdInAM karmaNAM tainasasya dravyasyA''darzAdeH zRddhihetutvam | tathA cAgnihotrAdInyazvamedhAntAni karmANi tainasasyAntaHkaraNasya zuddhihetavo vivi. diSAsAdhanatvasya zrutito'pyavagamAcca / api ca svargAdeH karmaphalasya sukhavizeSarUpatvAttasya cAntaHkaraNaprasAdAparaparyAyatvAtkArmabhirapi karmaNAmantaHkaraNazuddhihetutvamaGgIkRtaM yatastatastAni mahatA saMdarbheNa prathamato'bhidhAyedAnI brahmavidyAM vaktuM labdhAvasarA zrutiH pravavRte / tatra citro ha vai gAryAyaNirityAdikA ya evaM vedetyantA caturadhyAyI kauSItakibrAhmaNopaniSat / AyenAdhyAyena paryavidyAM sadakSiNottaramArgAntAM dvitIyena prANavidyAM tadvidazca bAhyAdhyAtmikAni karmANi phalavizeSasiddhaye tRtIyacaturthAbhyAM cA''tmavidyAmAha / yadyapi pratardano hetyAdikameva prathamataH paThanIyaM tathA'pi zuddhamapyantaHkaraNaM nirguNe brahmaNyamaye'pi prathamato brahmasvabhAvamajAnadbhayamA. muyAt / garbhasthaproSitapitRko yuveva savRttasthaH prathamataH pitRdarzane / tato'sya bhayanirAsArthamuttaramArgApyametallokastharAjAdivabrahmalokasthaM saguNaM brahma prathamata uktavatI / tatra ca sa AgacchatyamitaujasaM paryaGkam / sa prANa iti prANasya paryaGkatvaM prathame'dhyAya uktam / tasminprANe bhavati zrotRRNAM jijJAsA kimayaM zvAsamAtraH prANa AhosvidvividhabhUtijuSTa iti / asyA jijJAsAyA nivRttyarthaM prANopAsanaM dvitIyenAdhyAyenopakrAntam / tathA ca labdhAvasarottaratra brahmavidyAmuktavatItyadoSaH / tatra brahmavidyAyAH saguNAyA api mahadbhiautamazvetaketvAdibhirapyamAnitvAdiguNairgurumukhAdevAvagatiH kRtA yatastato'mAnitvAdiguNairAdhunikairapyadhikAribhiH saguNA nirguNA ca brahmavidyA'vagantavyetyetadarthamAkhyAyikA citro ha vai goryAyaNiryakSyamANa AruNi vane sa ha putraM zvetaketuM prajighAya yAjayeti taM hA''sIna* papraccha gautamasya putrAsti saMvRtaM loke yasminmA dhAsyasyanyamutAho vAdhvA tasya mA loke dhAsyasIti / * abhyAgatamiti paatthH| 1 gha. 'hetani vi| 2 gha. lasu / 3 ca. gAGgyAyaniri / 4 gha. yaniri' / 5 ca. maajhyaayniry| 6 gha. 'yanirya' / 7 gha. 'jigAya / 8 ca, 'nyatamo vA'dhvA / For Private And Personal Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 1 prathamaH khaNDaH] kaupItakyupaniSat / 115-2 * citrazcitranAmakaH kazcitraivarNikaH / ha kila vai prasiddhaH, zrutestatkAlInAnAM ca / gauryasya yuvApatyaM gAryAyaNiH / yakSyamANaH kaMcijjyotiSTomAdikaM yAgaM karipyamANaH / AruNimaruNasyApatyaM vane sadasyasaptadazAnyatamaRtviktvena karaNaM cakre, tvaM me pradhAnabhUto yajJe yAjayitA bhaveti / sa gAAyaNinA citreNa vRta AruNiH / ha prasiddhaH zrutyantara uddAlakanAmA / putraM pitaraM pApmanaH punAmno narakAtrAyata ityaurasastanaya ityarthaH / te zvetaketu zvetaketunAmAnaM prajighAya prahitavAn / tatpreSaNamAha-yAjaya he zvetaketo citraM yAgaM kAraya / iti, anena prakAreNa / taM citragRhamA pataM pitrA prahitaM zvetaketuM ha prasiddham / zrutyantare / abhimAninaM pravAhaNAdibhiH saMvAdakartAramAsInaM citradatte mahatyAsana upaviSTam / papraccha praznaM kRtavAn / citraH praznamAha-gautamasya putra he gautamagotrIyasyaurasa / asti vidyate saMhRtaM samyagAvRtaM gupta sthAnaM bahirmukhairajAtamAvRttizUnyamityarthaH / loke'sminsthirajaGgamanivAse yasminsaMvRte sthAne mA mA praSTAraM ziSyabhUtaM dhAsyasi tvaM yAjayitA gururbhUtvA sthApayiSyasi tatrApyanyaM sarvasmAjjagato bhinnamuta sarvajagadAtmabhUtaM mAM dhAsyasItyekaH pakSo bahirevAvagantavyaH / aho saMbodhane / anyatvapakSe doSaM darzayituM dhAraNe gatimAha-cAvA baddhvA kASTheneva kASThaM niHsaMdhibandhanaM jaturajjulohAdibhiriva baddhvA'nya mAM dhAsyasItyanvayaH / anyazabdo'yaM tantreNoccArito liGgavyatyAsenAvagantavyaH / tato'sti saMvRtaM sthAnamanyadvA / anyasthAnapakSa Aha-tasya tasminnasaMvRte sthAne mA mAM rAjyAdivantaM kaMcitkAlaM paratantraphalabhoktAramuktam / loke dhAsyasi, vyAkhyAtam / ityanena prakAreNa buddhiparIkSArtha pituH saputrasyAbhimAnaparihArArtha vA rAnA papracche. tynvyH| sa hovAca nAhametadveda hantA''cArya pRcchAnIti sa ha pitaramAsAdya papracchetIti mA'mAkSItkathaM pratibavANIti sa hovAcAhamapyetana veda sadasyeva vayaM svAdhyA yamadhItya harAmahe yannaH pare dadatyeAbhau gamiSyAva iti / sa gautamaputraH zvetaketuzcitrapRSTaH / ha prasiddhaH / uvAcoktavAn / zvetaketUkti. mAha-nAhametadveda / ahaM zvetaketuretattvaduktaM loke saMvRtamasaMvRtaM vA sthAnaM tvamAdheyama * ca. pustake sarvatra gAryAyaNisthAne gAGgyAyaniriti vrtte| 1ca. gAGgayAyanirgAjhyasya yuvApatyaM gAGgyAyaniH / ya / 2 gha. yaniH / ya / 3 gha. 'jigAya / 4 ca. 'raM tvacchiSya / 5 gha. to'sya saM / 6 gha. rAjyava / 7 ca. degyaH / anyamaho vAdhvA tasyeti pAThe vyAkhyeyam / anyatamo vA'dhvA tasyeti pAThe dhUmArciSoranyatamo vA'dhvA mArga. stasya saMbandhini loka ityarthaH / sa / For Private And Personal Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-3 zaMkarAnandaviracitadIpikAsametA- [1 prathamAdhyAyenyatvenAnanyatvena vA baddhvA'vaddhvA veti na jAnAmi / hanta harSasaMbodhane tvatpraznanimittaM mamApyetadavagataM bhaviSyatItyarthaH / AcArya sarvajJaM sarvazAstrArthasya jJAtAramanuSThAtAramAcAre sthApayitAraM ca pitaraM pRcchAni praznaM karavANi / piturgamanAtpUrvaM vismRtirmA mUttatra gatvA praznaM kariSyAmItyarthaH / ityanena prakAreNovAcetyanvayaH / sa citradeyottaraH zvetaketuH / ha prasiddhaH pitaramAcAryamAruNi janakamAsAdya saMprApya / papraccheti, anena vakSyamANena prakAreNa praznaM kRtavAn / tatpraznaprakAramAha-iti mA'mAkSInmAM zvetaketuM gautamasyetyAdinA dhAsyasItyantena vAkyena praznamakarot / kathaM pratibravANItyasya praznasya kena prakAreNa pratyuttaraM vadAmItyanena prakAreNa pprcchetynvyH| sa putrapRSTa AruNiH / ha prasiddhaH / uvAca, uktavAn / ahamapyetanna vedA''cAryos. pyahamAruNiretaccitrapRSTaM na jAnAmi / sadasyeva citrasya gAAyaNeH sabhAyAmeva na tvanyatra vayamAruNizvetaketuprabhRtayaH / svAdhyAyamadhItyaitadarthapratipAdakaM vedabhAgaM sArthamadhigamya citrAdvAAyaNeH / harAmahe'dhigacchAmaH / yadyasmAtkAraNAnno'smabhyaM gautamAdibhyo'parihAryebhyo'vyarthopakramebhyo yAcakebhyaH pare vidyAdhanadAtAro dadati prayacchanti taccitro na dAsyatIti zaGkA na karaNIyetyarthaH / ehyAgaccha citraM pratyubho gamiSyAva AvAM yAsyAvaH / ityanena prakAreNovAcetyanvayaH / sa ha samitpANizcitraM gAryAyaNiM praticakrama upAyAnIti taM hovAca brahmArtho'si gautama yo na mAnamupAgA ehi vyeva tvoM jJapayiSyAmIti // 1 // sa AruNiH / ha prasiddhaH / samitpANirgurudarzanArtha samiddhastaH / citraM citranAmAnaM gAAyaNi gAryasya yuvApatyaM praticakrama upAyAnIti tvAM viziSTavidyAvidaM citraM gurutvenopAgacchAmi prApto'smItyanena prakAreNa praticakrame praticakrAma samIpaM gatavAn / taM ziSyatvenA''tmAnaM prAptamAruNiM ha prasiddhamuvAcoktavAn / citroktimAha-brahmAryoM brahmaNo hiraNyagarbhasya parasya brahmaNo vA~'|yaM pUjeti yAvat / tadyasya sa brIM? brahmavanmAnanIya ityarthaH / asi bhavasi / gautama he gautamagotrIya / tatra kAraNamAha-yo vedavidAmagraNImadgurubhUto yAjakaH sanmayA putradvAreNa pRSTo na mAnamupAgA mAM ziSyabhUtaM praSTuM samAgato bhavAnna tu kimanena ziSyabhUtena pRSTenetyabhimAnaM gatavAn / ehyAgaccha vyeva tvA jJapayiSyAmi tvAM gautamaM vijJApayiSyAmyeva 1 gha. ca. 'ntenetyanena vA / 2 ca. mItyarthaH / ity| 3 gha. brahmAo'si / ca. brhmgraahysi| 4 ka. tvA jJApa' 5 ca. 'NiH saputraH / ha / 6 gha. 'jhA) / 7 gha. vA'IH / arhaH puu| 8 gha. hAryo / For Private And Personal Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 2 dvitIyaH khaNDaH] kauSItakyupaniSat / 114-4 spaSTaM bodhayiSyAmi na tu saMdehAdikaM janayiSyAmi / ityanena prakAreNa pratijJAmakaroditi zeSaH // 1 // sa hovAca ye vai kecAsmAllokAtmayanti candramasameva te sarve gacchanti / sa citraH kRtapratijJaH / ha prasiddha uvAcoktavAn / prathamato gupta sthAnaM bhedadArzinAM karmiNAmAha-ye vai keca ye keca traivarNikAH prasiddhA agnihotrAdikarmAnuSTAtAraH / asmAtpratyakSAllokAdavalokanayogyAtraivarNikadehAt / prayanti, apasarpanti mriyanta ityarthaH / candramasameva te sarve gacchanti te vimuktadehAH karmiNo nikhilA dhUmarAtrikRSNapakSadakSiNAyanAkAzAngatvA'nantaraM karmaphalabhUtaM svargAparaparyAyaM candramaNDalaM gacchanti na tvAdityAdikam // teSAM prANaiH pUrvapakSa ApyAyate tAnaparapakSe na prajanayati / teSAM svargiNAM karmiNAM prANairindriyaiH prANApAnAdisahitaiH pUrvapakSe zuklapakSa ApyAyata ApyAyanaM gato bhavati candramA rAjabhRtyakarAdibhiriva rAjA tAnkarmiNaH prANAnaparapakSe kRSNapakSe na prajanayati notpAdayati / ayamarthaH / kSINabhRtyazcai(vitta i) va rAjJaH(jA) parivArAnna(NAM na) janayati dravyalAbha e(me)vaM candraH kSINaH svargiNAM tRptim // etadvai svargasya lokasya dvAraM yazcandramAstaM yaH pratyAha tama tisRjate'tha ya enaM na pratyAha tamiha dRSTirbhUtvA varSati etaduktaM candramaNDalaM vai prasiddhamamRtarUpaM svargasya lokasya svargAkhyasya sthAnasya dvAraM gRhasyevAntaHpravezamArgaH / etacchabdArthamAha-yaH prasiddhazcandramA induH| saMvRtaM sthAnaM vivakSurAha-taM candramasaM dakSiNamArgAkhyaM yo'dhikAryamAnitvAdiguNaH pratyAha nirAcaSTe'hametasminsaMtatasaMpAte na gamiSyAmIti taM nirAkRtacandramasamatisRjate candramasamatItya vidyudAdyAtivAhikeSu sRjata utpAdayati / upAsanAsaMkalpo brahmalokaM nayatItyarthaH / atha pakSAntare yaH karmI vargAbhilASavAn / enaM candramasaM na pratyAha na nirAcaSTe gamiSyAmyahaM svargamiti saMkalpavAnityarthaH / taM kAminaM svarganivAsam / ihAsmilloke ramaNIyAramaNIyacaraNaphalabhUte vRSTibhUtvA karmaphalopabhoganiyamo'nuzayasahito varSadhArAbhAvaM prApya varSati meghodarebhyo nAradhArAbhiH sahAnuzayinaM muJcati // sa iha kITo vA pataGgo vA zakunirvA zArdUlo vA siMho vA matsyo vA parazvA vA puruSo vA'nyo vaiteSu sthAneSu pratyAjAyate 1 ca. 'tyasyeva / 2 ca. 'ricArA' / 3 ca. dravyAlA' / 4 ca. tRpti na janayatIti / nanu svargakAmo juhuyAditi zrUyate na candramaNDalakAma ityata aah-e| For Private And Personal Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-5 zaMkarAnandaviracitadIpikAsametA- [1 prathamAdhyAye-- ___yathAkarma ythaavidym| sa vRSTirUpeNA''gato bhUlokamanuzayI yadi kapUyacaraNastadA dakSiNottaramArgASTa ihAsmillauke kITo vA kITo vajrasArasamAno'lpakAyo jIvavizeSaH / vAzabdAtpipIlikAdiH / pataGgo vA pataGgo dIpatejovirodhI kSudro jIvaH / vAzabdAtkhadyotAdiH / zakunirvA zakuniH pkssii| vAzabdAdvAnarAdiH / zArdUlo vA zArdUlo vyAghraH / vaashbdaasuukraadiH| siMho vA siMho ganaghAtako jIvaH / vaashbdaatsrbhaadiH| matsyo vA matsyo mInaH / vAzabdAnmakarAdiH / parazvA vA parazvA dndshuukvishessH| vaashbdaavRshcikaadiH| yadA kapUyaramaNIyobhayacaraNastadA puruSo vA puruSo naraH / vAzabdAnArI napuMsakaM c| puruSasyApi ramaNIyacaraNabAhulye brAhmaNatvAdikamavagantavyam / evaM zubhAzubhacaraNamabhidhAya punaH prakRtaM kapUyacaraNaM saMkSepeNA''ha-anyo voktebhyo'nyo duHkhabhAgI jaGgamaH / vAzabdAtsthAvaraH / eteSu pUrvokteSu kITAdiSu sthAneSu pUrvokteSu deheSu / anuzayavAnpratyAjAyate svargAtpratyAgatya samantAdutpadyata ityarthaH / utpattI nimittamAha-yathAkarma yAdRzaM zubhamazubhaM vyAmizraM vA karma yathAvidhaM yAdRzI zAstrIyA'zAstrIyA vyAmizrA vA vidyA vidyAkarmAnusAreNa zubhamazubhaM vyAmizraM ca zarIraM bhavatItyarthaH // evaM karmaNAM gatiM svarganarakobhayAtmikAM vairAgyArthamupadizya guruziSyayoH karaNIyaM vivakSuH prathamato guroH karaNIyamAha: tamAgataM pRcchati ko'sIti taM pratibyAdvicakSaNAdRtavo reta ' AbhRtaM pazcadazAtprasUtAtpitryavatastanmA puMsi kartaryerayadhvam / taM narakAdiva svargAdapi viraktaM vijJAtanarakasvargagati trividhatApasaMtaptamAnasamamAnitvAdiguNaM ziSyamAgataM zubhAzubhAbhyAM karmabhyAM svargAlokaM prApyAtyutkaTena puNyena kenacidAtmAnaM pratyAgataM pRcchati karuNArasapUrNahRdayo vedAntArthayAthAtmyavidgurulakSaNasaMpanno guruH praznaM karoti pRcchedityarthaH / guroH praznamAha-kaH prazne / zarIrendriyAdirUpa AhosvittadvilakSaNo'si bhavasi / ityanena prakAreNa pRcchatItyanvayaH / tamevaM pRcchantaM svaguruM ziSyo gurupraznAnantaraM pratibrUyAtpratyuttaraM vadet / ziSyo dehAdisaMghAtamAtmAnamurarIkRtyA''ha-vicakSaNAbahuvidhabhogadAnakuzalAtsUryasuSumnAnADIrUpAcandramasa Rtava RtorvasantAdhartusvarUpAnna hi candramasamantareNa retaH zraddhAsomavRSTyannapariNAmarUpaM zukramAbhRtaM retaHsikpuruSAgnau devairannAhutiprakSepeNa sthApitaM paJcadazAtpaJcadazakalAtmakAcchuklakRSNapakSahetorityarthaH / prasUtAtsAyaMprAtaragnihotrAhutidvayApUrvA 1 ca. saMhata / 2 gha. "klp'| For Private And Personal Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 2 dvitIyaH khaNDaH] kauSItakyupaniSat / 114-6 paraparyAyazraddhAtaH saMjAtAtsomaprakRtivikArarUpAdvA pitryavataH pitRmataH pitRlokakharUpAdityarthaH / tat , uktaM retaH / mA mAmapsvarUpaM mayA'nuzayinA sahitamityarthaH / puMsi retaHsici kartari grAmyadharmAnuSThAtaryerayadhvaM samantAnnAnAGgeSu vartamAnamekatra hRdayapradeze prerayata preraNaM kurutetyarthaH / yadyapyatra kartA ko'pi na pratIyate preraNe tathA'. pyarthalAbhAtpaJcAgnividyAgatA devA evAvagantavyAH / puMsA ka; mAtarimA niSikta sa jAya upajAyamAno dvAdazatrayodeza upamAso dvAdazatrayodazena pitrA''saM tadvide pratitadvide'haM tanma Rtavo amartyava Abharadhvam / puMsA retaHsicA nimittabhUtena ka; grAmyadharmAnuSThAtrA mAtari paJcamAgnirUpAyAM yoSiti mA mAM retasA sahitamanuzayinaM niSikta secitavanto devAH sa yoSiti reto. rUpeNa sikto'nuzayIha jAye janana AvirbhAvanimittamityarthaH / upajAyamAno retaHsekamanu khaM karmasamIpe zarIraM gRhNAno dvAdazatrayodazo dvAdazasaMkhyayA viziSTaH svabhAvataH kadAcitrayodazasaMkhyayA viziSTo dvAdazatrayodazaH / upamAso mAsAnAM samIpe vartanaM yasya so'yamupamAsaH saMvatsaraH / saMvatsarakAlopalakSitajIvanatvAdanuzayyapi dvAdazatrayodaza upamAsa ityaviruddham / dvAdazatrayodazenoktarItyA dvAdazatrayodazamAsAtmakasaMvatsaropalakSitena pitrA retaHsicA janakenA''saM tAdAtmyaM gato'bhUvam / retaHsekAtprAktadvide tasya brahmaNo jJAnArthaM sati bhAgyayoge vaiparItye tu pratitadvide tavedanasya pratikUlajJAnArthamahaM svargASTo'nuzayI zAstradRSTiH / tattatraivaM sthite tasmAdvA me mahyaM madarthamityarthaH / Rtava RtUnanekakAlamAbrahmasAkSAtkAraM jIvanamityarthaH / amartyave'mAya brahmajJAnaparipUrtaye / A~bharadhvam , he devAH samantAddhArayadhvam / tena satyena tena tapasA RturasmyAtavo'smi ko'smi tvamasmIti tamatisRjate // 2 // tena vicakSaNAdityAdinoktena satyena yathArthavacanena tena candranivAsamArabhya yoninirgamanAntena tapasA klezena / RturuktarItyA saMvatsarAdyAtmako martya ityarthaH / asmi bhavAmi / Artava RtujaH zukrazoNitazarIrAtmaka ityarthaH / asmi bhavAmi / evaM bruvANaM cecchiraHkampahastavidhUnanAdinA nivArayasi tarhi kathaya kaH prazne kAryakAraNavilakSaNaH ko nAmAhamasmi bhavAmi / evamukte vakSyamANAdhyAyadvayokta bhAtmanyupa 1ka. siSikta / gha. ziSikta / ca. niSiJca / 2 gha. ca. dazopa / ca. dazo maa| 3 ca. 'de'haM pra / 4 gha. Arabhava / 5 gha. ziSikta / ca. niSiJca / ca. siSikta / 6 gha. aarbhv| 7 ca. ko'si / 8 smi ko'si tvaM / iti pAThaH / For Private And Personal Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 114-7 zaMkarAnandaviracitadIpikAsametA - [1 prathamAdhyAye diSTe punaH ko'sIti pRSTe ziSya Aha-tvaM mamopadeSTA prANaprajJAtmA'vasthAtrayAtItaH saguNatvena paryaGke samAsIno'smi bhavAmi / vicakSaNAdRtoH paJcadazAtprasUtAtpitRmata AbhRtaM reto yattanmAM he devAH puMsi kartari preritavantaH / tataH puMsA kartrA nimittena mAtaryapi mAM secitavantaH / dvAdazatrayodazena pitraikyaM gata AsaM saMvatsaro dvAdazatrayodaza upamAsastadvide pratitadvide jAya upajAyamAno varta iti yatastato me'martyAya brahmajJAnaparipUrtyarthamRturUpAyu bharadhvam / yasmAdevaM jAnAno devAnprArthaye tena satyena tena tapasA dvA(ca)rturasmyArtavo'smIti saMbandhaH / vicakSaNAdityAramyA''bharadhvamityantaM tvarthamupaddhAtanayenAto na vyadhikaraNatvazaGkADApe / prArthanAyAmapi zabdato labhyamAnAnAmRtUnAM vA prArthanA / asminpakSe tvevaM vyAkhyeyo mantro he vicakSaNA he RtavaH / yato'haM brahmajJAnArthI tanme mAM he Rtavo he martyavI mRtyuhetavaH samAnamanyaddevapakSeNa / ityanena prakAreNa pratibrUyAdityanvayaH / taM vicakSaNAdAditvamasmItyantaM bruvANaM narakAdiva candramasospi bhItaM brahmavidamatisRjate / saMsArAdatItyotpAdayati brahmavidyayA vimokSayatItyarthaH // 2 // Acharya Shri Kailashsagarsuri Gyanmandir sa etaM devayAnaM panthAnamApadyAni lokamAgacchati sa vAyulokaM sa AdityalokaM saguNabrahmavido devayAnamArgamAha-sa saguNabrahmavitparyaGkAdyanyatamavidyAvAnprANapra yANasamaye prAjJenA''tmanaikIbhUto hRdayAgrapradyotanena pradarzitamuSumnAdvAraH / etaM vakSyamANam / devayAnaM devairarcirAdibhiruhyamAnenopAsakena prApyata iti devayAnastam / panthAnaM mArgamA sumnAdvArA mUrdhAnaM bhittvA nirgataH prApya prathamamatrilokamaye devayAnamArgopakrame saguNabrahmavido nayatItyagniH sa cAsau lokaH prakAzazcAgnilokastamarcirabhimAninIM devatAmityarthaH / Agacchati prApnoti / tato'harApUryamANapakSodagayanaSaNmAsasaMvatsara devalokAbhimAninIrdevatA yathAkrameNa prApyAnantaraM sa prAptadevaloko vAyulokaM vAyudevatA mAgacchatItyetadvakSyamANeSvapyanuSajyate / sa vAyudattarathacakacchidropamamArgoM vAyulokAdanantaramAdityalokamAdityadevatAM DambarAkAzasamAnamArgadAtrI candramasaH pUrva bhAvinIm // sa varuNalokaM sa indralokaM sa prajApatilokaM sa brahmalokaM tasya ha vA etasya brahmalokasya 1 gha. 'rabhava' | - sa AdityalokAtprAptacandra vidyuloko vidyulokAdamAnavena puruSeNa nIyamAno varulokaM varuNadevatAM so'mAnavena puruSeNa nIyamAno varuNAtprAptasahAyako varuNAdananta For Private And Personal Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 3 tRtIyaH khaNDaH] kauSItakyupaniSat / ramindralokamindradevatAM sa prAptendrasahAyakastataH prajApatilokaM prajApatidevatAM virA pAM sa prAptavirATsahAyakastato brahmalokaM hiraNyagarbhalokamamAnavapuruSaikagamyam / taM brahmalokaM varNayati-tasyAmAnavapuruSanayanena prAptasya ha zAstraprasiddhasya vai brahmavidbhiH smaryamANasyaitasya pratyakSasyaiva prakRtatvena brahmalokasya hiraNyagarbhanivAsasya // Aro hRdo muhUrtA zyeSTihA vijarA nadIlyo vRkSaH . sAlajyaM saMsthAnamaparAjitamAyatanamindraprajApatI dvAragopau / Aro hRdaH prathamaM brahmalokapraveze brahmalokamArganirodhakaH samudrazatasamAnagAmbhIryos. jamanIlanalo'ribhiH kAmakrodhAdibhirviracitatvenA''retinAmA hradaH / tasyetyAdi vakSyamANeSvapyanuvartate / ArahRdasya parapAre vartamAnA muhUrtA ghaTikAdvayakAlAbhimAnino devAH / tAnvizinaSTi-yeSTihoH / ya iSTimiSTaM brahmalokAnukUlamupAsanaM kAmakrodhAdi. pravRttyutpAdanena nantIti yeSTihAH / vijarA nadI vigatA jarA yasyA darzanAdinA seyamupAsanakriyaiva tannAmnI nadI / ilyo vRkSaH, ilA pRthivI tadrUpatvenelyetinAmA taruH / ayamanyatrAzvatthaH somavasana ityAcakSate / sAlajyaM saMsthAnaM, sAlavRkSasamAnA jyA dhanuSAM guNA iva vastu yatropatIraM tatsAlajyam / aneka surasevyamAnArAmavApIkUpataTAkasaridAdivividhanalaparipUrNamityarthaH / saMsthAnam , anekajananivAsarUpaM pattanamityarthaH / aparAjitamAyatanaM na kenacitparAjitamanekasUryasamAnatvenetyaparAjitaM brahmaNo nivAsasthalam / hiraNyagarbhasya rAjamandiramityarthaH / tasminnaparAjitanAmnyAyatana indraprajApatI stanayitnuyajJatvenopalakSitau vAyvAkAzAvindraprajApatinAmAnau dvAragopau dvArarakSakau dvAsthAvityarthaH // vibhupramitaM vicakSaNA''sandhamitaujAH paryaH priyA ca mAnasI pratirUpA ca cAkSuSI puSpANyAvayatau vai ca jagAnyambAzcAmbAya~vIzcApsarasaH / vibhupramitamatyantamapyadhikamahaMkArasvarUpamahamityeva sAmAnyena pramitaM vibhupramitaM brahmaNaH sabhAsthAnametannAma / vicakSaNA''sandI vicakSaNA kuzalA buddhimahattattve. tyAdizabdAbhidheyA''sandI sabhA madhyavediH / amitaujAH paryaGkaH, amitamaparimitaM prANasaMvAdAdau prasiddhamojo balaM yasya so'mitInAH prANaH paryako brahmaNa AsanabhUto maJcakaiH / priyA ca mAnasI manasaH kAraNabhUtA prakRtirmanogatAlAdakAriNI bhAryA / cakArastasyA alaMkaraNAdikamapi saivetyetadarthaH / pratirUpA ca cAkSuSI cakSuSprakRti. bhUtA tainasI pratirUpA prticchaayaa| cakAraH pratirUpAlaMkaraNAderapi caakssussiitvsNgrhaarthH| * yaSTiheti pAThaH / 1ca. hAH / yA brahmaprAptyAmiSTiriSTaM / 2 ca. masavana / 3 ca. kazUra / 4 ka. gha. 'yvaashcaa| 5 ca.ka: siMhAsanam / priN| 15-1 For Private And Personal Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-9 zaMkarAnandaviracitadIpikAsametA - [1 prathamAdhyAye - puSpANyAvayatau vai ca jagAni jagAni jaganti caturvidhAni bhUtAni salokasaMsthAnAni puSpANi kumumAni vai prasiddhAni puSpasamAnadharmatvena na kevalaM puSpANi jagAni kiMtvAvayatau ca A samantAttantu saMtAnena niSpAditau paTAvapyAcchAdanaparidhAnarUpau / anayorapi bhUtaiH saMkoca vikAsAdisAmAnyamavagantavyam / ambAzvAmvAyavIzvApsarasaH, ambA jagajjananyaH zrutayaH / ambAyavo na vidyate'mbo'bhyadhiko'yavazca nyUno yAsAM tA ambAyavA buddhayo'mbAyavA evAmbAyavyaH zrutibuddhayo'psarasaH sAdhAraNyo yoSitaH / cakArAvubhayorapi pratyekamapsarastvayogArthau // ambayA nadyastamitthaMvidA gacchati taM brahmA''hAbhidhAvata mama yazasA vijarI vA ayaM nadIM prApanna vA ayaM jarayiSyatIti || 3 || ambayA nadyaH, ambamambakaM locanaM brahmajJAnaM yAntItyamya upAsanAH / nadyo vArAM pravAhadhAriNyaH purAyatanAdivAsilokabhogyAH / tamuktaM brahmalokamAro hada ityAdinA'mbayA nadya ityantena / itthaMviduktena vakSyamANena vA prakAreNa paryaGkasthabrahmavit / A gacchati samantAtprApnoti / tamamAnavena puruSeNA''nIyamAnamuddizya brahmA hiraNyagarbha Aha brUte svaparicArakAnapsarasazca / brahmoktimAha - abhidhAvata paryaGkavidyAvidamabhitaH saMmukhaM dhAvata gacchata / mama yazasA madIyakIya mamAIM saMbhAraM svIkRtya matpratipattyA pUjAM kurutetyarthaH / nanu bhavAnajaro'yaM bhavato viparItaH kathaM bhavataH pUjAmarhatItyata Aha - vijarAM jarAhAriNIM sArthanAmadhAriNIM vai prasiddhAmasmadAdInAmayaM paryaGkavidyAvinnadIM sindhuM prApadavAptaH / na vai naiva / ayaM prAtavijaro jarayiSyati vayohAnimavApsyati / ityanena prakAreNA''hetyanvayaH // 3 // 3 taM paJca zatAnyapsarasAM pratiyanti zarteM cUrNahastAH zataM vAsohastAH evaM brahmaNa uktyanantaramanekabrahmasamAsyajanaiH samaM taM brahmalokamAgataM paryaGkavidyAvidaM paJca zatAni paJcasaMkhyAkAni zatAni / apsarasAM rUpayauvanasaMpannAnAM manoramANAM stanajaghanabhAravazIkRtamadhyadezAnAM madanamadamomuhyamAnadigantarANAM sAdhAraNastrINAM pratiyanti saMmukhamAgacchanti taddarzanalAlasAnAm / saMvibhAgena saMbhArAnAha-- zataM zatasaMkhyA karNahastA haridrA kesarakukumacUrNakarAH / zataM zatasaMkhyAkA vAsohastA vividhadukUlakaH // 1. vAcA / 2 gha. yA nN| 3 ka. 'tidhAvanti zataM jvAlAhastAH zatamAna hastAH za N / 4 ca. 'taM pha N / 5 ca. kA mAlyahastA anekavarNavicitragandhapuSpadAmakarAH zataM zatasaMkhyAkA AJjanadastA aJjanopayogidravyamAJjanaM karpUrakastUrIkaGkolakatailAdikarAH zataM zatasaMkhyAkA cUrNahastA haridrA kesara kuGkumacandanAdicUrNakarAH zataM zatasaMkhyAkA vAsohastA vividhadukUlAdikarAH zataM zatasaMkhyAkAH phalahastA vividhAbharaNahastAstamanuttIrNAM / For Private And Personal Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 4 caturthaH khaNDaH] kauSItakyupaniSat / 114- 10 zataM phalahastAH zatamAJjanahastAH zataM mAlyahastAstaM brahmAlaMkAreNAlaMkurvanti sa brahmAlaMkAreNAlaMkRto brahma vidvAntra mAbhimaiti sa AgacchatyAraM hRdaM taM manasA'tyati / zataM zatasaMkhyAkAH phalahastAH zataM zatasaMkhyAkA AJjanahastA vividhAbharaNahastAH zataM zatasaMkhyAkA mAlyahastAstamanutIrNAraharaM prAptabrahmalokaM brahmAlaMkAreNAlaMkurvanti hiraNyagarbhayogyena(Na) maNDanena maNDayanti / sa paryaRvidyAvit / apsarobhirbrahmAlaMkAreNAlaMkRtaH, spaSTam / brahma vidvAnharaNyagarbhajJAnavAnnajhaivAbhimaiti hiraNyagarbharUpameva sarvataH prApnoti na tvanyat / brahmaprAptau kramamAhasa prAptabrahmaloko'psarobhibrahmAlaMkAreNAlaMkRtastAbhiH sabhAjanaizcA''gacchati / prApnoti / AraM hRdamAranAmAnaM hRdam / tamAraM hRdaM manasA nAvAdyanapekSaH kevalenAntaHkaranAtyeti, atItya gacchati / yuktaM hyetat / na hyAro hRdaH kAmakrodhAdivRttibhedaH khAtikramaNe manovyatiriktaM sAdhanAntaramapekSate // ye hi brahmavidyAzUnyAsteSAmanarthamAha tamitvA saMpativido majjanti sa Agacchati muhUrtAnyeSTihAste'smAdapadravanti sa Agacchati vijarAM nadI tAM manasaivAtyeti / tamAraM hRdamitvA kenacitkarmaNA prApya saMpativida AtmanaH pratikUlaM vaiSayika sukhaM tatsamyaktvenAnukUlatvena jAnantIti saMprativido'jJA ityarthaH / majjanti bhinnanaukA iva samudre pAnthA apunaruddhAraM mannA bhavanti / so'tikrAntArahada Aga. cchati prApnoti / muhUrtAnyeSTihAnyeSTihetinAmakAnmuhUrtAste muhUrtAH kAmakrodhAdivRttyutpAdakA asmAnmanasA'tikrAntArAdapadravanti, apagacchanti svaprANaparIpsavo hatahiraNyakaziponRsiMhAdiva vipracittiprabhRtayaH / sa svadarzanenApadrAvitamuhUrta Agacchati prApnoti / vijarAM nadI vinaretinAmnI nadI tAM vijarAM nadI manasaiva sAdhanAntaranirapekSeNAntaHkaraNenaiva / atyetyatItya gacchatyeva na tvArahradottAravanmuhUrtAdidrAvaNaM kiMcitkaroti // nanu sukRtamapyasti sahAyamasya vinarottAra ityata Aha tatsukRtaduSkRte dhunute / tattatra zarIraparityAgAvasara upAsyamAnabrahmasAkSAtkArAvasare vA sukRtaduSkRte puNyapApe dhunute'zva iva romANi kampanena sukRtaduSkRtayoH paripAkajJAnena parityajati / 1 ka. phaNahastAstaM / 2 ca. hastAH zataM vAsohastAH zataM carNahastAstaM / 3 gha. kRtastAbhiH / 4 gha. 'naizca saha brahma vidvAntra hA jAnanbrahmAbhipraiti / (spaTam) / sa upAsaka Aga / For Private And Personal Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-11 zaMkarAnandaviracitadIpikAsametA- [1 prathamAdhyAye nanu sukRtaduSkRtayoH satoH kathaM parityAga ityAzakya yathA'gninA satAM kASThAnAM dAhastatheti paramaM parihAraM parityajya prasaGgAdbrahma viduSi prItidveSayoH phalaM vivakSubrahmavidyAM stauti-- tasya piyA jJAtayaH sukRtamupayantyapriyA duSkRtaM tadyathA rathena dhAvayatrathacakre paryavekSata evamahorAtra paryavekSata evaM sukRtaduSkRte sarvANi ca dvaMdvAni sa eSa visukRto viduSkRto brahma vidvAnbrahmaivAbhipreti // 4 // tasya brahma viduSaH zatrumitrAdisamabuddheH priyAH prIti kurvANA jJAtayo jJAtyupalakSitA manuSyAH sukRtaM puNyamupayanti prApnuvanti viSNoriva priyAH / apriyA brahma viduSi vidveSaM kurvANA duSkRtaM pApamupayantItyanuvartate / nanvidamaticitraM yo hi yatkaroti na sa tatprApnotItyAzakya dRSTAntena samAdhAnamAha-tattatra kArayiturailepe yathA dRSTAnte / ayaM dRSTAntaH-rathena nimittabhUtenai kAraNena dhAvayanbhUmau prerayavrathacake rathAGge paryavekSate bhUmau saMyogaviyogaphalavatI rathacakre samantAdavalokayate na tu tatphalaM prApnoti / evamanena prakAreNAntaHkaraNazarIrAdikRtAdRSTanimittaM pravartamAne ahorAtre satryahanI paryavekSate samantAdavalokayati / evaM yathA rAtryahanI paryavekSate tathA sukRtaduSkRte puNyapApe na kevalaM te eva kiMtu sarvANi ca dvaMdvAni cchAyAtapa. zItoSNamukhaduHkhAdIni nikhilAnyapi dvaMdvAni paryavekSate na tu tatphalabhAgbhavati / na hIkSituH phalaM kalahAdeSTumadhyasthasya duHkhasyAdarzanAt / sa upAsaka eSa prAptabrahmaloko brahmalokaprApteH pUrvameva visukRto viduSkRto'pagatapuNyo'pagatapApo brahma vidvA. nbrahmaivAbhipraiti vyAkhyAtam // 4 // sa AgacchatIlyaM vRkSaM taM brahmagandhaH pravizati sa Agacchati sAlajyaM saMsthAnaM taM brahmarasaH pravizati sa AgacchatyaparAjita. mAyatanaM taM brahmatejaH pravizati sa Agacchati / sa upAsaka uttIrNavinara Agacchati prApnoti / ilyaM vRkSamilyanAmAnaM vRkSaM taM prAptelyavRkSaM brahmagandho'nanubhUtapUrvaH sarvasurabhigandhAtizayI brahmagandho yenA''ghAtena brahmalokavyatiriktalokeSu sugandheSvapi durgandhabuddhirbhavati tAdRzo vivarAhANAmiva manuSyajanmanyAghrAtazcampakAdigandho viDgandhe durgandhabuddhijanakaH pravizati prANadvAreNAntarhRdayakamalamukulamAgacchati / sa AghAtabrahmagandha Agacchati prApnoti sAlajyaM saMsthAnaM sAlajyanAmakaM pattanam / taM prAptasAlajyam / brahmaraso'nAsvAditapUrvo'nyarasaheyatAbuddhijanako brahmaloka evA''saktijanako'pUrvo raso rasanAdvAreNa pravizati 1 gha. 'na sAdhanamA" / 2 gha. ralope / 3 ca. "na kara' / For Private And Personal Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 6 paJcamaH khaNDaH] kauSItakyupaniSat / 114-12 vyAkhyAtam / sa AsvAditabrahmarasa Agacchati prApnoti / aparAjitamAyatanamaparAjitanAmakaM brahmagRham / taM prAptAparAjitaM brahmatejo'dRSTapUrvaM sarvatejasAM nyakkA. rakArakaM brahmaloka evA''saktikArakaM cakSurdvArA pravizati vyAkhyAtam / sa praviSTabrahmatejA Agacchati prApnoti // indraprajApatI dvAragopau tAvasmAdapadravataH sa Agacchati vibhupramitaM taM brahmatejaH pravizati sa Agacchati vicakSaNAmAsandI bRhadrathaMtare sAmanI pUrvI pAdau zyaitanaudhase cArau vairUpavairAje anUcye zAkararaivate tirazcI sA prajJA prajJayA hi vipazyati sa AgacchatyamitaujasaM paryakaM sa prANa stasya bhUtaM ca bhaviSyacca pUrauM pAdau zrIverA cAparau indraprajApatI dvAragopAvindraprajApatinAmAnau dvArarakSAkArako dvArasthau tAvindra. prajApatidvArasthau / asmAtprAptabrahmagandharasatejaso brahmaNa eva darzanamAtreNa baddhAJjalI parityaktAsanau dvArapradezAtsarabhasaM jaya jayeti zabdamuccArayantau / apdrvto'psrtH| so'padAvitendraprajApatirAgacchati prApnoti / vibhupramitaM vibhunAmakaM pramitaM sabhAsthalam / taM prAptavibhupramitaM brautejo brahmAhamasmIti prakRterahaMkAro manasA dvAreNa pravi. zati, vyAkhyAtam / sa prAptabrahmatejA Agacchati prApnoti vicakSaNAmAsandI vicakSaNetinAmikAm / tasyA AsandhAH prakAramAha-bRhadrathaMtare sAmanI asyAH pUrvI pAdau zyaitanaudhase sAmanI asyA aparau pAdau vairUpavairAje sAmanI asyA anUcye dakSiNottare atre zAkararaivate sAmanI asyAstirazcI pUrvapazcime sA caturasA vedI prjnyaa| sA vicakSaNA''sandI prajJA mahattattvarUpiNI buddhiH / tatrA''gatasya phalamAha-prajJayA hi vipazyati hi yasmAdvicakSaNAM prAptastasmAtprajJayA''tmabuddhyA vividhaM vizvaM pazyati / sa prAptaprajJaH / Agacchati prApnoti / amitaujasaM prym| amitaujonAmakaM paryaGkam / sa prANaH paJcavRttiH sarvendriyebhyo'bhyadhikaH kriyaashktiH| tasyAmitaujasaH paryaGkasya bhUtaM ca bhaviSyaca pUrvI pAdau mastakAdhAragAtrasyAdhastAdvartamAnau prAcyAM dizi caraNAtItaM bhAvi ca vizvam / cakArAvekaikasyaikaikapAdatvArthau / zrIzcerA cAparau, irA ilA / pAdagAtrasyAdhastAdvartamAnau pazcimAyAM dizyanyau caraNau lakSmIdharaNI ca / cakArau pUrvavat // bRhadrathaMtare anUcye bhadrayajJAyajJIye zIrSaNye Rcazca sAmAni ca prAcI. 1 ka. ca. hmayazaH pr| 2 ka. "ndI sA / 3 ca- rau pAdau vai / 4 ca. hmayazo br| 5 ca. ti brahmakItira / 6 ca. hmayazA A / 7 gha. kAm / sA vicakSa / For Private And Personal Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 114-13 zaMkarAnandaviracitadIpikA sametA - [1 prathamAdhyAye nAtInAni yajUMSi tiravInAni somAMzava upastaraNamuddrIya upazrIH zrIrupabarhaNaM tasminbrahmA''ste tamitthaMvitpAdenaivAya Arohati / bRhadrayaMtare anUcye dakSiNottarayodIrghe khaTvAGge anUcyasaMjJe bRhadrathaMtarasAmanI / bhadrayajJAyajJIye zIrSaNye pUrvapazcimayorhasve khaTvAGge pAdAdhAre zIrSaNye zIrSapAdasthale bhadrayajJAyajJIyasAmanI / evaM koSThacatuSTaye pAdacatuSTayena niSpanne paTTikAmAha - Rcazca sAmAni ca prAcInAtInAni / prAkpratyaguparyadhobhAgena vartamAnA dIrghAH paTTikAH prAcInAtInAni tadRcazca sAmAni ca / cakArAvRksAmayoradhaurdhvabhAganiyamArthau / yajUMSi tiravInAni yajUMSi prasiddhAni dakSiNottarayostiryakpaTTikArUpANi / somAMzava upastaraNaM somakiraNAH sukomalakazipusvarUpam / udgItha upazrIH udgIthaH sAmabhaktivizeSaH / upastaraNasyoparyApAdamastakaM prakSipyamANaM kSIragauraM mRdutaraM vastramupazrIstadudgIthaH / zrIrupavarhaNamucchIrSakaM lakSmIH / yadyapIyaM pAdatvena pUrvamuktA tathA'pi pUrvA laukikyuttarA tu vaidikIti vibhAgAtpunaruktirna doSaH / tasminprANaparyaGke bhUrta cetyArabhya zrIrupabarhaNamityantenokte / brahmAssste hiraNyagarbhasvarUpaM svatAdAtmyenopAsyamAnamupaviSTaM vartate / taM brahmaNa AsanabhUtaM paryaGkamuktamitthaMviduktaparyaGkasthena brahmaNA tAdAtmyavitpAdenaiva caraNenaiva natu pAdAvadhastAtprakSipya jaghana karAdyAropaNenAgre prathamata ArohatyArohaNaM karoti // www Acharya Shri Kailashsagarsuri Gyanmandir taM brahmoM pRcchati ko'sIti taM pratibrUyAt // 5 // taM pAdenaivAktaparyaGkamArohantaM priyaM putramitra pitA brahmAM pRcchati hiraNyagarbho brUte / brahmokimAha- kaH prazne'si bhavasItyanena prakAreNa zrutiH zikSayati taM ko - sIti bruvANaM brahmANaM pratibrUyAtpratyuttaraM vadet // 1 // vaktavyaM pratyuttaramAha RturasyArtavo'smyAkAzAdyoH saMbhUto bhayA etatsaMvatsarasya tejo bhUtasya bhUtasya bhUtasya bhUtasyA''tmA 1 ca. 'tAnaM ya' / 2 ca. 'tAnam / prA' / 3 ca 5 ca. 'hmA''ha hi' / 6 ca bhAryAyai retaH saMva / 7 ca - Rturasmi vasantAdyUtusvarUpo bhavAmi / kAlAtmakatva upapattimAha-Artavo'smi, RtusaMbandhI bhavAmi / kAlAtmakena mayA saMbandhAt / mama kAlAtmanastvayA tAdRzenAbhedaprAptiryatastataH kAlaH kAlasaMbandhI cAhaM bhavAmItyarthaH / tarhi kiM yathA candramasaH samAgata RturArtavazca tathetyAzaGkaya netyAha - AkAzAdavyAkRtAdyonerupAdAnakAraNAtsaMbhUta utpanno bhA~yAH svayaMprakAzAdbrahmaNaH / ayamarthaH / For Private And Personal tAnaM tadRca / 4 ka. hmA''ha ko | bhAryAyai bhAryAyAH / Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 6 SaSThaH khaNDaH] kauSItakyupaniSat / 114-14 na kevalaM jaDamupAdAnakAraNaM kiMtu svayaMprakAzaM brahma zavalamiti / etatsaMvatsarasya tejo bhUtasya bhUtasya bhUtasya bhUtasya / nanu kathaM bhAyA AkAzAdyoneH saMbhUtaH kathamRturAvizcetyata Aha-bhUtasyAtItasya bhUtasya yathArthasya kAraNarUpasya bhUtasya caturvidhacetanAcetanAtmakasya bhUtasya paJcamahAbhUtAtmakasya / na hi saMvatsaramantareNa caturvidhAni bhUtAni paJca bhUtAni cotpadyante / saMvatsarasya vasantAyanekartusvarUpasyaitatsaMvatsarapravartakamantabahivartamAnaM tejo dIptisvarUpaM madbuddhiprakAzakamAtmA''tmetipratyayavyavahArayogyam / saMvatsarasya ca tatkAryasya ca mayi svayaMprakAzasvarUpe'dhyastatvAt / yadA'pyetatsaMvatsarasyAsya tejobhUtasya tejaHsvarUpasyA''dityAditejasaH pravartamAnatvAdbhUtasya vyavahArayogyasya cetanAcetanAtmakaprapaJcasya bhUtasya kAraNasya bhUtasya kAryasyA''tmA'dhiSThAnabhUta iti vyAkhyeyam / tadA'pi RtutvamArtavatvaM cAviruddhaM kAlasyApi kAraNasya samatvAt // nanu ko'yamAtmetyata AhatvamAtmA'si yastvamasi so'hamasmIti tamAha ko'hamasmIti satyamiti brUyAtkiM tadyatsatyamiti yadanyadevebhyazca mANebhyazca tatsadatha yaddevAzca prANAzca tattyaM tadetayA vAcA'bhivyAhiyate satyamityetAvadidaM sarvamidaM sarvamasi / tvaM paryastho brahmA''tmA'syAtmazabdapratyayabhAgbhavasi / yadyevaM tarhi kiM savetyata Aha-yaH prasiddhaH paryaGkasthastvamasi brahmA matpuratasthito'si sa yuSmacchabdapratyayAlambana ukto'hamasmyasmacchabdapratyayAlambano bhavAmi / itya. nena prakAreNa pratibyAdityanvayaH / tamevaM vadantamupAsakamAha brUte paryastho brahmA / kA prshne| ahamasmi yastvamAtmA'sIti bhavatoktaH sa ko'haM brahmA bhavAmi / ityanena prakAreNa brahmaNA punaH pRSTa upAsako brahmANaM prati satyaM satyazabdAbhidheyAdhiSThAnam / iti brUyAdanena prakAreNa vadet / evamukte punarbrahmA pRcchati-kiM prazne / tadbhayatoktaM yadbhavataH prasiddhaM satyaM satyazabdAbhidheyam / ityanena prakAreNa brahmaNA pRSTaH punaH pratyuttaraM brUyAt / yatprasiddham / anyadevebhyazca prANebhyazcendriyAdhiSThAtRbhyo'gnyAdibhya indriyebhyaH saprANebhyo vytiriktm| cakArau vAyvAkAzAbhyAmapyanyadityetadarthoM / taduktamindriyaprANavyatiriktaM satsacchabdAlambanam / atha pakSAntare yatpra. siddhaM devAzca prANAzcAnyAdaya indriyANi saprANakAni vAyvAkAzau ca pUrvavat / saduktaM devAdikaM tyaM tyacchabdAlambanaM taduktaM sacarAcaraM vizvametayoktayA satyarUpayA vAcA vacanenAbhivyAhiyate sarvata ucyate / etacchabdArthamAha-satyamiti / 1 ca. 'ti / retaH saMva" / 2 ca. pasya retaH saMva' / 3 gha. bhyaH praa| For Private And Personal Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-15 zaMkarAnandaviracitadIpikAsametA- [1 prathamAdhyAyesatyaM satyazabdarUpamityanukaraNArthaH / etAvadyatparimANamidaM pratyakSAdipramANagamyaM sarva nikhilaM jagat / idAnIM zrutirAha-idaM sarvamasi, idaM pratyakSAdipramANagamyaM sarvaM nikhilaM bhUtabhautikAtmakaM jagama tvaM bhavasi // ityevainaM tadA''ha [+tadetadRkzlokenAbhyuktam / yajUdaH sAmazirA asaamuurtirvyyH| sa brahmeti sa vijJeya RSibrahmamayo mahA niti |]tmaah kena me pauMsyAni nAmAnyAmoSIti prANeneti brUyAt / ityevainaM tadA''ha tadA tasminbrahmaNo maJcakasamIpAgamanakAla ityevoktenaiva prakAreNa na tvanyena / enaM brahmANam / AhopAsakaH samAgato brUte / taimupAsakaM svAtmanaH sarvAtmatvaM bruvANamAha brUte brahmA / kena karaNabhUtena rUpeNa vA me mama brahmaNaH sarvAtmanaH pauMsyAni puMliGgasaMbandhIni nAmAni nAmadheyAni / AmoSi prApnoti / ityanena prakAreNa brahmaNA pRSTe prANena paJcavRttyAtmakena sAdhidaivikena karaNena rUpeNa vA / iti brUyAt , anena prakAreNa pratyuttaraM vadedupAsakaH // punarbrahmA pRcchatikena strInAmAnIti vAceti kena napuMsakAnIti manaseti kena gandhAniti proNenetyeva brUyAt / kena karaNena rUpeNa vA strInAmAni strIliGganAmadheyAni / AphnoSItyatra vakSyamANeSu cAnuvartate / ityanena prakAreNa pRSTe / vAcA prANaniSpAdyayA varNAbhivyaktihetubhUtayA / ityanena prakAreNa brUyAdityanuvartate'tra vakSyamANeSu ca / punaH pRcchati-kena karaNena rUpeNa vA napuMsakAni napuMsakaliGganAmAni / ityanena prakAreNa / pRSTa uttaramAha-manasA'ntaHkaraNena sAdhidaivikena / ityanena prakAreNa / punaH pRcchati-kena karaNena gandhAnmRthivyekaguNAn / ityanena prakAreNa / uttaramAhaprANena sAdhidaivikenetyeva brUyAt, anenaiva prakAreNa vadet / brUyAdityanuvartata ityetadarthaM madhye ca grahaNamante'pi grahISyati / evakAraH prANazabdasya dvirabhidhAnaM kathaM karaNIyamitizaGkAnivAraNArthaH / punaH pRcchati kena rUpANIti cakSuSeti kena zabdAniti zrotreNeti kenAnnarasAniti jihvayeti kena karmANIti hastAbhyAmiti kena sukhaduHkhe + etaccidAntagartagranthasya vyAkhyAnaM truTitam / ka. pustake tvayaM grantho nAtyeva / 1 ca. tacchloke / 2 ca. pauMstAni / 3 ca. tadetacchlokenAbhyuktam // 6 // zrutyA'pyetatsa. tmitvamuktamityupAsakaH zrutimudAharati / tanu / 4 ca. pauMstAni / 5 ka. ghrANeneti / 6 gha. ca. 'neti ke / 7 gha. ghrANena / 8 ca. dhye'pi na / For Private And Personal Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 1 SaSThaH khaNDaH] kauSItakyupaniSat / 114-16 ... iti zarIreNeti kenA''nandaM rati prajAtimityupastheneti / kena karaNena rUpANi tejobannaguNabhUtAnItyanena prakAreNa / uttaramAha-cakSuSA netreNa sAdhidaivikena karaNena / ityanena prakAreNa / kena spazAstvaceti praznottare bahirevAvagantavye / punaH pRcchati-kena karaNena zamdAndhvanivarNapadavAkyAdirUpAn / ityanena prakAreNa / uttaramAha-zrotreNa zabdopalabdhikaraNena sAdhidaivikena / ityanena prakAreNa / punaH pRcchati-kena karaNenAbarasAnannasyAdanIyasya lehyapeyacoSyabhojyasya rasAnkaTukAmlalavaNatIkSNakapAyamadhurarasAn / ityanena prakAreNa / uttaramAha-jihvayA rasanendriyeNa sAdhidaivikena / ityanena prakAreNa / punaH pRcchati-kena karaNena karmANyAdAtavyAni / ityanena prakAreNa / uttaramAha-hastAbhyAM hastadvayarUpeNa karaNena sAdhidaivikena / ityanena prakAreNa / pRcchati-kena karaNena mukhaduHkhe anukUlapratikUlavedanIye / ityanena prakAreNa / uttaramAha-zarIreNa sthUlasUkSmAkhyeNa puNyApuNyasahakRtAjJAnahetunA dehena / ityanena prakAreNa / punaH pRcchati-kena karaNenA''nandaM maithunAvasAnasamutthaM mukhaM ratimaithunarAganaM sukhamAmaithunAvasAnaM yoSidAliGganamArabhya / prajAti prajAH kanyAsutAdirUpAH / ityanena prakAreNa / uttaramAha-upasthenopasthAkhyena karaNena strIpuMsaliGgabhedabhinnena sAdhidaivikena / ityanena prakAreNa // punaH pRcchati kenetyA iti pAdAbhyAmiti kena dhiyo vijJAtavyaM kAmAniti prahayeti bruuyaattmaah| . kena karaNenetyA gatIH / ityanena prakAreNa / uttaramAha-pAdAbhyAM pAda dvayAkhyena karaNena sAdhidaivikena / ityanena prakAreNa / pRcchati-kena karaNena dhiyo buddhivRttIH / vijJAtavyaM dhiyAM viSayajJAnaM kAmAnvividhecchAparaparyAyarUpAn / ityanena prakAreNa / uttaramAha-prajJayA svayaMprakAzenA''tmabodhena / yadyapi sarvamidamanayaivA''pyate tathA'pi vAgAdikaM nAmAdyavAptau sAkSAtkaraNamasti vyavadhAyakaM natvevaM buddhayAdau kiMcidasti / yadyapi sukhaduHkhe api prajJaikavedye tathA'pi mama pAde sukhaM zirasi ca duHkhamityAdipratyayAnusAreNa zarIreNetyuktam / yadyapi nAmamAtrAptau karaNaM vAkprANazca jIvanamantareNa na karaNam / manazca sarvopalabdhisAdhAraNaM karaNam / tathA'pi strIpuMsavyaktivajjhaTityeva napuMsakavyakterbAhyakaraNaiH pratyayAnudayAdasti napuMsakAdhigame manaso'bhyadhiko vyApAro yatastata uktaM manasA napuMsakAnIti / prANasya jIvanamantareNAkaraNasyApi vAgvyApArasahakAritvAdvAkprANau nAmAptau karaNaM bhavataH / 1 ca. 'pyacaLabho / 2 gha. mArabdhena pu / 3 ca. prajAtIH / 4 gha. ca. jyaiveti| 15--2 For Private And Personal Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-17 zaMkarAnanda viracitadIpikAsametA - [2 dvitIyAdhyAye sthite ca karaNatve prANasya puruSatvAdvAcaH strItvAcca vAkprANayorvibhAgena karaNatvamaviruddham / pratardanAgnihotre ca vAkprANayonamAptau karaNatvamarthAdvakSyati - yAvadvA ityAdinA / iti brUyAt / vyAkhyAtam / taM pAdena paryaGkamArUDhamuktottaravAdinamAha paryaGkastho brahmA brUte // brahmoktimAha Apo vai khalu me hyasAvayaM te loka iti sA yA brahmaNo jitiryA vyaSTistAM jiti jayati tAM vyaSTiM vyazrute ya evaM veda ya evaM veda || 6 || iti RgvedAntargata kauSItaki brAhmaNAraNyakopaniSadi prathamo'dhyAyaH // 1 // kauSItakibrAhmaNAraNyakakrameNa SaSTho'dhyAyaH // 6 // Apo'zabdAbhidheyAnyapradhAnAni paJcIkRtapaJcamahAbhUtAni sabhautikAni vai prasiddhAni lokavedayoH khalu nizcitamanupacaritamityarthaH / me mama sarvatraSTu hiraNyagarbhasya parabrahmAbhinnasya hi yasmAdApo mama tasmAdasAvammayo madIyo'nekako - TiyojanavistIrNaH sarvasukhabhUmirayaM pratyakSo mannivAsaste tava madupAsakasya madabhinnasya loko brahmaloko yAvanmadIyaM tAvattvadIyamityarthaH / ityanena prakAreNa tamAhetyanvayaH / idAnImuktopAsanasya phalaM saMkSepeNa zrutirAha - sA zAstraikavedyA''pa ityAdinA prakRtA yA prasiddhA brahmavidAM brahmaNaH paryaGkasthasya hiraNyagarbhasya jitirjayarUpA servaniyatRtvamityarthaH / yA prasiddhA vyaSTirvyAptiH sarvAtmakatvamityarthaH / tAmuktAM jiti jayarUpAM jayati svAdhInAM karoti / tAmuktAM vyaSTiM vyAptiM vyazrute vyApnoti / vyAptAramAha-- yaH prasiddha upAsaka evaM veda, uktena prakAreNa paryaGkasthaM brahmopAste / ya evaM veda / vyAkhyAtam / vAkyAbhyAso'dhyAyaparisamAptyarthaH // 6 // iti zrIparamahaMsaparivrAjakAcAryAnandAtmapUjyapAdaziSyazaMkarAnandabhagavataH kRtau kauSItaki brAhmaNopaniSaddIpikAyAM prathamo'dhyAyaH // 1 // atha dvitIyo'dhyAyaH / prathame'dhyAye paryaGkavidyoktA / tatra coktaM sa AgacchatyamitaujasaM paryaGkaM sa prANastasyetyAdinA prANasya mahAprabhAvatvam / upAsakazca mandamadhyamottamabhedena trividho bhavati / tatra yaH sakRduktaM sopapattikaM gRhNAti sa uttamaH | yastvanekaza ucyamAnamAtmAnaM guruM ca saMklezya gRhNAti sa mandaH / yastu gurUktaM gRhNansvacittaM niroddhumazaktaH 1 gha. ca. me loko'yaM te'sAviti / 2 ca. sarvAtizAyitva / For Private And Personal Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 1 prathamaH khaNDaH] kauSItakyupaniSat / 114-18 sa tu madhyamaH / sa tu guruNoktasya vA'nyasya vopadezena cittadhairya vividhairvaidikairupAyairnetavya iti nyAyamAzrayantI bhagavatI zrutiH prANopAsanaM cittasthairyakaramanekaphalakalpadrumarUpaM tadvidazca bAhyAdhyAtmikakarmANi vividhaphalAni vaktuM dvitIyAdhyAyamArabhyate pANo brahmoti ha smA''ha kauSItakistasya ha vA etasya prANasya brahmaNo mano dUtaM vAkpariveSTrI cakSurgoptR zrotraM saMzrAvayita tasmai vA etasmai prANAya brahmaNe etAH sarvA devatA ayAcamAnAya baliM harainti tatra prANo brahmetyupAsanaM vivakSuH prasiddhasyarmatamAha-prANo yo'yamAsye'ntaH paJcavRttirbrahma satyajJAnAnandAdirUpaM jagatkAraNamiti ha smA''ha, ha aitihye sma prsiddhau| ityAhaivamuktavAnkauSItakiH kutsitaM nindhaM heyamityarthaH / sItaM sItalaM sAMsArikaM sukhaM yasya sa kuSItaH kuSIta eva kuSItakastasyApatyaM kauSItakiH / nanu brahma mahArAjopacArArha prANazca na tathetyAzaGya prANe'pi mahArAjacihnAni kAnicitsaMpAdayatitasyoktasya ha prasiddhasya vai smaryamANasyaitasya pratyakSasyaiva mukhabile vartamAnasya prANasya paJcavRttebrahmaNo brahmAbhinnasya manaH saMkalpavikalpAtmakamantaHkaraNaM dUtaM mahArAjasyeva saMdhivigrahakAribhRtyavadvartamAnam / vAktAlvAdisthAnasthamindriyaM pariveSTrI pariveSaNasya kI mahArAjasya vizvAsanIyA yoSidiva / cakSu rUpopalabdhikaraNamindriyaM goptR gozabdavAcyAnAmindriyANAM rakSakaM mahArAjasyeva gobhUme rakSako mantrI / zrotraM zabdopalabdhikaraNaM saMzrAvayitR, samyakzravaNakArakaM pratIhArarUpam / tasmai vA etasmai prANAya brahmaNe kRtaM vyAkhyAnam / hakAraSaSThayorabhAvo vizeSaH / atra caturthI tu balizabdayogArthA / etA uktA manaAdyAH sarvA nikhilA devatA devatAzabdavAcyA ayAcamAnAyedaM mahyamAharantviti prArthanAmakurvANAya baliM garbhadAsA iva rAjJaH karamapekSitamarthanAtamityarthaH / harantyAharantyarpayantItyarthaH // __ tatho evAsmai sarvANi bhUtAnyayAcamAnAyaiva bali haranti ya evaM veda tasyopaniSanna yAcediti / tatho eva u api tathaiva na tvanyathA'smai prANopAsakAya sarvANi nikhilAni bhUtAni sthirajaGgamAni ayAcamAnAyaivedaM me prayacchantviti prArthanAmakurvANAyaiva na tu kurvANAyApi bali haranti / vyAkhyAtam / asmA iti yaduktastamAha-ya: prasiddha upAsaka evaM vedoktena prakAreNopAste tasya prANasya brahmaNo mano dUtamityAdino . 1 ca. "taM ca / 2 ka. gargotraM zrI / 3 ca. "tR vAkpariveSTrI sa yo ha vA etasya prANasya brahmaNo mano dUtaM veda dUtavAnbhavati yazcakSurgopta goptRmAnbhavati yaH zrotraM saMzrAvayitR saMzrAvayitRmAnbhavati yo vAcaM pariveSTrI pariveSTrImAnbhavati ta / 4 gha. ca. 'rantyevaM haivA / 5 gha. gotraM / For Private And Personal Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-19 zaMkarAnandaviracitadIpikAsametA- [2 dvitIyAdhyAyepAsakasyopaniSadrahasyavrataM na yAcetprANAtyaye'pi yAjJAM na kuryAt / ityupaniSatkathanasamAptyartham / / tadyathA grAmaM bhikSitvA'labdhvopavizenAhamato dattamaznIyAmiti / ayAjJAyAM dRSTAntamAha-tattatrAyAjJAyAM dRSTAntaH / yathA dRSTAnte / grAma brAhmaNAdisamAkIrNaM dezavizeSaM bhikSitvA bhikSArtha pratigRhaM gatvA'labdhvaikamapi sikthamaprApyopavizettato bhikSAprAptau nirAzaH sannupavezanaM kuryAttadaprAptau saMjAtakrodha evaMsaMkalpavAn / bhikSukasya saMkalpamAha-nAhamato dattamaznIyAmato'nena grAmeNa militenAmilitena vA dattaM samarpitaM nAznIyAmahaM bhojanaM na karavANyahaM bhikssukH| ityanena prakAreNa saMkalpaH / ___ ya evainaM purastAtmatyAcakSIrasta evainamupamazrayante dadAma ta iti / eSa dharmo yAcito bhavati // ya evAdAtRtvena prasiddhA eva na tvanye / enaM svasmAdaprAptabhikSaM svebhyo vigataspRhaM purastAtpUrvamasmAtsaMkalpAtmatyAcakSIrangacchAsmatto na dAsyAma iti nirAkaraNaM kuryusta eva pratyAkhyAtAra eva na tvanye / enamayAcakaM tanmukhAvalokanaparAGmukhamupamatrayanta upamantraNaM kurvanti / dadAma dAnaM karavAma te tubhyaM pUrvamasmatprArthakAyedAnImapagatAzAya / ityanena prakAreNa / eSa pratyakSo dInavaktratvAdilakSaNo dharmo guNavizeSaH / yocito yAcako yAcakasya / bhavati spaSTam // anyatastvaivainamupamatrayante dadAma ta iti|praanno brahmeti ha smA''ha paiGgayastasya ha vA etasya prANasya brahmaNo vAkparastAccakSurAndhe cakSuH parastAcchotramAruMndhe zrotraM parastAnmana Arundhe manaH parastAtmANa Arundhe tasmai vA etasmai prANAya brahmaNa etAH sarvA devatA ayAcamAnAya baliM haranti tatho evAsmai sarvANi bhUtAnyayAcamAnAyaiva baliM haranti ya evaM veda tasyopaniSanna yAce. diti tadyathA grAma bhikSitvA'labdhvopavizennAhamato dattamaznIyAmiti ya evainaM purastAtmatyAcakSIrasta evainamupamatrayante dadAma ta ityeSa dharmo yocito bhavatyanyaMtastvevainamupamantrayante dadAma ta iti // 1 // anyatastveva tuzabdaH pakSAntare'nyasmAnispRhaH prasannavadano'nya evAyAjJAyAmeva na . 1ca. yAcato / 2 ca. yAcato yAcaka / 3 ca. nyadAstve / 4 ca. rundhate ca / 5 ca. "rundhate zrI / 6 ca. rundhate ma / 7 ca. 'rundhate t| gha. 'rundhyate ca t| 8 ca rantyevaM haivaa'| 9.gha. ca. yaacto| 10 ca. 'nydaastve'| For Private And Personal Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 2 dvitIyaH khaNDaH] kauSItakyupaniSat / 114-20 tu yAjJAyAM yadi vartate tadaivainamupamatrayante dadAma ta iti vyAkhyAtam / evaM yAtrAyAcayorguNadoSAnparyAlocya na yAcedityarthaH / yathA kauSItakistadvatpaiGgAyanAmA'pyaSirityAha-prANo brahmeti ha smA''ha paiGgayastasya ha vA etasya prANasya brahmaNaH paiGgayanAmA paiGgyagotro vA vyAkhyAtamanyat / nanu manodUtatvAdilakSaNena brahmatvaM prANasya yadyapi tathA'pyapratyaktvAdabrahmatvamapItyata Aha-vAgvAgindriyAtparastA. tparatazcakSuzcakSurindriyamArundhe samantAdAvRtya tiSThati / vAcazcakSurAntaramuktivaddaSTe prAyeNa visaMvAdAbhAvAt / cakSuzcakSurindriyAtparastAcchrotramArundhe zrotraM zravaNendriyam / vyAkhyAtamanyat / cakSuSA zuktikA rajatavatpazyati natvevaM zrotramavidyamAnaM zRNoti / tato yuktaM cakSuSa AntaratvaM zrotrasya / zrotraM zrotrendriyAtparastAnmanaH saMkalpavikalpAtmakamantaHkaraNam / Arundhe vyAkhyAtam / manasaH sAvadhAnatve zrotreNa zravaNaM tato yuktaM zrotrAdAntaratvaM manasaH / mano manasaH parastAtparata AntaraH prANaH paJcavRttiH / prANabandhanaM hi manaH prsiddhm| Arundhe samantAdAvRtya tiSThatItyavagamyate paNDitarUpaiH / evamAntaratvena brahmatvaM yuktam / tasmai vA ityAdi vyAkhyAtaM pUrvavat // 1 // prANavido'rthecchAyAM satyAM kartavyatAmAha athAta ekadhanAvarodhanaM yadekadhanamabhidhyAyAtpaurNamAsyAM vA'mAvAsyAyAM vA zuddhapakSe vA puNye nakSatre'gnimupasamAdhAya parisamU(mu)hya paristIrya paryukSyotpUya dakSiNaM jAnvAcya suveNa vA camasena vA kaMsena vaitA AjyAhutIrjuhoti atha prANabrahmajJAnAnantaram / ato yasmAdicchA jAtaitasmAtkAraNAdekadhanAvarodhanamekadhana iti prANasya nAmadheyaM jagatyasminneka eva dhanarUpa ekadhanaH / prANAMstu satataM rakSedArairapi dhanairapIti nyAyena prANasya paramadhanatvAt / tasyAvarodhanamekatra sthApanamekadhanAvarodhanam / ayamarthaH / satyAmarthecchAyAmAprAptau vyAkSiptacetaso na prANabrahmacintanaM vakSyamANenopAyenArthaprAptau prasannacetasaH prANacintanasya saMbhavAdidamekadhanAvarodhanaM syAt / yadyayekavanaM prANamabhidhyAyAtsarvato dhyAnaM kuryAdarthepsustadA'rthAvAptyA idaM kuryAditi zeSaH / athavaikadhanamananyalamyaM dhanaM tasyAvarodhanaM prAptyupAyastaca nocitam / evamapi yadyekadhanamabhidhyAyAtprANopAsakastadA paurNamAsyAM vA'mAvAsyAyAM vA vAzabdAvicchAvikalpArtho spaSTamanyat / zuddhapakSe vA zuklapakSe / vAzabdaH kRSNapakSArthaH / tatrApi puNye dhanya Atmano'. nukUla ityarthaH / nakSatre'zvinyAdau zAstravihite / agnimupasamAdhAyAgniM zrautaM smAta vA svazAkhoktakrameNa kuNDasthaNDilAdau pratiSThApya parisamU(mu)hya samantAttRNAdikama 1 gha. ca. Arudhyate / 2 ca. pakSavikalpArthaH / For Private And Personal Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-21 zaMkarAnandaviracitadIpikAsametA - [2 dvitIyAdhyAye panIya paristIrya samantAddarbhAnavakIrya paryukSya mantrapUtena vAriNA samantAtpariSicyotyA''jyaM svagRhyeoktaprakAreNotpavanasaMskAreNa saMskRtya dakSiNaM jAnvAcya dakSiNaM jAnvadho nipAtya sruveNa vA camasena vA kaMsena vA / sruvacamasau prasiddhau yAjJikAnAm / kaMsaM kAMsyadarvyAdikaM tena karaNena vA / trayaM tu prAptIcchayoraniyatyartham / etA vakSyamANA AjyAhutIrAjyavibhAgavizeSAJjuhoti juhuyAt // homamantrAnAha vAGnAma devatA'varodhinI sA me'muSmAdidamavarundhAM + tasyai svAhA / prANo nAma devatA'varodhinI sA me'muSmAdidamavarundhAM tasyai svAhA / cakSurnAma devatA'varodhinI sA me'muSmAdidamavarundhAM tasyai svAhA / vAGnAma devatA vAgabhidhAnA devatA'varodhinI, upAsakAbhISTArthasaMpA dikA / sotA devatA me mama prANopAsakasyArthecchoramuSmAnmadabhISTArthasvAminaH sakAzAdidaM madabhISTamarthajAtamavarundhAmavarodhanaM kurutAM saMpAdayatvityarthaH / tasyA uktanAmnyai devatAyai svAhA homAhutimatadarthapradhAnAM svI karotu svAhutaM svIkarotu / prANo nAma prANAbhidhAnA / prANagrahaNaM ca tantreNAvagantavyam / tena prANAbhidhAneti mantrAntaramanuktamapi siddhaM bhavati / zrotraM nAma devatA'varodhinI sA me'muSmAdidamavarundhAM tasyai svAhA / mano nAma devatA'varodhinI sA me'muSmAdidamavarundhAM tasyai svAhA / prajJA nAma devatA'varodhinI sA me'muSmAdidamavarundhAM tasyai svAhetyatha dhUmagandhaM prajighrAyA''jyale penAGgAnyanu visRjya vAcaMyamo 'bhipravrajyArtha' buvIta dUtaM vA prahiNuyAllebhate haiva // 2 // zrotraM nAma zrotrAbhidhAnA / prANacakSuH zrotramanaHprajJAmantrA vAGmantravadvyAkhyeyAH / prajJAyA brahmatvaM coktam / iti mantraparisamAptyarthaH / atha homAnantaraM dhUmagandhaM homadhUmagandhaM prajighrAya pratighrAyA''ghANaM kRtvA''jyalepena homAvaziSTAjyale penAGgA - nyanu vimRjya homadhUmaghrANamanu sarvagAtrANyupalipya vAcaMyamo maunyabhipravrajya homapradezAdyatra kvApyavasthitamarthasvAminaM gatvA'rthe svAbhISTamarthaM buvItedaM me tvatto bhUyAditi * ca. pustake 'avarodhanI' iti sarvatra mUle TIkAyAM ca / + avarundhyAditi ca pustake sarvamUle TIkAyAM ca / 1 ca. deg brUyAdbhUtaM / 2 ka. labhete / 3 ca prajJayA / 4 ca. rthe brUyAdbhuvIM / For Private And Personal Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 4 caturthaH khaNDaH] kauSItakyupaniSat / 114-24 yAvadvai puruSaH prANiti na tAvadbhASituM zaknoti vAcaM tadA pANe juhoti / spaSTam / prasiddhaM hi sarvajanInaM vadanna zvasiti zvasanna brUte ceti // idAnImagnihotramAha ete anante amRtAhutI jAgraca svapaMzca saMtatamavyavacchinnaM juhotyatha yA anyA Ahutayo'ntavatyastAH karmamayyo hi . bhavantyetaddha vai pUrve vidvAMso'gnihotraM na juhvaaNckruH|| ete vAkprANarUpe ukte anante asaMkhyAtavyApArAdhAre parasparAgnau pravizantyAvapyakSINe vA / amRtAhutI antavaddhi mriyate yato'ntazUnye tato'mRtarUpe AhutI amRtatvaphalahetutvAdvA'mRtAhutI / jAgraca svapaMzca jAgrati svapne c| cakArau jAgratvapnayoritaretarayogArthau / saMtataM nirantaramAgarbhanirgamanAdottarazvAsamavyavacchinnaM bhojanAcchAdanAdivyavadhAnazUnyam / na hi vAkzvasanayoranyatareNa zUnyaH kAlo jIvato juhoti homaM karoti homabuddhiM kuryAdityarthaH / etadagnihotraM stotumanyaM nindati / atha pakSAntare / yAH prasiddhAH payodadhyAdidravyasAdhyA anyA vAkprANAhutibhyAM vyatiriktA Ahutaya AsecanAntA devatAmuddizya dravyatyAgA antavatyaH svarUpeNa phalato'pi nAzavatyaH / tatra hetumAha-tA vAkprANAhutibhyAmanyatvena prasiddhAH karmamayyaH zarIravyApArasAdhyAH kRtakAH phalataH svarUpatazca hi yasmAttasmAdantavatyo bhavanti spaSTam / asyAgnihotrasya jJAne sarvasaGgaparityAgalakSaNaM saMnyAsamAha-etaddha vai pUrve vidvAMsaH / ha prasiddhAH / vai smaryamANAH pUrve'tItAH / etadvidvAMso vAcyagnau bhASaNavyApAravatyAM prANa AjyaM niHzvAsocchAsavyApArazUnyo hUyate / prANe cAgnau niHzvAso cchAsavyApAravati vAgAjyaM bhASaNavyApArazUnyA iyata ityetajjJAnavanto'gnihotraM na juhavAMcakuragnihotrahomaM na kRtavantaH / sarvasaGgaparityAgalakSaNaM saMnyAsaM kRtavanta ityarthaH // prANo vA ukthamiti kANyAdizAkhAsakthazabdasya prANe prasiddhatvAttAM prasiddhimanurundhAnA zrutiH prANamukthazabdena nirdizya tatra RgAdidRSTIrvidhAtumasya brahmatve kauSItakipaiGgayavacchuSkabhRGgArasaMmatimAha ukthaM brahmeti ha smA''ha zuSkabhRGgArastadRgityupAsIta sarvANi hAsmai bhUtAni zreSThayAyAbhyarcante tadyajurityupAsIta ukthamukthazabdAbhidheyaH prANo brahmeti ha smA''ha vyAkhyAtam / zuSkabhRGgAra etannAmA muniH / tadukthamRgiti RgvuddhayopAsIta yAvatprANa Rgiti sAkSAtkAro bhavati tAvadvinIyapratyayazUnyaM sajAtIyapratyayapravAhaM kurvIta / 1. ca. tataM ju| 2 ca. vanti / taddha smaitatpUrve / .. For Private And Personal Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-25 zaMkarAnandaviracitadIpikAsametA- [2 dvitIyAdhyAyeprANa Rbuddhau kRtAyAM phalamAha sarvANi hAsmai bhUtAni zreSThayAya yujyante tatsAmetyupAsIta sarvANi hAsmai bhUtAni zreSThayAya saMnamante tacchrIrityupAsIta tadyaza ityupAsIta tatteja ityupAsIta sarvANi nikhilAni ha prasiddhAni / asmai prANa uktha buddhikarne bhUtAni sthirajaGgamAni zreSThayAya prazasyatamatvAyAbhyarcante sarvataH pUjAM kurvanti / tadyajurityupAsIta sarvANi hAsmai bhUtAni zreSThayAya yujyante / tatsAmetyupAsIta sarvANi hAsmai bhUtAni zreSThayAya saMnamante / RgbudhyA samatvaM yajuHsAmabujhyoH / yujyanta udyuktAni bhavanti / saMnamante samyakaprahIbhUtAni bhavanti / anyatkRtavyAkhyAnam / RgyajuHsAmnAM ca pAdabaddhAvivakSitacchandaskapragItimantrAtmakAnAM prasiddhatvAnna RgAdipadavyAkhyA kRtA / evamevA''ha-tacchrIrityupAsIta tadyaza ityupAsIta taceja ityupAsIta manuSyAdevibhUtiH zrIH kIrtiryazo bhAsvaraM prakAzAdikAraNaM jyotistejaH / vyAkhyAtamanyat // zrIyazastejobuddhInAM sadRSTAntaM phalamAhatadyathaitacchatrANAM zrImattama yazasvitamaM tejasvitama bhavati tatho evaivaM vidvAnsarveSAM bhUtAnAM zrImattamo yazasvitamastejasvitamo bhavati / tattatra zrIyazastejobuddhiSu phale dRSTAntaH / yathA dRSTAnte / etadAkarNapUrNaguNaniruddhapRSThaM pRthutarasuvarNapaTTikAvRtasarvamAtraM pRthAputrasamadhanvikarasthaM vamadvahnimaNDalazarasamUhaSTikaraM dhanuH zastrANAM khaDgapaTizatomarazaktiRSTigadAbhindipAlacakrakSurikAyamadaMSTrAdInAM zrImattamamatizayena vibhUtimat / na hanyacchatraM dhanuSmataH subhaTasya vibhUtidam / .. "dhanvI cetturagArUDho jayatyeko'pi medinIm" iti prasiddheH / yazasvitamam, atizayena yazaHsaMpannam / 'vizikhA iva rAjante dhanuSaH saguNAdiva / __ nirgatAH zastrasaMpAtAH zUrANAM laghuyodhinAm" iti prasiddheH / tejasvitamam, atizayena tejaHsaMpannam / yadyapi lauheSu zastreSu tejasvitamatvaM prasiddhaM tathA'pi saMprahArAvasare'nyAnyapagatasauvarNAyAvaraNAni bhavanti / dhanustu tasminapyavasare suvarNamaNiratnAdiyuktamiti tejasvitamam / dhanvinazca zrIyazastejAMsi prasi 1 gha. ca. tacchrIma / 2 ca. tamamiti zastreSu bhavatyevaM haiva sa sarveSu bhUteSu zrI / 3 ca. degti ya evaM veda tadetadaiSTikaM / For Private And Personal Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 4 caturthaH khaNDaH] kauSItakyupaniSat / 114-26 dvAni pArthAdeH / bhavati / spaSTam / tatho eva u api tadvadeva na tvanyathA / evaM vidvAnprANaH zrIyazastejobuddhInAmAlambanamiti jAnazrIyazastejobuddhirupAsaka ityarthaH / sarveSAM bhUtAnAM nikhilAnAM sthirajaGgamAnAM madhye zrImattamo yazasvitamastejasvitamo bhavati / spaSTam / idAnIM trayIvidyAnAM kRtasaMsAraphalAntarvartinAmapi prANavijJAnaM mokSasAdhanamityAhasametamaiSTakaM karmamayamAtmAnamadhvaryuH saMskaroti tasminyajurmayaM pravayati yajurmaya RmayaM hota RGmaye sAmamayamudgAtA sa eSa sarvasyai prayIvidyAyA Atmaipa u evaasyaa''tmaa etadAtmA bhavati ya evaM veda // 4 // samukthazabdAbhidheyamRgAdibuddhayAlambanaM prANametaM mukhabilAntarvartamAnaM pratyakSamivaiSTakamiSTakAsaMbandhirUpamaiSTakaM karmamayaM karmasvarUpamAtmAnamadhvaryuzabdapratyayAlamba. nam / adhvaryukratvigvizeSaH prANabuddhayA saMskaroti, saMskAraM karoti yoSitamivAmibuddhayA / ayamarthaH / yo'yamiSTakAsu cito'gniH karmasAdhanaH so'pi prANAtmaka evaM prANasya RgAdyAtmakatvAt / ayaM ca RgAdisAdhyakarmaniSpAdako'haM ca tata RgAyAtmakaH sarvAtmA prANo'hamasmyayamagnizca madAtmaka ityAtmAnaM saMskarotIti / tasmipANabuddhyA saMskRte'gnyabhinnAtmani yajurmayaM yajuHsAdhyaM karmavitAnaM kuvinda iva pravayati prakarSeNa karmamantratantubhirvistArayati / yajurmaye yajuHsAdhye karmavitAne pravRtte satyAdhArabhUte vA, RmayamRksAdhyaM karmavitAnaM pravayati hotA, RtvivizeSaH / Raya aksAdhye karmaNi pravRtte satyAdhArabhUte vA sAmamayaM sAmasAdhyaM karmavitAnaM pravayati / udgAtA, RtvigvizeSaH / so'dhvaryuH saMskArahetuH prANa eSa mukhabilAntasthaH sarvasyai sarvasyA nikhilAyAstrayIvidyAyAstrayI RgyajuHsAmarUpA saiva vidyA tasyA AtmA''ptyAdeH kartA zarIrasyeva jIvaH / uktena prakAreNoktamAtmAnaM zRGgayAhikayA''ha-eSa u eva, u api mukhabilAntastha eva na tvanyaH / asyA''tmA, asyA uktAyAstrayyA vidyAyA AtmoktaH / idAnImetajjJAne phalamAha-etadAtmA bhavati, prANarUpo bhavati / yaH prasiddhaH karmaNyatvigyaja. mAnAdirevaM prANabuddhyA saMskRte'dhvaryurUpAgnau yajurmayamadhvaryuryajurmaya RGmayaM hotA, RDyaye sAmamayamudgAteti veda jAnAti sa etadAtmA bhavatItyanvayaH // 4 // prANo brahmeti kauSItakipaiGgayazuSkabhRGgAramataiH sopapattikairuktam / tatra ca, RgAdidRSTayaH / sa hi prANo bAhya AdhyAtmikazca / bAhya AdhidaivikaH putrAdirUpazca / 1ca. dhanurvadeva / 2 ca. 'Sa trayyai vidyAyA A' / 3 ca. evaitadindrasyA''tmA bh| 4 ca. 'ti eN| For Private And Personal Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-27 zaMkarAnandaviracitadIpikAsametA- [2 dvitIyAdhyAyeAdhidaivikastvAdityaH / sa cAgnISomAtmakaH / tatrA''dhidaivikaM prANamurarIkRtya phalavizeSasiddhayarthaM prathamataH kAnicidupAsanAnyAha athAtaH sarvajitaH kaupItakevINyupAsanAni bhavanti yajJopavItaM kRtvA'pa Acamya trirudapAtraM prasicyodyantamAdityamupatiSTheta vargo'si pApmAnaM me vRdhItyetayaivA''vRtA madhye santamurgo'si pApmAnaM ma udRdhItyetayaivA''vRtA'staM yantaM saMvargo'si pApmAnaM me saMdhIti / atha prANo brahmetikathanAnantaram / ato yasmAtphalAntarasyApIcchopAsakasyAsmAkAraNAtsarvajitaH svavarNAzramAcArainikhilAMstraivarNikAJjayatIti sarvajittasya kauSI. take kuSItakasyApatyasya trINi trisaMkhyAkAnyupAsanAni, Adhidaivikasya prANasya jJAnAni bhavanti vartante / kauSItakidRSTAni kathayiSyAmItyarthaH / yajJopavItaM kRtvA yajJopavItaM vidhAya / yadyapi traivarNikatvenaiva yajJopavItaM prAptaM tathA'pyapasavyAdivikAranivAraNArthamidaM vacanam / apa Acamya spaSTam / apAmAcamanamapi yajJopavItava. tprAptaM tathA'pi tvarAdinimittanivAraNArthamavagantavyam / tenobhayatra niyamaH siddho bhavati / tristrivAramudapAtraM sauvarNa rAjataM tAnaM vA caSakaM prasicya zuddhaiH svacchaijalaiH prakarSeNa secanaM vidhAyodyantamudayaM gacchantamAdityamaditiputraM bhAskaramupatiSTheta jAnubhyAmavaniM gatvA sasaMbhAranIrapUrNacaSakamuddhRtya samantramupasthAnaM kuryAt / mantramAhavargaH sarvamidaM jagadAtmabodhena tRNavaDhaGkte parityajatIti vargaH / asi bhavasi / pApmAnaM kRtamAgAmi ca pApaM phalasvarUpeNaiva me mama samantrakeNAyeNA''dityamupasthAturvRddhi varjaya vinAzayetyarthaH / iti mantrasamAptau / etayaivoktayaiva yajJopavItamityAdinA na tvanyathA, AvRtA prakAreNa madhye santaM madhyAhne vartamAnamAdityamupatiSTheta / upasthAnamatramAha-udvargo'si pApmAnaM ma uddhIti / udutkarSArthaH / atizayena nAzayetyarthaH / vyAkhyAtamanyat / etayaivA''nRtA'staM yantaM saMvargo'si pApmAnaM me saMha dhItyastaM yantamastaM gacchantamupatiSTheta samityAdimantreNa / saM samyagarthaH / vyAkhyAtamanyat // evaM trivAramAdityasyAyaM kurvataH phalamAha yadahorAtrAbhyAM pApaM karoti saM tadRte / atha mAsi mAsyamAvAsyAyoM pazcAcandramasaM dRzyamAnamupatiSThetaitayaivA''vRtA 1ca. degnti sarvajiddha sma kauSItakirudyantamAdityamupatiSThate yajJopavItaM kRtvodakamAnIya triH prasicyodapAtraM vargo / 2 ca ti tadyadahorAtrAbhyAM pApamakarotsaM tadRte tatho evaivaM vidvAnetayaivA''ghRtA''dityamupatiSThate / ya / 3 ca. yAM vRttAyAM p| For Private And Personal Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 5 paJcamaH khaNDaH] kauSItakyupaniSat / 114-28 haritatRRNAbhyAM vAkmatyasyati yatte susIma hRdayamadhi candramasi zritaM yatprasiddhaM dRSTaM duHkhaphalam / ahorAtrAbhyAmahani rAtrau ca pApaM karoti spaSTam / saM tadbake tadazAstrIyaM karma phalataH saMvRte samyakparityajati pApaphalaM na prApnotItyarthaH / ekamidamupAsanaM karmAtmakam / idAnI dvitIyamAhaatha pUrvasmAtkarmarUpAnupAsanAtprakRtAdarthAdagnirUpAdAdityAdanantaraM karmarUpamupAsanAntaramAdityasya bAhyaprANasya suSumnAnADIrUpasomAtmakaM mAsi mAsi pratimAsamabhyAsabalAdAsaMvatsaramiti nizcIyate / amAvAsyAyAmamAkhyarazmau somasya nivAsadivase pazcAcandramasamAdityasya pazcime bhAge suSumnAkhye razmau vartamAnaM somaM dRzyamAnaM zAstrato'valokyamAnamupatiSTheta varNodvargasaMvargamantrairudaye madhyAhne'stamaye copasthAnaM kuryaat| etayaiva yajJopavItamityAdikayaiva na tvanyayA''nRtA prakAreNa / tatra vizeSamAha-haritatRNAbhyAmazuSkAbhyAM dvAbhyAM dUrvAGkurAbhyAM sahA-nantaraM vAgvAcaM yatta ityAdimantrarUpAM pratyasyati candramasaM prati asyati kSipati kSipedityarthaH / vAcaM mantrarUpAmAha-yatprasiddhaM yoSitAM stanamaNDalAdhAraM te tava somAtmikAyAH prakRteH susImaM zobhanamaryAdAvadAdityAtmakapuruSasyaikadezarUpaM hRdayaM hRdayapaprAkAraM paJcacchidramadhomukhaM mAMsakhaNDaM hRttadayati gacchati yadAnandAtmasvarUpaM tabdayam / adhi candramasi zritaM candramaNDalaM stanAkAramadhikRtya zritaM vartamAnam // tenAmRtatvasyezAne mA'haM pautramaghaM rudamiti na hAsmAtpUrvAH prajAH praitIti nu jAtaputrasyAthAjAtaputrasyA'' pyAyasva sametu te saM te payAMsi samu yantu vAjA tenoktena mandramaNDalasthena hRdayena hetunA'mRtatvasyA''nandaratiprajAtirUpasyaniratizayAnandAbhivyaktihetutvena ca nirapekSasya mokSasyezAne he niyantri mA'haM pautramaghaM rudamahaM somAtmikA strI, agnyAtmakaH pumAnitijJAnavAnaghaM pApaM nirupamaduHkhakaraM putrasaMbandhi putrasya prAgabhAvapradhvaMsAbhyAM zArIravyAdhyAdinA saMtatyAdyabhAvena ca kRtaM pautraM mA rudaM rodanaM mA kuryAm / tavezAnAyAH prasAdata iti zeSaH / iti mantraparisamAptyarthaH / na hAsmAtpUrvAH prajAH maiti, asmAduktaprakAriNo ha prasiddhAdupAsakAtpUrvAH prathamata etanmaraNamantareNetyarthaH / 1 ca. tRNe vA pra / 2 ca. yanme / 3 ca. maM tada / 4 ca. 'dayaM divi ca / 5 ca. 'taM manye'haM mAM tadvidvAMsaM mA'haM putrym'| 6 caNa / amAvAsyAyAM vRttAyAmiti pAThe dvitIyAyAM candrodaya iti vyAkhyAnam / t| 7 ca. vAcaM / 8 gha. paM tada / 9 gha. degNDaM t| 10 ca. na hysmaa| 11 ca. rthaH / mantre pAThAntaraM yanme susImaM hRdayaM divi candramasi zritaM manye'haM mAM tadvidvAMsaM mA'haM punyamaghaM rudamiti / tadA'haM mAM tasya candramaso vidvAMsaM manya ityanvayaH / na / For Private And Personal Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-29 zaMkarAnandaviracitadIpikA sametA - [2 dvitIyAdhyAye 1 prajAH putrAdirUpA na praiti na prayanti na mriyante / iti nu, evaM khalvayaM prakAra ityarthaH / jAtaputrasyotpannasutasya na tvanutpannasutasya / atha jAtaputrasyopAsanakathanAnantaram / ajAtaputrasyAnutpannatanayasyopAsanaprakAraH kathyata iti zeSaH / ajAtaputro jAtaputravatsarvaM tantraM saMpAdya haritatRNe svIkRtya yAnmantrAJjapettAnAha - ApyAyasvA''pyAyanaM gaccha / sametu samyaggacchatu / te tava tvayItyarthaH / ayamRkpAdaH zrutyA pratIkatvena paThitaH / etAvRkpAdau pariziSTau vizvataH soma vRSNyaM bhavA vAjasya saMgathe / vizvataH sarvato'gnirUpAtpuruSagAtrAt / soma he soma strIrUpa vRSNyaM vRSNaH puruSasya hetubhUtaM zukra mAgneyaM tejo vAjasyAnnasya saMgathe saMgate bhava / ayamarthaH / putrotpattidvArA pitRRNAM piNDAdyannado bhaveti / prajAsaMpattyA tvadIyaM vRSNyamApyAnaM vizvataH sametu mahyaM vizvato vAjasya saMgamAya bhaveti vA'rthaH / idAnIM mantrAntarapratIkabhUtaM pAdAntaramAhasaM te payAMsi samu yantu vAjA iti / te tava somAtmikAyAH prakRteH saMpayAMsi samyakkSI - rANi stanendu meghamaNDalasthAni samu yantu vAjA u api vAjA vAjino'nopajIvinastanayAnsaMyantu samyaggacchantu / idamapi paThitaM zrutyA / ziSTaM pAdatrayam -- saMvRSNyAnyabhimAtiSAhaH / ApyAyamAno amRtAya soma divi zravAMsyuttamAni dhiSva / saMvRSNyAni samyakpuruSopakArINi / abhimAtiSAho vairisAhaH putrapravRcyA kSIrANi vairiNA - mabhibhavakArINItyarthaH / he somAmRtAyAmRtatvAya putrotpattyarthamityarthaH / ApyAyamAnaH svenA''gneyena ca tejasA''pyAyanamAhlAdanaM gacchandivi svarge zravAMsyuttamAni zravaNayogyAni yazAMsi prauDhAni dhiSva dhatsva // tRtIyamantrasya pratIkaM pAdamAha - yamAdityA aMzumApyAyayantItyetAstisra Rco japitvA mA'smAkaM prANena prajayA pazubhirApyAyayiSThA yaM tRtIyaM prasiddhaM sarvotpattikAraNam / AdityA agnyAtmakAH pumAMso'zuM sUryasya sauSumnaM kiraNaM somaM strIrUpamApyAyayantyAhlAdayanti / asya mantrasyApaThitaM zrutyA pAdatrayam - yamakSitamakSitayaH pibanti / tena no rAjA varuNo bRhaspatirApyAyayantu bhuvanasya gopAH / yaM somaM rAjAnaM sUryaM prakRtirUpaM suSumnAnADIrUpeNAkSitamakSINamakSitayaH kSayazUnyA AdityAdayaH puruSAH patiputratvAdinA vartamAnAH pibanti lAvaNyadugdhAdirUpeNa pAnaM kurvanti / tenAMzunA'kSitarUpeNa suSusnAnAmnetyarthaH / no'smAnsomasyopAsakAnbhuvanasya gopA lokasya rakSakaH prajApatirbrahaspatirvaruNo rAjA cA''pyAyayantvA nandayantviti mantratrayapratIkapAdatrayaparisamAptyarthaH / etA uktapAdatrayAdyAstisrastrisaMkhyAkA RcaH pAdabaddhAnmantrAJjapitvA vAcanikaM 1 1 gha. zuklamA / 2 gha. degti / i' / For Private And Personal Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 SaSThaH khaNDaH ] kauSItakyupaniSat / 114-30 , japaM vidhAya / anena vakSyamANena mantreNa somAbhimukhaM dakSiNaM hastaM niHsArayedityAhamAsmAkaM prANena prajayA pazubhirApyAyayiSThAH asmAkaM somopAsakAnAM mukhabilAntaH saMcAriNA vAyunA prANena putrAdirUpayA prajayA gavAdirUpaiH pazubhirasmatprANaprajApazvabhAvenetyarthaH / mA''pyAyayiSThA asmacchatrUnAnandaM mA nayethAH // Acharya Shri Kailashsagarsuri Gyanmandir yo'smAndveSTi yaM ca vayaM dviSmastasya prANena prajayA pazubhirApyAyayasveti devImAvRtamAvarta AdityasyAssvRtamanvAvarta iti dakSiNa bAhumanvAvartate // 5 // " kiMtu yaH prasiddho'smadveSI, asmAnsomopAsakAndveSTi dveSaM karoti yaM ca kRtApakAramakRtApakAraM vA prasiddhaM pratikUlam cakAro'smAsu dveSiNo'sya ca samuccayArthaH / vayaM somopAsakA dviSmo dveSaM kurmaH / tasyAsmadajJAtasya vairiNaH prANena prajayA pazubhiTharyAkhyAtam / ApyAyayasvAsmAnAnandayeti evametanmantrArtharUpAM devIM devena bhavatA saMpAdyAmAvRtaM saMcaraNakriyAmAvarte samantAdvartanaM kurve / AdityasyAgnISomAtmakasyA'' * saMcaraNa kriyAmanvAvarte bhavataH somasya prasAdamanyAvartanaM kurve / iti mantraparisamAptyarthaH / etairmantrairityarthaH / dakSiNaM bAhuM dakSiNaM bhujaM pUrva somAbhimukhaM nItamanvAvartate I mantrapAThamanu niHsArayati // 1 // upAsanadvayamuktvA tRtIyamupAsanaM punaH somasyA''ha atha paurNamAsyAM purastAccandramasaM dRzyamAnamupatiSThetaitavarssaar somo rAjA'si vicakSaNaH paJcamukho'si athAmAvAsyopAsanAtprakRtAdupAsanAntaraM kathyata iti zeSaH / paurNamAsyAM paJcada SoDazakalacandrasahitAyAM purastAccandramasaM dRzyamAnaM svasyAbhimukhena pratyahaM SoDazakalaM somamupatiSThetaitayaivA''vRtA pUrvavadvyAkhyeyam / upasthAnamantramAha - soma umayA vizvaprakRtyA saha vartamAnaH priyadarzanaH somo vA rAjA dIptimAnasi bhavasi / vicakSaNaH sarvalaukikavaidika kAryakuzalaH paJcamukhaH paJcavadano'si bhavasi // prajApatirbrAhmaNasta ekaM mukhaM tena mukhena rAjJo'tsi tena mukhena mAmanAdaM kuru rAjA ta ekaM mukhaM tena mukhena vizo'tsi tena mukhena mAmanAdaM kuru zyenasta ekaM mukhaM tena mukhena pakSiNo'tsi tena mukhena mAmanAdaM kurvaniSTa ekaM mukhaM tena mukhenemaM lokamatsi tena mukhena mAmannAdaM kuru tvayi paJcamaM mukhaM tena mukhena sarvANi bhUtAnyatsi tena mukhena mAmannAdaM kuru mA'smAkaM prANena prajayA pazubhiravakSeSThA yo'smAndveSTi yaM ca vayaM dviSmastasya prANena prajayA pazubhi 1 ka. gha. 'yasve / 2 ca. svetyaindrImA / 36. 'svA / 4 ca. saMvare / 5 gha. saMvara' / For Private And Personal Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-31 zaMkarAnandaviracitadIpikAsametA- [2 dvitIyAdhyAye ravakSIyasveti daivImAvRtamAvarta AdityasyA''vRtamanvAvarta iti dakSiNaM bAhumanvAvartate / prajApatiH prajAnAM sthirajaGgamAnAM pAlayitA / pazcApi mukhAni vimAgena prArthayate / brAhmaNo dvijottamaste tava somasyaikaM mukhamekaM vadanaM tena mukhenoktena vadanena rAjJo rAjajAtIyAnkSatriyAnatsi bhakSayasi tena mukhenoktena vadanena mAM somopAsakamabAdaM kuru, spaSTam / rAjA ta ekaM mukhaM tena mukhena vizo'si tena mukhena mAmanAdaM kuru / zyenasta ekaM mukhaM tena mukhena pakSiNo'si tena mukhena mAmannAdaM kuru / agniSTa ekaM mukhaM tena mukhenemaM lokamasi tena mukhena mAmanAdaM kuru / tvayi paJcamaM mukhaM tena mukhena sarvANi bhUtAnyatsi tena mukhena mAma. mAdaM kuru / rAjA mUrdhAbhiSiktaH kSatriyaH / vizo vaizyapradhAnAH prjaaH| zyenaH patimAMsAzI krUraH pakSI / pakSiNaH kapotAdInvihaMgamAn / agnirdAhapAkaprakAzahetuH prasiddhaH kRzAnuH / imaM lokaM pratyakSAdipramANagamyamavAyvAkAzaM vizvam / tvayi some rAjani paJcamaM brAhmaNarAjanyazyenAgnyapekSayA paJcasaMkhyApUraNam / sarvANi bhUtAni nikhilAni sthirajaGgamAni / zeSaM brAhmaNaparyAyavadrAjazyenAgnisomaparyAyeSu vyAkhyeyam / mA'smAkaM prANena prajayA pazubhiravakSeSThA yo'smAndRSTi yaM ca vayaM dviSmastasya prANena prajayA pazubhiravakSIyasveti daivImAvRtamAvarta AdityasyA''kRtamanvAvarta iti dakSiNaM vAhumanvAvartate / avakSeSThA asmadvandhUnAmavakSayaM mA kArSIH / avakSIyasvAsmadvairibandhUnavakSayaM naya / anyatpUrvavavyAkhyeyam / athavA''pyAyanAvakSayau bhAvizuklakRSNapakSApekSayA candraniSThau vyAkhyeyau / tathAcaikenaiva pakSeNa svAtmano vRddhiriNo nAzazceti phalaprAptirAduktA bhavati // atha saMvezyaJjAyAyai hRdayamabhimazeyatte susIme hRdaye hitamantaH prajApatau manye'haM mAM tadvidvAMsaM tena mA'haM pautramaghaM rudamiti na hAsmAtpUrvAH prajAH pratIti // 6 // athaivaM somaprArthanAnantaram / saMvezyanbhAryayA saha samyagAnandaratiprajAtyartha vezyannupavezanaM kariSyaJjAyAyai jAyAyA hRdayaM stanamaNDalAdhAradezamabhimRzedvakSyamANena mantreNa sarvataH spRzet / mantramAha-yatprasiddhaM zarIrAntarakAraNaM sukhaM te tava somarUpAyAH striyAH susIme he zobhanagAne he susImanniti vA / athavA saptamyantamidaM hRdayavizeSaNam / zobhanA sImA puruSasya kedArarUpA yasya tatsusIma tasminhRdaye hRdayapuNDarIkAkhya AnandAtmanivAse hitaM candramaNDala ivAmRtam / anta 1ca. ye zrita / 2 ca. tau tenAmRtatvasyezAne mA tvaM putryamaghaM nigA iti na hyasyAH pUrvAH / 3 ca. se zritaM nihi| For Private And Personal Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 7 saptamaH khaNDaH] kauSItakyupaniSat / 114-32 madhye prajApatau prajApAlake / athavA prajApatau prajApatinA sraSTrA mayetyarthaH / manye'haM mAM tadvidvAMsam / ahaM somopAsakastava patistaduktaM prajApatinA nihitaM mAM somopAsakaM vidvAMsaM samastazAstrArthavidaM manye'vagacchAmi / tena satyena mA'haM pautramaghaM rudamiti' na hAsmAtpUrvAH prajAH pratIti vyAkhyAtam // 6 // idAnI saputrasya somopAsakasya punaH kRtyAntaramAha atha poSyA''yanputrasya mUrdhAnamabhimRzet / aGgAdaGgAtsaMbhavasi hRdayAdadhijAyase / AtmA tvaM putra mA''vitha sa jIva zaradaH zatamasAviti nAmAsya JhaNAti / azmA bhava parazurbhava hiraNyamastRtaM bhava tejo vai putra nAmAsi sa jIva zaradaH zamasAviti nAmAsya gRhNAti athoktasomopAsanAnantaraM proSya grAmAntaraM dezAntaraM vA gatvA''yannAgacchannAgataH sannityarthaH / putrasya piturduHkhanivArakasya bAhyaprANasya mUrdhAnaM mastakamabhimRzetkareNa saMspRzet / saMsparzamantramAha-aGgAdaGgAgAtrAdgAtrAcchiraHpANyAdibhyaH sarvebhyo gAtrebhya ityarthaH / saMbhavasi nirgacchasi hRdayAdadhijAyase sarvebhyo gAtrebhyo nirgato hRdayAdadhikaM prakaTI bhavasi / AtmA matsvarUpaH putra he putra tvaM punnAmno nirayAnmA mAmAvitha mama rakSaNaM kRtavAn / sa mama rakSako jIva prANAndhAraya zaradaH zataM zatasaMvatsarAnasAvetannAmA, ityanena mantreNa nAmAsya gRhNAti asya putrasya nAmagrahaNaM karoti pitA / nAmagrahaNe punarmantrAntaramAha-azmA bhava pASANo bhava rogairanupadruto vajrasArazarIro bhavetyarthaH / parazurbhava kuThAravadvairivRkSacchedakaro bhava hiraNyamastRtaM bhavAstRtamAstRtaM sarvataH paristRtaM kanakavatsarvaprajApriyo bhava / tejo vai putra nAmAsi vai prasiddhaM sarvagAtrasArabhUtaM yattejaH saMsAravRkSabIjaM tennAma tvamasi bhavasi he putra / sa jIva zaradaH zatamasAviti nAmAsya gRhNAti / vyAkhyAtam // tRtIyavAranAmagrahaNe tRtIyaM mantramAha yena prajApatiH prajAH paryagRhoMdariyai tena tvA parigRhNAmyasAviti nAmAsya gRhNAtyathAsya dakSiNe karNe japatyasmai prayandhi maghavannRjISinnitIndra zreSThAni draviNAni dhehIti savye 1 ca. degti tenAmRtatvasyezAne mA tvaM putryamaghaM nigA iti pATho vA / na hysmaa| 2 ca. 'bhijipret / 3 gha. ca. "tmA vai putra nAmAsi sa / 4 ca. "tamiti / 5 ca. dadhAti / 6 gha. ca. taamiti| 7 ca. NAtyathainaM parigRhNAti / 8 ca. atha soN| 9 ca. tnnaamaa| 10 ca. "yanA / 11 ca. haNAttada / 12 gha. viti mA cchetsyA mAM vyatiSThAH / ca. vits| For Private And Personal Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-33 zaMkarAnandaviracitadIpikAsametA- [ 2 dvitIyAdhyAye mA cchitthA mA vyathiSThAH zataM zarada AyuSo jIve putra te nAmnA mUrdhAnamaivajighrAmyasAviti trimUrdhAnamavajighedgavAM tvA hiMkAreNAbhi hiM karomIti trimUrdhAnamabhi hiM kuryAt // 7 // yena prasiddhena svayaMprakAzena tejasA prajApatiH prajAnAM pAlako dhAtA prajAH khasaMtAnabhUtAH sthirajaGgamAkhyAH paryagrahAtsarvataH svIkRtavAn / ariSTaya prajAnAmavinAzArthaM tena prajApatipranAgrahaNena tejasA tvA tvAM putraM parigRhNAmi sarvataH khI karomi / asAviti nAmAsya gRhNAti vyAkhyAtam / (*athAsya dakSiNe karNe pitA japati / asmai prayandhi maghavannRjISinniti, indra zreSThAni draviNAni dhehIti putrasya savye karNe pitA japati / ) idAnI mUrdhna AghrANe mantramAha-mA cchitthA matsaMtAnacchedaM mA kArSIrmA vyathiSThAH zarIrendriyamanobhiyathA mA gAH / zataM zarada AyuSo jIvaM zataM saMvatsarAJjIvetyarthaH / putra he putra te nAmnA tava putrasyAbhidhAnena devadattAdilakSaNena mUrdhAnaM mastakamavajighrAmyAghrANaM karomi / asAvetannAmA'haM tava pitA / ityanena mantreNa tristrivAraM mUrdhAnamavaji - nmUla AghrANaM kuryAt / idAnI hiMkAramantramAha-gavAM kAmadhenvAdInAM savatsAnAM ghaTonInAM tvA tvAM putraM hiMkAreNa vatsAkAraNArthaM gobhiH kriyamANaH svaro hiMkArastenAbhi hiM karomi sarvato hiMkAreNA''kArayAmi / ityanena mantreNa trinivAraM mUrdhAnamabhi hiM kuryAtsarvato muni himiti zabdaM kuryAt // 7 // evaM kauSItakestrINyupAsanAnyuktvA prakRtaM prANasya brahmatvaM saMvargavidyArUpeNAntarhitaM vivakSuH phalAntarAya nAmAntaramAha athAto daivaH parimara etadai brahma dIpyate yadagnijvalatyathaitanniyate yantra jvalati tasyA''dityameva tejo gacchati vAyuM prANa etadvai brahma dIpyate yadAdityo dRzyate'thaitanmriyate yanna dRzyate tasya candramasameva tejo gacchati vAyuM prANa etadvai brahma dIpyate yaJcandramA dRzyate / atha prANasya brahmatvakathanAnantaram / ato yasmAtsvavairiNo maraNasyecchA'smAkAraNAt / daivo devAnAmagnivAgAdInAM saMbandhI daivaH / parimaraH prANaM parito mriya * dhanuzcihnAntargatagrantho gha. pustake naasti| 1 ka. chettA / ca. chetthA / 2 ca. 'vasva pu| 3 ca. 'mabhijighrAmIti / 4 gha. trirava / ca. trirasya mUrdhA / 5 ca. trirasya mUrdhA / 6 gha. chetsyA / ca chetthA / 7 gha. vyatiSThAH / 8 ca. 'vasva zaradaH zatamAyuSo jIva za' / 9 ca. 'vAnAM vA / For Private And Personal Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 8 aSTamaH khaNDaH ] kauSItakyupaniSat / 114-34 nte'gnyAdyA vAgAdyAzceti prANo brahmarUpaH parimaraH kathyata iti zeSaH / etatpratyakSaM vai prasiddhaM brahma prANopAdhikaM satyajJAnAdirUpaM dIpyate prakAzate yadyadA'gnirdAhapAkaprakAzahetuH kRzAnuH / jvalati dIptimAnbhavati / atha tadA, etaduktaM brahma mriyate prANaM muJcati yanna jvalati yadA'gnirdIptimAnna bhavati tasya dIptizUnyasyAgnerAdityameva bhAskarameva na tvanyaM tejo gacchati dIptiH prApnoti vAyumAdhidaivikaM prANaM' vAtaM prANaH prakarSeNa ceSTAheturvAto gacchati / etadvai brahma dIpyate yatpUrvavadvyAkhyeyam / Adityo dRzyate bhAskaro nayanapathamAgacchati / athaitanmriyate yatpUrvavadvyAkhyeyam / na dRzyate nayanAbhyAM na nirIkSyate tasyAdRSTasyA''dityasya candramasameva somameva na tvanyaM tejo gacchati vAyuM pANaH / etadai brahma dIpyate yaccandramA dRzyate // athaitanmriyate yanna dRzyate tasya vidyutameva tejo gacchati vAyu prANa etadvai brahma dIpyate yadviAdvidyotate'thaitanmriyate yanna vidyotate tasya vAyumeva tejo gacchati vAyu prANaH / athaitanmriyate yanna dRzyate tasya vidyutameva tejo gacchati vAyuM prANaH / etadvai brahma dIpyate yat / candramAH somastasya candramaso vidyutameva saudAminImeva na tvanyam / anyatpUrvavaDhyAkhyeyam / vidyutsaudAminI vidyotate vidyotanaM kurute dRzyata ityarthaH / athaitanmriyate yanna vidyotate tasya vAyumeva tejo gacchati vAyu mANaH / na vidyotate na dRzyate tasya vidyupasya tejaHprANau vAyumevAdhigacchataH / anyatpUrvavayAkhyeyam // tA vA etAH sarvA devatA vAyumeva pravizya vAyau mRtA na maccha. nte tasmAdeve u punarudIrata ityadhidaivatamathAdhyAtmametadvai brahma dIpyate yadvAcA vadatyathaitanmriyate yantra vadati tasya cakSureva tejo gacchati prANaM prANa etadvai brahma dIpyate yaccakSuSA pazyatyathaitanmriyate yana pazyati tasya zrotrameva tejo gacchati prANaM prANa etadvai brahma dIpyate yacchrotreNa zRNotyathaitanmriyate yanna zRNoti tasya mana eva tejo gacchati prANaM prANa etadai brahma dIpyate yanmanasA dhyAyatyathaitanmriyate yanna dhyAyati tasya prANameva tejo gacchati prANaM prANastA vA etAH sarvA devatAH prANameva pravizya prANe mRtAna mRcchante tasmAdevaM u punarudIrate 1ca. NaM prA / 2 gha. ca. tasyA diza eva te / 3 gha. sRptA / ca. mRtvA / 4 ka. mUrchante / 5 ka. ca. va pu| 6 gha. ca. mRtvA / 7 ka mUrchante / 8 ka. gha. ca. va pu| For Private And Personal Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-35 zaMkarAnandaviracitadIpikAsametA- [2 dvitIyAdhyAye tA uktA vai prasiddhA etA agnyAdityacandramovidyudrUpAH sarvA nikhilA devatA devatAzabdAbhidheyA vAyumeva vAtaM prANameva na tvanyaM pravizya pravezanaM kRtvA vAyAvAdhidaivike prANe mRtA astaM gatA na mRcchante na vinazyanti vAyutAdAtmyena / tasmAdeva u api tata eva vAyorna tvanyasmAtpunarudIrate bhUya udayamAgacchanti / ityanena prakAreNAdhidaivataM devatAmadhikRtyoktamadhidaivatam / athAdhidaivatakathanAnantaram / adhyAtmamAtmAnamadhikRtyoktamadhyAtmam / vAcA cakSuSA zrotreNa manasA cendriyeNa vadanamavalokanaM zravaNaM dhyAnaM ca yathAkrameNa kurute ceddIpanaM na cenmaraNam / agnervAgAdityasya cakSuzcandramasaH zrotraM vidyuto mano vAyoH prANa ityatra vizeSaH / anyatpUrvavadvyAkhyeyam / daivaparimarajJAnasya phalamAhatayadi ha vA evaM vidvAMsa ubhau parvatAvabhiprarvateyAtAM tustUpamANau dakSiNazcottarazca na haivainaM stRNvIyAtAm / tattasmindaive parimare jJAte yadi pakSAntare'saMbhAvitamidam / atha kathaMcidicchA bhavet / ha prasiddhA vai smaryamANAH / evaM vidvAMsa uktena prakAreNa daivaparimarajJAnavanta ubhau dvau parvatau girI abhipravateyAtAmabhipravartayeransarvataH pravRttiM dvaMdvayuddhairivotpatanAdhobhUmipravezAdikaM kArayeyuH / tau ca parvatau kimalpAvekadezasthau cetyAzaGkaya netyAha-tustUrSamANau dakSiNazcottarazvA''staraNaM kurvANau / dakSiNa ekastAdRzazcottaraH / cakArau dakSiNottarayostustUrSamANapadasaMbandhArthau / ayamarthaH / uttarakurvAdidezastha eko'. parazca bhAratakhaNDAdisthaH / ubhAvapi bhAskaragatinirodhakau pRthivIM pAdapIDanena pAtAlaM nayantau vizvAvakAzaM khadehena grasantAviti / na haivainaM stRNvIyAtAm / enmetaanvidussH| ha prasiddhaM naiva stRNvIyAtAM naiva hiMsyAtAmatikramaNaM naiva kurvIyAtAM yaduktamebhistadeva kuMrvIyAtAmityarthaH / atha ya enaM dviSanti yAMzca svayaM deSTi ta enaM sarve pariniyante // 8 // athaivaM saphaladaivaparimarajJAnAnantaraM ye daivaparijJAnazUnyA gatabhAgyA enaM daivaparijJAnavantaM dviSanti, asahiSNavo'pakArAnkurvanto na bahu manyante yAMzca prasiddhAngatabhAgyAn / cakAraH pUrveSAmapi samuccayArthaH / svayaM daivaparimarajJAnavAndeSTi na sahate kutazcidabhAgyayogAtta enaM sarve parimriyante, enaM daivaparimarajJAnavantaM ta etasmindveSiNa *atra ca. pustaka etadvA ityAdi punarudIrata ityantaM sarve mUlaM vidyte| 1 gha. sRptA / 2 ka. gha. vartayA / 3 gha. vartayA / 4 ca. degrapUrvA / 5 ca. kuryAtA / 6 gha. ca. evainaM / For Private And Personal Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 9 navamaH khaNDaH] kauSItakyupaniSat / 114-36 etasya dveSyAzca sarve nikhilAH saputrapazubAndhavA ityarthaH / pariniyante sarvato nidhanaM gacchanti // 8 // athAto niHzreyasAdAnaM sarvA ha vai devatA ahaMzreyase vivdmaanaa| atha parimaraguNopAsanAnantaram / ato yasmAtphalAntarApekSA'smAtkAraNAniHzreyasAdAnaM niHzreyasaM sarvasmAdutkarSarUpo guNo mokSavizeSastadguNaviziSTasya prANasyAssdAnaM svIkAraH kriyata iti zeSaH / tatra prANo niHzreyasamiti nAvicArya snehAdinA svIkRtaM kiMtu mahatA saMgharSeNa vicAritam / etadarthamAkhyAyikAmAha-sarvA nikhilA ha kila vai prasiddhA devatA devatAzabdavAcyA vAgAdyAH / ahaMzreyase'haMvAdenA''tmanaH zreya AdhikyaM tadartha vivadamAnA mAmantareNa kA bhavatya iti svavyatiriktAH parAstiraskurvatya ityrthH| svayaM nizcayaM kartumazakkAH prajApatiM pitarametyocurbhagavanko naH zreSTha iti / sa hi prANe zreSThyaM jAnannapi svasutAnAM duHkhaM dAtumazakto'mumupAyaM pratyapadyata / yasminva ukrAnta idaM zarIraM pApiSThaM zava samAnaM bhaviSyati sa vaH zreSTha ityukte tathaiva khatraiSThyanirdhAraNArtha krameNotkramaNaM kRtavatya ityAha asmAccharIrAduccakramustadArubhUtaM zizye'thainadvAkpraviveza tadvAcA vadacchizya eva / asmAtpratyakSAccharIrAnmanuSyAdidehAduccakramurvAgAdayaH krameNotkramaNaM cakruH / tatsthUlazarIraM vAgAdInAM pratyekamutkramaNe vadanAdivyApAramakurvatsthitaM yadA punarmukhyaprANa utkrAntastadA dArubhUtaM citAkASThasamAnamaspRzyaM sarvavyApArazUnyaM zizye zayanaM kRtavat / evaM vyatirekeNa nizcaye saMpanne'pyatispardhAvazAdanvayamantareNa nizcayamanadhigacchanto'nvayamapyanuSThitavanta ityAha-atha zarIrasya dArubhUtasya zayanAnantarametaccharIraM vAgvAgindriyaM praviveza pravezaM kRtavat / taccharIraM vAcA vAgindriyeNa vadadvAgvyApAraM kurvacchizya eva zayanaM kRtavadeva na tUsthitavat // vAkpravezAnantaraM cakSurindriyaM praviSTaM tatazcAvalokanaM vadanaM cAbhUt / anantaraM zrotrendriyaM praviSTaM tatazca zravaNAvalokanavadanAnyabhUvan / anantaraM manaH praviSTaM tatazca dhyAnazraNAvalokanavadanAnyAsanna tu zarIramutthitavadityetatparyAyatrayeNA''ha athainaccakSuH praviveza tadvAcA vadaccakSuSA pazyacchizya evAthainacchrotraM praviveza tadvAcA vadaccakSuSA pazyacchrotreNa zRNvacchizya evAthainanmanaH praviveza tadvAcA vadaccakSuSA pazyacchrotreNa zRNvanmanasA dhyAyacchizya evAthainatmANaH praviveza tattata eva samu. For Private And Personal Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-37 zaMkarAnandaviracitadIpikAsametA- [2 dvitIyAdhyAye ttasthau te devAH prANe niHzreyasaM viditvA prANameva prajJAtmAnamabhisaMbhUya sahaitaiH srvairsmoNllokaaducckrmuH| athainaccakSuH praviveza tadvAcA vadaditi / spaSTam / atha vAkcakSuHzrotramanaHpravezAnantarametaccharIraM vadatpazyacchRNvaddhyAyatmANo mukhabilAntarvartI paJcavRttivAyuvi. zeSaH praviveza pravezaM kRtavAn / taccharIraM tata eva tasmAtprANapravezAdeva na tvanyasmAtsamuttasthau samyagutthAnaM kRtavat / te vAgAdayaH parityaktAbhimAnA devA devazabdAmidheyAH prANe zarIrotthApanahetau prakRSTaceSTAvati niHzreyasaM sarvebhyo vAgAdimya utkarSa viditvA prANameva prakRSTaceSTAvantaM na tvanyaM prajJAtmAnaM prajJAtmano bhUmna upAdhibhUtaM saMprasAdam / athavA prANe sati prajJAyA darzanAdasati cAdarzanAtprANasya prajJAtmatvamaviruddhamabhihitaM prANameva prajJAtmAnamiti / abhisaMbhUya sarvataH saMbhavanaM prAtiM kRtvA sahaitaiH sarvairetaiH prANApAnavyAnodAnasamA nikhilaiH saha yathA prANavRttibhedA AdhyAtmikaparicchedazUnyAstadvadvAgAdayo'pItyarthaH / asmAtpratyakSAllokottanurUpAccharIrAccakSurAdyamimAnAdityarthaH / uccakramurutkramaNaM cakruH / te vAyumaMtiSThA AkAzAtmAnaH svarIyustatho evaivaM vidvAnsarveSAM bhUtAnAM prANameva prajJAtmAnamabhisaMbhUya sahaitaiH sarvairasmAccharIrAdutkrAmati sa vAyupraitiSTha AkAzAtmA svareti sa tadbha vati yatraite devAstatmApya tadamRto bhavati yadamRtA devaaH||9|| te parityaktatadabhimAnA vAgAdayo vAyupratiSThA vAyAvAdhidaivike prANa pratiSThA prANo niHzreyasamiti jJAnamAzrayo yeSAM te vAyupratiSThAH / AkAzAtmAna AkAzava. sarvagata AtmA yeSAM ta AkAzAtmAnaH / svarIyuH svaH svargamagnyAdisvarUpamIyuryayurgatavanta ityarthaH / tatho eva, u api tadvadeva yathA devA na tvnythaa| evaM vidvAnuktena prakAreNa prANe niHzreyasaM jAnansarveSAM bhUtAnAM nikhilAnAM sthirajaGgamAnAM prANameva prajJAtmAnamabhisaMbhUya sahaitaiH sarvairasmAt / vyAkhyAtam / zarIrAccharIrAbhimAnAdutkrAmatyuttiSThati zarIrAbhimAnaM parityajatItyarthaH / sa vAyuH pratiSTha AkAzAtmA svareti / vyAkhyAtam / upAsakasyaikatvAdekavacana vizeSaH / 1 gha. ca. 'sthau tA vA etAH sarvA devatAH praa| 2 ca. haivaitaiH| 3 gha. ca. smaacchraadu| 4 ca. haivaitaiH / 5 gha. kAjalarU / 6 ca. praviSTA A / 7 gha. dvAnprANe niHzreyasaM viditvA sarve / ca. "dvAnprANe niHzreyasaM viditvA prA / 8 gha. ca. 'haivaitaH / 9 ca. praviSTa A / 1. ca. tadgacchati / 11 gha. ca. pya yadamRtA devAstadamRto bhavati ya evaM veda // 9 // 12 gha. praviSTA vA / 13 ca. haivaitaiH / 14 ca. SaH / evaM prANo brahmetyupAsanaM sthApyata iti tatphalamAha-svaH / For Private And Personal Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 10 dazamaH khaNDaH] kauSItakyupaniSat / 114-38 svaH svarga prANaM brahmajJAnotpAdanadvArA''nandAtmAnaM vaiti gacchati / svaretItyetadvyAkarotisa upAsakastadbhavatyuktaM prANasvarUpaM bhavati / tacchabdArthamAha-yatra yasminprANasvarUpa ete devA ete vAgAdayo'nyAdyAtmakA devazabdAbhidheyAH / nanu vAgAdInAmanyAyAptilakSaNamamRtatvaM jAtaM tatprAptAvupAsakasya punastatprAptau kiM syAdityata AhavatprANasvarUpaM prApyAvApya tadamRtastatsarvaparicchedazUnyamamRtatvaM yasya so'yaM tadamRto bhavati spaSTam / yadamRtA yatprasiddhaM sarvaparicchedazUnyamamRtatvaM yeSAM te yadamRtA devA vAgAvAH // 9 // idAnI prANavidaH saMpratikarmA''ha athAtaH pitAputrIyaM saMpradAnamiti cA''cakSate / pitA putraM preSyannAhvayati navastRNairagAraM saMstIryAnimupasamAdhAyodakumbhaM sapAtramupanidhAyAhatena vAsasA saMpra cchannaH svayaM zyeta etya putra upariSTAdabhinipadyate, atha prANopAsanAnantaram / ato yasmAnmaraNamavazyaMbhAvi, asmAtkAraNAtpitAputrIyaM pitrA putrAya dIyamAnaM pitAputrIyaM saMpradAnaM samyakpradIyata iti saMpradAnaM saMprattikarmetyarthaH / iti cA''cakSate'nenaiva prakAreNa kathayanti / pitA putra preSyankRtazcinimittAnmariSyAmIti nishcityetyrthH| pitA janakaH putramaurasaM tanayamAhvayati, AkArayati sNpttikrmaarthm| AkAraNa itikartavyatAmAha-navastRNairnavInaiH kuzAdibhistRNairagAraM saMstIrya gRhamAcchAdyAgnimupasamAdhAya tasmingRhe zrautaM smArta vA'gniM saMsthApyAneruttarataH pUrvato vodakumbhaM sapAtramupanidhAya nIrapUrNa kalazaM vrIhipUrNapAtrasahitaM samIpe saMsthApyAhatena vAsasA saMpracchanno navInavastreNa saMvRtaH svayaM zyeteH zvetaH sitamAlyAmbaradhara ityarthaH / etyA''gatyA''hvayatItyanvayaH / putra Agate tanaya upariSTAduparimAge'bhinipadyate sarvato nitarAM prApnoti // abhinipadana itikartavyatAmAha indriyairasyendriyANi saMspRzyApi vA'syAbhimukhata evA''sItAthAsmai saMprayacchati vAcaM me tvayi dadhAnIti pitA vAcaM te mayi dadha iti putraH indriyaizcakSurAdibhiH svakIyairasya putrasyendriyANi cakSurAdIni saMspRzya samyaksparzanaM vidhAyAbhinipadyata ityanvayaH / pakSAntaramAha-api vA'thavA / asya putra 1 ca. "naH pitA zeta / 2 gha. 'taH si / 3 ca. vA'smA AsInAyAbhimukhAyaiva saMpradadhyAdayA / 4 ca yaH / yadvA pitA zete putro'bhinipadyata iti pAThAdanvayaH / pa / For Private And Personal Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-39 zaMkarAnandaviracitadIpikAsametA- [2 dvitIyAdhyAyesyAbhimukhata eva saMmukhata eva na tvanyathoparipatanasya lokagarhitatvAdityarthaH / AsItopavizet / athAnantaramasmai putrAya saMprayacchati samyakprayacchedvakSyamANena vidhinA svavAgAdIndadyAdityarthaH / vAcaM vAgindriyaM me mama piturmumUrSostvayi putre mamA''nRNyasya vidhAtari dadhAni dhArayANi / ityanena prakAreNa pitA janakaH / Aheti zeSaH / evaM pitrokte vAcaM vAgindriyaM te tava piturmayi putre dadhe dhAraye / ityanena prakAreNa putrastanaya Aheti zeSaH* // mANaM me tvayi dadhAnIti pitA prANaM te mayi dadha iti putraH / cakSurme tvayi dadhAnIti pitA cakSuste mayi dadha iti putraH / zrotraM me tvayi dadhAnIti pitA zrotraM te mayi dadha iti putraH / annarasAnme tvayi dadhAnIti pitA, annarasAMste mayi dadha iti putraH / karmANi me tvayi dadhAnIti pitA karmANi te mayi dadha iti putraH / sukhaduHkhe me tvayi dadhAnIti pitA sukhaduHkhe te mayi dadha iti putraH / AnandaM ratiM prajAti me tvayi dadhAnIti pitA, AnandaM ratiM prajAtiM te mayi dadha iti putraH / ityA me tvayi dadhAnIti pitA, ityAste mayi dadha iti putraH / dhiyo vijJAtavyaM kAmAnme tvayi dadhAnIti pitA dhiyo vijJAtavyaM kAmAMste mayi dadha iti putrH| - prANaM ghrANaM mukhyaM ca prANam / cakSuHzrotre spaSTe / annarasAnmadhurAdIn / pUrva karaNagrahaNamita Arabhya viSayagrahaNam / ubhayatra karaNaviSayayoH samarpaNArthaM karmANyAdatavyAni / sukhaduHkhe zarIropabhogye / AnandaM rati prajAti maithunasyAvasAna AnandastataH prAgratistataH prajAtiH putrAdyA / ityA gtiiH|| dhiyo'ntaHkaraNavRttIH / vijJAtavyaM tAsAM viSayaH / kAmAnicchAvizeSAn / anyanavaskhapi paryAyeSu vAkparyAyavaddhyAkhyeyam / atha dakSiNAvRtmAGapaniSkrAmati taM pitA'numantrayate yazo brahma varcasamannA kIrtistvA juSatAmityathetaraH savyamaMsamanvavekSate __ * etadanantaraM ca. pustake prANaM ma ityAdi kAmAMste mayi dadha iti putra ityantaM mUlaM vrtte| 1ca. 'padasya / 2 gha. degyAmi / ii| 3 ca. putro mano me tvayi dadhAnIti pitA manaste mayi dadha iti putraH prajJAM me tvayi dadhAnIti pitA prajJAM te mayi dadha iti putro yA vA upAbhigadaH syAtsamAsenaiva brUyAtprANAnme tvayi dadhAnIti pitA prANAMste mayi dadha iti putro'tha / 4 ca. m / pAThAntaramityAM te mayi dadha iti putra ityanantaraM mano me tvayi dadhAnIti pitA manaste mayi dadha iti putraH prajJAM me tvayi dadhAnIti pitA prajJAM te mayi dadha iti putra iti| yadya vA upAbhigadaHpratyekaM vaktumasamarthaH syAtsamAsenaiva vadetprANAnme tvayi dadhAnIti pitA : NAMste mayi dadha iti putra iti / / For Private And Personal Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kauSItakyupaniSat / 114-40 athAnantaram / dakSiNAvRtpituH pradakSiNaprakAreNa mAmAcyAM dizi upaniSkAmati pituH samIpadezAnnirgacchati / taM putraM pitA janakaH, anumatrayate pazcAtsaMbodhya brUte / anumantraNavAkyamAha--yazo laukikI bandhujanAdibhyaH kIrtiH / brahmavarcasaM brahmatejaH / annAcamanaM ca tadAdyaM cAnnAdyam / kIrtiH zAstrIyaM yazastvA tvAM putraM juSatA sevatAm / ityanena prakAreNAnumantrayata ityanvayaH / athaitadanumantraNAnantaram / itaraH putraH savyaM vAmamaMsaM bAhumUlaM svasyAnvavekSate pazcAdavalokayate // avalokanaprakAramAha pANinA'ntardhAya vasanAntena vA pracchAdya svargAllokAnkAmAnAmuhIti sa yadyagadaH syAtputrasyaizvarye pitA vasetpari vA vrajedyadhu vai preyAMdyadevainaM samAyati tathA samApayitavyo bhavati tathA samApayitavyo bhavati // 10 // iti RgvedAntargatakauSItakibrAhmaNAraNyakopaniSadi dvitIyo'dhyAyaH // 2 // *kauSItakibrAhmaNAraNyakakrameNa saptamo'dhyAyaH // 7 // pANinA kareNAntardhAya vyavadhAya vasanAntena vA, vAzabdaH pUrveNa sahecchAvikalpArthaH / pracchAdyA''cchAdya pitaraM pratyAha / svargAllokAnniratizayaprItijanakAndezavizeSAnkAmAnkamanIyAMstatra sthitAnbhogAnvA''nuhi prAmuhi / ityanena prakAreNa brUyAdityanuSaGgaH / evaM putreNa kRte sa pitA yadi kathaMcidagadaH syAnnIrogo bhavet / putrasya tanayasyaizvarye vibhUtau pitA janako vasennivAsaM kuryAtpravAsivagRhakArya kimapi nAnusaMdadhyAdityarthaH / pari vA vrajet / vAzabdaH pakSAntarArthaH / yadi vairAgyaM tadA parivrajetsarvasaGgaparityAgaM kuryAdityarthaH / yadhu vA api kathaMcitprasiddha preyAtparalokaM gacchet / yadeva prasiddhameva vAgAdikaM na tvanyat / enaM putraM prati samApayati samyakprApayati / tathA tadvadeva samApayitavyo bhavati samyakprApaNIyo bhavati / sarvaiH kAmairiti zeSaH / tathA samApayitavyo bhavati / vyAkhyAtam / vAkyAbhyAso'dhyAyaparisamAptyarthaH // 10 // ___ iti zrIparamahaMsaparivrAjakAcAryAnandAtmapUjyapAdaziSyatya zaMkarAnandabhagavataH kRtau ___ kauSItakibrAhmaNopaniSaddIpikAyAM dvitIyo'dhyAyaH // 2 // ___ * evameva puratastRtIyacaturthAdhyAyasthale'TamanavamAdhyAyau jJAtavyau / 1 gha. 'yaattde| ca. pattathaiva / 2 ca. 'payeyuryathA / 3 gha, yathA / 4 ca. yathA / 15-5 For Private And Personal Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114-41 zaMkarAnandaviracitadIpikAsametA *atha tRtIyo'dhyAyaH / - yasyA hetoH paryopAsanA prANopAsanA ca vividhaguNoktA tAM brahmavidyAM vivakSu. stasyAmAstikyaM janayituM pratardanaM kAzyaM devebhyo'pyadhikavalaM lakSmyAdimantaM brahmavidyArthinaM ziSyaM devarAjaM ca satyapAzanibaddhaM manuSyeSu brahmavidyAM vaktumanicchantamapi guruM saMpAdyA''khyAyikAmAha OM pratardano ha daivodAsirindrasya priyaM dhAmopajagAma / pratardanaH prakarSaNa tardayati bhayityabhibhavati svazatrUniti sArthakanAmA pratardanaH / ha kila / daivodAsirdivodAsasya kAzirAjasya putro daivodAsiH / indrasya devarA. jasya paramaizvaryasaMpannasya / priyaM dhAma priyaM sthAnaM vargamiti yAvat / upajagAma prAptavAn // tatprAptau kAraNamAha yuddhena ca pauruSeNa ca taM hendra uvAca / yuddhena ca pauruSeNa ca samarayajJenAnekabhaTapazcAhutidIpyamAnazastrAgninA puruSasaMbandhinotsAhena ca svargamarmaparijJAnenetyarthaH / cakArAvubhayorapi kAraNatvasamuccayArthau / taM samarazauNDamutsAhinaM svargamAgataM pratardanam / ha kila / indro yuddhapauruSAbhyAM paritoSaM prApto devarAjaH / uvAcoktavAn / . indroktimAha pratardana vairaM te daidAnIti sa hovAca pratardanaH / pratardana he pratardana / varamabhilaSitamartham / te tubhyaM pratardanAya matparitoSakAriNe / dadAni prayacchAnItyarthaH / ityanena prakAreNovAcetyanvayaH / sa indreNoktaH / ha kil| uvAca pratardanaH / spaSTam // pratardanoktimAha tvameve meM vRNISva tvameva matpurataH sthito hitAhitajJo devarAjo na tvanyaH / me mahyaM pratardanAya hitArthine madarthamityarthaH / vRNISva hitamiSTamAtmane ca prArthayasva // prArthyamAnavaramAha yaM tvaM manuSyAya hitatamaM manyasa iti taM hendra uvAca / yaM prasiddhamabhISTamarthaM tvaM sarvajJo devarAjaH / manuSyAyAjJAnAntaravartine'nekazubhAzubhavyAmizraphaladAvAgnisaMtaptagAtrAya manuSyajAtiyaje / hitatamamatizayena hitaM nAtaH. _ * evameva purataH prathamadvitIyasthale tRtIyacaturthAdhyAyau jnyaatvyau| 1 ka. OM bhadraM no api vAtaya manaH / OM zAntiH 3 pra / 2 kha. 'raM vRNISveti / 3 ka. dadAmIti / 4 kha. va vR / 5 ka. me varaM / For Private And Personal Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 1 prathamaM khaNDam ] kauSItakyupaniSat / paraM hitamityarthaH / manyase nizcinoSi / iti, anena prakAreNa / tamindraM pratyevaMvAdinaM pratardanam / ha kila / indro devarAno brahmavidyAjJAnAvRtadRSTinA'yAcitaM paroktyA tarhi kila nizcitaM dAtumazaktaH / uvAcoktavA~llaukikaM nayam // indroktimAha na vai' varo'varasmai vRNIte tvameva vRNISvetyevamavaro 3 kila maH iti hovAca pratardano'tho khalvindraH satyAdeva neyAya / na vai varo'varasmai vRNIte / vai prasiddhamavarasmA anyArtha varo varaM na vRNIte'nyo na prArthayate / yata evamataH svArthaM varaM tvameva vRNISveti / spaSTam / evamindreNoktaH / avaraH / varaM dadAnIti pratijJAya bhavatA nirdiSTo'rtho'dattaH syAditi zeSaH / vai prasiddho manuSyAya me mahyaM hitAhitajJAnazUnyAya / iti hovAca pratardanaH kila / evamuktavAnpratadaino devarAjAnaM svArtho varo'yamiti / atho, atha pratardanavAkyAnantaram / khalu nizcitam / indraH satyavAdinAmagragaNyo devarAjaH / satyAdvaraM te dadAnIti svapratijJAtAdyarthavacanAt / eva neyAya nApajagAmaiva / pratardanAtha varadAtA'pi svayaM svasmai. paraM yAcitavAnna tu laukikaM nayamaGgIcakAretyarthaH // satyAdanapagamane kAraNamAha satyaM hIndraH sa hovAca / satyaM hIndraH satyaM yathArthasvarUpaM yatkiMcidvAgarthasvarUpam / indro devarAjo hi yasmAttasmAnneyAyetyanvayArthaH / sa satyapAzanibaddha indraH / ha kila / uvAcoktavAn / pratardanArthamAtmAnaM varaM yAcitavAnityarthaH // advaitopakrama indroktimAha mAmeva vijAnIhyetadevAhaM manuSyAya hitatamaM manye / mAmevAsmatpratyaye vyavahArayogyamAnandAtmAnameva na tvanyam / vijAnIyavagaccha sAkSAtkurvityarthaH / etadeva manjJAnameva na tvanyat / ahaM bhavate varasya dAtA yAcitA ca / manuSyAya hitatamam / vyAkhyAtam / manye nizcinve // etacchabdArthamAha yenmAM vijAnIyAt / yatprasiddhaM vedAnteSu 'brahmavidApnoti param' ityAdinA / mAmuktamAnandAtmAnaM vijAnIyAtsAkSAtkuryAdityarthaH / yanmAM vijAnIyAdetadeva hitatamaM manya ityanvayaH // 1 ka. vai varaM paraH parasmai / 2 'dhvetyavaro' ityapi pAThaH / 3 ka. kha. vai tarhi ki / 4 kha. ga. yo maaN| For Private And Personal Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 116 zaMkarAnandaviracitadIpikAsametA- [1 prathamAdhyAye* nanu kiM tvadvijJAnena tavAnyasmAdyadi kazcanAtizayo bhavettarhi taddhitatamaM na tvanyatheti zaGkAyAmadvaitajJAnaM gurumAtRvadhapramukhapAponmUlakamityAha trizIrSANaM tvASTramahanamarunmukhAnyatInsAlAkebhyaH prAyacchaM baDhIH saMdhA atikramya divi prahalAdIyAnatRNamahamantarikSa paulomAnpRthivyAM kAlakhAJjAn / trizIrSANaM trizIrSam / tvASTraM tvaSTurapatyaM vizvarUpam / ahanaM nipAtitavAn / arunmukhAn , rucchabdo vedAdhyayanaM tenopaniSadarthavicAro brahmamImAMsAparaparyAyo lakSyate sa yeSAM mukhe nAsti te'runmukhAstAn / yatInprayatnavatazcaturthAzramiNaH / sAlAkebhyaH sAlAvRkANAmapatyAni sAlAvRkAH sAlAvRkeyA iti yAvat / tebhya AraNyazvamya ityarthaH / mAyacchaM prakarSaNa vajraNa zatadhA vibhajya dattavAn / adyApi ca teSAM mastakavipAkAH karIrA dRzyante / baDhIbhUyasIH svarUpataH saMkhyAtazca / saMdhAH saMdhInityarthaH / atikramya tyaktvA divi svarge / prahAdIyAnprahAdinaH prahlAdena nityasaMbandhinaH / anekkottisNkhyaakaanmhaamaayaannekcchidrghaatino'suraanprhaadpricaarkaanityrthH| atRNaM hiMsitavAn / ahamAtmajJAnIndrastubhyaM varasya dAtA / antarikSe bhuvarloke / paulomAnpulomasaMbandhino'surAvizeSAn / bahvIH saMdhA atikramyAtRNamityanuvartate vakSyamANe ca / pRthivyAM bhUloke ca / kAlakhAnAnkAlakhaJasaMbandhino'surAnbhUyAMsaH parasparasaMbandha. syAvazyaMbhAvitvAt / kAlakhaJjA eva kAlakhAJjAstAna // nanu kiM prakRta ityata Aha tasya mai tatra naloma ca mA mIyate / tasya gurubrAhmaNavadhasya kartuH saMnyAsinAM ca zvabhyo dAturlokatraye'pi yajJAdisaMpanamahAmAyAsurasaMghasyopasaMharturAtmajJAnino'nyena manasA'pi kartumazakyaM kurvato me mamendrasya tavopadezakasya / tatra tasminnatikrUre karmaNi kriyamANe brahmavadhAdilakSaNe / naloma ca mA mIyate / nalomApi / alpo'pi keza ityarthaH / mA mIyate na hiMsyate / uktena kenacitkarmaNA'dhikArizarIravAniti trailokyasthApanAyedaM kRtavAnahamiti hRdayam // nanvetadbhavata eva na tvasmadAderityata Aha___sa yo mAM vijAnIyAnAsya kena ca karmaNA loko mIyate / sa madanyo majjJAnI prasiddhaH / yo yaH kazciddevo manuSyo vA / mAmAnandAtmAnamindram / vijAnIyAdahamindro'smIti sAkSAtkuryAt / nAsya kena ca karmaNA 1 ka. prahalAdAdI / 2 ka. 'lakAzyAn / For Private And Personal Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 2 dvitIya khaNDam ] kaupItakyupaniSat / loko mIyate / asya mAmAnandAtmAnaM sAkSAtkurvataH kena ca vakSyamANena bhrUNahatyAdinA karmaNA pAtakena zAstraniSiddhena vyApAreNa lokaH kRtasya kariSyamANasya ca sukRtasya phalamudakaM na mIyate na hiMsyate / / hiMsakAni karmANyeva darzayannAha-- ne mAtRvadhena na pitRvadhena na steyena na bhrUNahatyayA nAsya pApaM cana caMkRSo mukhAnIlaM vetIti // 1 // na mAtRvadhena na pitRvadhena na steyena na bhrUNahatyayA / mAtApitarau prasiddhI tayorvadho lokadvayabhraMzahetuH pratyekaM prasiddhaH / steyaM suvarNaparimitasuvarNasya tato'pyadhikasya vA svAminaH parokSamAdAnaM tena / bhrUNo vedasya vedayorvedAnAM vA'dhigamenAdhyayanena saha vartamAno dvijottama ityarthaH / tasya manasA vAcA karmaNA vA'parAdhazUnyasya svahastAdinA vadho bhruunnhtyaa| tathA karmasAmAnyasya vizeSo'yamiti darzayituM paryAyacatuSTaye'pi nakAracatuSTayam / nAsya pApaMcana cakRSo mukhAnIlaM vetIti / kiM bahunA'sya madAtmajJAninaH pApaM cana cakRSaH pApamapi kartumicchomukhAdvadanAnnIlaM mukhakAntisvarUpaM nIlaM nIlimAzrayasvarUpaM vA mukhAtkaNThajihvAvadanAnna veti na vyeti nApagacchati / itizabdaH prakRtabrahmajJAnastutiparisamAptyarthaH // 1 // sa hovAca prANo'smi prajJAtmA taM mAmAyuramRtamityupAssva / evaM brahmajJAnaM stutvA''tmano brahmaNaH svarUpaM vivakSuH sa indraH / ha kilovAco. ktavAn / prANaH prANazabdAbhidheyaH prANopAdhiko vA / asmi bhavAmi / prajJAtmA buddhivRttipratiphalitaH prajJAnaikasvabhAvaH / taM prANaprajJAtmasvarUpam / mAmAnandAtmAnamindram / AyaH sarvaprANinAM jIvanakAraNaM prANApAnavyatiriktaM prANApAnayorAzrayabhUtam / amRtaM maraNazUnyaM SaDbhAvavikArazUnyamityarthaH / iti prANaH prajJAtmendra AyuramRtamasmItyanena rUpeNa / upAssva yAvadAtmasAkSAtkAraM vijAtIyapratyayazUnyasajAtIyapratyayapravAhaM kuru // nanvekasyaiva bhavata indrasya prANaH prajJAtmA'yuramRtamiti guNAH kimityAzaGkaya netyAha-- AyuH praannH| AyuruktaM yatsa prANa uktaH // nanvAyuSaH prANatve'pi na prANasyA''yuSvaM yathA sAsnAyA gotve'pi na goH sAnA tvamityata Aha prANo vA aayuH| - 1 kha, ga. na steyena na bhrUNahatyayA na mAtRvadhena na pitRvadhena naa| 2 ka. kha. cakruSo / For Private And Personal Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 118 zaMkarAnandaviracitadIpikAsametA- [1 prathamAdhyAyeprANo vA AyuH prANa evA''yuH / na tvaGgAGgiguNaguNyAdibhedaH // na tvetadAyuSa eva kiM tvamRtatvasyApItyAha mINa evAmRtam / prANa evAmRtaM na jAyate'sti vardhate vipariNamate'pakSIyate nazyati ca / amRtamapi prANa evaM // prANasyA''yuSTvamamRtatvaM copapAdayati yAvaddhyasmiJzarIre prANo vasati tAvadAyuH / yAvat, yAvantaM kAlam / hi yasmAt / asminpratyakSe zarIre zIrNAvayave kalevare / prANo vasati tAvadAyuH, tAvattAvantaM kAlam / spaSTamanyat // idAnImamRtatvamupapAdayati prANena hyevAmuSmilloke'mRtatvamAmoti / prANena hova hi yasmAtprANenaiva na tu zarIreNApi / amuSminparokSe loke svrgaadau| amRtatvaM sukham / Amoti spaSTam // nanu prANasya kriyAzakterbhavatu kiM prajJayetyata Aha prajJayA satyaM saMkalpam / prajJayA jJAnazaktirUpeNa / satyaM satyavacanaM niSprapaJcaM brahma vA / saMkalpamidaM me syAdityevaMrUpaM manasaH pracAramadhigacchatIti zeSaH / evaM prajJAdInAmupayogamuktvA''yuSTvAmRtatvopAsanayoH phalamAha sa yo mamA''yuramRtamityupAste sarvamAyurasmilloka eti / sa prasiddha upAsakaH / yaH kazcinmamendrasya / prANAtmanA pratyagbhUtamAyuramRtamiti vyAkhyAtam / upAste spaSTam / ya upAste sa ityanvayaH / sarvamAyurasmilloka eti. nikhilaM zatasaMvatsaramAyurApnoti // AyurupAsanasya phalamuktvA'mRtopAsanasya phalamAha AmotyamRtatvamakSitiM svarge loke / AmotyamRtatvamakSitiM svarge loke / kSayarahitamamRtatvam / spaSTamanyat // pratardanaH prANazabdaM zrutvA prANAnAmindriyANAmekatvaM svayamavagataM prasaGgAtpRcchati taTaika AhurekabhUyaM vai prANA gacchantIti / tattatra prANAnAmanekatve sati / ha kila / eke kecidvidvAMsaH / AhuH kathayanti / ekabhUyaM vai, ekabhAvameva / prANA indriyANi / gacchanti spaSTam / ityanena prakAreNA''hurityanvayaH // 1 ka. prANo vA amR / 2 ka. sa yA / 3 ka. satyasaM / 4 kha. yo mAmA / For Private And Personal Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 2 dvitIyaM khaNDam ] kauSItakyupaniSat / / prANAnAmekabhAva upapattiM yAM kathayanti tAmAha na hi kazcana zaknuyAtsakadvAcA nAma prajJApayituM cakSuSA rUpaM zrotreNa zabdaM manasA dhyAtumityekabhUyaM vai praannaaH| na hi kazcana zaknuyAt / hi yasmAtko'pi na zaknuyAt / sakRdekavAraM yugapadityarthaH / vAcA nAma prajJApayituM cakSuSA rUpaM zrotreNa zabdam / vAgindriyeNa nAma vaktumiti zeSaH / prajJApayitumavagamayitumavagantumiti yAvat / etaccakSuHzrotrAmyAM saMbadhyate / spaSTamanyat / manasA dhyAtuM manasA dhyAnaM kartum / ityanena prakAreNaikahelayA vyApArAbhAvena / ekabhUyaM vai prANAH / vyAkhyAtam / punarabhidhAnaM nigamanArtham // uktaM hetuM vivRNoti ekaikametAni sarvANyeva prajJApayanti / ekai rUparasAdikaM sarvANyeva nikhilAnyekaikamevetyanena saMbadhyate / spaSTamanyat / etAni vAgAdIni karaNAni / prajJApayanti prakarSeNa niSpAdayanti // ekaikameva prajJApayantItyukte zRGgagrAhikayA''ha vAcaM vadantI sarve prANA anu vadanti / vAcaM vadantIM vAgindriyaM svavyApAraM kurvatsarve prANA nikhilAnIndriyANi rAjAnamiva vadantaM sarve sabhAgatA anu vadanti pazcAdvadanopalakSitaM svaM svaM vyApAraM kurvantyanumodante vA na tvekahelayA vyApAraM kurvantItyarthaH / / yathA vAco vyApAra itareSAM svavyApArAduparamastathA cakSuHzrotramanaHprANAnAM vyApAre'pItyAha paryAyacatuSTayena cakSuH pazyatsarve prANA anu pazyanti zrotraM zRNvatsarve prANA anu zRNvanti mano dhyAyatsarve prANA anu dhyAyanti pANaM prANantaM sarve prANA anu prANantIti / cakSuH pazyatsarve0 prANA anu prANanti / spaSTam / anenAnekAvadhAnAnyekakAle sUcyapreNa zatapatrasahasrapatravedhanavadaspaSTavibhinnakAlAni vyAkhyeyAni / itiH pratardanapraznaparisamAptyarthaH // pratardanapraznasyendro'GgIkAreNaivottaramuktavAnityAha ___ evamu haitaditi hendra uvAca / evamu, ityamevaikahelayA na sarve prANAH svasvavyApAravantaH / ha prasiddhaM sarvajanInAnubhavena / etadekahelayA sarvendriyANAM svasvavyApArAkaraNam / iti ha, evaM kila / indra uvAca / spaSTam // 1 ka. na ka' / 2 kha. 'tyekkaalmek'| 3 kha. bhUtvaikai / For Private And Personal Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 120 zaMkarAnandaviracitadIpikAsametA- [ 1 prathamAdhyAyenanu sarveSAM tavopAdhitve samAne kaH pakSapAtastava prANo'smItyabhimAna ityata Aha asti tveva prANAnAM niHzreyasamiti // 2 // astitveva tuzabdaH zaGkAnirAkaraNAryaH / prANo hi mama niHzreyasAtmana upAdhiniHzreyasarUpaH / prasiddhaM tasya niHzreyasaM prANasaMvAdAdau na ca tadAsIdbhaviSyati vA kiM tvastyeva vartata eva na tu kadAcinna vartate / prANAnAM prANasya paJcavRttInAM niHzreyasaM zarIradhAraNocchyanAdikam / iti niHzreyasavartamAnatvapratijJAparisamAptyarthaH // 2 // . na caitanniHzreyasaM vAkcakSuHzrotrANAmapi bhavatItyAha paryAyakrameNa sahetukam jIvati vAgapeto mUkAnhi pazyAmo jIvati cakSurapeto'ndhAnhi pazyAmo jIvati zrotrApeto badhirAnhi pazyAmo jIvati manopeto bAlAnhi pazyAmo jIvati bAhucchinno jIvatyUrucchinna iti / jIvati vAgato0 bAlAnhi pshyaamH| spaSTam / vAkcakSuHzrotramanobhirapeto rahito jIvatIti prajJA'tra hetuH| mUkAndhabadhirANAM ca darzanam / ayamarthaH / indriyANAM kAryaikagamyatvAtkAryAbhAve tadabhAva iti c| jIvati bAhucchinno jiivtyuurucchinnH| spaSTam / paryAyadvayena hastapAdarahitasya jIvanamucyate / itiH prakRtaparyAyaparisamA. ptyarthaH // ekahelayobhayatra hetumAha evaM hi pazyAma iti / evaM hi pazyAmaH / hi yasmAdevaM chinnahastapAdAnAM jIvanaM pazyAmo'valokayAmaH / na ca dRSTe'nupapannaM nAmetyarthaH / ityanena prakAreNAGgIkRtya / iti hendra uvAcetyanvayaH / athavA''dya itizabdo'GgIkArArtho'nyastu prakArArtha iti // etanniHzreyasamastyevetyasminnartha upapattima'gyetyAha atha khalu prANa eva prajJAtmedaM zarIraM parigRhyotthApayati / atha yasmAtkhalu nizcitaM sarvapratyakSamiti yAvat / prANa eva prajJAtmA kriyAzaktyupAdhika eva jJAnazaktyupAdhiko na tvanyaH / idaM pratyakSaM zarIraM dehaM parigRhyAhaM mameti vA svIkRtyotthApayati zayanAsanAdibhya UrdhvaM nayati // idAnI prasaGgAdupAsanAntaraM zrutyantaraprasiddhaM prANe smArayati / tsmaadetdevokthmupaasiit| 1 kha. sIteti saiSA prANe sarvAptiryo vai / 2 ga. 'ta saiSA prANe sarvApti yo For Private And Personal Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 3 tRtIyaM khaNDam ] kauSItakyupaniSat / 121 tasmAyata idaM zarIramutthApayati prANastata etadevotthApanahetubhUtameva nAnyat / ukyamukthazabdAbhidheyam / upAsIta / vyAkhyAtam // nanu yadi prANa ukthatvenopAsyastarhi paJcavRttimAtraM vivakSitaM na paramAtmetyata Aha yo vai prANaH sA prajJA yA vA prajJA sa praannH| yo vai prANo ya evAtra prANazabdAbhidheyaH / sA prasiddhA prajJA sarvabodhasAkSiNI saMvit / yA vA yA vai prajJoktA / sa prasiddhaH / prANaH prANopAdhikaH paramAtmA // nanu kasmAdetadekameva tavopAdhiMbhUtabhityata Aha___ saha khetAvasmiJzarIre vasataH sahotkrAmatastasyaivaiva dRSTiH / saha militvA / hi yasmAt / etau prajJAprANau / asmiJzarIre / spaSTam / vasato nivAsaM kuruto jIvena saha militvotkrAmato'smAccharIrAdutkramaNaM kuruto maraNe / pAThAntare yo vai prANaH sA prajJA yA vA prajJA sa prANa iti / tasya prANopAdhikasya / eSaivetthameva vakSyamANA / dRSTidarzanAparaparyAyA'vagatiH / asyAmavasthAyAM prANa. zabdAbhidheyo'vagantavya ityarthaH / / eSaiva dRSTiriti vyAkaroti etadvijJAnam / etadvijJAnaM yadetatsuSuptaM tadevA''tmanaH prANatvavijJaptikAraNam // etacchabdArthamAhayatratatpuruSaH suptaH svamaM na kaMcana pazyatyathAsminmANa evaikadhA bhavati / yatra yasyAmavasthAyAm / etatsarvavizeSabodhazUnyaM yathA syAttathA / puruSo vastutaH paripUrNo'pi purizayaH / suptaH zayanamadhigataH / svamaM jAgradvAsanArUpaM padArthajAtaM na kaMcana pazyati kamapi nAvalokayati / atha tadA svapnAnavalokanakAle / asminmukhAdisaMcAriNi tiraskRtajJAnazaktau / prANa eva kriyAzaktAveva na tvanyatra / ekadhA bhavati, ekatvaM gacchati / prANepAdhikaH prANazabdArhaH puruSo bhavatItyarthaH / / nanu tadA vAgAdIni karaNAni kva yAntItyata Aha tadainam / tadA tasminprANa ekadhAbhavanakAle / enaM prANopAdhikamAtmAnam // . vAkcakSuHzrotramanAMsi saviSayANi layaM gacchantIti paryAyacatuSTayenA''ha vAksarvairnAmabhiH sahApyeti cakSuH sarvai rUpaiH sahApyeti zrotraM sarvaiH zabdaiH sahApyeti manaH sarvaiAnaiH sahApyeti / 1 ga. praannst| 2 kha. hokrama / 3 kha. yAtaiH sa / . For Private And Personal Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 121 zaMkarAnandaviracitadIpikAsametA- [1 prathamAdhyAyevApasadhairnAmabhiH sahApyeti / spaSTam / / nanu prANe lInAnAM teSAM samudra iva saritAM kutaH punarutpattirityata Aha . sa yadA pratibudhyate / sa prANopAdhikaH puruSo yadA yasminkAle pratibudhyate jAgaraNaM gacchati // jAgaraNavasara etasmAdutpattau dRSTAntamAhayathA'necalataH sarvA dizo visphuliGgA vipratiSTherabhevamevaitasmAdAtmanaH prANA yathAyaMtanaM vimatiSThante prANebhyo devA devebhyo lokaaH| yathA dRSTAnte / agnerjAtavedasojvalato jAjvalyamAnAt / sarvA dizo visphuliGgAH kSudrA agnikaNA vipratiSTheranvividhAsu dikSu nirgacchanti / evamevAnenaiva prakAreNa na vanyathA / etasmAtprANopAdhikAdAtmana AnandAtmanaH prANA vAgAdayo yathAyatanaM yasya yAdRzaM sthAnaM nihAdi taduddizya vipratiSThante vividhaM nigacchanti / prANebhyo devA agnyAdayaH / vipratiSThanta etadanuvartate'tra vakSyamANe ca / devebhyo'gnyAdimyo lokA nAmAdayo viSayAH // jIvataH prANopAdhikatvamuktvA maraNe'pi prANopAdhikatvamAha tasyaiSaiva siddhiH| tasya prANopAdhikasya / eSaiva maraNAvasthArUpaiva natvanyA / siddhiH prasiddhiH prANatve // eSaiva siddhiriti vyAkaroti etadvijJAnam / etanmaraNaM sarvapratyakSam / vijJAnaM vijJAyate'neneti vijJAnaM pramANamiti yAvat // etacchabdoktaM maraNamAha yatraitatpuruSa AtoM mariSyannArbalyaM nyetya saMmohaM nyeti tdaahuH| yatra yasyAmavasthAyAmetatpuruSo'yaM pumAnpratyakSo manuSyatvAdyabhimAnI / Arto jarAjyAdhyAdInAM vazyaM prAptaH / mariSyanmaraNaM kariSyannAsannamaraNa ityarthaH / Abalyamabalasya durbalasya bhAva AvalyaM hastapAdAdyavazyatvamityarthaH / nyetya nitarAmAgatya / saMmohaM bandhvAdyaparijJAnalakSaNaM nyati nitraamaagcchti| tadAhuH samIpasthAH kathayanti / mmIpasthoktimAha udakramIcittam / udakramIdutkramaNamakarot / cisaM manaH // 1 kha. kAH sa eSa prANa eva prajJAtmedaM zarIraM parigRhyotthApayati tasmAdetadevokthamupAsIteti saiSA prANe sarvAptioM vai prANaH sA prajJA yA vA prajJA sa praannst| 2 kha. balyametya sN| 3 kha. 'mohameti tanAhuH / - For Private And Personal Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 4 caturthaM khaNDam ] kauSItakyupaniSat / cittotkramaNe liGgAnyAhu: na zRNoti na pazyati na vAcA vadati na dhyAyatyathAsminmANa evaikadhA bhavati tadainaM vAksarnAmabhiH sahApyeti cakSuH sarvai rUpaiH sahApyeti zrotraM sarvaiH zabdaiH sahApyeti manaH sarvaiyanaiH sahApyeti yadA pratibudhyate yathA'lato visphuliGgA vimatiTherabhevamevaitasmAdAtmanaH prANA yathAyatanaM vipratiSThante prANebhyo devA devebhyo lokAH // 3 // Acharya Shri Kailashsagarsuri Gyanmandir na zRNoti na pazyati na vAcA vadati na dhyAyati / spaSTam / ityanena prakAreNA''hurityanvayaH / athAsminprANa0 devA devebhyo lokAH / atha tadA'sminmaraNakAle pratibudhyata utpadyate zarIrAntaragrahaNaM karoti tasminnapi zarIre mohAdvimukto bhavatItyarthaH / vyAkhyAtamanyat // 3 // evaM maraNakAle mUrchAmindriyANAM layamabhidhAya zarIrAdutkramaNe tasminneva laye vizeSamAha - 123 sa yadA'smAccharIrAdutkrAmati savaitaiH sarvairutkrAmati bAgasmAtsarvANi nAmAnyabhivisRjate / sa maryadA yasminkAle / asmAtpratyakSAccharIrAcchIrNAvayavAtkAmatyUrdhvaM gacchati sahaivaitaiH sarvairutkrAmati / vAgvAgindriyamasmAtsvAminaH sarvANi nikhilAni nAmAni svaviSayabhUtAni / abhivisRjate sarvataH parityajati svaviSayavyApArAtsarvathoparamaM prApya punarbhogaM na prayacchatItyarthaH // nanu yadi vAGnAmAnyabhivisRjate'smAttarhyanyena tatprAptirastvityata AhavAcA sarvANi nAmAnyAmoti / vAcA sarvANi nAmAnyAproti / spaSTam / athavA nAmnAM parityAgaM cedvAkkaroti tathA ca svayaM prANe vilInA svaviSayarahitA syAdityata Aha-vAcetyAdi / ayamarthaH, na vAGmAtraM pralIyate prANe kiM tu prANo vAcA saha sarvANi nAmAnyApnoti vAgna svavipayarahitA prANe pralIyata iti // yathA vAktathA ghrA (prANacakSuH zrotramanAMsIti paryAyacatuSTayenA''hamossmAtsarvAngandhAnabhivisRjate prANena sarvAngandhAnAnoti cakSairasmAtsarvANi rUpANyabhivisRjate cakSuSA sarvANi rUpANyA For Private And Personal 1 kha. MrdhyAtaiH sa N / 2 kha. ga. vAgevAsminsarvA / 3 ka. 'ti cakSu / 4 kha. prANa evAsmi sarvA' / 5 kha 'kSurevAsminsa va / Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 124 zaMkarAnandaviracitadIpikAsametA- [ 1 prathamAdhyAye moti zrotramasmAtsarvAzabdAnabhivisRjate zrotreNa sarvAzabdAnAmoti mano'smAtsarvANi dhyAnAnyabhivisRjate manasA sarvANi dhyAnAnyAmoti saiSA prANe srvaaptiH| prANo'smA0 dhyAnAnyAnoti / vAkparyAyavatprANacakSuHzrotramanaHparyAyAH saviSayA vyAkhyeyAH / sA prasiddhA / eSA sa yadetyAdinoktA / prANe prANopAdhika Atmani / sarvAptirviSayendriyAdilakSaNasya sarvasya prAptiH // na cAyaM prANaH paJcavRttimAtraM kiMtu kriyAjJAnazaktyupAdhika Atmetyetaduktamartha smArayati yo vai prANaH sA prajJA yA vA prajJA sa pANaH saha hyetAvasmiJza rIre vasataH shotkraamtH| yo vai prANaH sahokAmataH / vyAkhyAtam // nanu prANe sarveSAM bhUtAnAmekIbhAva ukto na tu prajJAyAM tatkathaM prANaprajJayoH sarvAtmanaikyamityAzaGkaya prajJAyA api prANavatsArvAtmyakathanAyA''ha arthaM khalu yathA'syai prajJAyai sarvANi bhUtAnyekaM bhavanti tvyaakhyaasyaamH||4|| atha prANasya sArvAtmyakathanAnantaram / khalu nizcitam / yathA yena prakAreNa / asyai prajJAyai, asyAM prajJAyAM jJAnazaktau caitanye sAkSiNyAm / sarvANi bhUtAni nikhilAni vAgAdIni saviSayANi sthirajaGgamazabdAbhidheyAni / ekaM bhavanti prANa. vadekadhA bhavanti / tattathA / vyAkhyAsyAmo vispaSTamAptamantAtprakathayiSyAmaH // 4 // ekabhAvaM pratijJAya prathamataH prajJAyA vibhAgamAhavAgevAsyA ekamaGgamadULaM* tasyai nAma parastAtpativihitA bhuutmaatraa| vAgeva vAgindriyameva prasiddhaM na tvanyat / asyAH prajJAyAH / ekamaGgamekaM bhAga gorivaikastanam / adULamadduhat / svAdhInaM kRtavatItyarthaH / tasyai tasyA dugdhaikabhAgaprajJAyA vAco nAma vaktavyaM zabdajAtam / parastAdviSayatvena prsminbhirdeshe| prativihitA vinirmitA bhUtamAtrA bhUtabhAgaH / mIyata iti mAtrA / tasyA viSayatvena prativihitA bhUtamAtrA vA nAmetyanvayaH // __ * ka. pustake adULamityasya sthAne'duhRdityeva pATha upalabhyate / ga. pustake codhlmiti| 1 ka. ti prANo'smAtsarvAngandhAnabhivisRjate prANena sarvAnagandhAnApnoti zrI' / 2 kha. 'tramevAsminsarvA / 3 kha. mana evAsminsarvA / 4 kha. dhyAtAnya / 5 kha. dhyAtAnyA / 6 ka, mata ityatha / 7 kha. ga. tha ya / 8 ka. 'nyekIbha / For Private And Personal Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 5 paJcamaM khaNDam ] kauSItakyupaniSat / 125 yathA vAkprajJAyA ekamaGgamadUduhadyathA ca tasyAH parastAtprativihitA bhUtamAtrA nAmavaM prANacakSuH zrotrarasanahastazarIropasthapAdabuddhisthasaMvida ekaikamaGgamadUduhat / AsAM yathAkramaM parastAtprativihitA bhUtamAtrA gandharUpazabdAnnarasa karmasukhaduHkhAnandaratiprajAtItyAdidhIvijJAtavyakAmA iti paryAyanavakenA''ha Acharya Shri Kailashsagarsuri Gyanmandir prANa evAsyA ekamaGgamadUhULaM tasya gandhaH parastAtprativihitA bhUtamAtrA cakSurevAsyA ekamaGgamadUhULaM tasya rUpaM parastAtprativihitA bhUtamAtrA zrotramevAsyA ekamaGgamadUddLaM tasya zabda: parasvAtmativihitA bhUtamAtrA jidaivAsyA ekamaGgamadULaM tasyA annarasaH parastAtprativihitA bhUtamAtrA hastAvevAsyA ekamaGgamadULa tayoH karma parastAtprativihitA bhUtamAtrA zarIramevAsyA ekamaGgamadULaM tasya sukhaduHkhe parastAtprativihitA bhUtamAtropastha evAsyA ekamaGgamadUhULaM tasyA''nando ratiH prajAtiH parastAtprativihitA bhUtamAtrA pAdAvevAsyA ekamaGgamadULa tayo - rityAH parastAtprativihitA bhUtamAtrAM prajJaivAsyA ekamaGgamadUhaLa tesyai dhiyo vijJAtavyaM kAmAH parastAtprativihitA bhUtamAtrA / / 5 / / prANa evAsyA0 bhUtamAtrA / vAkparyAyavaccakSurAdayo navApi paryAyA vyAkhyeyAH // 5 // evaM prajJAyA vibhAgamuktvedAnImavibhAgamAha -ORGA prajJayA vAcaM samAruhya vAcA sarvANi nAmAnyApnoti / prajJayA vAcA dugdhayoktayA saMvidA vAcaM vAgindriyaM samAruhya samyaktAdAtmyalakSaNena saMbandhenA''rohaNaM kRtvA'haM vAgasmItyabhimAnaM prApyetyarthaH / vAcA, uktaprajJAbhinnenoktenendriyeNa / sarvANi nikhilAni nAmAni vaktavyAnyAmoti vAcyadhirUDhA prajJA prApnoti / ayamarthaH / na prajJAmantareNoktaviSayaprAptistato yadyadvinA na bhavati nopalabhyate vA tattadAtmakaM yathA tantUnvinA'nupalabhyamAnaH paTastantvAtmakaH zuktikAmantareNa vA'nupalabhyamAnaM rajataM zuktyAtmakaM tathA coktendriyamantareNAvidyamAno'nupalabhyamAno viSaya uktendriyAtmakaH / uktaM ca "indriyaM prajJAmantareNAnupalabhyamAnaM prajJAtmakam" iti // yathA vAGnAmanI prajJAyA bhedarahite evaM ghrANagandhau cakSUrUpe zrotrazabdau jitAnnarasau hastakarmANi zarIrasukhaduHkhAnyupasthAnandaratiprajAtayaH pAdagatayaH prajJAdhIvijJAtavyakAmAzcetyAha prajJayA prANaM samAruhya prANena sarvAngandhAnApnoti prajJayA cakSuH samA 1 kha. 'trA mana evaa'| 2 kha. tasya dhIH kA' / For Private And Personal Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 126 zaMkarAnandaviracitadIpikAsametA- [1 prathamAdhyAyeruhya cakSuSA sarvANi rUpANyAmoti prajJayA zrotraM samAruhya zrotreNa sarvA zabdAnAmoti prajJayA jihAM samAruhya jihayA sarvAnanarasAnAmoti prajJayA hastau samAruhya hastAbhyAM sarvANi karmANyAnoti prajayA zarIraM samAruhya zarIreNa sukhaduHkhe Amoti prajJayopasthaM sarumAyopasthenA''nandaM rati prajAtimAmoti prajJayA pAdau samAruhya pAdAbhyAM sarvA ityA Amoti prajJayaiva dhiyaM samAru prajJayaiva dhiyo vijJAtavye kAmAnAmoti // 6 // majJayA prANa samAruhya dhiyo vijJAtavyaM kAmAnAmoti / vAkparyAyavannavakamapi vyAkhyeyam // 6 // nanu kiM prajJayA yAvatA vAgAdibhireva svaH kho'rtho'vagamyata ityAzaGkaya vAgAdInAM prajJayA rahitAnAM satyapi svArthasaMbandhe na tadavagamahetutvamiti sarvajanInAnubhavenA''ha na hi prajJApetA vAGnAma kiMcana prajJApayet / na hi prajJApetA vAGnAma kiMcana prajJApayet / hi yasmAtprajJArahitaM vAgindriyaM kimapi vaktavyaM vaM paraM nAvagamayet / prajJArahitA vAksvavyApAraM na kurute kurvatyapyavivakSitArthamasaMbaddhArtha vA kuryAdityarthaH / / nanu prajJArahitA vAgna prajJApayedityasminnarthe kiM pramANamityAzaGkaya sarvajanInamanubhava. mabhinayena pramANayati ___anyatra me mano'bhUdityAha / anyatra viSayAntare me mamendriyasvAmino mano'ntaHkaraNadhIvRttijanakaM prajJAsAkSyabhUdabhavadityAhaivaM brUte // manaso'nyatrAvasthAne kiM syAdityata Aha ___nAhametannAma prAjJAsiSamiti / nAhametannAma prAjJAsiSamiti / ahamindriyasvAmI / etattvayA kathyamAnaM nAma vaktavyamasyendriyasya viSaya ityarthaH / na prAjJAsiSaM na prakarSeNa jJAtavAn / uktamapi vizadamaspaSTavarNa vikSiptArthaM tadviparItaM vetyanena prakAreNA''hetyanuSaGgaH / ayamarthaH / parajJAnAjJAnayorapratyakSatve'pi parasya tadvacanena liGgenAnumAtuM zakyate / tathAca prajJArahitamuktamindriyaM na svavyApArakaramiti // yathA vAktathA prANacakSuHzrotrajihvAhastazarIropasthapAdaprajJA iti paryAyanavakenA''ha na hi prajJApetaH prANo gandhaM kaMcana prajJApayedanyatra me mano'bhUdi1 kha. ga. prajJayA / 2 kha. manaH / 3 kha. hya manasA sarvANi dhyAtAnyApno / For Private And Personal Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 7 saptamaM khaNDam ] kauSItakyupaniSat / tyAha nAhametaM gandhaM prAjJAsiSamiti na hi prajJApetaM cakSU rUpaM kiMcana prajJApayedanyatra me mano'bhUdityAha nAhametadrUpaM prAjJAsiSamiti na hi prajJApetaM zrotraM zabdaM kaMcana prajJApayedanyatra me mano'bhUdityAha nAhametaM zabdaM prAjJAsiSamiti na hi prajJApetA jihA'nnarasaM kaMcana prajJApayedanyatra me mano'bhUdityAha nAhametamannarasaM prAjJAsiSamiti na hi prajJApetau hastau karma kiMcana prajJApayetAmanyatra me mano'bhUdityAha nAhametatkarma prAjJAsiSamiti na hi prajJApetaM zarIraM sukhaM duHkhaM kiMcana prajJApayedanyatra me mano'bhUdityAha nAhametatsukhaM duHkhaM prAjJAsiSamiti na hi prajJApata upastha AnandaM ratiM prajAti kAMcana prajJApayedanyatra me manosbhUdityAha nAhametamAnandaM na rati na prajAti prAjJAsiSamiti na hi prajJApetau pAdAvityAM kAMcana prajJApayetAmanyatra me mano'bhUdityAha nAhametAmityAM prAjJAsiSamiti / / na hi prajJApetaH prAjJAsiSamiti / vAkparyAyavatparyAyASTakaM vyAkhyeyam // vijJAtavyakAmayorbuddhimantareNAnupalambhasya sarvajanInatvAddhiyamevorarIkRtyA''ha va hi prajJApetA dhIH kAcana sidhyet / na hi prajJApetA dhIH kAcana sidhyet / kA'pi vijJAtavyakAmAdibhedabhinnA dhIrantaHkaraNavRttiH prajJApetA'sAkSikA na sidhyenna prajAyeta nAvagamyata ityarthaH // __nanu mithopekSAvatAmindriyatadviSayamAnaprajJAnAM tulyatvAtkathaM prANopAdhikA prajJaivopAsyeti niyamo'stItyAzaGkaya prajJAyAmevAnyeSAM kalpitatvamAha na prajJAtavyaM prajJAyeta // 7 // . na prajJAtavyaM prajJAyeta prajJAtavyaM dhiyo viSayo na prajJAyeta na ca gamyate yogyAnupalabdhyA buddherabhAva ityarthaH // 7 // ___ indriyaiH saha prajJAyA abhedazcettarhi taM mAmAyuramRtamityupAsvetyatra vAcanikayA rotyA vAgevopAsyA syAdityAha na vAcaM vijijJAsIta / na vAcaM vijijJAsIta vAgindriyamupAssvetyevaM na vijijJAsIta na vicArayennAvagacchedityarthaH / / tarhi kimavagamyamityata Aha . vaktAraM vidyAt / vaktAraM vAgindriyaprerakamAnandAtmAnaM sarvakaraNavRttisAkSiNamityarthaH / vidyAtprA For Private And Personal Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 128 zaMkarAnandaviracitadIpikAsametA- [1 prathamAdhyAyeNo'smi prajJAtmA vaktA''yuramRtamityavagacchet / atha vA prANo'smi prajJAtmA vaktetyevAvagacchet / atraivA''yuramRtatvayorantarbhAvAdata eva prANaprajJe sarvaprANo mukhya iti prANe tAvapItyaGgIkRtya saha hyetAvityAdyuktam / athavA vAgAdibhyaH prANo mukhya iti prANe brahmAmRtatvopAsanaM samarpitam / adhunA vaktaryAtmani prANasyApi prANe brahmAmRtatvabuddhirupadizyata iti rahasyam / pUrvaM na vAcaM vijijJAsIteti karaNaniSedhaH kRto'nte ca na mano vijijJAsIteti tasyaiva niSedhaM kariSyati tenA''dyantAmyAmindriyaniSedhaH sarvendriyopalakSaNArtha madhye paryAyASTakena viSayaM niSidhyati pUrvottarayoH karaNasyevetaraviSayaniSedhopalakSaNArtham / na cAtrAnekaza indriyaprAye zarIrasya pAThAccharIramapIndriya miti mantavyam / karaNasyeva viSayopalabdhervivakSitatvAttasya ca bhogAyatane'pi zarIre yathAkathaMcitsaMpAdayituM suzakatvAt / athaivamapi prAyapAThasyA''grahastarhi zarIrazabdena tvagindriyamastu / na caivaM sukhaduHkhayorviSayatvaM virudhyate tAbhyAmupalakSitasya tajjanakasya sparzasyaiva kalpayituM zakyatvAt / evaM ca zarIre'pi prAyapATho na bAdhito bhavet / / paryAyASTakena viSayaM niSidhya tattadviSayiNa evA''tmano vedyatvamAha na gandhaM vijijJAsIta ghAtAraM vidyAnna rUpaM vijijJAsIta rUpavidyaM vidyAnna zabdaM vijijJAsIta zrotAraM vidyAnnAnnarasaM vijijJAsItAnnarasasya vijJAtAraM vidyAnna karma vijijJAsIta kartAraM vidyAnna sukhaduHkhe vijijJAsIta sukhaduHkhayorvijJAtAraM vidyAnA''nandaM na ratiM na prajAti vijijJAsItA''nandasya rateH prajA tervijJAtAraM vidyAnnetyAM vijijJAsItaitAraM vidyAt / na gandhaM0 vijijJAsItaitAraM vidyAt / rUpavidyaM rUpavidam / etAraM gantAram / spaSTamanyat // AdAvindriyaM niSidhyendriyasvAmino yathA jJAtavyatvamuktaM tathA'nte'pyAha na mano vijijJAsIta mantAraM vidyAt / na mano vijijJAsIta mantAraM vidyAt / vAkparyAyavaghyAkhyeyam // evaM sarvendriyaviSayasAkSiNo jJAnamabhidhAya prasaGgAtsarvAnarthamUlaM saMsAracakramindriyaviSayAbhyAmitaretarasApekSAbhyAM pravartate'nyatarAbhAve ca na pravartata ityabhiprAyavAnAha tA vA etA dazaiva bhUtamAtrA adhiprajJaM daza prajJAmAtrA adhibhUtaM yaddhi bhUtamAtrA na syuna prajJAmAtrAH syuryadvA prajJAmAtrA na syuna bhUtamAtrAH syuH| tAH prakRtAH saMsAracakrasya mUlabhUtAH / vai prasiddhAH / etAH pratyakSA anumeyAzca / 1 ka. rUpavidaM / kha. draSTAraM / For Private And Personal Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 8 aSTamaM khaNDam ] kauSItakyupaniSat / / 129 dazaiva / dazasaMkhyAkA eva na tvadhikAH / zarIrasya sukhaduHkhayoH sparzasya cAvAntarabhAvena manasazca sarvendriyeSu mantRtvena ca bhUtamAtrA vaktavyAdyA viSayAH / adhiprajhaM prajJAnIndriyANyadhikRtya vartanta ityadhiprajJam / daza dazasaMkhyAkAH prajJAmAtrA vAgAdInIndriyANi / adhibhUtam / spaSTam / yadyadi hi prasiddhA bhUtamAtrA nAmAdirUpA na syuna bhaveyustahi na prajJAmAtrAH syuna nirviSayamindriyaM bhavati yadvA pakSAntare prajJAmAtrA uktAnIndriyANi na syurna bhaveyuH / na bhUtamAtrA uktA bhUtamAtrAH syuna bhaveyuH // tatra hetumAha na hyanyatarato rUpaM kiMcana sidhyet / anyatarata eksmaatprjnyaamaatraabhuutmaatryormdhye| hi yasmAt / kiMcana kimapi rUpaM viSaya indriyaM na sidhyet / ayamarthaH / na hi viSayo viSayeNendriyaM vendriyeNAvagamyate kiMtvindriyeNa viSayo viSayeNendriyamiti // nanu yadi viSayendriyamitaretarasApekSaM tadyasya parasparaM vibhinnatvAtprajJAyA api tannimittaM vibhedaH syAttathA ca yathA prajJAyAM sarvANi bhUtAnyekaM bhavantIti pratijJA vyAhatA syAdityata Aha--- no etnnaanaa| no etannAnA, etatprajJAmAtrAbhUtamAtrArUpaM nAnA bhedavanno / nAnAtvAbhAvaM pratijJAya tatra dRSTAntamAha tadyathA rathasyAreSu nemirarpito nAmAvarA arpitA evamevaitA bhUtamAtrAH prajJAmAtrAsvarpitAH prajJAmAtrAH prANe'rpitAH sa eSa prANa eva prajJAtmA''nando'jaro'mRtaH / tattatra / yathA dRSTAnte / rathasya rathacakrasyAreSu nAbhipratiSThiteSu tIkSNAgreSu kASTheSu nemirarebhyo bahirdezavarti vartulaM kASTham / arpito'reSu vartata ityarthaH / nAbhAvantaHkAThe'kSAdhAracchidravati vrtule| arA dIrghANi tIkSNAni kASThAni / arpitAH pratiSThitAH / evameva tadvadeva na tvanyathA / etA upalabhyamAnA bhUtamAtrA viSayA nemisthAnIyAH / prajJAmAtrAsu, indriyevarasthAnIyeSu / arpitAH pratiSThitAH / prajJAmAtrA indriyANyarabhUtAni prANe mukhanAsikAsaMcAriNi nAbhisthAnIye'rpitAH pratiSThitAH / sa prANopAdhika eSa prANa eva prajJAtmA dhIvRttau pratiphalitaH prAjJa upAdhivirahe prajJayA nityayA vayaMprakAzayA'viyukta AtmA vyApako vyavahArAvasthAyAmasmatpratyaye vyavahArayogyaH / 1 kha. tmaa'nnto'j| For Private And Personal Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zaMkarAnandaviracitadIpikAsametA- [prathamAdhyAye'STamaMkhaNDam] AnandaH sukhaikasvabhAvaH / ajaro jarArahitaH / amRto maraNarahitaH svayaMprakAzavijJAnAnandAtmasvarUpaH sarvavikriyAzUnya ityarthaH / / ___ nanvevaMrUpasyApi sAdhyasAdhakakarmabhyAmAdhikyanyUnate syAtAM samudrasyevodayAstamayAvityata Aha na sAdhunA karmaNA bhUyAno evAsAdhunA kanIyAn / na sAdhunA karmaNA bhUyAn / sAdhunA zAstravihitena karmaNA puNyarUpeNa na bhUyAnAdhiko bhavatIti zeSaH / no eva naiva / asAdhunA zAstrapratiSiddhena karmaNA / kanIyAnkaniSTho nyUna ityarthaH / bhavatIti zeSaH / ayamarthaH / vikriyAvato hyatizayo dRSTaH samudrAderna tu viparItasya gagane'darzanAditi // sAdhvasAdhukarmaNI AtmAnaM na spRzata ityasminnarthe hetumAha eSa hyevainaM sAdhu karma kArayati taM yamebhyo lokebhya unninIpata eSa u evainamasAdhu karma kArayati taM yamadho ninIpate / eSa hyeva hi yasmAdeSa eva prANaprajJopAdhika eva na tvanyaH / enaM zarIrAdhAtmatvAbhimAninam / sAdhu karma zAstravihitaM karma dharmarUpam / kArayatyayaskAntavaccha, rIra AviSTaH svayaM nirvyApArastaccharIrAbhimAninaM vividhAnvyApArAnkArayati / tamenaM prakRtaM vakSyamANaM yaM prasiddhaM svargArthinam / ebhyaH pratyakSebhyo lokebhyaH / unninISata UrdhvaM netumicchatItyarthaH / eSa u eva yathokta eva na tvanyaH / enaM zarIrAdyabhimAninam / asAdhu zAstraniSiddhaM karma pAtakaM kArayatyanicchantamapyanuSThApayati / taM priyasakhamapyanArthinaM yaM prasiddhaM pAtakinamebhyaH pratyakSebhyo lokebhyo manuSyAdinivAsebhyaH / adho ninIpate'dho netumicchatItyarthaH // sAdhvasAdhukarmakArayitRtvaM svarganarakanayanArthamityuktaM tadapyasya zarIropAdhirahitasya cinmAtrasya niyantRtvazaktimAtropahitasyAntaryAmiNaH prakrAntatvAdupapannamityAha eSa lokpaalH| eSa svrgnrkyornetaa| lokapAlo lokAnAM sAdhUnAM sukhenAsAdhUnAM duHkhena ca pAlako rakSako lokapAlaH // tathA ca lokapAlatvaM mantryAdivatsyAdityata Aha ___ epa lokaadhiptiH| eSa ukto lokapAlaH / lokAdhipatirlokAnAM rakSakaH / pitrAdivadadhiSThAya pAlayatIti lokAdhipatiH // 1 kha. ga. hyeva sA / 2 kha. ga. evAsA / For Private And Personal Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [dvitIyAdhyAye dvitIyaM khaNDam ] kauSItakyupaniSat / tathA'pi saMkucitamaizvaryamasya syAdrAjAdivadityata AhaeSa sarvezaH sa ma Atmeti vidyAtsa ma Atmeti vidyAt // 8 // iti RgvedAntargatakauSItakibrAhmaNAraNyakopaniSadi prathamo'dhyAyaH // 1 // ___ brAhmaNAraNyakakrameNa tRtIyo'dhyAyaH // 3 // eSa ukto lokAdhipatiH / sarvezaH sarvasya nikhilasya bhUtabhautikasyezo niyantA sarvezaH / sa uktaH sarvezatvAdiguNaH / me mamendrasya vaktuH / AtmA, asmatpratyaye vyavahArayogyo mAmeva vijAnIhIti mayokta AtmA svarUpam / iti vidyAdevaM jAnIyAt / sa ma Atmeti vidyAt / vyAkhyAtam / vAkyAbhyAso'dhyAyaparisamA. ptyarthaH // 8 // iti zrIparamahaMsaparivrAjakAcAryAnandAtmapUjyapAdaziSyazrIzaMkarAnandabhagavataH kRtau RgvedAntargatakauSItakibrAhmaNAraNyakopaniSaddIpikAyAM prathamo'dhyAyaH // 1 // atha dvitIyo'dhyAyaH / pUrvAdhyAye pUrva prAyeNa prANopAdhika Atmoktastatra ca bhavati kasyacidvibhramaH prANa eva caitanyaviziSTa AnandAdiguNaka Atmeti tadbhamanivAraNArtha prANAtsuSuptAvasthAdapagatabAhyacaitanyAtparaM cetanamAnandAdirUpamAtmAnaM vivakSuH pUrvottarapakSAbhyAM brahmavidyAyA amAnitvAdiguNAnantareNAtidurlabhatvaM darzayitumAkhyAyikAmAha-- artha gAryo ha vai bAlAkiranUcAnaH saMspRSTa Asa so'vasaduzInareSu sa vasanmatsyeSu kurupaJcAleSu kauzivideheSviti sa hAjAtazatru kAzyametyovAca / atyadhikArArthaH / gAryo gargagotrIya etannAmA / ha vai kila prasiddho dRptatvena zrutyantare / vAlAki lAkasyApatyam / anUcAna AcAryaM vadantamanu svayamapyuccArayatItyanUcAno'dhItaveda ityarthaH / saMspRSTaH samyakspRSTaH sarvatra prathitakIrtirityarthaH / Asa babhUva / sa prakRto gArgyaH / avasannivAsamakarot / uzInareSUzInarasaMjJakeSu dezeSu / sa vasansaMcaransvakIrtikAmaH sarvatra paryaTannityarthaH / matsyeSu matsyasaMjJakeSu / avasadityetadvakSyamANavAkyadvaye cAnuvartate / kurupaJcAleSu 1 kha. 'tha ha gAryo vai / 2 ka. rupAJcA' / 3 ka. kAzIvi' / 4 kha. iyamAvrajyovA / For Private And Personal Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 132 zaMkarAnandaviracitadIpikAsametA - [2 dvitIyAdhyAye kurusaMjJakeSu dezeSu paJcAlasaMjJakeSu / kAzivideheSu kAzyupalakSiteSu videhasaMjJakeSu / ityevaM prakAreSvanyeSvapi traivarNikanivAsa dezeSvavasadityarthaH / sa nAnAdezanivAsI prathi - takIrtirgarvADhyo gArgyaH / ha kila / ajAtazatruM na vidyate jAta utpanno yadapekSayA zatruH zAtravaH svasya svena vA sarvatra samabuddheH so'yaM sArthakanAmadhAryajAtazatrustam / kAzyaM kAzidezAdhipatim / etya kadAcitsabhAgataM prApya | uvAcoktavAn // gAyaktimAha--- -- Acharya Shri Kailashsagarsuri Gyanmandir brahma te bravANIti taM hovAcAjAtazatruH / brahmAnupacaritabrahmazabdAbhidheyaM te tumyamajAtazatrave / bravANi yadi bhavato'pekSA tadA vadAnItyanena prakAreNAvAcetyanvayaH / tamevaM vadantaM gArgya ha kila / uvAcoktavAnajAtazatrurajAtazatrunAmA rAjA // ajAtazatrUktimAha sahasraM dasta ityetasyAM vAci janako janaka iti vA u janA dhAvantIti // 1 // [*Aditye bRhaccandramasyannaM vidyuti satyaM stanayitnau zabdo vAyAndro vaikuNTha AkAze pUrNamanauM viSAsahirityapsu teja ityadhidaivatamathAdhyAtmamAdarze pratirUpazchAyAyAM dvitIyaH pratizrutkAyAmasuriti zabde mRtyuH svame yamaH zarIre prajApatirdakSiNe'kSiNi vAcaH savye'kSiNi satyasya ] // 2 // sahasraM gavAM sahasram / dadmo vayaM rAjAno'lpe'pi kArye prabhUtaM prayacchAmaH kimuta tvAdRzAnAmityarthaH / te tubhyaM brAhmaNAya brahmavide dAnapAtrAya / neyaM brahmavidyAyA dakSiNA kiM tvityetasyAmidAnImuktAyAM vAci brahma te bravANItyevaMrUpavAGmAtranimittam / janaka etannAmA mithilezvaro brahmavidyAyAH sasAdhanAyA dAtA janakaH sa eva brahmavidyAyAH pratigrahItA / ityanena prakAreNa taM jJAtvA'tyarthaM vai prasiddhAH / u api janAtraivarNikA dhAvanti gacchanti / ayamarthaH / brahmavidyAyA yo dAnA vaktA'pi cetyevaM vadanto janA mithilezvarametya gacchanti / api mAM tAdRzaM tato'pyadhikaM vA na jAnatI - tyanena prakAreNovAcetyanvayaH // 1 // 2 // sa hovAca bAlAkiye evaiSa Aditye puruSastamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSThAH / sa uktaH / ha kilovAcoktavAn / bAlA kilAkasyApatyam / ya eva * etatkhaNDaM ka. ga. pustakayornopalabhyate TIkAyAM cAsya vyAkhyA'pi nopalabhyate / 1. 'e' / For Private And Personal Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kauSItakyupaniSat / prasiddha eva na tvanyaH / eSa mAdRzasya pratyakSaH / Aditye, AdityamaNDale / puruSaH puruSAkArazcetanaH / tamevoktasthAnasthameva na tvanyam / ahaM gAryo brahmavit / upAse vijAtIyapratyayazUnyena sajAtIyapratyayapravAheNa brahmeti sAkSAtkurve / ityanena prakAreNo. vAcetyanvayaH / tamevaM bruvANaM gAya~ ha kilovAcoktavAn / ajAtazatruretannAmA hastasaMjJayA nivArayan / mA mA, AvAdhAyAM dvivacanam / etasminnuktapuruSe / uktapuruSopadezanimittamityarthaH / AvayorjJAne samAne sati saMvAdayiSThAH, tvaM gururahaM ziSya iti guruziSyoktirUpaM saMvAdaM mA kAraya / etasminkAryamANe vayaM bAdhitAH syAmaH // nanu yadyapi tvaM jAnISa enaM puruSaM tathA'pi tadguNopAsanAM phalaM ca na jAnISa ityata Aha bRhanpANDaravAsA atiSThAH sarveSAM bhUtAnAM mUrdhati vA ahametamupAsa iti sa yo haitamevamupAste'tiSThAH sarveSAM bhUtAnAM mUrdhA bhavati // 3 // bRhannabhyadhikaH pANDaravAsAH zuklaguNojjvalavastrazcandramasaH sUryasuSumnAnADIrUpatvAt / etau zAstrAntarottau guNau sUrye'pyaviruddhau / atiSThAH sarvANi bhUtAnyatItya tiSThatItyatiSThAH / sarveSAM bhUtAnAM nikhilAnAM sthirajaGgamAnAM mUrdhA mastakam / ityanena prakAreNa / vai prasiddhaH sarveSAM brahmavidAM nirabhimAninAm / ahamajAtazatruH / etaM tvayoktaM puruSamupAsa upAsanayA sAkSAtkurve / itiruktapuruSaguNaparisamAptyarthaH / sa yo haitamevamupAste / yaH prasiddha upAsakaH / ha kila / etamuktaguNakaM puruSam / evamupAste, uktaguNopAsanayA sAkSAtkurute / saH, atiSThAH sarveSAM bhUtAnAM mUrdhA / vyAkhyAtam / bhavati yadguNaM brahmopAste svayamapi tadguNo bhavati / upAsanasthAnametanna tu zuddhaM nirupAdhi brahmetyuktaM bhavati / / 3 // sa hovAca vAlAkirya evaiSa candramasi puruSastamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSThAH somo rAjA'nnasyA''tmeti vA ahametamupAsa iti sa yo haitamevamupAste'nnasyA''tmA bhavati // 4 // candramasi candramaNDale / somo rAjA priyadarzano dIptimAn / annasyA''tmA / caturvidhasyAdanIyasyA''tmA kAraNaM svarUpaM vA / phale tu tadvAnbhavatIti vyaakhyeym||4|| sa hovAca bAlAkirya evaiSa vidyuti puruSastamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSThAstejasa Atmeti vA ahametamupAsa iti sa yo haitamevamupAste tejasa AtmA bhavati // 5 // 1 kha. yiSThA anna / 2 kha. 'yiSTa : satyasyA''tme / 3 kha. degste satyasyA''tmA / For Private And Personal Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 134 zaMkarAnandaviracitadIpikAsametA- [2 dvitIyAdhyAyevidyuti saudAmanImaNDale / tejasa AtmA tejasvItyAdyabhimAnaH // 5 // sa hovAca bAlAkirya evaiSa stanayitnau puruSastamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSThAH zabdasyA''tmeti vA ahametamupAsa iti sa yo haitamevamupAste zabdasyA''tmA bhavati // 6 // stanayitnau ghamaNDale / zabdasyA''tmA dhvanivarNabhedabhinnasya kAraNaM svarUpaM vA // 6 // *sahovAca bAlAkirya evaiSa AkAze puruSastamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSThAH pUrNamapravarti brahmeti vA ahametamupAsa iti sa yo haitamevamupAste pUryate prajayA pshubhiH| AkAze gagane'vyAkRte vA / pUrNamapravarti kriyAzanyaM brahma bRhatsarvasmAdapyadhikaM pUryate prajayA pazubhiH / pUrNa guNopAsanaphalaM putragavAdiparipUrtiH // apravartiguNopAsanaphalamAha___no eva svayaM nAsya prajA purA kAlAtpravartate // 7 // no eva svayaM0 pravartate / zatasaMvatsarakAlAtpUrvaM svayamupAsako no eva pravartate pramIyate / asyopAsakasya prajA tanayAdikA / purA kAlAnna pravartata ityanuvartate // 7 // sa hovAca bAlAkirya evaiSa vAyau puruSastamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSThA indro vaikuNTho'parAjitA seneti vA ahametamupAsa iti sa yo haitamevamupAste / vAyau pavane / indraH paramaizvaryasaMpannaH / vaikuNTho vigatA kuNThA pareNa nivAraNA yasmAtsa vikuNThaH / vikuNTha eva vaikuNThaH / aparAjitA senA na paraiH parAjitAsparAjitA senA // indraguNaphalamAha jiSNuI vaa| jiSNuI vA jayanazIlaH / ha prasiddhau vAzabda evakArArthaH // vaikuNThaguNaphalamAha apraajyissnnuH| aparAjayiSNuH paratumazakyazIlaH // * etasyAnantarakhaNDasya ca vyatyAsena pAThaH kha. pustake / 1 kha. 'zubhiryazasA brahmavarcasena svargeNa lokena sarvamAyureti // 8 // sa / For Private And Personal Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 12 dvAdazaM khaNDam ] kauSItakyupaniSat / aparAjitasenAguNaphalamAha anyatastyajAyI bhavati // 8 // anyatastyajAyI, anyatastyo'nyato bhavo vairI tajjayalakSaNaM zIlamasyetyanya. vastyajAyI // 8 // sa hovAca bAlAkirya evaiSo'gnau puruSastamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSThA viSAsahiriti vA ahametamupAsa iti sa yo haitamevamupAste viSAsahihaivAnveSa bhavati // 9 // agnau jAtavedasi / viSAsahirvividhasahanazIlo duHsaho vA'nyaiH / haivAnveSa bhavati / ha prasiddham / eSa eva na tvanyaH / anUpAsanAdeSa upAsako bhavati // 9 // sa hovAca bAlAkirya evaiSo'psu puruSastamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSThoM nAmna Atmeti vA ahametamupAsa iti sa yo haitamevamupAste nAmna AtmA bhavatItyadhidaivatamathAdhyAtmam // 10 // apsu jaleSu / nAmnaH svAtmanAmnaH / AtmA svarUpaM kAraNaM vA bhavati / na ca zAkhAntarapratirUpaguNena virodhaH / asti hi sAdRzyaM nAmno vastunA / tathA hi / ghaTa iti vastu ghaTa iti nAmeti vA'tyantasAdRzyopalambhAt / ityadhidaivatamanena prakAreNa daivatamadhikRtyoktamadhidaivatam / athAdhidaivatopAsanAnantaram / adhyAtmamAtmAnaM zarIramadhikRtyocyamAnamupAsanamadhyAtmam // 10 // sa hovAca bAlAkirya evaiSa Adarza puruSastamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSThAH pratirUpa iti vA ahametamupAsa iti sa yo haitamevamupAste pratirUpo haivAsya prajAyAmAjAyate nApratirUpaH // 11 // Adarza darpaNe bhAsvare dravya ityarthaH / pratirUpaH sadRzo rocipNurityarthaH / pratirUpo haivAsya, upAsakasya sadRzaH prasiddha eva prajAyAm / prajAyAM saMtAnanimittam / AjAyate putraH spaSTa upapadyate / nApratirUpo na vilakSaNaH // 11 // sa hovAca vAlAkirya evai pratizrutkAyAM puruSastamevAhamupAsa iti taM hovAcAjAtazatrumA maitasminsaMvAdayiSThA dvitIyo'napaga iti vA ahametamupAsa iti sa yo haitamevamupAste / 1 kha. hirha vA anyeSu bh| 2 kha. ga. 'ThAstejasa aa| 3 kha. ga. "ste tejasa A" / 4 kha. Sa cchaayaayaaN| For Private And Personal Page #190 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zaMkarAnandaviracitadIpikAsametA- [ 2 dvitIyAdhyAyepratizrutkAyAM zravaNaM zravaNaM pratyadhitiSThatIti pratizrutkA / dvitIyo dvisaMkhyApUraNaH / anapago gamanazUnyaH // dvitIyaguNasya phalamAha vindate dvitIyAt / vindate labhate / dvitIyAdbhAryAzarIrAdvitIyamiti zeSaH // anapagaguNasya phalamAha dvitIyavAnbhavati // 12 // dvitIyavAnbhavati / anapagataputrapautrAdirbhavatItyarthaH // sa hovAca vAlAkirya evaiSa zabdaH puruSamanveti tamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSTho asuriti vA ahametamupAsa iti sa yo haitamevamupAste no eva svayaM nAsya prajA purA kAlAtsaMmohameti // 13 // zabdaH puruSamanveti / gacchantaM puruSaM yo'yaM dhvanyAtmakaH zabdaH pazcAdgacchati / asurjIvanaheturityarthaH / no evetyAdyAkAzaparyAye vyAkhyAtam / saMmohameti nidhanaM gacchati // 13 // sa hovAca bAlAkirya evaiSa cchAyA~puruSastamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSThA mRtyuriti vA ahametamu. pAsa iti sa yo haitamevamupAste no eva svayaM nAsya prajA purA kAlAtpramIyate // 14 // chAyApuruSazchAyArUpaH / mRtyurmrnnhetuH| no evetyAdikamAkAzaparyAye vyAkhyAtam / pramIyate nidhanaM gacchati // 14 // sa hovAca bAlAkirya evaiSa zArIraH puruSastamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSThAH prajApatiriti vA ahametamupAsa iti sa yo haitamevamupAste prajAyate prajayA pazubhiH // 15 // zarIre bhavaH shaariirH| prajApatiH prajAyAH pAlakaH / prajAyate prajayA pshubhiH| prajApazuvRddhirbhavati // 15 // sa hovAca bAlAkirya evaiSa prAjJa AtmA yenaitatpuruSaH suptaH svapnyayA carati tamevAhamupAsa iti taM hovAcAjAtazatrurmA maita 1 kha. pa pratizrutkAyAM puruSastame / 2 ka. 'ThA Ayuri / 3 kha. 'ste na pu| 4 kha. Sa zabde pu| 5 ka. 'yAyAM pu| 6 kha. 'ste na pu| 7 kha. purAkAlAtpreti / sa / 8 kha. kine / For Private And Personal Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 16 SoDazaM khaNDam ] kauSItakyupaniSat / sminsaMvAdayiSThA yamo rAjeti vA ahametamupAsa iti sa yo haitamevamupAste sarva hAsmA idaM zreSThayAya yamyate / / 16 // suSuptaH prAjJaH prajJayA nityayuktaH prANopAdhikaH / AtmA''tmazabdapratyayAlambanam / yena prAjJenA''tmanA sahaikatAyai / etatsupta etatsvapnadarzanarUpaM zayanaM prAptaH svapnyayA carati svapnena gacchati svapnAnanubhavati / sarva nikhilaM ha prasiddham / asmA asyopAsakasya / idaM pratyakSAdipramANairupalabhyamAnam / zreSThayAyAdhikatvAya / yamyate niyamena pravartata ityarthaH // 16 // sa hovAca bAlAkirya evaiSa dakSiNe'kSanpuruSastamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSThA nAmna AtmA'gnerAtmA jyotiSa Atmeti vA ahametamupAsa iti sa yo haitamevamupAsta eteSAM sarveSAmAtmA bhavati // 17 // dakSiNe'kSandakSiNe'kSaNi dakSiNe cakSuSi / nAmna AtmA varNAtmakazabdasya kAraNaM svarUpam / jyotiSa AtmA prakAzamAtrasya svarUpam / eteSAM nAmAgnijyotiSAM sarveSAM nikhilAnAmAtmA bhavati svarUpaM bhavati // 17 // sa hovAca vAlAkirya evaiSa samye'kSanpuruSastamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSThAH satyasyA''tmA vidyata AtmA tejasa Atmeti vA ahametamupAsa iti sa yo haitamevamupAsta eteSAM sarveSAmAtmA bhavatIti // 18 // savye'kSansavye'kSaNi vAme cakSuSi / satyasya prANarUpasyA''tmA svarUpam / vidyuta AtmA saudAmanyAH svarUpaM tejasa AtmA jyotirmAtrasya svarUpam / eteSAM satyavidyutejasAM sarveSAmAtmA bhavati sarveSAM svarUpaM bhavati / zeSaM paryAyapaJcadazake'pi prathamaparyAyavadvyAkhyeyam / itiH puruSopadezaparisamAptyarthaH // 18 // tata u ha bAlAkistUSNImAsa taM hovAcAjAtazatruH / tataH savye cakSuSi puruSasya nirAkaraNAnantaram / u eva tadanantarameve / ha kila / bAlAki lAkasyApatyaM tUSNImAsa maunI babhUva / taM tUSNIbhUtaM bAlAkim / hovAcAjAtazatruH / vyAkhyAtam / / 1 kha. 'Sa zarIre puruSastamevAhamupAsa iti taM hovAcAjAtazatrurmA maitasminsaMvAdayiSThAH prajApatiriti vA ahametamupAsa iti sa yo haitamevamupAste prajAyate prajayA pazubhiryazasA brahmavarcasena svargeNa lokena sarvamAyureti / sa hovAca bAlAkirya evaiSa dakSiNe'kSiNi puru / 2 kha. vAca / 3 kha. 'vye'kSiNi pu / 18 For Private And Personal Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 138 zaMkarAnandaviracitadIpikAsametA- [ 2 dvitIyAdhyAye rAjoktimAhaetAvannu bAlAkA3 ityetAvaddhIti hovAca bAlAkistaM hovA cAjAtazatrurmaSA vai kila mA samavAdayiSThA brahma te brvaanniiti| etAvadiyatpramANam / nu vitarke / utaanydpiityrthH| bAlAkA33 / he baalaake| plutinirbhartsanArthA / yadyapyayogyaM brAhmaNasya bhartsanaM tathA'pi garvaparihArArtha kriyamANaM na viruddham / garvo hAsya mahAntaM puruSArthaM nAzayankaNTakaH kaNTakoddharaNaM ca rAjJA karaNIyamiti nyAyAt / ityanena prakAreNa rAjovAcetyanvayaH / evaM rAjJokte'pagatagarvaH / etAvaddhi, iyadevoktaM nAto'dhikamahaM kiMcidbrahma vedmIti zeSaH / iti hovAca bAlAkiH, evaM kiloktavAnbAlAkasyApatyam / tamapagatagarvaM bAlAkim / hovAcAjAtazatruH / vyAkhyAtam / mRSA vai kila mA mAmajAtazatrum / mRSA vai vitathameva kila nizcitam / samavAdayiSThA brahma te bravANIti / vyAkhyAtam // sa hovAca / evamuktvA punarbAlAkeragvidanasya lajjAjaDasyApagatagarvasyAnugrahArtha so'jAtazatruI kilovAcoktavAnbAlAkiM prati // rAjoktimAhayo vai vAlAka eteSAM puruSANAM kartA yasya vaitatkarma sa vai veditavya iti tata u ha bAlAkiH samitpANiH praticakrama upAyAnIti taM hovAcAjAtazatruH pratilomarUpameve tatsyAyatkSatriyo brAhmaNamupanayet / yastvayA prastAvito brahmatvena / vai prasiddhaH satyajJAnAdilakSaNaH / bAlAke he bAlAke / eteSAmAdityAdInAM puruSANAM tvayoktAnAM puruSANAM kartotpAdakaH / yasya vA yasya prasiddhasya vedAnteSu / vAzabdaH pUrvoktavyudAsArthaH / kimalpAbhidhAnenetyarthaH / etadbhutabhautikarUpaM vizvam / karma kriyata iti karma / yenotpAdyata ityarthaH / sa tvaduktapuruSaiH saha vizvakartA / vai prasiddhaH satyajJAnAdilakSaNaH / veditavyaH sAkSAtkaraNIyaH zravaNAdyupAyaiH / ityanena prakAreNa sa hovAcetyanvayaH / tata u tata eva rAjokteranantaraM ha kila bAlAkirbAlAkasyApatyaM brahma jijJAsuH samitpANiH samitkaraH praticakrame praticakrAma rAjAnaM prati brahmopadezArthaM gRhItopAyana AjagAmetyarthaH / vAcA caivaM vyAharan / upAyAnIti yadi bhavato'nujJA tadA bhavantaM gurutvena samIpa AgacchAmItyanena prakAreNa praticakrAmetyanvayaH / tamapagatagarvaM brAhmaNaM dInatamA - - . 1 kha. ga. vaditi / 2 kha. ga. khalu / 3 ka. saMvadiSTA / 4 ga.ti taM sa / 5 ka. va syaady| 6 kha. tanmanye ytkss| 7 kha, ga. 'yetehi / For Private And Personal Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 19ekonaviMzatitamaM khaNDam ] kauSItakyupaniSat / mavasthAM prAptaM ha kilovaacaajaatshtruruktvaavaajaa| pratilomarUpameva viparItarUpameva na tvanurUpaM tatsyAdbhavet / yatkSatriyo nyUnavarNaH kSatatrANakArI brAhmaNamuttamavarNa dvijottamamupanayedbrahmavidyAyai dIkSayet // mA ca. te bhayaM yadasau rAjA na. vakSyatItyevamAha ehi vyeva tvA jJapayiSyAmIti taM ha pANAvabhipadya pravatrAja tau ha suptaM puruSamAjagmatustaM hAjAtazatrurAmatrayAMcakre / ehyasmAjjanasamAjAdekAntamAgaccha / vyeva tvA jJapayiSyAmi tvA tvAM guruM vijJapayiSyAmyeva yajjAnAmi tattubhyaM vadanna vaJcayiSyAmItyarthaH / ityanena prakAreNoktvA'nantaraM taM bAlAkiM brahmavidyArthinaM ha kila pANAvabhipadya kare sasnehaM gRhItvA pravatrAja sabhAdezAddezAntaraM jagAma / tau rAnavAlAkI / ha kila suptaM puruSamAjagmaturanekakarmazramAkulaM zayAnaM rAjapuruSaM kaMcidayituH prAptavantau / taM suptaM puruSa ha kilAjAtazatruretannAmA rAjA''matrayAMcake vakSyamANairnAmabhiH saMbodhayAMcakre // saMbodhananAmAnyAha bRhanpANDaravAsaH soma rAjaniti / bRhan , he sarvasmAdapyadhika prANa / pANDaravAsaH pANDarA Apo vAsasI yasya te prANasya tasya saMbodhanaM he pANDaravAsaH prANa / soma he somAtmaka prANa / rAjanhe dIptimanprANa / itiH saMbodhanaparisamAptyarthaH // sa u ha tUSNImeva zizye / sa bRhannityAdinA saMbodhitaH prANaH / u hApi prasiddho yo jAgarti tato'nyo jIvo'vasthAntarAtmatvena tUSNImeva maunenaiva zizye zayanaM cakre // nata u hainaM yaSTayA''vicikSepa sa tata eva samuttasthau taM hovAcA jAtazatruH / tata u tadanantarameva / ha kila / enaM zayAnaM puruSaM / yaSTayA vetrAditanukASThenA''vicikSepA''samantAttADitavAn / sa zayAnaH puruSaH prANAyatirikto yaSTipAtasaMjAtavedanastata eva tadAnImeva na tu kAlAntare samuttasthau samyagutthAnaM kRtavAn / taM hovAcAjAtazatruH / taM prANAtmavAdinaM bAlAkim / vyAkhyAtamanyat / / kaipa etadbhAlake puruSo'zayiSTa kaitadabhUt / evaM prANa AtmA na bhavati yo jAgradapi na buddhavAn / ka kutra / eSa prANAvyatiriktaH zayAnaH / etatsarvacaitanyazUnyaM yathA tathA / bAlAke he bAlAke / puruSazcetanaH prANAdInAM svAmI / azayiSTa zayanamakuruta ka kasminpradeza etaduktaM zayanamabhU jAtam / / For Private And Personal Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 140 zaMkarAnandaviracitadIpikAsametA - [2 dvitIyAdhyAye uktaH praznaH puruSaviSaye'paro'vasthAviSaye / puruSazayanayordezaM pRSTvA puruSasyAssgamanadezaM pRcchati - kuta etadAgA3diti / kutaH kasmAddezAt / etajjAgaraNaM pratyetadAgamanaM vA / AgAdAgatavAnplutivicArArthA / vicArya kathayetyarthaH / ityanena prakAreNa praznamakaroditi zeSaH // tata uha bAlAkirna vijajJe taM hovAcAjAtazatruryatraiSa etadvAlAke puruSo'zayiSTa yatraitadabhUdyata etadAgAditi / tata u api rAjJA pRSTaM ha kila bAlAkibalAkasyApatyaM na vijajJe na vijJAtavAn / tamajJAtasvapraznaM bAlAkim / hovAca0 etadAgAditi / vyAkhyAtam // svayaM taddezavizeSamAha rAjA -- hitA nAma hRdayasya nADyo hRdayAtpurItatamabhipratanvanti tathathA sahasradhA kezo vipATitastAvadaNNyaH piGgalasyANinA tiSThanti / hitA nAma prANinAM hitakAraNAddhitA ityabhidhAnam / hRdayasya hRdayapuNDarIkasaMbandhinyo hRdayapuNDarIkAnnirgatA ityarthaH / nADyaH zirAH / hRdayAddhRdayapuNDarIkAnirgatya purItatamAtraM hRdaya veSTanamabhipratanvanti sarvataH prakarSeNa vistArayanti veSTa - yantItyarthaH / tadyathA yAvatparimANA ityarthaH / sahasradhA kezo vipATitaH / bAlaH sahasraprakAreNa vividhaM pATitaH kezasya sahasrAMza ityarthaH / tAvattatparimANA aNvyaH sUkSmAH piGgalasya citravarNasyANinA'Nutamena rasenAtisUkSmeNetyarthaH / tiSThanti pUrNA vartante // sAmAnyato varNamuktvA vizeSeNa varNAnAha For Private And Personal 1 zukrasya kRSNasya pItasya lohitasyeti tAsu tadA bhavati / zuklasya zvetasya / aNimneti sarveSu varNeSvanuvartate / kRSNasya kAlasya pItasya suvarNavarNasya lohitasya raktasyetyevaMprakArasya varNAntarasyApyaNimnA rasena pUrNAstiSThanti / tAsu hRdayaveSTanapurItatpratiSThitAsu hRdayagamanamArgabhUtAsu sAmIpyena tadA bhavati tasmizayanakAle vartate / na svapno'nyanADISu vartamAnasya bhavatItyarthaH // svapnasthAnamabhidhAya vistRtaM suSuptasthAnaM sajAgaraNamAha T yadA suptaH svamaM na kaMcana pazyatyathAsminprANa evaikadhA bhavati tadainaM vAksarvairnAmabhiH sahApyeti cakSuH sarve rUpaiH sahApyeti zrotraM sarvaiH zabdaiH sahApyeti manaH sarvairdhyAnaiH sahApyeti sa yadA pratibudhyate yathA'rjvalataH sarvA dizo visphuliGgA vimatiSThe 1 kha. ga. puruSasya / 2 kha. 'tasya ca tA' / Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 20 viMzatitama khaNDam ] kauSItakyupaniSat / 141 rannevamevaitasmAdAtmanaH prANA yathAyatanaM vipratiSThante prANebhyo devA devebhyo lokAH // 19 // yadA yasminkAle / suptaH svamaM na kaMcana pazyatItyAdi lokA ityantaM vyAkhyAtam / ayamarthaH / nADIdvArA purItadveSTane'nekanADIkAraNe hRdayapuNDarIke sthitAkAzAntarvatikriyAzaktyupAdhAvAnandAtmani suSuptiM prApya tata eva jAgaraNamAgacchati sa upagatAdhArAdheyabhedo vijJAnAnandasvarUpo brahmazabdAbhidheyo na tu bhavadabhimataH prANAdiradhidaivatamathAdhyAtma ceti // 19 // __kathamasau brahmazabdAbhidheya upalabdhuM zakyata iti bAlAkerDadayagatAM zaGkAmapAkariSyandRSTAntapuraHsaramAha tadyathA zuraH kSuradhAne'vahitaH syAt / tattatropalabdhau dRSTAntaH / yathA dRSTAnte / zurastIkSNAgraH prasiddhaH kSaurakarmaNi / kSuradhAne kSuro dhIyate yasminpAtre tatkSuradhAnaM tasminnavahitaH prakSiptaH syAdbhavet / ayaM hRdayapuNDarIke zarIraikadeza upalabdhau dRSTAntaH / / idAnIM sarvazarIropalabdhyarthaM dRSTAntamAha vizvabharo vA vizvabharakulAya evamevaiSa prajJa AtmedaMzarIramAtmA nmnumvissttH| vizvaMbharovA vizvaMbharo'gniH / vAzabdo dRSTAntAntare / vizvaMbharakulAye'gninoDe'raNyAdau / evamevAnanaiva prakAreNa / eSa brahma te bravANIti yo bhavatA prakRtaH / prajJo nityasvayaMprakAzaprajJAyuktaH / AtmA'smatpratyayavyavahArayogyaH / idaMzarIramidaMzarIre bhavametaccharIrasthendriyamityarthaH / AtmAnamAtmazabdapratyayAvalambanam / anupraviSTaH sRSTamanu pravezaM kRtavAn / / pravezAvadhimAha A lomabhya A nkhebhyH| A lomabhya A nakhebhyaH / lomanakhaparyantaM nakhAgrazarIrabahirgatakezAnmuktvA samagre zarIra ityarthaH // svapnasuSuptijAgaraNeSu prANAvyatiriktamAtmAnamabhidhAya tasya ca sarvasmiJzarIre hRdaye ca sAmAnyavizeSAbhyAM vyAptiM cedAnIM tasyaiva svAmitvaM vivakSudRSTAntapuraHsaramAha tametamAtmAnameta AtmAno'nvavasyanti / tamA lomabhya A nakhebhyaH zarIre sAmAnyavizeSAbhyAM pravitatam / etaM buddhisAli. 1 kha. 'kAH / sa eSa prANa eva prajJAtmedaM zarIramAtmAnamanupraviSTa A lomabhya A nkhebhystdy| 2 kha. "nevopahito vizvaM' / 3 kha. ga. prajJAtme / For Private And Personal Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 142 zaMkarAnandaviracitadIpikA sametA [2 dvitIyAdhyAye Nam / AtmAnamasmatpratyayavyavahArayogyaM vastuta AnandAtmAnam / ete'pagatAdhidaivabhedA adhyAtmaM pratyakSA iva / AtmAno vAgAdyAH / anvavasyanti, Atmano nizcayamanu pazcAnnizcayaM kurvanti // tatra dRSTAntamAha yathA zreSThinaM svAH / yathA dRSTAnte / zreSThinaM zreSThatvaM pradhAnatvaM sa guNo yasyAsti sa tu zreSThI taM prAdhAnyavantaM kuTumbinamityarthaH / svAH svasaMbandhino jJAtyupalakSitA upajIvakAH / anvavasyantItyanuvartate // nizcaye prAdhAnyamuktvA bhoge'pi prAdhAnyaM vaktuM dRSTAntamAha tadyathA zreSThI svairbhuGkte yathA vA svAH zreSThinaM bhuJjantyevamevaiSa prajJAtmaitairAtmabhirbhuGkte / tattatra bhogaprAdhAnye / yathA dRSTAnte / zreSThI kuTumbI svairjJAtyAdibhiH saha bhune'nnamatti / yathA vA yadvadvAzabdaH prakArAntareNa dRSTAntArthaH / zreSThinaM pradhAnaM kuTumba svA jJAtyAdyA bhuJcantyadanti / evamevAnena prakAreNa na tvanyathA / eSa prajJAtmA / vyAkhyAtam / jJAnakriyAzaktyupAdhirityarthaH / etaiH pratiprANivyavasthitaiH / AtmabhirAtmazabdapratyayAlambanairvAgAdibhiH saha / bhuGkte'tti / atha vA dRSTAntadASTantikayo - stRtIyA karaNArthA / na hi nirmanuSyakuTumbino dravyavato'pi bhogaH saMbhavati parairdravyApahArAdeH saMbhavAt / evamasaGgodAsInasya citisvabhAvasyA''tmano'pi vinA karaNAdikaM na bhogaH / yathA zreSThI svairvyAkhyAtam | utpanne kArye pradhAnakuTumbI yena prakAreNa svairjJAtibhiH saha paryAlocyAnvavasyatyevametairAtmabhirayamAtmeti bahirevAvagantavyam // tametamAtmAnamityasya prapaJcArthamAha evaM vai tamAtmAnameta AtmAno bhuJjanti / evaM vA, anenaiva yathA zreSThinaM svA iti vakSyamANena prakAreNa / etamindriyANAmadhiSThAtAramAtmAnameta AtmAno bhuJjanti / yathA zreSThinaM svA vyAkhyAtam / atrA''dyantaparyAyayoH sAmAnyavizeSAbhyAM punaruktiparihAraH / athavA zreSThinaM svA ityasya dAntika evaM vA ityAdiH / na tvAtmano nizcayamantareNopabhogaH kartuM zakyaH / asminpakSe yathA zreSThI svairyathA zreSThinaM svA iti vacanadvayaM nigamanArthatvena vyAkhyeyam / athavA nizcayo vyAtmako bhavati / ApatkAlInosnApatkAlInazca / tatrAnApatkAlInaH pradhAnatruddhyanusArI nizcayo mRgayAyAM mantriNA tAdRzaM hRdi nidhAya tamevamAtmAnamiti prathamamuktam / ApatkAlInastu bandhubhiH saha kuTumbinaH kuTumbinA saha bandhUnAM ca 1 kha. evamevai' / 2 kha ta AtmAna etamAtmAnaM bhu / For Private And Personal Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 20 viMzatitamaM khaNDam ] kauSItakyupaniSat / 143 vicArya bhavati tAdRzamaGgIkRtyoktaM yathA zreSThI svairevaM vetyAdi / asminpakSe yathA vA zreSThinaM svA bhuJjantItyasyaivamAtmAnaM prANA bhuJjanta iti / idaM bahirevAvagantavyam // asyA''tmano jJAnena kasya kiM phalaM jAtamiti bAlAkizaGkAM vyAvartayitumajAtaza* ghurAha-- Acharya Shri Kailashsagarsuri Gyanmandir sa yAvaddha vA indra etamAtmAnaM na vijajJe tAvadenamasurA abhibabhUvuH sa yadA vijajJe'tha hatvA'surAnvijitya sarveSAM devAnAM zraiSThayaM svArAjyamAdhipatyaM perIyAya tatho evaivaM vidvAnsarvAnpApmano'pahatya sarveSAM bhUtAnAM zreSThayaM svArAjyamAdhipatyaM paryeti ya evaM veda ya evaM veda || 20 // * sa prasiddhaH pratardanasya guruH / yAvadyAvantaM kAlaM ha kila zrutamasmAbhiH pUrvebhya ityarthaH / vai prasiddhaH prajApatiziSya ekAdhikazatavarSabrahmacArI brahmavidyArtham / indraH paramaizvaryasaMpannastrilokIpatiH / etaM mayoktaM sarvendriyopajIvyam / AtmAnamAnandAtmAnaM na vijajJe vizeSeNAyamasAviti na jJAtavAn / tAvattAvantaM kAlam / enamAtmajJAnazUnyamindram / asurAH zAstraniSiddhArthapravRttA vAgAdayo virocanAdayo vA'bhiva bhUvurabhibhavaM parAbhavaM cakruH / saH, asurairabhibhUto yadA yasminkAle 'ya AtmA'pahatapApmA vija vimRtyurvizoko vijighatso'pipAsaH satyakAmaH satyasaMkalpaH so'nveSTavyaH sa vijijJAsitavyaH sa sarvalokAnApnoti sarvAMzca kAmAnyastamAtmAnamanuvidya vijAnAti" iti prajApativAkyaM sabhAyAM zrutvA'nantaraM vijajJe ya eSo'kSiNi puruSo dRzyata ityAdeH prajApaterupadezAdvizeSeNAyamasAviti jJAtavAnsAkSAtkRtavAnityarthaH / atha tadA hatvA nipAtyAsurAnuktAnvijitya vijayaM prApya trilokIM svAdhInAM vidhAyetyarthaH / sarveSAM nikhilAnAM devAnAmagnyAdInAM zraiSThayaM zreSThatvaM prAdhAnyam / svArAjyaM svarAjasya bhAvo'pratihatecchatvam / AdhipatyaM garbhadAsAniva sarvAnadhiSThAya pAlayitRtvamAdhipatyaM parIyAya sarvato gatavAn / tatho eva tadvadeva na tvanyathA / evaM vidvAnavasthAtrayAtItaH prANAdibhirAzrayaNIyo'saGgodAsInasvabhAva AkAzavatsarvagato'pi zarIre hRdaye ca sAmAnyavizeSAbhyAmupalabhyamAna caitanyo'pagatasarvadharma AnandAtmA'hamasmItyevaMjJAnavAn / sarvAnpApmano'pahatya sarveSAM bhUtAnAM traiSThayaM svArAjyamAdhipatyam / bhUtAnAM sthirajaGgamAnAm / vyAkhyAtamanyat / paryeti prApnoti / yaH zamAdisAdhanacatuSTayasaMpannaH / evaM veda, indravaduktamAtmAnaM jAnate / ya evaM veda / vyAkhyAtam / vAkyAbhyAsa upaniSatsamAtyarthaH // 20 // 1 kha. paryaMttayo / For Private And Personal Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 144 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kauSItakyupaniSat | *RtaM vadi0 vaktAram / mayi bhargo mayi maho vAGme manasi pratiSThitA mano me vAci pratiSThitamA virAvirmaryo'bhUrvedasA matsAssNIrRtaM mA mA hiMsIranenAdhItenAhorAtrAtsaMvasAmyana iLA nama iLA nama RSibhyo matrako manrapatibhyo namo'stu devebhyaH zivA naH zaMtamA bhava sumRLIkA sarasvati mA te vyoma saMdRzi / adabdhaM mana iSiraM cakSuH sUryo jyotiSAM zreSTho dIkSe mA mA hiMsIH // 1 // OM zAntiH zAntiH zAntiH // iti RgvedAntargatakauSItaki brAhmaNAraNyakopaniSadi dvitIyo'dhyAyaH // 2 // kauSItakibrAhmaNAraNyakakrameNa caturtho'dhyAyaH // 4 // kauSItakibrAhmaNa AtmavidyA guptA'pi samyakprakaTIkRteyam // lokopakArAya mayA zrutInAM padAvalokaikapareNa nityam // 1 // yA atharvAGgirasazca tadvadye vA prasiddhA iha lokamadhye || ato mayA'kAri padAvalokasteSAM kRte'smiziva etu tuSTim // 2 // gaGgAdayaH zItalanIrapUrA naivA''zritAzcetsarito'hyabhAgyaiH // nyUnatvamAsAM kimivAtra bhUyAnmamApi tadvatkRtayaH pravRttAH // 3 // AtmAvabodhAya maduktivArAM pravRttireSopaniSatsamUhe // vibudhya santaH satataM svacittaM prakSAlayantu pravimuktikAmAH // 4 // sarva na sarvasya hitaM priyaM vA vyavasthitaM yena labhAmahe'daH // priyA hitAstena vimuktibhAjAM padAvalokA vihitAstato'mI // 5 // iti zrIparamahaMsaparivrAjakAcAryAnandAtmapUjyapAdaziSyazrIzaMkarAnandabhagavataH kRtau kauSItakibrAhmaNopaniSaddIpikAyAM dvitIyo'dhyAyaH // 2 // samApteyaM sadIpikA kauSItakyupaniSat // * iyaM zAntiH ka. ga. pustaka yonopalabhyate / For Private And Personal Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe nmH| kSurikopaniSat / naaraaynnvircitdiipikaasmetaa| kSurikA zastrikA proktA tattulyA dhAraNA yataH / / tadvAcakastrikhaNDo'yaM kSurikAgrantha ucyate // OM kSurikAM saMpravakSyAmi dhAraNAM yogasiddhaye // yAM prApya na punarjanma yogayuktaH sa jAyate // gurutaH prAptavidyasya tata eva labdhajJAnapraNavamantrasya SaDaGgayoge'dhikAra iti tadarthamuttaro granthaH- rikAmityAdi / kSurikAM kSurikAmiva saMsArocchittaye zastrikA. miva / rUpakam / dhAraNAmAtmani cittAvasthAnalakSaNAm / uktaM ca yogayAjJavalkye "zamAdiguNayuktasya manasaH sthitirAtmani / ___ dhAraNetyucyate sadbhiH zAstratAtparyavedibhiH" iti // na punarjanma bhavatIti zeSaH / sa dhAraNAvAnkutazcidaparAdhAdyadi yogabhraSTo bhavati tarhi janmAntare yogayukta eva jAyata ityarthaH / yogazcittavRttinirodhaH / "tatra taM buddhisaMyogaM labhate paurvadehikam" iti smRteH // vedatattvArthavihitaM yathoktaM hi svayaMbhuvA // 1 // vedeti / idaM yogasvarUpaM vedena tattvArthena paramArthatvena vihitaM vidhiviSayIkRtam / svayaMbhuvA brahmaNA yathoktaM yathA vartate tathoktaM na visaMvAdItyarthaH / taduktaM yogayAjJa-- valkyena-"vakSyAmi yogasarvasvaM brahmaNA kIrtitaM purA" iti / dhAtroktaM parameSThineti ca // 1 // niHzabdaM dezamAsthAya tatrA''sanamavasthitaH // kUrmo'GgAnIva saMhRtya mano hRdi nirudhya ca // 2 // yogasvarUpaM sAdhayituM SaDaGgAnyAha-niHzabdamiti / yaduktam-"kAntAre vijane deze phalamUlodakAnvite / tapazcaranvasennityam " iti / 19 For Private And Personal Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Ach nArAyaNaviracitadIpikAsametASaDaGgalakSaNAnyamRtabindAvuktAni / yamaniyamayoH pUrvakANDAdeva siddhatvAdihAnabhidhAnaM na tu kApAlikavadanaGgIkArAt / yamA yathA--" ahiMsA satyamasteyaM brahmacarya dayA''rjavam / kSamA dhRtimitAhAraH zaucaM caite yamA daza" // niyamA yathA-"tapaH saMtoSa AstikyaM dAnamIzvarapUjanam / siddhAntazravaNaM caiva hrImatizca japo hutam ' iti // avasthita Asthita ArUDhaH / taduktaM gItAsu "zucau deze pratiSThApya sthiramAsanamAtmanaH / nAtyucchritaM nAtinIcaM cailAninakuzottaram " iti // tathA tantreNA''sanaM padmAdyAsthita ityapi boddhavyam / taduktaM haThapadIpikAyAm "haThasya prathamAGgatvAdAsanaM pUrvamucyate / tatkuryAdAsanasthairyamArogyaM cAGgapATavam " iti // karmo'GgAnIveti pratyAhAra uktaH / atrendriyANIti zeSaH / taduktam- "indriyANAM vicaratAM viSayeSu svabhAvataH / balAdAharaNaM teSAM pratyAhAraH sa ucyate " iti // antarapratyAhArasiddhaye mana iti / hRdi hRtpuNDarIke / manonirodhe doSasmaraNAt / taduktam- "karmendriyANi saMyamya ya Aste manasA smaran / indriyAnvimUDhAtmA mithyAcAraH sa ucyate " iti // 2 // mAtrAdvAdazayogena praNavena zanaiH zanaiH / / / pUrayetsarvamAtmAnaM sarvadvArAnirudhya ca // 3 // mAtreti / dvAdazamAtrA nAdabindAvuktAH 'ghoSiNI prathamA mAtrA ' ityAdinA tatraiva draSTavyAH / praNavena zanairuccAritena vAyu pUrayet / kIdRzena mAtrA akArokAramakArArdhamAnAkhyAzcatastrastAsAM pratyekaM tisrastisro mAtrA ghoSiNyAdayo bhaupatyAdiphalA dvAdaza tAsAM yogazcintanaM yasmiMstena praNavena pUrayet / yadA dazabhiH praNavaiH pUraNaM tadA'STAcatvAriMzadbhiH kumbhanaM caturvizatibhizca recanam / yadA tu SoDazabhiH pUraNaM tadA catuHSaSTibhiH kumbhanaM dvAtriMzadbhI recanam / aSTabhiryadA pUraNaM tadA dvAtriMzadbhiH kumbhanaM SoDazabhI recanamiti vivekaH / sarvamAtmAnaM na tu katipayAGganirodhenopavi. zettathA sati vAyuvaiSamyaM syAt / sarvadvArAnsarvadvArANItyarthaH / adhodvAramAkuJcana. mUlabandhAbhyAmUrdhvadvArANi jAlaMdharabandhanena // 3 // For Private And Personal Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kSurikopaniSat / uromukhakaTigrIvaM kiMcihRdayamunnatam / prANAnsaMcArayettasminnAsAbhyantaracAriNaH // 4 // uromukhakaTigrIvamunnataM dhArayediti zeSaH / taduktaM gItAsu-" samaM kAyazirogrIvaM dhArayannacalaM sthiraH" iti / hRdayaM kiMcidunnataM dhArayan / anena jAlaM. dharabandhaH sUcitaH / sa yathA-"kaNThamAkuJjya hRdaye sthApayeccibukaM dRDham / bandho jAlaMdharAkhyo'yamamRtAkSayakArakaH" iti // saMcArayetpUrakamAtrAbhistasminhRdaye / nAsetyanena mukhena pUrakarecakau niSiddhau mukhenaiva pUraNe zironairmalyAsiddheH // 4 // bhUtvA tatra gataH prANaH zanairatha samutsRjet // 5 // bhUtveti / prANastatra sarvazarIre gataH praviSTo bhUtvA tiSThatIti zeSaH / etena kumbhaka uktaH / sa ca pUrakamAtrApekSayA caturguNAbhiH kAryaH / atha recakamAha-zanairiti / samutsarjanaM ca pUraNApekSayA dviguNAbhirmAtrAbhiH / zIghrotsarjane vimArge vAyugacchet // 5 // sthiramAtrAdRDhaM kRtvA aGguSThena smaahitH| dve tu gulphe prakurvIta jo caiva trayastrayaH / / dve jAnunI tathorubhyAM gude zizne trayastrayaH // 6 // sthireti / sthirAbhirekarUpAbhirmAtrAbhirdRr3ha sthiraM prANaM kRtvA kevalakumbhake siddha ityarthaH / tato dhAraNAbhiH pratyAhAramabhyasedityAha-aGguSTha ityAdinA / aGguSThetyAdau jAtAvekavacanam / aGguSThayormulphayorjadhayorityAdi boddhavyam / aGguSThayordhAraNe kurviitetynvyH| dve tu dhAraNe kuryAdityarthaH / trayastraya iti / jo prApyA''dhantamadhyeSu nirodhAH kartavyA iti zeSaH / jAnunI AdyantayoH / UrubhyAM sAdhanAbhyAmUrvorapi tathA dve ityarthaH / guda iti / mUlAdhAre svAdhiSThAne vA''dyantamadhyeSu nirodhAH // 6 // vAyorAyatanaM cAtra nAbhideze samAzrayet / tatra nADI suSumnA tu nADIbhirbahubhirkhatA / / aNuraktAzca pItAzca kRSNAstAmravilohitAH // 7 // vAyoriti / atra nAbhideze vAyorAyatanaM mukhyasthAnamasti tacca dhAraNayA samAzra 1 Ga. 'nsaMdhAra' / 2 ga. 'yennityaM nAsA / Ga. 'yedyogI nAsA / 3 ga. tvA tyaGgu / 4 ka. 'phe ca ku / kha. Ga. 'lphe tu ku / For Private And Personal Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 148 nArAyaNaviracitadIpikAsametAyodityarthaH / tatra nAbhau suSumnA madhyanADI bahubhirdAsaptatisahasrairvRtA mUlaM tu tasyAH kandamadhyam / kandastu-- "gudadhvajAntare kandamutsedhAdvyaGgulaM viduH" ityuktaH / .. "gudameTrAntare yadvai veNukandaM taducyate" iti ca // . veNuH suSumnA sA ca SaTcakravatI mUlAdhAradaNDAntaravivaragatA mUrdhAnaM bhittvA brahmalokAntaM nirgtaa| yacchAndogye- "zataM caikA ca hRdayasya nADyastAsAM mUrdhAnamabhiniHsRtaikA" iti / nAbherUvaM tu cakrAnukrameNa dhAraNA mUrdhAntaM draSTavyA / uktaM ca yogayAjJavalkye "marmasthAnAni siddhayarthaM zarIre yogakSemayoH / tAmi sarvANi vakSyAmi yathAvacchRNu suvrate // pAdAGguSThau ca gulphI ca jaGghAmadhyau tathaiva ca / dhRtyormUlaM ca jAnvozca madhye corUbhayasya ca / / pAyumUlaM tataH pazcAnmadhyadehazca meLUkam / nAbhizca hRdayaM gArgi kaNTharUpastathaiva ca // tAlumUlaM ca nAsAyA mUlaM cAkSNozca maNDale / bhruvormadhyaM lalATaM ca mUrdhA ca munisattame / / marmasthAnAni caitAni" iti / eteSu ca tatraiva dhAraNoktA "sthAneSveteSu manasA vAyumAropya dhArayet / sthAnAtsthAnaM samutkRpya pratyAhAraM prakurvataH // sarve rogAzca nazyanti yogAH sidhyanti tasya vai" iti / prapaJcasAre'pi aGguSThagulphajAnudvayayonigudaM ca sIvanI mem / nAbhirhRdayaM grIvA salambikAgraM tathaiva nAsA ca / bhrUmadhyalalATasuSumnArdhAgraM dvAdazAntamityeva // utkrAntau parakAyapravezane cA''gatau punaH svapne / sthAnAni dhAraNAyAH proktAni marutprayogavidhinipuNaiH" iti // aGguSThAdUrdhvamArohe phalamidamuktam / mUrbho'GguSThaparyantamavarohe'pi ca dhAraNAnAM phalamuktam 1kha, suvrata / / For Private And Personal Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir jhurikopaniSat / 149 "sthAnAtsthAnAtsamAkRSya yastvevaM dhArayetsudhIH / sarvapApavizuddhAtmA jIvedAcandratArakam" iti // aNuraktAzcetyAdi nADInAM vizeSaNam / taduktaM chAndogye-"atha yA etA hRda. yasya nADyastAH piGgalasyANimnastiSThanti zuklasya nIlasya pItasya lohitasya" iti / aNvyazca tA raktAzceti samAsaH // 7 // atisUkSmAM ca tanvI ca zuklA nADI samAzrayet / tataH saMcArayetpANAnUrNanAbhIva tantunA // 8 // evaM kevalakumbhake siddhe prANamanasoH sthAnavizeSeSu pratyAhAramabhyasya dhAraNAsiddhaye suSumnAyAM prANamanasoH pravezaH kartavyaH / tatropAyo mUloDDiyAnajAlaMdharabandhaiH zakticA. lanena cApAnamUrdhvamAkuJcaya tena dehamadhye'gniM prajvAlya tajjvAlayA kuNDalI pratApyobodhya brahmanADI dvAramadhyasthatanmukhaprasAraNena tatra vAyumanovahInpravezayedityAzayenA''ha-atisUkSmAmiti / tatra jAlaMdharabandha ukta uiDiyAno yathA--- __"udare pazcimaM tAnaM nAbherUz2a tu kArayet / uDiyAno hyayaM bandho mRtyumAtaGgakesarI" iti // mUlabandho yathA "pANibhAgena saMpIDya yonimAkuJcayegudam / apAnamUrdhvamAkRSya mUlabandho nigadyate" iti // zakticAlanaM yathA "avasthitA caiva phaNAvatI sA prAtazca sAyaM praharArdhamAtram / / prapUrya sUryAtparidhAnayuktyA pragRhya nityaM paricAlanIyA" iti / atisUkSmAM tanvI vAlAgrazatabhAgopamA nADI muSumnAM samAzrayedanyA nADIrutsRjya tatraiva mano dadhyAdityarthaH / tRtIyArtha tasiH / tantuneti pratiyogini tRtIyAzravaNAt / suSumnayA prANAnsaMcArayedUrdhvaM nayet / UrNanAbhI kITavizeSo lUtAkhyaH / tantunA yathola saMcarati tathA saMcArayedityarthaH // 8 // tato raktotpalAbhAsaM puruSAyatanaM mahat / daharaM puNDarIketi vedAnteSu nigadyate // tadbhittvA kaNThamAyAti tAM nADI pUrayanyataH // 9 // tataH saMcArAnantaraM tadbhittvetyagratanenAnvayaH / tatpuNDarIkam / kIdRzaM raktotpalavadraktavarNam / nAnAvarNanADIyogAdraktatA / 'puNDarIkaM sitAmbuje' iti kozAtsitatve'pyaupAdhikI raktatA jJeyA / puruSAyatanaM jIvanIDaH / mahatsarvAvabhAsakatvAt / daharaM dabhraM 1 kha. 'rayeddivi / ma / ga. 'rayecchanaiH / ma / For Private And Personal Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAsUkSma svarUpeNa puNDarIke hRtpadmadaharAkhyamAkAzaM vedAnteSu chAndogyAdiSu paThyate / tadyathA--"atha yadidamasminbrahmapure daharaM puNDarIkaM vezma daharo'sminnantarAkAzastasminyadantastadanveSTavyaM tadvAva vijijJAsitavyam" iti| tatpuNDarIkamanAhatAkhyaM kuNDalImanaHprANAgnibhibhittvA kaNThaM vizuddhicakrasthAnamargalAM bhettumAyAti jIvastAM suSumnAM pUrayanvyApnuvanyataH sAvadhAnaH / pUrayandivIti pAThe divIti nimittasaptamI / phalamapi ca nimittaM bhavati / divaH prAptyarthamUrdhvamArohayedityarthaH // 9 // __ manasastu kSuraM gRhya sutIkSNaM buddhinirmalam // manasastu kSuraM manaHprakRtikaM suraM zAstraniSNAtaM mana evetyarthaH / sutIkSNaM tarkeNa gharSaNopalena nizAnasthAnIyayA zAstrIyabuddhyA nirmalam // pAdasyopari marmajya tadrUpaM nAma kuntayet // 10 // - paadsyeti| brahmaNaH pAdasya zrutyantaroktasya puMspAdasthAnIyasyopari tdupaasnyaa| marmRjya nirmalIkRtya / mRneryaGantAtktvo lyapchAndasaH / brahmaNaH pAdA yathA-"tadetacatuSpAdbrahma vAkpAdaH prANaH pAdazcakSuH pAdaH zrotraM pAda ityadhyAtmamathAdhidaivatamagniH pAdo vAyuH pAda AdityaH pAdo dizaH pAda ityubhayamevA''diSTaM bhavatyadhyAtma caivAdhidaivataM ca" iti / atha vA praNavasya catvAryakSarANyeva jAgradAdirUpANi pAdAH / omityetadakSarasya pAdAzcatvAra ityatharvazikhoktestatprasiddhaM rUpaM bhUtAdisvarUpaM nAma tadvAcakaH zabdastadvayaM brahmaNo lomasthAnIya svarUpAbAhyaM kRntayennivartayettadviSayAM vRtti bhUtazuddhimArgeNa tyajedityarthaH / idameva tasya nikRntanaM yadaviSayIkaraNaM manomayatvAtsaMsArasya manasA muktasya svarUpAbhAvAt / haThapakSa uttaramArgarodhakaM sagranthi nADicakra chindyAt / taduktam---"nAsAdakSiNamArgavAhipavanaH prANo'tidIrghAkRta zcandrAmbhaHparipUritAmRtatanuH prAgghaNTikAyAM tadA // chindyAtkAlavizAlavahnivazagAndhUrandhranADIgaNAM statkAryaM kurute punarnavataraM chinnadrumaskandhavat" iti // 10 // manodvAreNa tIkSNena yogamAzritya nityshH|| indravajra iti proktaM marmajaGghAnukIrtanam // kiM kRtvA nikRntedata Aha-mana iti / manasopAyena nityazo'bhIkSNaM yoga jIvAtmaparamAtmanoraikyam / pakSAntare yogamudyogam / Azritya / kIdRzaM yogamindrasya vajra iveti / tathA proktam-yathendro vajreNAbhedyaM bhinattyevamayaM yogo'cchedyavAsanAjAlamindravajro vidyuttattulyayA kuNDalyA nADIjAlaM chinatti / punaH kIdRzaM marmaNo 1 gha. ca. nodhaareN| For Private And Personal Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kSurikopaniSat / 151 jaGghAyA anukIrtanaM yasminsa taM javArUpaM marmadhyAnasthAnaM yatra kathitam / nayAgrahaNamaGguSThAderapyupalakSaNaM tulyanyAyatvAt / aGguSThAdimUrdhAntAnAM marmaNAmanukIrtanAt / marmajadhAnukartanamiti pAThe yathA nApitena kSurasya taikSNyajJAnAya javA'nukRtyate muNDyate tathA'nenAGguSThAdimarmasthAnAni nADImalAnukRntanena nirmalI kriyanta ityarthaH // taddhyAnabalayogena dhAraNAbhirnikRntayet // 11 // taditi / tacchabdena yogyatAvazAnmarmajavAdiguNIbhUtamapi parAmRzyate tatsanAmakaM marmAdidhAraNAbhizchindyAdathavA vyavahitamapi rUpaM nAma tacchabdena parAmRzyate sa eva / imamindravajrayogaM jihvAyAstAlumUle pravezArtha jihvAmUlasUtrakRntanarUpaM haThayogino varNayanti / taduktaM khecaryAm "tAlumUlaM samutkRtya saptavAsaramAtmavit / svagurUktaprakAreNa mUlaM sarva vizoSayet // snuhIpatranibhaM zastraM sutIkSNaM snigdhanirmalam / samAdAya yatastena romamAtraM samucchidet // chittvA saindhavapathyAbhyAM cUrNa tena pragharSayet / punaH saptadine prApte romamAtraM samucchidet // evaM krameNa SaNmAsaM nityayuktaH samAcaret / SaNmAsAdasanAmUlazirAvandhaH praNazyati" iti // tato dohanamuktam "atha vAgIzvarI nAma zirovastreNa veSTayet / zanairutkarSayedyogI kAlavelAvidhAnavit" iti // pravezo'pyuktaH "yadA tu bAhyamArgeNa jihvA brahmabilaM vrajet / tadA brahmArgalaM devi durbheyaM tridazairapi // aGgulyagreNa saMghRSya jihvAM tatra pravezayet" iti // tato jihvayA mathanAbhyAsAtphalamapyuktam "evaM dvAdazavarSAnte saMsiddhiH paramezvari / zarIre sakalaM vizvaM pazyatyAtmAvibhedataH" iti // sa haThataraH panthAH // 11 // Uromadhye tu saMsthApya marmapANavimocanam // caturabhyAsayogena chindedanabhizaGkitaH // 12 // For Private And Personal Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 152 nArAyaNaviracitadIpikAsametA Uroriti / urugrahaNamuttarottarasthAnopalakSaNam / Uromadhye samanaskaM prANaM saMsthApya marmaNaH prANasya ca vimocanaM kartavyam / asminmarmaNyahaM sthita ityabhimAnaM tyaktvA nirAlambastiSThedityarthaH / evaM sthAnAntarepvapyUhyam / athavA sarvatrAtra cchedanaM vyavadhAyakaM nADyAdi vidArya sthAnAntare gamanam / caturiti / UroruttareSu caturpu gudaziznanAbhihRdayeSu sthAneSvabhyAsayogena nAmarUpamarmaprANAMzchindet / athavA caturvAra caturAvRttyA prAtamadhyAhne sAyaM nizithe ca sarveSu sthAneSvabhyAsayogena / nanvevaM chedane dehAbhimAnatyAge ca dehapAtaH syAdata Aha-anabhizaGkita iti / ayaM bhAvaH / na hyabhimAnatyAgena dehatyAgo bhavati suSuptyAdiSu tathA darzanAddhyAninAM cirakAladehAvasthAnasmRterna vA cakrAdibhedane'pi zaGketi // 12 // tataH kaNThAntare yogI samUhaM nADisaMcayam // ekottaraM nADizataM tAsAM madhye varAH smRtAH // 13 // iDA rakSatu vAmena piGgalA dakSiNena tu // tayormadhye varaM sthAnaM yastaM veda sa vedavit // 14 // tata iti / tadanantaraM yogI kaNThamadhye nADisaMcayaM samUhaM saMdhIkurvazchindedityanuSaGgaH / kiyatyo nADyaH santItyapekSAyAM madhyamasaMkhyAmAha-eketi / varA uttamAH / iDA vAmena piGgalA dakSiNenetyeva ca vaktavye rakSatuzabdayogaH ziSyANAmAziSe vidyAsaMpradAyocchedo mA bhUditi / varaM sthAnaM suSuptyAkhyaM tadadhiSThAtAraM puMliGganirdezAt // 13 // 14 // suSumnA tu pare lInA virajA brahmarUpiNI // dvAsaptatisahasrANi prati nADIpu taitilam // kiM tatsthAnaM kazca tadadhiSThAtetyapekSAyAmAha-supumneti / pare puruSe brahmaNi lInA / virajA nirmalA / brahmarUpiNI brahmasthAnatvAt / suSumnaiva varaM sthAnaM para eva tadadhiSThAtetyarthaH / kathaM bhUtA suSumnA nADISu madhye dvAsaptatisahasrANi nADIH prati taitilamutsISa(cchIrSa) gaNDukaM yathA gaNDukAdhAra uttamAGgaM tiSThatyevaM suSumnAdhAre sarvA nADyaH sthitA ityarthaH / "taitilo gaNDuke proktastaitilaM karaNAntare" iti vizvaH // chidyante dhyAnayogena suSumnaikA na cchidyate // 15 // chidyanta iti / dhyAnayogena tAzchidyante tAsAM chinnatvAduccAvacadeheSUtkrAntau jIvasya gamanaM na bhavati / yaduktam - "tayordhvamAyannamRtatvameti viSvaGGanyA utkramaNe bhavanti" iti / ekA suSumnA na cchidyate tasyAH paramasUkSmatvena manoviSayatAyogyatvAnmanoviSayasyaiva yogena cchedyatvAdRjutayA'pratidvaMdvitvAcca // 15 // 1 cha. ti / suSumnAnvite / For Private And Personal Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSurikopaniSat / yoganirmaladhAreNa kSureNAmalavarcasA // chindennADIzataM dhIraH prabhAvAdiha janmani // 16 // Acharya Shri Kailashsagarsuri Gyanmandir yogeti / yoga eva nirmalA dhArA yasya tena kSureNa manasA'malavarcasA pAdasyopari mRSTatvAnnirmalatejasA nADIzataM chindet / tAsAM chede tatprabhUtasya dvAsaptatisahasrasyApi cchedaH siddhaH / dhIro dhImAn / prabhAvAdyogasAmarthyAt // 16 // jAtIpuSpasamA yogairyathA vAsyanti taitilam || 1 evaM zubhAzubhairbhAvaiH sA nADI tAM vibhAvayet // 17 // iha janmani manuSyazarIre taitilena suSumnAyAH sAdRzyAntaramAha - jAtIti / jAtI mAlatI tasyAH puSpANAM samAyogaiH saMyogaiH kRtvA yathA prasAdhakAstaitilaM gaNDukaM vAsyanti vAsena parimalena yuktaM kurvantyevaM sA nADI zubhAzubhairbhAvaivasthita iti vipari NAmaH / puSpAdivAsAzrayo yathA gaNDukaM bhavati tatheyaM nADI vAsanAzrayetyarthaH / tarhi kiM kAryamata Aha-- tAmiti // 17 // tadbhAvitAH prapadyante punarjanmavivarjitAH / / 18 / / cintanaphalamAha taditi / prapadyante saMpadyante // 18 // tato viditacittastu niHzabda dezamAsthitaH || niHsaGgastattvayogajJo nirapekSaH zanaiH zanaiH // 19 // pAzaM chitvA yathA haMso nirvizaGkaH khamutkramet || chinnapAzastathA jIvaH saMsAraM tarate tadA / / 20 / / yathA nirvANakAle tu dIpo dagdhvA layaM vrajet // tathA sarvANi karmANi yogI dagdhvA layaM vrajet // 21 // - 20 viditaM cittaM yena sa viditacittaH // 19 // 20 // 21 // prANAyAmasutIkSNena mAtrAdhAreNa yogavit / arrier fcchA tantuM na badhyete / / 22 / amRtatvaM samApnoti yadA kAmAtpramucyate // sarveSaNAvinirmuktazchitvA tantuM na badhyate chivA tantuM na badhyata iti // 23 // ityatharvavede kSurikopaniSatsamAptA // 9 // 153 mAtrAdhAreNa mAtrA dvAdazAdisaMkhyAH praNavamAtrAstA eva dhArA yasya manaHkSurasya sa tathA tena / tantuM vAsanArUpaM nADIrUpaM ca / dviruktirnizcayArthI samAptyartha itizabdaH / ayamArohaprakAra utkrAntisamaye khecarIpaTala uktastadyathA 1. kha. GkaH samu / 2 ka. kha. dhyata iti / For Private And Personal Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 154 nArAyaNaviracitadIpikAsametA "yadA tu yogino buddhistyaktuM dehamimaM bhavet / tadA sthirAsano bhUtvA mUlAcchaktiM samujjvalAm // sUryakoTipratIkAzAM bhAvayeciramAtmanaH / ApAdatalaparyantaM prasRtaM jIvamAtmanaH // saMhatya kramayogeNa mUlAdhArapadaM nayet / tatra kuNDalinI zaktiM saMvartAnalasaMnibhAm / jIvaM nijaM cendriyANi grasantI cintayeddhiyA / saMprApya kumbhakAvasthAM taDijjvalanabhAsurAm / / mUlAdhArAdyatirdevi svAdhiSThAnapadaM nayet / tatrasthaM jIvamakhilaM grasantI cintyedvtii| taDitkoTipratIkAzAM tasmAdunnIya satvaram / maNipUrapadaM prApya tatra pUrvavadAcaret // tatra sthitvA kSaNaM devi pUrvavadyogamArgavit / anAhata nayedyogI tatra pUrvavadAcaret // tato vizuddhAdAnIya kuNDalI pUrvavaccaret / unnIya tasmAdamadhye nIrakSIraM grasanpunaH // grasta kSIraM mahAzaktyA koTisUryasamaprabham / manasA saha vAgIzyA bhittvA brahmArgalaM kSaNAt // parAmRtamahAmbhodhau vizrAnti tatra kArayet / / tatrasthaM paramaM devaM zivaM paramakAraNam // zaktyA saha samAyojya tayoraikyaM vibhAvayet " iti / jJAtamutkrAntikAlaM vaJcayitvA yadi jIvitumicchettadA'varohaM kuryAdityapi tatroktaM tadyathA "yadi vaJcitumudyuktaH kAlaM kAlavibhAgavit / kAlastu yAvadvajati tAvattatra sukhaM vaset // brahmadvArArgalasyAdho dehaM kAlaprayojanam / tasmAdUrdhvaM padaM deyaM(haM) na hi kAlaprayojanam // yadA devyAtmanaH kAlamatikrAntaM prapazyati / tadA brahmArgalaM bhittvA zaktiM mUlapadaM nayet // 1 kha. 'gakRt / For Private And Personal Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kSurikopaniSat / zaktidehaprasUtaM tu svanIvaM cendriyaiH saha / tattatkarmaNi saMyojya svasthadehaH sukhaM vrajet // anena devi yogena vaJcayetkAlamAgatam " iti / ArohAvarohAbhyAsa eva sarvayogazAstreSu mukhyo yogaH iti draSTavyam / sa ca kSurikAyAM prakAzitaH // 22 // 23 // nArAyaNena racitA zrutimAtrAvalambinA / aspaSTapadavAkyAnAM dIpikA kSurikAbhidhe // 1 // iti zrInArAyaNaviracitArikopaniSaddIpikA samAptA // 13 // - - - - 1 cha. svcchde| For Private And Personal Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe namaH / garbhopaniSat / nArAyaNaviracitadIpikAsametA / garbhasaMsthA nirUpyA'tra garmopaniSadityataH / paJcakhaNDA'STamI muNDAtpaippalAdAbhidhA tathA // garbhavAsAnmucyata ityuktaM tatra ko garbhaH kathaM ca tatra vAsa ityapekSAyAM saMsAravairAgyArtha ca janmamaraNAdiduHkhaM nirUpaNIyamiti garbhopaniSadArabhyate / tatra garbhasya mAtApitRzarIrApekSatvAtprathamaM zarIrasvarUpamAha OM bhadraM karNebhiH / saha nAviti shaantiH|| OM paJcAtmakaM paJcasu vartamAnaM SaDAzrayaM SaDguNayogayuktam / tatsaptadhAtu trimalaM dviyoni caturvidhAhAramayaM zarIram // 1 // pazcAtmakaM paJcabhUtAtmakam / paJcasu dhAraNAdiSu zabdAdipvAnandAdiSu ca vartamAnam / paJcasvityatra vIpsA draSTavyA / praznottarapaJcakAnAM tritvAt / SaDAzrayaM SaNNAM madhurA. dirasAnAmAzrayamAzrayatItyAzrayam / pacAdyac / SaDsabhogAyatanamityarthaH / SaDguNayogayuktaM paNNAM guNAnAM SaDnAdisaptakharaviziSTarAgANAM yogaH svastrIbhI rAgiNIbhiH parasparaM saMbandhastena yuktaM gAnAdikalAkuzalatvAt / sapta zuklAdiguNA rasAdayo dhAtavo yasmiMstatsaptadhAtu / kababhAvo bahuvrIhau / agre tu kapi saptadhAtukamiti nirdezaH zeSAdvibhASeti / trimalaM trayo malA nakhalomakezA yatra / tatra bhUjAdInAM tvazitapItamalatvAtaddehamalatvam / athavA kaphAdInAM zleSmAdirUpANAM malatvAt / dviyoni dvayormAtA. pitro?nirutpattiryasya / caturvidhAhAramayaM lehyapeyakhAdyacopyalakSaNacaturvidhAhAravikAra ityarthaH // 1 // bhavati pazcAtmakamiti kasmAt , pRthivyApastejo vAyurAkAzamityasminpazcAtmake shriire| guruNA pratijJAte ziSyo vizeSajJAnAya pRcchati paJcAtmakaM kasmAditi / atra paJcasu vartamAnaM kathamityapi prazno draSTavyaH / uttarAnurodhAt / itizabdAntamuttaram / kA pRthivI kA ApaH kiM tejaH ko vAyuH kimAkozam / 1 ka. 'm / taM sapta' / 2 ka. ga. kAzamityasminpazcAtmake zarIre y| For Private And Personal Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 158 www.kobatirth.org nArAyaNaviracitadIpikAsametA - pRthvIprabhRtibhAge kiM liGgamityapekSayA pRcchati keti / tatra yatkaThinaM sA pRthivI yadravaM tadApo yaduSNaM tattejo yatsaMcarati sa vAyuryatsuSiraM tadAkArzamityucyate / kAThinyAdi pRthivyAdiliGgamityuttarayati - tatra yaditi / zarIre teSAM pratyekamupayogaM darzayanpaJcasu kathaM vartamAnamityamyottaramAhatatra pRthivI nAma dhAraNa ApaH piNDIkaraNe tejo rUpadarzane vAyurvyUhana AkAzamavakAzapradAne / tatreti / vyUhanaM melanam / nanu mAbhUdavakAzapradAnamityata Aha ____________ pRthustviti / pRthureSa zarIrapadArtho'vakAzaM vinA pArthavaM na syAditi bhAvaH / dvitIyapaJcakamAha zro zabdopalabdhau tvaksparze cakSuSI rUpe jiddA rasane nAsiassary | Acharya Shri Kailashsagarsuri Gyanmandir zrotre iti / zrotre dve zabdopalabdhau vartate / tRtIyapaJcakamAha upasthazcA''nandane'pAnamutsarge buddhyA budhyati manasA saMkalpayati vAcA vadati, SaDAzrayamiti kasmAt / upastha iti / SaDAzrayaM kasmAdityatra SaDguNayogayuktaM ca kasmAdityapi draSTavyam / AdyasyottaramAha madhurAmlalavaNatiktakaTukaSAyarasAnvindate / madhureti / vindate labhate jAnAtItyarthaH / dvitIyasyottaram - SaDjarSabhagAndhAramadhyamapaJcamadhaivata niSAdAceti / SaDjeti / AdyAkSaragrahaNena SaRgamapadhanIti gAyaneSu prasiddhAH / etatsaptasvaragra haNaM par3AgopalakSaNArthaM SaDguNetyukatvAt / te ca - " zrIrAgo'tha vasantazca paJcamo bhairavastathA 1 meghanAdazca vijJeyAH SaSTho naTTanarAyaNaH" iti / 1 ca. tA Apo / 2 ca. 'zam / ta' / 3 ca. 'vI dhA / 4 ca. tejaH prakAzane / 5 ka. ga. pRthakcakSuHzro / 6 ka. ga tre ca' / 7 ka. ga. sa u' / 8 kha 'nando'pAne cotsargo bu / For Private And Personal Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir garbhopaniSat / 159 teSAM pratyekaM sapta sapta svarA bhavanti teSAM SaTca SaTca rAgiNyo dezyAstriyo bhava ntIti SaTtriMzattA jJeyAH / tA yathA - " gauDI kolAhalI ghAlI draviDI mAlavakauzikA / syAdeva gAndhArI zrIrAgAcca vinirgatAH || andolI kauzikI caiva rAgarI puTamaJjarI / gaMgarI caiva dezAkhyA vasantasya priyAstvimAH // bhairavI gurjarI caiva bhASA velAvalI tathA / karNATI raktasiMhA ca paJcamato vinirgatAH // triguNA stambhanIyA ca AbhIrI kukubhA tathA / viprI rADI ca sAmerI bhairavAcca vinirgatAH // vaGgArA madhurA caiva kAmodA cokasATikA / kambugrIvA ca devAlA megharAgAdvinirgatAH // kI mauTakI DumbI naTvA caiva prakIrtitA / gAndhArI zUdramahalArI jAtA naTTanarAyaNAt " iti // teSAM mithunAnAM yogo'smiJzarIre bhavatIti SaGguNayogayuktamityarthaH / itizabda etadarthavivakSArthaH / nanu pRvyAdInAM vRttayo dhAraNAdayastrayaH paJcakA uktAste kiM sarve puruSapravRttinivRttyorupayuJjata Ahosvitkatipaya iti saMzaye nirNayamAha - 1 iSTAniSTA zabdasaMjJANidhAnAdazavidhA bhavanti // 2 // iSTAniSTeti / dhAraNAdiSviSTAniSTAni pravRttinivRttihetubhUtAni dazavidhAni zabdAdIni paJcA''nandAdIni caivaM dazavidhAni bhavantIti bhAvaH / dhAraNAdyuktistu pRthivyAdisadbhAvajJApanArthA / iSTAniSTatve dvAramuktaM zabdeti / zabdapraNidhAnaM zabdaprayogajanakatvaM saMjJApraNidhAnaM pratyayajanakatvaM vyavahriyamANAH pratIyamAnAzca dazaiva zabdAdaya iSTAniSTatvena pravRttinivRttijanakA ityarthaH / ubhayatra zezchandasi bahulamiti zeradarzanam // 2 // zuklo raktaH kRSNo dhUmraH pItaH kapilaH pANDuraH saptadhAtukamiti kasmAdyathA devadattasya dravyaviSayA jAyante parasparaM saumyaguNavAtdho rasaH / saptadhAtukaM kasmAditi prazna uttaravizeSaNatrayapraznasyApyupalakSaNam / samAdhAnaM tu 1 ka. kha. ga. niSTa' / 2ka. ga. pratividhAH saptavi / 3 ca dravyAdivi / 4ka. kha. ga. spararaso gu' / For Private And Personal Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 160 nArAyaNaviracitadIpikAsametAtatra tatra bhaviSyati / zukla ityAdyabhyavahAryadravyANAM prakArabhedakathanaM na tveta eva sapta dhAtavasteSAmagre vakSyamANatvAt / zuklapANDurayoH kRSNadhUmrayoH pItakapilayozcaitadavAntarabhedo draSTavyaH / nIlaM ca kRSNe'ntarbhAvyaM citraM ca sarveSu / yathA yathAlAbham / devadattasya puMsaH / dravyANi saptaprakArANi viSayabhogyAni / jAyante saMpadyante / teSAM parasparamanyonyaM saumyaguNatvAdanukUlaguNatvAt / yathaudanAdInAM vyaJjanAdayo'nukUlAH / teSAM pariNAme SaDDidho raso varNataH zuklAdirUpaH svAdato madhurAdirUpo bhavati / citrarasasya citrarUpasya ca SaTsvevAntarbhAvAt / zoNitAdInsaptadhAtUnAharasAcchoNitaM zoNitAnmAMsaM mAMsAnmedo medasaH snAvA snAno'. sthInyasthibhyo majjA majjJaH su~kraM bhuMkrazoNitasaMyogAdA vartate grbhH| rasAditi / raso dhAtumUlaM na svayaM dhAtustAdarthyAttu kaizciddhAtutvenoktaH / rasadhAtutvAdInAM tu bhedastato naikyaM draSTavyam / majjJa iti / majjaJzabdasya paJcamyekavacane'llopo'naH stozcanA zruH / Avartata iti / zukazoNitasaMyogAdA zukrazoNitasaMyogamArabhya vartate pravartate'stitvaM bhajata ityarthaH / dhAtUnAM sthAnamAha hRdivyavasthAnIti / hRdivyavasthAnIti / etAnyuktAni dhAturUpANi hRdi vyavasthA yeSAM tAni hRdivyavasthAni / saptamyA aluk / ata eva dhAtunyAso hRdaya uktaH / dhAtuprANeSu hRtsthalamiti / punarhRdaye kAnItyata Aha hRdaye'ntarAgniragnisthAne pittaM pittasthAne vAyuH / hRdaye'ntarAgnirvatate / antarazcAsAvagnizca / agnirojaH / taduktaM prapaJcasAre" zukraM pariNataM hi syAdojo nAmASTamI dazA" iti / agnisthAne pittamiti / agnirojaH sa eva sthAnamAdhArastatra pittam / agnau tejorUpaM pravartakaM pittamityarthaH / *pittastho vAyurvAtaH / vAyuM vinA pravRttyanupapatteH / hRdayAvakAze tanujAH pittavAtA * mUle'yaM pATho na dRSTaH / . 1 ka. kha. ga. daso'sthI / 2 ka kha. ga. majAyAH / ca. majAtaH / 3 ka. kha. ga. zaklaM / 4 ka. kha. ga. zuklazo" / 5 ka. sa. ga. 'vasthAM nayati hRdayebhyo'nta / For Private And Personal Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 161 garbhopaniSat / vartanta ityarthaH / etatkaphasyApyupalakSaNaM doSANAM vAtapittaka kAnAM dUSyAparanAmakadhAtusamAnadezatvasyaucityAt / tataH kimityata Aha vAyusthAne hRdayaM prAjApatyAtkramAt // 3 // hRdayaM liGgaM praajaaptyaatkrmaatprvrtte| prAjApatyaH kramo yathA / sa AtmAnaM dvedhA'pAtayat / patizca patnI cAbhavatAmiti / prajApatiyathaikaH sandvidhA bhUtastathA hRdayopalakSitaM liGgamapi dvidhA bhavati vAyavAghAtena dIpAdiva pradIpaH kusumAdiva gandha iti na samUlotkramazvA''zaGkanIyastena zarIraM vAtapittakaphAtmakamucyate / atrArthe hRdayAdadhijAyasa iti mantro liGgam / yadvA prAjApatyaH kramo dhUmAdimArgaH prazne saMvatsaro vai prajApatirityAdinA prajApatitratokto draSTavyaH / sa cA''rohAvarohakramaH 'tadya ityaM viduH ' ityAdizchAndogya uktaH / / gItAyAM ca-"dhUmo rAtristathA kRSNaH SaNmAsA dakSiNAyanam / tatra cAndramasaM jyotiryogI prApya nivartate" iti // prAjApatyAtkramAtpaJcamyAmAhutAvRtukAle prayogAdityanvayaH / etena trimalaM kasmAditi prazna uttaritaH kaphAdInAM zleSmAdimalarUpatvAt // 3 // RtukAle prayogAdekarAtroSitaM kalilaM bhavati saptarAtroSitaM budbudaM bhavatyardhamAsAbhyantareNa piNDo bhavati mAsAbhyantareNa kaThino bhavati mAsadvayena ziraH kurute mAsatrayeNa pAdapradezo bhavatyatha caturthe mAse'GgulyajaTharakaTipradezo bhavati paJcame mAse pRSThavaMzo bhavati SaSThe mAse nAsAkSiNIzrotrANi bhavanti saptame mAse jIvena saMyukto bhavatyaSTame mAse sarvasaMpUrNo bhavati / RtukAla iti / anRtukAle tu yoSiddhAtupoSakaM puMbIjaM bhavati / tena puMsaH saMpra. yoge striyAstejovizeSo dRzyate / asaMbhoge ca jarA dRzyate / kalilamISaddhanaM bubudaM vartulam / yAskena tu sUkSmekSikA kRtA / tadyathA-"ekarAtroSitaM kalilaM bhavati paJcarAtrAbudbudaH saptarAtrAtpezI dviHsaptarAtrAdarbudaH paJcaviMzatirAtraH svasthito ghano bhavati mAsamAtrAtkaThino bhavati dvimAsAbhyantare ziraH saMpadyate mAsatrayeNa grIvAvyA. dezo mAsacatuSTayena tvagvyAdezaH paJcame mAse nakharomavyAdezaH SaSThe mukhanAsikAkSizrotraM ca saMbhavati saptame calanasamartho bhavatyaSTame buddhayA vyavasyati navame sarvAGgasaMpUrNo bhavati" iti / jIvena jIvaliGgena calanavalanAdinA prAgnIvAbhAve vRddhayasaMbhavAt / pitU retotiriktAtpuruSo bhavati mAtU retotiriktAstriyo bhava. 1 ca. 'yurme hai| 2 ka. kha. ga degle saMprayoga eka / 3 ca. kllN| 4 ka. ca. pitare' / 5 ka. ca maatRre'| 21 For Private And Personal Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 162 nArAyaNaviracitadIpikAsametA ntyubhayorbIjatulyatvAnnapuMsako bhavati vyAkulitamanaso'ndhAH khaJjAH kubjA vAmanA bhavantyanyonyavAyuparipIDitazukradvaidhyAdvidhA tanUH syAdyugmAH prajAyante paJcAtmakaH samarthaH paJcAtmikA cetasA buddhirgandharasAdijJAnA dhyAnAtkSaramakSaraM mokSaM cintayatIti / pituriti / anena dvayoni kasmAditi parihRtam / vyAkulitamanaso bhayAdivikSiptacittAnniSektuH / anyonyasya strIpuMsasya vAyunA paripIDitaM yacchukaM tasya dvaividhyAtanUH zukraskharUpaM dvidhA syAttato yugmAH prajAyante paJcAtmakaH paJcabhUtAtmakaH piNDaH samarthazcintanAdau / paJcAtmikA zabdAdiviSayA / cetasA'ntaHkaraNena / gandharasAdiviSayaM jJAnaM yasyAH sA gandharasAdijJAnA buddhirbhavati / sA kSaramanityamakSaraM nityaM mokSaM ca cintayati / itizabdo garbhaniSpattisamAptau / Acharya Shri Kailashsagarsuri Gyanmandir kiM cintayatItyata Aha kAkSaraM jJAdist prakRtayaH poDaza vikArAH zarIre tasyaiva dehinAm / tadekAkSaraM brahma praNavaM cintayati / tajjJAtvA prakRtayo'STau vikArAH SoDaza jJAyanta iti zeSaH / upAdAnajJAnAt / taduktam -- "mUlaprakRtiravikRtirmahadAdyAH prakRtivikRtayaH sapta / SoDazakastu vikAro na prakRtirna vikRtiH puruSaH" iti / tatra mukhyavyApArAbhAve'naznankathaM vardhata ityata Aha-- atha mAtrA zitapIta nADIsUtragatena prANa ApyAyate / atheti / mAtrA jananyA / azitapItetyavibhaktiko nirdezaH / azitapItenetyarthaH / bAlakastu ratisamaye puruSAsanavAnmAtuH saMmukho vardhate pitRpratizarIratvAttathA ca tasya nAbhisaMbaddhA nADI mAturhRdayena saMbadhyate saiva sUtraM tadgatenAnnarasena tasya prANa ApyAyate'ta eva jAtamAtrasya zirasi karNadvayamadhyadeze mAtRhRdayAsthicihnaM lekhA dRzyate sA mAtuH saMmukhatvaM vyanakti / atha navame mAsi sarvalakSaNasaMpUrNo bhavati pUrvajAtIH smarati kRtAkRtaM ca karma bhavati zubhAzubhaM ca karma vindati // 4 // sarveti / sarvairlakSaNaijJIMnairmanupyatvAdijAtivyaJjakairavayavaiH / athavA sarveSAM lakSaNAnAM jJAnakAraNAnAmindriyANAM jJAnena darzanazravaNAdinA samyakpUrNo bhavati saMpadyate / pUrvajAtIH prAktanajanmAni / vindati labhate jAnIta ityarthaH // 4 // 1 ka. kha. ga. DitAnAM zukla dvaidhe striyo yonyA yugmAH | 2 ka zcAtmakena cetasA'dhigandhanasazca jJAnAdayAnAdakSaramoMkAraM cintayati / 3 ka. kha. ga. "detadekA 4 kha tvA cASTau / 5ka. ga. tha nava / For Private And Personal Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir garbhopaniSat / nAnAyonisahasrANi dRSTvA caiva tato mayA / AhArA vividhA bhuktAH pItAzca vividhAH stanAH // 5 // nAneti / ito'syAbhilASamAha--AhArA iti / vividhAH zvazUkarAdibhogyA api / pItAzceti nAnAyoniSu jAtatvAt // 5 // jAtasyaiva mRtasyaiva janma caiva punaH punaH / __ aho duHkhodadhau mano na pazyAmi pratikriyAm // 6 // mRtasyaiveti zarIraM kasmAditi praznasya zIryate iti vyutpattyottaram / janmeti / janmanaH prAdurbhAva eko janmAntaraM vA dvitIyaM janma // 6 // yanmayA parijanasyArthe kRtaM karma zubhAzubham // ekAkI tena dahyAmi gatAste phalabhoginaH // 7 // parijanasya putrakalatrAdeH / ekAkIti / kartureva pApasaMbandho nArjitadravyabhokturityatrArtha idaM liGgam // 7 // yadi yonyAM pramuJcAmi sAMkhyaM yoga samabhyaset // azubhakSayakartAraM phalamuktipradAyinam // 8 // yadi yonyAM pramuJcAmi taM prapadye mahezvaram // azubhakSayakartAraM phalamuktipradAyinam // 9 // yadIti / hariharayoraviziSTaM bhuktipradatvamatrArtha idaM liGgam / abhyasedabhyaseyam // 8 // 9 // jantuH strIyonizataM yonidvAri saMprApte yatreNA''pIDyamAno mahatA duHkhena ___ atha prasUtivAyunA'dhomukhatvaM nIto yoniyantreNa saMkocamAnagAtro duHkhena janmamara* NAni na smaratItyagretanena saMbandhaH / jAtasya tato'smaraNe hetvantaramAha jAtamAtrastu vaiSNavena vAyunA saMspRzya tadA na smarati janmamaraNaM na ca karma zubhAzubham // 10 // jAteti / vAyunA mAyArUpeNa / 1 kha. nAH / mAtaro vividhA dRSTAH pitaraH suhRdastathA / avAGmukhaM pIDyamAno jantuzcaiva samanvitaH / jA / 2 ka. ga. m / yadi / 3 kha. labhAgi / 4 ka. ga. gaM vA samAzraye / / 5 ka. ga. m / yadi yonyAM pramuzcAmi taM prapadye bhagavantaM nArAyaNaM devam / azubhakSayakartAraM phalamuktipradAyinam / yanmayA parijanasyArthe kRtaM karma zubhAzubham / ekAkI tena dahyAmi gatAste phalabhoginaH / j| For Private And Personal Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAtaduktam- "daivI hyeSA guNamayI mama mAyA duratyayA / ___mAmeva ye prapadyante mAyAmetAM taranti te" iti // 10 // zarIramiti kasmAtsAkSAdagnayo'tra zriyante jJAnAgnidarzanAgniH koSThAgniriti / zriyanta iti / zrayanta iti vaktavya iyaG / jJAnAgniH zArIro'nirbhoktA zubhAzubhasya / darzanAgniH pramAtA / koSThAgniH "ahaM vaizvAnaro bhUtvA prANinAM dehamAzritaH / prANApAnasamAyuktaH pacAmyannaM caturvidham" ityuktaH / antyAdikrameNa trayANAM lakSaNamAhatatra koSThAgnirnAmAzitapItale coSyaM pacatIti rUpAdInAM darzanaM karoti jJAnAgniH zubhAzubhaM ca karma vindati yastatra tatreti / aziteti / anena caturvidhAhAramayaM kathamiti praznasyottaramuktaM bhavati sa ca gArhapatyo bhUtvA nAbhyAM tiSThati / darzanAniriti / sa caturasra AhavanIyo bhUtvA mukhe tiSThati / jJAnAgniriti / sa cArdhacandrAkRtirdakSiNAgnibhUtvA hRdaye tiSThati / vindati labhate bhoktetyarthaH / atrAgnitraye sati zarIre yajJadRSTyopAsanamAha trINi sthAnAni bhavanti hRdaye dakSiNAgnirudare gArhapatyaM mukhAdAhavanIyamAtmA yajamA'no buddhiH patnI mano brahmA nidhAya lobhAdayaH pazavo dhRtirdIkSA saMtoSazca buddhIndriyANi yajJapAtrANi karmendriyANi havIMSi ziraH kapAlaM kezA darbhA mukhmntairvediH| trINIti / AhavanIyo darzanAgnirgArhapatyaH koSThAgnirdakSiNAgniAnAgniH / agnitrayaM sthAnatraye smRtvA''havanIyAdibuddhiH kAryA / AtmA yajamAno'dhipatitvAt / mano brahmA saumyatvAt / lobhAdayaH pazavo vadhyatvAt / dhRtiH saMtoSazca dIkSA nivRttisA. myAt / buddhIndriyANi yajJapAtrANyupayujyamAnatayA vyApriyamANatvAt / karmendriyANi havIMSi jJAnAgnau homAt / ziraH kapAlaM tatsAmyAt / kezA darbhA vikSiptatvAt / mukhamantarvedirmukhasthalatvAt / idAnIM zarIre'vayavavibhAgamAha catuSkapAlaM ziraH SoDaza pArzvada'ntoSThapaTalAni saptottaraM marma 1 ka. ga. 'smAjjJAnA / 2 ka. ga. ti ya / 3 ka. ga. nIyaM yaH / 4 ka. ga. mAnAya / 5 ka. ga. "tnI nidhAya dIkSAM saMtoSaM buddhIndriyANi yajJapAtrANi ziauM / 6 ka. ga. 'Ni shi| 7 ka, ga. diH So / 8 ka. ga. dantapaTalAnyaSTotta / For Private And Personal Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir garbhopaniSat / 165 zataM sAzItikaM saMdhizataM sanavakaM snAyuzetaM sapta zirAzatAni paJca majjAzatAnyasthIni ca ha vai trINi zatAni SaSTizcArdhacatasro romANi koTyo hRdayaM palAnyaSTau dvAdaza palAni jihA pittprsthm| caturiti / taduktaM yAjJavalkyena-"dvau zaGkhako kapAlAni catvAri zirasastathA" iti / aSTAkapAlaM ziraH saMpadyata iti tu yaaskH| poDazeti / SoDaza pArthAni SoDaza dantAH SoDazauSThA dantasthalAni SoDaza pArzvasthalAni / evaM dvitIyabhAga evaM sati catuHpaSTirdantA sthAlaiH saha tAvanti pArthAni paTalaiH saha / / taduktam- "sthAlaiH saha catuHSaSTidantA vai viMzatirnakhAH" iti / "pArzvakAH sthAlakaiH sArdhamabuMdaizca dvisaptatiH" iti // saptottaramiti / taduktam- 'saptottaraM marmazatam' iti / sAzItikamiti / tadu. ktam-'dve ca saMdhizate tathA' iti / avAntarabhedamAdAyA''dhikyaM smRtAvuktam / sanavakamityAdi navasaMvyAparimANamasyeti navakaM navakatvena saha vartate sanavakaM sadhIraM sAnukUlamiti tadbhAvapradhAno nirdezo navasnAyuzatAnItyarthaH / taduktam-"zirAzatAni saptaiva nava snAyuzatAni ca" iti / paJca majjAzatAnIti / majjA pezI / taduktam'paJca pezIzatAni ca" iti / asthIni ceti / taduktam--'tathA'sthnAM ca saha SazyA zatatrayam" iti / ardhacatasra iti / tisraH koTya ekA cArdhakoTItyarthaH / idaM tu sthUlakezAbhiprAyeNa sUkSmAbhiprAyeNa tu yAjJavalkyoktaM boddhavyam / yathA--"romNAM koTyastu paJcAzaJcatasrazca tathA'parAH / saptaSaSTistathA lakSAH sArdhAH svedAyanaiH saha // vAyavIyairvigaNyante vibhaktAH paramANubhiH" iti / hRdayamiti / hRdayazabdena rasaH / jihvAzabdena ca jalamucyate / taduktam"rasasya nava vijJeyA jalasyAJjalayo daza" iti / pittaprasthamiti / pittasya prasthaM sapAdamAnIdvayaM mAnI turuSkANAM seraH / taduktam-'paJcapittam' iti / aJjalaya iti vartate / kaphasyA''DhakaM zuklaM kuDavaM medaH prasthau dvAvaniyataM mUtrapurISamA hAraparimANAt / kaphasyA''Dhakamiti / catuSprasthaM tathA''Dhakam / zuklaM kuDavamiti / zukrasyArdhazarAva ityarthaH / yAjJavalkyena tu-"zleSmaujasastAvadeva retasastAvadeva ca" iti kaphazukrayoH samaparimANatvamuktam / medaH prasthau dvAviti / yAjJavalkyena tu-dvau 1 ka. ga. zatamazItisaMdhizataM nava snaa| 2 ka. ga. zatamaSTasahasro romako / 3 ka. ga. 'dayapa / 4 ka. kha. ga. SayoraharahaH pAnaparimANaM paipp| For Private And Personal Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAmede' ityuktam / aJjaligrahaNaM vartate / aniyatamiti / yAjJavalkyena tu niyama uktaH- "saptaiva tu purISasya catvAro mUtrameva ca" iti / aJjalaya iti vartate tattu prAyobhiprAyeNa / niSkarSe kriyamANe tu nAsti niyamaH / aniyame heturAhAraparimANAditi / tasminnadhike'dhikaM nyUne nyUnamityarthaH / paippalAdaM mokSazAstraM parisamAptaM paippalAdaM mokSazAstraM parisamA. tam // 11 // OM bhadraM karNebhiH saha nAviti zAntiH // iti garmopaniSatsamAptA // 10 // pippalAdena proktaM paippalAdam / dviruktiH samAptyarthA / atra prasaGgAtpalAdijJAnArtha mAgadhaparibhASocyate / tadyathA-"na mAnena vinA yuktivyANAM jAyate kvacit / ataH prayogakAryArtha mAnamatrocyate mayA // trasareNurbudhaiH proktastriMzatA paramANubhiH / trasareNustu paryAyanAmnA vaMzI nigadyate // jAlAntaragataiH sUryakaraivaMzI vilokyate / SaDvaMzIbhirmarIciH syAttAbhiH SaDbhizca rAjikA // tisUbhI rAjikAbhizca sarSapaH procyate budhaiH / yavo'STasarSapaiH prokto guJjA syAttaccatuSTayam // SaDbhistu raktikAbhiH syAnmASako hemadhAnako / mASaizcatubhiH zANaH syAddhareNuH sa nigadyate / / TaGkaH sa eva kathitastadvayaM kola ucyate / kSudro'sau vaTakazcaiva IkSaNaH sa nigadyate // koladvayaM ca karSaH syAtsa proktaH pANinAmikaH / akSaH picuH pANitalaM kiMcitpANizca tindukam // biDAlapadakaM caiva tathA SoDazikA mtaa| karamadhyo haMsapadaM suvarNaM kavalagrahaH // audumbaraM ca paryAyaiH karSa eva nigadyate / syAtkarSAbhyAmardhapalaM zuktiraSTamitA tathA // zuktibhyAM ca palaM jJeyaM muSTirAnaM caturthikA / prakuJcaM SoDazI bilvaM palamevAtra kIrtitam / / palAbhyAM prasUtijJeyA prasRtizca nigadyate / / prasRtibhyAmaJjaliH syAtkuDavo'rdhazarAvakaH // For Private And Personal Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir garmopaniSat / aSTamAnaM ca vijJeyaH kuDavAbhyAM ca mAnikA / zarAvo'STapalaM tadvajjJeyamatra vicakSaNaiH / / zarAvAbhyAM bhavetprasthaM catuSprasthaistathA''Dhakam / bhAjanaM kAMsyapAtraM ca catuHSaSTipalazca saH // caturbhirADhoNaH kalazo nalvaNo'rmaNaH / unmAnazca ghaTo rAzioNaparyAyasaMjJitAH // droNAbhyAM sUrpakumbhau ca catuHSaSTizarAvakaH / sUrpAbhyAM ca bhavedroNI vAho goNI ca sA smRtA // droNIcatuSTayaM khArI kathitA sUkSmadarzibhiH / catuHsahasrapalikA SaNNavatyadhikA ca sA // palAnAM dvisahasraM ca bhAra ekaH prakIrtitaH / tulA palazataM proktaM sarvatraivaiSa nizcayaH / mASaTaGkAkSavilvAni kuDavaH prasthamADhakam / / rAzirgoNI khAriketi yathottaracaturguNAH / guJjAdimAnamArabhya yAvacca kuDavasthitiH // dravyAdizuSkadravyANAM tAvanmAnaM samaM matam / prasthAdimAnamArabhya dviguNaM tadrvArdrayoH // mAnaM tathA tulAyAstu dviguNaM na kvacismRtam / mRvRkSaveNulohAderbhANDaM yaccaturaGgulam // vistIrNaM ca tathoccaM ca tanmAnaM kuDavaM vadet // yadauSadhaM tu prathamaM yasya yogasya kathyate / tannAmnaiva sa yogo hi kathyate'tra vinizcaye" iti // 11 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM garbhopaniSaddIpikA // 1 // iti nArAyaNaviracitagarbhopaniSaddIpikA samAptA // 14 // For Private And Personal Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsabrahmaNe nmH| atha garmopaniSat / reser zaMkarAnandaviracitadIpikAsametA / saMsAradurvaitaraNInimagnAnnirIkSya sarvAnbahudhA'smadAdIn / mAteva putrAnvRNayA zrutirnaH prAhedamatra tyajatAbhimAnam / / 1 // garbhopaniSado vyAkhyAM kariSye'smiJzarIrake / ahaMbuddhiharAM tasyAH karaNAttupyatAddharaH // 2 // sarvopaniSadAM saMbandhAdicatuSTayasya sAdhAraNyAnna tatpRthagvarNanIyam / atra tu satyapyupaniSatsAdhAraNye zarIrake vairAgyaM vizeSataH pratipAdyate tataH zarIramevorarIkRtyA''ha OM bhadraM karNebhiH saha nAviti zAntiH // OM paJcAtmakaM paJcasu vartamAnaM SaDAzrayaM SaDguNayogayuktam // taM saptadhAtuM trimalaM dviyoni caturvidhAhAramayaM zarIram // 1 // paJcAtmakaM paJca pRthivyaptejovAyvAkAzA AtmanaH svarUpamupAdAnaM vA yasya tatpaJcAtmakam / paJcasu zabdasparzarUparasagandheSu vaktavyAdAnagativiharaNAnandeSu ca viSayeSu cakSuHzrotraghrANarasanatvagvAkpANipAdapAyUpastheSu ca nimitteSu / vartamAnaM vRttiM kurvan / SaDAzrayaM SaNmadhurAmralavaNatiktakaTukaSAyAstvagasRGmAMsamajjAsthizuklahetavaH stambha ivA''zrayA yasya zarIrasya tatpaDAzrayam / SaDguNayogayuktaM SaDazanAyApipAsAzokamohajarAmaraNalakSaNA guNAsteSAM yogaH saMbandho manaHSaSThAnAmindriyANAM vA guNA jJAnAni taiyoga: SaDguNayogastena yuktaM saMbaddhaM SaDguNayogayuktam / taM tadvakSyamANam / saptadhAtuM sapta tvagasamAMsadosthimajjAzuklarUpA dhAtavo dhArakA gRhasyeva stambhA yasya tatsaptadhAtu saptadhAtveva saptadhAtum / trimalaM trayo lohitazuklakRSNarUpAH zarIrArambhakabIjasyopaSTambhakAH sattvarajastamaHzabdAbhidheyAH zuklazoNitatatsaMbandhA vA puNyapApavyAmizrarUpA vA mUtrapurISazarIrArambhakarUpA vA malA iva heyA yasya tatrimalam / dviyoni dviyoni dve puNyapApe samasukhaduHkhasaMskAre zukrazoNite vA yonI kAraNe yasya tadviyoni dviyonyeva dviyonim / caturvidhAhAramayaM lehyapeyacopyabhojyaizcaturbhiH prakArairvartamAnamannamAhAryamANaM caturvidhAhArastasya vikArazcaturvidhAhAramayam / zarIraM zIryata iti zarIraM vinAzi kalevaram // 1 // For Private And Personal Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir garbhopaniSat / 169 atrApekSitaM kriyApadamAha zrutiH bhavati pazcAtmakamiti kasmAt , - bhavati / spaSTam / yasmAdidametAdRzaM tasmAdasmAjjugupsA karaNIyeti vAkyazeSaH / idAnIM mantraM vyAkartuM sAkSepaM mantrapadamAdatte--pazcAtmakam / vyAkhyAtam / itiH pratIkArthaH / kasmAtkena kAraNena / pazcAtmakazabdapravRttAvasti kiMcinnimittamatha vA DityAdivatparibhASA nimittamityAkSepArthaH / ucyata iti zeSaH / yaugiko'yaM zabda ityabhiprAyeNottaramAha - pRthivyApastejo vAyurAkAzamiti / pRthivyApastejo vAyurAkAzam / spaSTAH pRthivyAdayaH paJcApi padArthA ArambhakA iti zeSaH / iti yasmAtgRthivyAdaya ArambhakAstasmAtpazcAtmakamucyata iti zeSaH / idAnIM pRthivyAdisvarUpajJAnArtha pRcchati asminpazcAtmake zarIre kA pRthivI kA ApaH kiM tejaH ko vAyuH kimAkAzamiti / asminpratyakSe / pazcAtmake paJcabhUtAtmake / zarIra ukte / kA pRthivI kA ApaH kiM tejaH ko vAyuH kimAkAzam / atra kiMzabdapaJcakaM yathAliGgaM yathAvacanaM praznArtha vyAkhyeyam / spaSTAH pRthivyAdayaH paJcApi padArthAH / iti, anena prakAreNa / praznamakaroditi zeSaH / uttarArthamuktamanuvadati asminpazcAtmake zarIre yatkaThinaM sA pRthivI yadravaM tadApo - yaduSNaM tattejo yatsaMcarati sa vAyuryatsupiraM tadAkAzamityucyate / asminpazcAtmake zarIre / vyAkhyAtam / yatprasiddham / kaThinaM karasparza niviDAvayavaM ca / sA vakSyamANA / pRthivI / spaSTam / yatprasiddham / dravaM zithilAvayavaM snehAvayavavaJca / taccharIraikadezabhUtam / ApaH / spaSTam / yatprasiddham / uSNamuSNasparzavat / taccharIraikadezabhUtamuktam / tejH| spaSTam / yatprasiddham / saMcarati samyakcalanaM karoti / saH, vakSyamANaH / vAyuH / spaSTam / yatprasiddham / supiraM chidravacchidramityarthaH / tadvakSyamANam / AkAzam / spaSTam / iti, anena prakAreNa / ucyate kathyate vidvadbhiH / idaM padadvayaM pRthivyAdipaJcake'pi saMbadhyate / idAnI pRthivyAdInAM karmANyAha___ tatra pRthivI nAma dhAraNa ApaH piNDIkaraNe tejo rUpadarzane vAyu_ vyUhana AkAzamavakAzapradAne pRthak, tatra teSu pRthivyAdiSu / pRthivI / spaSTam / nAma prasiddhA / dhAraNe patanaprati 22 For Private And Personal Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 170 zaMkarAnandaviracitadIpikAsametAbandhakarmaNi / bhavatItyatra vakSyamANe ca vAkyacatuSTaye zeSo'vagantavyaH / ApaH / spaSTam / piNDIkaraNe vizithilAvayavasya kaThinasya bandhanakarmaNi / tejaH spaSTam / rUpadarzane rUpasya zuklalohitakRSNAderdarzane cakSurAdInAM sAkSAtkArakaraNakarmaNi / vAyuH / spaSTam / vyUhana itastato nayanakarmaNi / AkAzam / spaSTam / avakAzapradAne'vakAzapradAnakarmaNi / pRthak, pRthivyAdInAM vyApArA uktena prakAreNa vi. bhinnaaH| anena vyApArakathanena zarIrasyApi vyApArapaJcakasyoktatvAtpaJcasu vartamAnamityetadapi vyAkhyAtamarthAt / idAnI paJcasu vartamAnamityetadeva vyAkhyAtuM vinA'pi praznamuttaramAha ckssuHshrotre| cakSuHzrotre / cala rUpagrAhakamindriyaM zrotraM ca zabdagrAhakam / indriyANAM prAdhAnyAdetayoreveha grahaNena jJAnakarmendriyANAM grahaNaM siddhaM bhavati / idAnImupalakSaNanyAyena keSAMcidindriyANAM viSayAnvyApArAMzcA''ha cakSuSI rUpe jihvopasthazvA''nandazcApAne cotsargaH, cakSuSI cakSurgolakarUpe tadupalakSitaM cakSurindriyamityarthaH / rUpe rUpaviSaye vyApAraM kuruta iti zeSaH / jihvA rasanendriyaM rase vyApAraM kuruta iti zeSaH / upasthazca praja. nanendriyamapi / cakArAtpAyvindriyamapi / Ananda AnandahetuH / apAne ca, apAne karmaNyapyadhonayanarUpe pAyuH / utsargo malamUtrotsargahetuH / cakArAdapAne cetyatra paThitAdapAnotsargayoruktayoH karmaNoH samuccayaH / / idAnI prasaGgAdantarendriyasya dvidhAbhinnasya karmA''ha buddhyA budhyati manasA saMkalpayati vAcA vadati / buddhyA nizcayarUpiNyA / budhyati budhyata idamityamiti nizcinoti / manasA saMkalpayati / saMkalpavikalpAtmakaM mana idaM bhUyAditi saMkalpaM karoti / vAcA vAgindriyeNa vadati vadanavyavahAraM karoti / upalakSaNametatpadbhayAM gacchati pANimyAmAdatte tvacA spRzati ghrANena jiprati zrotreNa zRNotItyeteSAmanuktAnAmapi / pUrvavatpadAntaramAdatte vyAkartum SaDAzrayamiti kasmAt, SaDAzrayaM pratIkamidam / itiH pratIkArthaH / kasmAt / vyAkhyAtam / SaDsalAbhAdityuttaramAha madhurAmalalavaNatiktakadukaSAyarasAnvindate / / madhurAmalalavaNatiktakaTukaSAyarasAn / kaTumarIcyAdeH / madhuro dugdhAdeH / amlo jambIrAdeH / lavaNaH saindhavAdeH / tikto nimbAdeH / kaSAyo harItakyAdeH / For Private And Personal Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir garbhopaniSat / 171 madhurAmralavaNatiktakaTukaSAyAzca te rasAzca madhurAmralavaNatiktakaTukaSAyarasAstAnvindate jIvanakRtAdRSTAnusAreNa prApnoti / idAnIM saptadhAtumiti padasya vyAkhyAnArtha pUrvapakSamAha SaDjarSabhagAndhAramadhyamapaJcamadhaivataniSAdAzcetISTAniSTazabdasaMjJAH pratividhAH saptavidhA bhavanti // 2 // SaDjarSabhagAndhAramadhyamapaJcamadhaivataniSAdAca / SaDnAdayaH saptasvarA mayUrAdijIvayonayaH sAmazikSAgandharvazAstrAdau prasiddhAste dhAtuzabdavAcyA iti keSAMcinmate tanmataM tu duSTamiti SaDnAdInAM saptAnAmanuvAdenaiva darzitavatI cakArAtsapta lokAH pAtAlAni cetyAdIni pareSAM matAni sUcitavatI / iti / anena prakAreNa / iSTAniSTazabdasaMjJAH / sarve hi zabdAH SaDnAdibhiH saptabhiH svarairvyAptAH sukhakAriNo duHkhakAriNazceti dvedhA bhavanti tadvaidhamurarIkRtyedaM vacanam / iSTo manonukUlo'niSTastAdviparIta iSTAniSTAzca te zabdasaMjJAzceSTAniSTazabdasaMjJAH / prtividhaaH| vidhAM vidhAM prakAra prati vartata iti pratividhAH sarvaprANibhedeSu sukhaduHkhakAriNa ityarthaH / saptavidhAH SaDnAdisvarasaMbhedAtsukhaduHkhakAritvena dvividhA api svarUpeNa saptaprakArAH / bhavanti / spaSTam // 2 // upekSyaitanmataM matAntaramapyetAdRzaM varNamAtrameva saptadhAtuzabdAbhidheyamiti darzayati zuklo raktaH kRSNo dhUmraH pItaH kapilaH paannddurH| zuklo gokSIravarNAbhaH / raktaH pravAlAruNaH / kRSNo'JjanacayAbhaH / dhUmraH zikharizikharasthazikhitaketusamAnavarNaH / pItaH kanakasamAnavarNaH / kapilaH kapilagovarNaH / pANDuraH kAzmIrapASANasamAnavarNaH / ete sapta dhAtuzabdAbhidheyA iti kecana / / etadapi pUrvavadupekSyaiva svamataM darzayituM pUrvavatpakSAntaramAdatte saptadhAtumiti kasmAt, saptadhAtum / pratIkamidaM spaSTatvAcchRtyA na vyAkhyAtamiti vyAkhyeyam / athavA yathA paJcasu vartamAnamiti padaM vinA praznaM vyAkhyAtaM tadvatSaDguNayogayuktamityapi / SaT SaDnAdyA guNAH zuklAdyAsteSAM yogaH saMbandhastadapalambha ityarthaH / tena yuktaM saMbaddhaM SaDguNayogayuktam / samamanyat / itiH pratIkArthaH / kasmAtkena nimittenocyata iti shessH| dhAtuzabdasya tvagAdidravyavAcitvAttatsaMbandhAtsaptadhAtuzabdasya dravyavAcitvamupapAdayati __ yathA devadattasya dravyaviSayA jAyante / ___ yathA yena prakAreNa / devadattasya dhAtuzabdadhAtupratyayA dravyaviSayAstAmragairikAdiviSayAH / jAyante / spaSTam / tadvadatrApIti zeSaH / For Private And Personal Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 172 zaMkarAnandaviracitadIpikAsametAdhAtUnAM parasparopakAryopakArabhAvamantarbahiH samAnamAha paraspararasaH, paraspararasaH / parasparaM trapusIsAde rajatasuvarNAdiH kenacidauSadhena saMbandhAdrasaH sAro bhavatIti zeSaH / evaM rajatasuvarNAderapi trapusIsAdiH / na cAtrAnyayogAdanyasya vinAzaH zaGkanIya ityAha guNatvAt, guNatvAdyathA loke sauzIlyAdiguNasamAgame na puMso vinAzastadvatrapusIsAdeH suvarajataraso guNastasya bhAvastattvaM tasmAt / evaM bAhyeSvapi phalAdiSu kaSAyAmlAdibhyo madhurAdiguMDAdibhyaH kaSAyAdiH / tathA caika eva rasastatpariNAmabhedAdanekadhA tadetadabhiprAyeNa madhurAdirasepvAha paividho raso rasAcchoNitaM zoNitAnmAMsaM mAMsAnmedo medaso'sthInyasthibhyo majjA majjAyAH zuklam / pavidho madhurAdibhedena SaTprakAraH / rasaH pratyahamupabhujyamAna ApAdamastakaM tvagAkAreNa pariNataH / rasAduktAttvagAkAreNa pariNatAt / zoNitaM raktam / zoNitAduktAt / mAMsaM kravyam / mAMsAduktAt / medaH zvetaH kArpAsasamo mAMsapiNDaH / medasa uktAt / asthIni zarIrazAlAvaMzastambhAdibhUtAni prasiddhAni / asthibhya uktebhyaH / majjA vasantakAlInaghRtAkAramasthno'ntargataM mAMsam / majjAyA uktaayaaH| zuklaM zarIrapAdapabIjam / ete sapta dhAtavaH / trimalamityetadvyAkaroti zuklazoNitasaMyogAdAvartate garbho hadi vyavasthA nayati / zuklazoNitasaMyogAt / zuklaM puMso bIjam / zoNitaM yoSitaH / nArINAM SaDdhAtava iti kecana snAyusahitAH saptetyapare zuklameva nArIzarIrasthaM raktamiti sapta dhAtava iti nyAyavidaH / yato'vyaktau vRSaNAvapyaGgIkriyete tAsu tatra kaH pradveSaH zukle / api ca lohitamAtrasya tadvInatvAGgIkAre puMsyeva garbhaH syAt / tato lohitavizeSo'. GgIkaraNIyaH / tathAca tatrApi saptamo dhAturaGgIkRta iti / vipakSe ca saptadhAtumityAdi bAdhakamavagantavyam / tayoH saMyogo'dRSTAdisahakRtaH saMbandha iti trayaM tasmAdAvartate'medhyamatraparipUrNA vaitaraNI pUrvatanUrUpeNa parityaktAM punastAdRzImeva navInatanurUpAM saMsAracakre parivartamAno dharmAdinimittanuttaH samAgacchati / tadAvRttiprakAramAha / jananIjaTharapiThare malamUtrAdidurgandhapUrNe krimikoTikaThoradaMSTrAkaThine garbhAvaraNapaTavAruNapAze bhRzaM duHkhasahasrasaMtaptagAtraH parivartate tadetadgarbhapadenocyate / garbhe pravezaM kurvanpratha For Private And Personal Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir garbhopaniSat / 173 mato jantuH svajanakasya hRdi sarvagAtrebhyo vinirgataretarUpeNa hRdayakamale vyavasthA vyavasthAvizeSeNAvasthAnaM nayati prApnoti / idaM sAmAnyam / idAnI hRdi vyavasthAyA api prAptiM darzayitumAhahRdayebhyo'ntarA'gniragnisthAne pitraM pittasthAne vAyurvAyusthAne hRdayaM prAjApatyAkramAt // 3 // hRdayebhyaH / hRdayazabdena hRdayayogyA jantavo'bhidhIyante / teSu purAkRtapuNyapApAnusAreNa svarganarakAdimyo yathAzAstraM samAgato'dhiSThAnaM karoti tatra ca teSvannarUpeNAvasthiteSu retaHsicA'dyamAneSu tebhyaH / antarA retaHsigmadhye / agniH, dehAntaHpravezAdretaHsigjATharajAtavedasaM prApnoti tatsadRzaH saMstadabhiprAyamidamagniH / anantarama. nisthAne yAvadApAkamagnisadRzo'gnisthAne sthitvA'nantaraM pittaM pittasadRzaH sanpittaM prApnoti / anantaraM pittasthAne pittasadRzaH sanpittasthAne kaMcitkAlaM sthitvA vAyutirUpaM doSaM tatsadRzaH sanprApnoti / anantaraM vAyusthAne vAyusadRzaH sanvAyusthAne kaMcitkAlaM sthitvA pituryoSitpizAcIsmaraNadarzanAdinA saMkSubdhahRdayasya sarvagAtrebhyaH zlepmabahularetasA sAdhU hRdayaM hRdayapuNDarIkaM prApnotIti zeSaH / evaM piturhRdaye sthitvA prAjApatyAtprajApaterayaM prAjApatyaH pranAkAmena vidhAtrA'nuSThitastasmAtkamAtsaMcaraNAghoSito'dhopahAsAdityarthaH // 3 // tatrApi kAlavizeSaniyamamAha RtukAle prayoga ekarAtroSitaM kalilaM bhavati saptarAtroSitaM bubudaM bhavatyardhamAsAbhyantareNa piNDo bhavati mAsAbhyantareNa kaThino bhavati mAsadvayena ziraH kurute mAsatrayeNa pAdapradezo bhavatyatha caturthe mAse'GgulyajaTharakaTipradezo bhavati paJcame mAse pRSThavaMzo bhavati SaSThe mAse nAsAkSiNIzrotrANi bhavanti saptame mAse jIvena saMyukto bhavatyaSTame mAse sarvasaMpUrNo bhavati / RtukAle yadA svanAyA puSpavatI syAttasminkAle samanantaraM zubhe divasa ityarthaH / prayogaH svahRdaye samAgatasya garbhasya prakarSeNa yogaH svabhAryAyonau prakSepa ityarthaH / ekarAtroSitaM tadetaHsicA yonau niSiktaM retaH zoNitena militaM garbhAzayaM praviSTamekenAhorAtreNoSitaM nivAsaM prAptamekarAtroSitaM sAnuzayyanuzayikarmavazAdgarbhamarutA zoSaM nIyamAnaM garbhAgninA ca pacyamAnaM kalilaM piSTakamiva nIre prakSiptaM bandhamAgacchAdau lagnaM tAdRzam / bhavati / spaSTam / saptarAtroSitaM saptAhorAtroSitaM saptarAtroSitam / bubudaM kukkuTANDAkAraM bubudavadadRDhAvayavam / bhavati / spaSTam / ardhamAsAbhyantareNa / pakSasya madhye piNDo dRDhAvayavo vilvAkAro golako bhavati / mAsAbhyantareNa / spaSTam / For Private And Personal Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 174 zaMkarAnandaviracitadIpikAsametAkaThino nArikelAntargolakavadbhavati / mAsadvayena / spaSTam / golakamAvAtpracyutazcaturasro mAMsapiNDaH ziro mastakaM kurute / mAsatrayeNa / spaSTam / pAdapradezaH, adhaHkoNadvayAcaraNadvayapradezo daNDAkAraH / bhavati / spaSTam / UrdhvakoNadvayAtpAdapradezavaddhastapradezo'pi bhavatItyanuktamapi draSTavyam / atha catuHzAkhe caturasramastakazikharamAMsapiNDe vyavasthite tadanantaraM caturthe mAse / spaSTam / aGgulyajaTharakaTipradezaH, aGgulInAmayamaGgulyo hastapAdatalapradeza ityarthaH / jaTharamudaraM yadyapi pUrvamapyantaradhividyate tathA'pi caturthe mAse muSirabAhulyaM bhavatItyetadabhiprAyaM jaTharavacanam / kaTipadezaH pAdamUlayorunnatau mAMsapiNDau jaTharasaMgatau / aGgulyajaTharakaTInAM pradezaH sthAnavizeSo bhavati / paJcame mAse / spaSTam / pRSThavaMzaH zarIrazAlAyAH pRSThavaMze sthitaH pAyupradezamArabhyA''galaM daNDAyamAno vaMzavadasthipRSThavaMzo bhavati / SaSThe mAse / spaSTam / nAsAkSiNIzrotrANi nAsA nAsApuTadvayam / akSiNI cakSurgolake / atra samAsamadhye vibhakteralopazcAndasaH / zrotre karNavivare nAsA cAkSiNI ca zrotre ca nAsAkSiNIzrotrANi / upalakSaNamidamAsyapAyuziznanAbhyAdivivarANAmanyendriyAdhiSThAnAnAM ca / bhavanti / saptame mAse / spaSTam / jIvana prANadhArakeNa / saMyuktaH saMbaddhaH sukhaduHkhAbhijJa ityarthaH / bhavati / aSTame mAse / spaSTam / sarvasaMpUrNaH sarvairaGgairupAGgaiH sAdhiSThAnarindriyaizca mahArAja iva prakRtibhiH samyakpUrNaH saMbhRtaH / bhavati / spaSTam / dviyonimityetadvyAkaroti pitU retotiriktAtpuruSo bhavati / piturjanakasya / retotiriktAdretotirekAdretaAdhikyAt / puruSo bhavati / saSTam / yathA pitU retotirekAtpuMgarbhastathA mAturvIryAdhikyAstrIgarbha ityAha __mAtU retotiriktAttriyo bhavanti, mAtU retotiriktAjjananyA vIryAtirekAt / striyo yoSito bhavanti / ___ ubhayojitulyatvAnapuMsako bhavati / ubhayormAtApitro/jatulyatvAdvIryasAmyAnapuMsako garbhaH strIpuMsaliGgazUnyaH / bhavati / spaSTam / . vyAkulitamanaso'ndhAH khaJjAH kubjA vAmanA bhavanti, - vyAkulitamanasaH kutazcinimittAtkaluSIkRtAntaHkaraNAnmAtApitroranyatarasmAdubhAbhyAM vA / andhA rUpasAkSAtkArakaraNazUnyAH / khaJjA vAmadakSiNayorenyatarapAdahInAH / kubjA vakrIbhUtazarIrAH pRSThavaMzavidhRtamAMsAsthiliGgAH / vAmanAH, alpha For Private And Personal Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir garbhopaniSat / 175 karacaraNA adIrghazarIrAH / bhavanti jAyante / upalakSaNametatpaGkakuNikANabadhirAdInAm / idAnIM yugmAyutpattau nimittamAha anyonyavAyuparipIDitAnAM zukradvaidhe striyA yonyA yugmA jAyante / anyonyavAyuparipIDitAnAM strIpuMsavIryANAM parasparApAnavAyuparipIDitAnAM zukladvaidhe zudvayatvAdeH / striyA yonyA nAryA guhyendriyAt / yugmAH strIpuMsadvayarUpAH puruSadvayarUpA vA prajAH / jAyante / spaSTam / idAnIM jAtasya garbhasya paJcAtmakaM zarIraM bhavatItyAha -- paJcAtmakasamarthaH paJcAtmakena cetasA'dhigandhanasava jJAnAdhyAnAdakSaramoMkAraM cintayati tadetadekAkSaraM jJAtvA / 1 pazcAtmakasamarthaH / jAto bAlaH pRthivyAdipaJcabhUtazarIro viSayAdAnasamarthazca paJcAtmakasamarthaH paJcAtmakena pRthivyAdibhUtapaJcakavikAreNa bhUtapaJcakavikAratvaM manasaH zabdAdipaJcakagrAhakatvAt / anyathA zabdAdyanyatamagrAhakatvaM zrotrAdivatsyAt / cetasA'ntaHkaraNena / samartha iti samastaM vicchidyAnuSaJjanIyam / na kevalaM paJcAtmakaH paJcAtmakena cetasA samarthaH kiM tvadhigandhanasazcAdhigandhanAsazca gandhamadhikRtya nAsikA yasyAsAvadhigandhanA adhigandhanA evAdhigandhanasaH / cakArAdadhirUpacakSurityAdi / sarvairindriyaiH sarvaviSayagrahaNasamartha ityarthaH / sa cAgaNyapuNyapuavazAtkathaMcidutpannavairAgyo jJAnAcchAstrata oMkArAvavodhAt / dhyAnAdoM kAro'hamasmItibodhasaMtatirUpAtsvAdhInAntaHkaraNaH | akSaraM vinAzarahitaM vyaapti| mantamAnandAtmAnaM svAbhinnam / oMkAramoMkArAbhidheyam / cintayati vijAtIyapratyayazUnyasajAtIyapratyayapravAhaM karoti sarvatastamevAvagacchatItyarthaH / tatparokSaM zAstraprasiddham / etatpratyakSam / ekAkSaramoMkArarUpamekAkSaram / jJAtvA sarvabhedazUnyamAtmarUpeNa sAkSAtkRtya mukto bhavatIti zeSaH / tasmAtkaSTatamamapi zarIrakaM buddhimataH paramapuruSArthakAraNamityabhiprAyaH / apicedaM zarIrakaM caturviMzatitattvarUpamavagatamahaM brahmAsmItibodhakAraNaM bhavatItyabhiprAyeNA''ha-- aSTau prakRtayaH SoDaza vikArAH zarIre tasyaiva dehinAm / aSTAvaSTasaMkhyAkAH / prakRtayaH prakRtizabdavAcyA bhUmyaptejovAyvAkAzamanobuddhayahaMkArAH / SoDaza SoDazasaMkhyAkA vikArA vikArazabdAbhidheyA dazendriyANi paJca prANAzcittaM ceti / zarIre vinAzini caturvidhAhAravikAre / tiSThantIti zeSaH / tasyaivASTame mAsi saMpUrNAvayavasya garbhasya yoniyantrAMdvahisthitasyAntargatasya vA natvanyasya kalilatvAdyavasthasya / dehinAM dehinaH / For Private And Personal Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zaMkarAnandaviracitadIpikAsametAidAnI prAsaGgika parisamApya prakRtamevA''ha atha navame mAsi sarvalakSaNasaMpUrNo bhavati pUrvajAtIH smarati kRtAkRtaM ca karma bhavati / athAvayavasaMpUrtyanantaram / navame mAsi / spaSTam / sarvalakSaNasaMpUrNaH sarvairlakSagairvAkkAyamAnasaiH saMpUrNaH paripUrNo dhyAnArUDha iva yogI / bhavati / spaSTam / pUrvajAtIranAdau saMsAre pUrvagRhItazvazUkarakrimikITadevamanuSyAdizarIrajAtIH / smaratyahaM zvA sUkaro manuSyo'bhUvamityAdyanantAni janmAni svAnubhUtacarANi smarati / kRtAkRtaM ca karma kRtaM sukRtamakRtaM duSkRtam / kRtaM cAkRtaM ca kRtAkRtam / karma vyApArarUpam / cakAraH smaratItipadasaMbandhArthaH / bhavati kRtAkRtakarmasmaraNena saMtaptagAtro bhavati / uttame janmani sukRtaM kRtaM mayA kaSTe tasmiJjanmani kaSTaM kRtaM mayetyAdismaraNenaiva kathaM duHkhamityata Aha zubhAzubhaM ca vidanti // 4 // zubhAzubhaM ca zubhaM puNyakarmaNaH phalamazubhaM pApmanaH karmaNaH phalaM duHkham / zubhaM cAzubhaM ca zubhAzubhaM cakArAttatsAdhanamapyAha / krimyAdikaM karmaphalAvasthaM vidanti vindate sukhaduHkhasAkSAtkAraM prApnotItyarthaH // 4 // pUrvajAtIH smaratIti yaduktaM tadetadvivRNoti nAnAyonisahasrANi dRSTvA caiva tato mayA / AhArA vividhA bhuktAH pItAzca vividhAH stanAH // 5 // - nAnAyonisahasrANi / spaSTam / dRSTvA caiva, anantAni stambAdIni brahmAntAni zarIrANi prApyaiva / cakArAttadvahaNapuNyapApAdikamapi saMprApyaiva / vastuto'saGgodAsInasya puruSasya zarIrasaMbandhAbhAvAttadarzanameva zarIragrahaNamiti manvAnA dRSTvA caivetyAha zrutiH / tato nAnAyonisahasraprApteranantaram / kAsucitsarpadaivAdiyoniSu prathamata eva / mayA tattadyoniyantrAdvinirgatena / AhArA AhAryanta iti kSunnivArakAH sthAvarajaGgamamAMsabhedAH / vividhA maNDUkacakrakAdyAzcaturvidhA ityarthaH / bhuktA bhakSitAH / pazumanuSyAdizarIreSu yoniyantravinirgamanAnantaraM prathamataH zunIzUkarIcaNDAlyAdInAM pItAzca vividhAH stanAH, aGgulIparvAGgulyamedhyapiNDAdyAkAravicitrAH stanAH stane'haM mukhaM prakSipya payaH pUyAsrAviNa AsvAditAH / cakArAllehyapeyacopyabhojyarUpAmadhyamUtraparipAkAH sthAvarajaGgamalohitamAMsAdirUpA AhArA vividhA bhuktAH // 5 // na cAtra janirvA maraNaM vA pratIkAra ityAha jAtasyaiva mRtasyaiva janma caiva punaH punaH / For Private And Personal Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir garbhopaniSat / 177 jAtasyaiva svIkRtamanuSyAdizarIrasyaiva / mRtasyaiva parityaktamanuSyAdizarIrasyaiva / janma caiva punaH punaH / bhUyo bhUyo janmaiva cakArAnmaraNamapi / ayamarthaH / jAtasya maraNamavazyaM bhAvi mRtasya janmApi tato na jananena nApi maraNena saMsAranivRttiriti / evaM cintayanbhRzamudvigna Aha aho duHkhodadhau mano na pazyAmi pratikriyAm // 6 // 1 aho khinnasyA''tmanaH parasya cAsaMbodhanamathavA nirupAyatvAvalokanAtsakhedAzcaryArthatA / duHkhodadhau yathA jaladhau dazasu dikSu madhye ca jalameva tadvatsaMsArodadhau duHkhameva tato'yaM duHkhAdadhistasmin / magno yathA naunimajjane naustho nirupAyo jano jaladhau majjati tadvaccharIrendriyAdInAM majjane duHkhodadhAvupAyazUnyo'hamapi manaH / vedAcAryadRSTimantareNa puruSAkArarUpAmasya duHkhodadhinimajjanasya na pazyAmi pratikriyAm / spaSTam // 6 // yadi yonyAM pramuJcAmi sAMkhyaM yogaM vA samAzraye / azubhakSayakartAraM phalamuktipradAyinam // 7 // yato'sya duHkhodadhervedAcAryadRSTipratIkAraH sa ca pUrva jAnatA'pi na kRtastata itaH paraM yadi saMbhAvanArthaH / prAyeNAsmAdyo niyantrAnmatprANanirgamo durlabho'dya kathaMcidyonyAM yonAvavasthitamAtmAnaM kenacidadRSTena pramuJcAmi yonevahirnirgacchAmItyarthaH / sAMkhyaM samyagAtmaikyaprathamakathanaparaM jJAnaM yasminvedAntazAstra aikyaprakAzarUpaM vA tatsAMkhyam | yogaM vA brahmAtmaikyAvagatiprAptyupAyabhUtaM vividhavaidikakarmarUpam / vAzabda ubhayorapyupAyopeyatvena samuccayArthaH / samAzraye samyagAtmasAkSAtkAraparyantamAzrayaNaM kurve / azubhakSayakartAramidaM yogasya vizeSaNam / pApakSayakAriNam / phalamuktipradAyinamazubhakSaye phalaM sAMkhyajJAnamAtmasAkSAtkAraziraskaM tato vimuktiravidyAtatkAryebhyo vimokSa evaM phalamuktyoH pradAyI taM phalamuktipradAyinam // 7 // yadi yonyAM pramuJcAmi taM prapadye mahezvaram / azubha kSayakartAraM phalamuktimadAyinam || 8 || yadi yonyAM pramucAmi / vyAkhyAtam / taM sarvazAstraprasiddham / prapadye'yamahamasmItibhAvena zaraNaM gacchAmi / mahezvaramabhyadhikaniyantAraM pinAkapANimumApatim / mahezvarasya vizeSaNam | azubhakSayakartAraM phalamuktipradAyinam | vyAkhyAtam // 8 // yadi yonyAM pramuJcAmi taM prapadye bhagavantaM nArAyaNaM devam / azubhakSayakartAraM phalamuktipradAyinam // 9 // yadi yonyAM pramuJcAmi taM prapadye / vyAkhyAtam / bhagavantaM samagradharmajJAnavairAgyaizvarya yazaH zrImantam / nArAyaNaM jalazAyinaM sarvajIvacintramavidyAdidoSavarjitamAnandA 23 For Private And Personal Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 178 zaMkarAnandaviracitadIpikAsametA tmAnaM zeSaparyaGkasthaM zaGkhacakragadAdharam / devaM dyotanAtmakaM nArAyaNasya vizeSaNam / azubhakSayakartAraM phalamuktipradAyinam / vyAkhyAtam // 9 // Acharya Shri Kailashsagarsuri Gyanmandir idAnIM saGgrAmakatthanadhUrtabhaTasahasrapralubdhakRta balavadvairastena nigRhIto bhUpa ivaikAkI garbha zocati yanmayA parijanasyArthe kRtaM karma zubhAzubham // ekAkI tena dahyAmi gatAste phalabhoginaH // 10 // yatprasiddham / mayA mUDhena madIyo'yamityabhimAninA / parijanasya dehapitRmAtRkalatraputrabhRtyAdeH / arthe prayojane / kRtaM karma zubhAzubham / spaSTam / ekAkI, eka eva / tena parijanarakSaNArthaM zubhAzubhakaraNena / dahyAmi do / gatA vikatthanA iva bhaTA raNAGgaNe'pagatAH / te deha pitrAdayo'smadIyatvena gRhItAH / phalabhoginaH sukhabhoginaH // 10 // idAnIM zrutirAha jantuH strIyonizataM yonidvAri saMprApte yatreNA''pIDyamAno mahatA duHkhena jAtamAtrastu vaiSNavena vAyunA saMspRzya tadA na smarati, yanna smarati tadAha janturjananadharmA navame mAsi dazame vA strIyonizataM yoSidapAnapannagaphUtkArabhIpaNasthAnazatamuktaM cintAvRtaH prApnotyuktena prakAreNeti zeSaH / evaM cintayanprabalaiH sUtimArutaiH prapIDitagAtro'vAGmukho vyAkulIkRtAntaHkaraNo janmani mAturjaTharapiTharAnirgamanAvasare yonidvAramAgacchati / tato yonidvAri yonimArge svadehocchritaguNalUne saMprApte saMprApto jantuH / yatreNetaretarapinaddhAlpadvArakrakacadvayasaMnibhenA''pIDyamAno lohasUcIsahastraiH saMvidhyamAna iva sarvaromakUpeSu mahatA'nupamena maraNazatAdapyadhikena duHkhena pratikUlavedanIyena samAnaduHkhAM jananIM kurvajjAyata iti zeSaH / jAtamAtrastu jAtamAtra eva / vaiSNavena vAyunA yoni yantra vahiH saMcAriNA pAramezvareNa pavanenAtIvAjJAnakaraNena saMspRzya saMspRSTo bhUmAvuttAnazAyI yo niyantravinirgamanapIDayA vigatajJAnaceSTo mUrcchito yadA tadA tasminkAle na smarati svena garne cintyamAnaM garbhe ca sthAnaM yoniyantravinirgamanAdikaM ca samanantaramanubhUtamapyauSadhAdiprayogeNeva bhrAnto na smarati / janmamaraNaM na ca karma zubhAzubham // 11 // janmamaraNam / spaSTam / na ca karma zubhAzubham / cakAraH smaratItyanuvRttyarthaH / spaSTamanyat // 11 // garbhasya pUrvajAtismaraNAvasara AhArA vividhA bhuktA ityuktaM tena caturvidhAhAramaya For Private And Personal Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org garbhopaniSat / 179 mityarthAdyAkhyAtam / AhArasya cAturvidhyaM koSThAgnivyAkhyAnAvasare vakSyati / tataH zarIramityetadvya / kartavyamavaziSyate tadetadvyAkartuM pRcchatizarIramiti kasmAt, zarIramiti kasmAt / spaSTam / ucyata iti zeSaH / agnitrayazikhAbhiH zIryamANatvAdityabhiprAyeNA''ha the jJAnAgnirdarzanAgniH koSThAgniriti tatra koSThAgnirnAma / jJAnAgniH / tatra trINi sthAnAnItyAdinocyamAnaM mAnaM jJAnaM tadeva brahmajJAnotpAdena dehasya sakAraNasya vinAzakatvAdagniriva jJAnAgniH / darzanAgnirdarzanaM viSayajJAnaM tadeva viSayaprAptyaprAptibhyAM harSaviSAdau kurvaccharIrasyAgniriva saMtApakaM darzanAgniH / koSThAgnijaTharAgnizvaturvidhAhArapAcakaH prasiddhaH kalevaravinAzahetuH kSutpipAsAkArI iti, anena prakAreNa trividhenAgninA vinAzyatvAccharIramityucyata iti zeSaH / tatra teSu triSvagniSu madhye | koSThAgniH / vyAkhyAtam / nAma prasiddhaH / prasiddhimAha idAnIM darzanAgnimAha Acharya Shri Kailashsagarsuri Gyanmandir azitapItaleAcoSyaM pacatIti / azitapItalehyacoSyam / azitaM bhojyamAnalaDDukAdi / pItaM dugdhanIrAdi / lehyaM dadhidravapracuraguDamadhvAdi / coSyaM cUtaphalarasAdya zitapItalehya copyam / azitaM pItaM caturvidhamannaM nIraM cetyarthaH / pacati pAkaM karoti / iti, anena prakAreNa nAme syanvayaH / 6 For Private And Personal rUpAdInAM darzanaM karoti yastatra trINi sthAnAni bhavanti hRdaye dakSiNAbhirgArhapatyaM mukhAdAhavanIyaM yajamAnAya buddhiH patnI nidhAya dIkSAM saMtoSaM buddhIndriyANi yajJapAtrANi ziraH kapAlaM kezA darbhA mukhamantarvediH / rUpAdInAM rUparasagandhasparzazabdAnAM darzanaM sAkSAtkAraM karoti spaSTam / yo darzanAgniriti zeSaH / tatra teSvagniSu madhye jJAnAgniH kathyata iti zeSaH / trINi 1 sthAnAni bhavanti / spaSTam / jJAnAgniriti zeSaH / hRdaye hRdayakamale / dakSiNAgnidakSiNAgnimagnivizeSam / udare jaThare / gArhapatyaM gArhapatyAbhidhamagnim | mukhAt, mukhe / AhavanIyamAhavanIyAbhidhamagniM yajamAnAya jJAnAgnerjJAturyajamAnatvena kalpitasyArthe / buddhirbuddhim / patnIM yAgagRhakAriNIM nidhAya sthApayitvA / hRdayAdiSu dakSiNAgnyAdInparikalpyA''tmAnaM yajamAnaM buddhiM ca svapatnIM vakSyamANaM ca yathAyogaM cintayedityarthaH / dIkSAM saMtoSaM dakSi'dhvaryuNA kriyamANaH saMskAro yajJapravRttihetuH / Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 180 zaMkarAnandaviracitadIpikAsametAspaSTamanyat / buddhIndriyANi cakSurAdIni paJca / yajJapAtrANi camasolUkhalAdIni / ziro mastakaM kapAlaM puroDAzArthamagnau prakSipyamANamekamanekaM vA kapAlam / kezAH kezAnmUrdhanAnsalomAn / darbhA darbhAn / mukhamAsyam / antarvediH, agnitrayamadhyapradezaM nimnam / etAni yathAvacanaM vicintayet / vakSyamANAnyapi yajJopakaraNatvena sAmAnyena cintanIyAni / svabhAvatazca jJAyamAnAni yogopayuktAnyatastAnyAhaSoDaza pArzvadantapaTalAnyaSTottaraM marmazatamazItisaMdhizataM navasnAyuzatamaSTasahasro romakovyo hRdayapalAnyaSTau dvAdazapalAni jihA pittamasthaM kaphasyA''DhakaM zuklaM kuDavaM medaHprasthau / SoDaza SoDazasaMkhyAkAni / pArzvadantapadalAni, ekatra pArthAsthInyekatra dantAsta eva paTalAni / aSTottaraM marmazatam, aSTAdhikaM zataM marmANi jIvasthAnAni vaidyazAstrAdau prasiddhAni hastayoH pAdayozcAzItiH zeSe cASTAviMzatiH / azItisaMdhizatam, azItyadhikaM zataM saMdhInAM hastapAdAGgulISvazItiH zeSagAtre zatametadapi vaidyazAstrAdau prasiddham / navasnAyuzataM navazataM nADInAM suSumnAvyatiriktAnAM zatasaMkhyAnAM nADInAM pratyekaM navadhA pradhAnabhedAnnavazataM nADInAM bhavati / tadetaduktaM navasnAyuzatam / aSTasahasro romakovyaH, romNAmaSTasahasrakoTyo yadyapi koTitrayaM sAdhaM romNAM prasiddha tathA'pi tadromakUpavivarAbhiprAyam / idaM tu romakUpe romakUpe paJcaSANAM dvitrANAM vA romNAmupalambhAdanantaromAbhiprAyamavagantavyam / athavA zarIre'sminpradhAnAni romANyaSTAdhikaM sahasraM koTizceti / tadetaducyate'STasahasro romakoTyaH / hRdayapalAni hRdayapadmamAMsasya palAni SoDazaniSkaM palaM tAni / aSTAvaSTasaMkhyAkAni / dvAdazapalAni jihA / spaSTam / pittaprasthaM puruSAhAraparimitaM pittam / kaphasya zleSmaNa AdakaM prasthacatuSTayaparimANamADhakam / zuklaM kuDavaM zuklasya vIryasya kuDavaM prasthacaturthAMzaH / meda prsthau| medaso nIraktasya mAMsasya prasthau medaHprasthau / / prasthAviti yaduktaM tadetadvivRNoti dvAvaniyataM mUtrapurISayoH / dau, ubhau / aniyataM muutrpuriissyoH| aniyataM mUtrapurISayoH prasiddhayoH parimANamiti vakSyamANenAnuSaGgAyAkhyeyam / tatra hetumAha aharahaH pAnaparimANam / aharahaH pAnaparimANaM nityaM nityaM pAnasya nIrAdeH pItasya / upalakSaNametadazi For Private And Personal Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir garbhopaniSat / 181 tasyApi / parimANaM pAnaparimANam / azitapItaparimANaM mUtrapurISaM tato'niyataparimANamityarthaH / idAnImasya zAstrasya malamUtrAdiparimANAbhidhAyitvenAnAdeyatvaM prAptaM vArayati paippalAdaM mokSazAstraM parisamAptaM paippalAdaM mokSazAstraM parisamA. tam // 12 // OM bhadraM karNebhiH / saha nAviti zAntiH / iti *garbhopaniSatsamAptA // 10 // paippalAdaM pippalAdena vaziSyAnmokSakAminaH pratyuktaM paippalAdam / mokSazAstraM mokSasyAvidyAdinivRttirUpasya hitasya zAsanAnmokSazAstram / parisamAptaM sarvataH samApti gatam / paippalAdaM mokSazAstraM parisamAptam / vyAkhyAtam / vAkyAbhyAsa upaniSasamAptyarthaH // 12 // iti zrImatparamahaMsaparivrAjakAcAryAnandAtmapUjyapAdaziSyasya zrIzaMkarA nandabhagavataH kRtirgarbhopaniSaddIpikA samAptA // 15 // * asyA amRtagarbhopaniSadityapi nAma / For Private And Personal Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe nmH| gopaalpuurvtaapniiyopnisst| naaraaynnvircitdiipikaasmetaa| gopAlatApanIyopaniSadAdyA'STakhaNDikA / SaDbhizcatvAriMzatAM ca pUraNyAthavapaippale // 1 // AtharvaNapippalazAkhAyAmidaM tApanIyadvayaM kRSNopaniSaJcetyupaniSatrayamAnAtam / tatrA''dyA saguNabrahmaupacArapUjanaparA mantrajapadhyAnapUjAdinA hi tuSTo devaH svAtmAnaM darzayatIti sA prathamamAmnAtA tatra gopAlasya svarUpaM nArasiMhe nirNItaM zuddhacidAnandasvarUpo hyasau mAyayA mUrtimAn / tatrA''dau kRSNazabdArthamAha ** kRSi vAcakaH zabdo nazca ni:tivaackH| tayoraikyaM paraM brahma kRSNa ityabhidhIyate // 1 // kRSi vAcakaH zabda iti / kRSiriti kRDbhUmiH / nazca nirvRtivAcaka iti / nivRtirAnandaH sukhaM zuddhaM brahmeti yAvat 'naH punarvadhazuddhayoH' ityekAkSaranighaNTuH / kRDbhUmiH sarvAdhAraH sannaH zuddhaH kRSNastayoraikyaM sAmAnAdhikaraNyaM tacca yadA karmadhArayeNa bhavati tadA paraM brahma kRSNa iti zabdenAbhidhIyate / sarvakAryAdhAratvaM mAyAyA apya. stItyata uktaM na iti / tAvanmAtre caizvaryaM na syAdata uktaM kRDiti / athavA bhUgrahaNaM dRzyopalakSaNaM nirvRtiH sukhasvarUpaM brahma tayoraikyamadhyAsanivRttyA zuddhAtmatApAdanameva sati yatsiddhaM tatparaM brahma kRSNaH / kasmAditi praznottarAnurodhAdraSTavyam / ayaM zlokaH kaizcinna paThyate // 1 // maGgalArthamAdAvupaniSatpratipAdyeSTadevatAmeva praNamati OM saccidAnandarUpAya kRSNAyAkliSTakAriNe // namo vedAntavedyAya gurave buddhisAkSiNe // 1 // OM saccidAnandarUpAyeti / anubhavinAmAdau sadrUpaM bhAti tatazcidrUpaM tata AnandarUpamiti krameNopAdAnam / AdyantAbhyAM pratyAhAreNoktArthasyaiva grAhakaM nAmA''ha * ayaM zlokaH kutrApyAdarzapustakeSu nopalabhyate paraM ca nArAyaNavyAkhyAnurodhAdava prathita iti sudhIbhiruhyam / For Private And Personal Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 184 nArAyaNaviracitadIpikAsametAkRSNAyeti / sadAnandAyetyarthaH / svarUpalakSaNamuktvA jagatkartRtvena taTasthalakSaNamAhabhakliSTeti / akliSTaM klezarahitaM yathA bhavati tathA sarvaM karoti tasmai / tajjJAnopAyamAhavedAntati / aupaniSadatvAt / vedakartRtvena lakSaNam-gurava iti / vedopadeze / buddhisAkSiNe buddhyAdInAM sAkSAdRSTre / anyAyibhirvazcayitumazakyAyeti yAvat // 1 // aSTAdazAkSaramantradevatAM nirUpayitumAkhyAyikAmAha * munayo ha vai brAhmaNamUcuH kaH paramo devaH kuto mRtyubi bheti kasya vijJAnenAkhilaM bhAti kenedaM vizvaM saMsaratIti OM munaya iti / brahmaNaH pratyagAtmano harerapatyaM brAhmaNaH svayaMbhUstamUcuH / jAtipuraskAreNa pravRtte 'brAhmo'jAto' iti TilopAbhAvaH / AkAzaprabhavo brahmeti krameNopAdAnam / caturpu prazneSu krameNottaramAha tadu hovAca brAhmaNaH tanu hovAceti / tattatra prazneSu / u anarthakaH / ha prasiddhau / uvAcottaram / caturdUhAtmakaviSNuvAcakASTAdazAkSara ityabhiprAyeNottarayati zrIkRSNo vai paramaM daivataM zrIkRSNo vA iti / paramaM daivataM paramAtmA sadAnando vAsudeva iti yAvat / ya ukto gItAyAm "uttamaH puruSastvanyaH paramAtmetyudAhRtaH" // "vAsudevaH sarvam" iti ca / govindAnmRtyuvibheti govindAnmRtyuvibhetIti / sa saMkarSaNavyUho ya uktaH- " kAlo'smi lokakSayakRtpravRddho lokAnsamAhartumiha pravRttaH " iti / - gopIjanavallabhajJAnena tajjJAtaM bhavati gopIti / ayamaniruddhavyUhaH / ya uktaH--"sa eSa iha praviSTaH" iti "yo lokatrayamAvizya bibhartyavyaya IzvaraH" iti ca "yayedaM dhAryate jagat" iti ca / atra ca vakSyati "gopIjanavallabho bhuvanAni daH" iti / yasya jJAnena tadakhilaM vizvaM jJAtaM bhavati / sa hi jagadAtmA''tmani ca jJAte sarva jJAtaM bhavati / svAhedaM saMsaratIti svAheti / ayaM pradyumnavyUhaH / ya uktaH- "mama yonirmahadbrahma tasmingarbha dadhAmyaham" iti "mayA'dhyakSeNa prakRtiH sUyate sacarAcaram" iti ca / "ahaM bIja. 1 gha. tajjJAnaM / For Private And Personal Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlapUrvatApanIyopaniSat | 185 pradaH pitA" iti ca / bIjaM tu mAyApatiH puruSottama iti jJeyaH / ya uktaH - ' - "tadaikSata bahu syAM prajAyeya" iti / " indro mAyAbhiH" iti ca / "devI hyeSA guNamayI mama mAyA" iti ca / na caivaM mantrasya nAnAdaivatatvApattiH "vAyuryathaiko bhuvanam " ityAdinaikatvasya vakSyamANatvAt / kRSNAdizabdArtha pRcchati tadu hocuH kaH kRSNo govindazca ko'sAviti gopIjanavallabhaH kaH kA svAheti tAnuvAca brAhmaNaH pApakarSaNo ta hocuH kaH kRSNa iti / kRSNazabdasya kiM pravRttinimittamityarthaH / evamuttaratrApi / pApakarSaNaH / pApAni karSati kRSNaH / etanmUlavirodhAtkRSirbhUvAcaka ityAdirantha iti lakSyate / 1 gobhUmivedavidito veditA gopIjanAvidyAkalAmerakaH / gobhUmIti / gobhUmivedairviditaH / vigrahastu gAM saurabheyIM gAM bhUmiM gAM vAcaM vedaM vA vindatIti govindaH / ' pAghrAdhmAdhedRzaH zaH' ityatra 'gavi vindeH saMjJAyAm' iti vArtikena zapratyayaH / jJAnamapi lAbhaH / veditA teSAM jJAtetyarthaH / gopIjanasya yA avidyAkalA avidyAvayavAstAsAM prerako nivartako gopIjanavallabhaH / kAmarAgAdyavidyAnivartanena svAtmabhAvaprad ityarthaH / tAsAM tadullekha yathA-- " harigo matimati kimidaM hariharihariNA kathaM saGgaH / jAtaM pItaM vasanaM mecakamaGgaM gato'GganAbhAvaH " // 'vala va saMvaraNe' iti pANinismaraNAdvallabhaH saMvarItA / yadvA gopIjana evAsssamantAdvidyAkalA jJAnaprado granthabhAgaH / 'gopyo gAva RcaH' iti zruteH / tAsAM prerakaH svonmukhatAsaMpAdakaH / tanmAyA ceti kA svAhetyasyottaram / tanmAyA ceti / tasya kRSNasya mAyA svAhetyarthaH / nanvevaM kRSNAdidevatAbhedaH syAnetyAha sakalaM paraM brahmeto dhyAyati rasati bhajati so'mRto bhavati so'mRto bhavatIti // 1 // sakalamiti / sakalaM catuSTayamapi brahmatatkRSNAkhyametacca yo dhyAyati rasati vadati bhajati sevate so'mRto mokSabhAgbhavati / dviruktiH khaNDasamAptyarthA // 1 // te hocuH kiM tadrUpaM kiM rasanaM kathaM vA'ho tadbhajanaM tatsarvaM vividiSatAmAkhyAhIti taduhovAca hairaNyo gopaveSamabhrAbhaM taruNaM kalpadrumAzritaM tadiha zlokA bhavanti 24 For Private And Personal Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 186 nArAyaNaviracitadIpikAsametA kiM tadrUpaM tasya kRSNasya rUpaM ki rasanaM zabdAnAM nAmetyarthaH / kathaM vA / aho saMbodhane / tadbhajanaM kena prakAreNa tadbhajanaM kiM tadityarthaH / tatsarvaM vividiSatAM veditumicchatAmasmAkamAkhyAhi kthyeti| tattatra / u hovAca hairaNyo hiraNyagarbho brahmA / kimuvAca / gopaveSam / gopasyeva veSo yasya tam / abhrAbhamabhramunnamito dhanastasyevA''mA yasya tam / abdAbhamiti keSAMcitpAThaH / abdo meghaH / taruNaM yuvAnam / kalpadrumAzritaM devatAyAH kalpatarumUle cintanIyatvAdevamuktam / tadiheti / tattatra / ihArthe zlokA mantrA bhavanti vartante / satpuNDarIkanayanaM meghAbhaM vaidyutAmbaram / dvibhuja jJAnamudrADhyaM vanamAlinamIzvaram // satpuNDarIkanayanaM sadvikasitaM yatpuNDarIkaM sitAmbhojaM tadvannayane yasya tam / "puNDarIkaM sitAmbhoje sitacchatre ca gobaje / koSakArAntare vyAne puNDarIko'gnidiggaje" iti vizvaH / meghAbhaM meghavarNam / vaidyutAmbaraM vaidyute vidyudvarNe ambare yasya tam / jJAnamudrADhyam / "tarjanyaGguSThako saktAvagrato hRdi vinyaset / ___vAmahastAmbujaM vAme jAnumUrdhani vinyaset // jJAnamudrA bhavedeSA rAmacandrasya preyasI" // preyasItyAtizAyikanirdezAdanyeSAmapyavatArANAM priyeti gamyate / maunamudrAtyamiti tu yuktaH pAThaH / maunavattvasyaiva pUjanAdiSu zAntAnAM niyttvaat| tatsvarUpasya ca loke prakAzanAt / gopagopIjaneSu guptabhAvena sthitaM brahmetyarthaH / vanamAlinaM puSpapallavaphalasamudAyo vanaM tasya mAlaikasUtragranthanaM tadvantam / brIhyAditvAdiniH / "vanamAlAmadhAdviSNurbhuvanAni caturdaza / pRthvI pItA vAri zuklaM rakto'gnirasito marut // nabho nIlaM paJcavarNA vanamAlA hareriti " // tasyA upAsanam / IzvarabhISTe taddharmA 'sthezabhAsapisakaso varac' / gopIgopagavA vItaM suradrumatalAzritam / divyAlaMkaraNopetaM ratnapaGkajamadhyagam // gopagopAGganAvItaM gopairgopAGganAbhizca vItaM pariveSTitam / *gopIgopagavA vItamiti kaizcitpaThyate tatrAbhyarhitatvAdgopIpadasya pUrvanipAtaH / gopA hi prAyeNa strInetrA bharvantIti vyAkhyAtam / divyAlaMkaraNopetaM divyAlaMkaraNAni kaustubhAdIni / ratna ___ * aadrshpustkyostvymevoplbhyte| 1 ka. maunavataiva / 2 ka. di tu sAntAnAnipAtita / 3 ka. gopyo / 4 ka. 'vati sureti / For Private And Personal Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlapUrvatApanIyopaniSat / 187 paGkajamadhyagaM ratnakhacitaM yatpaGkajapIThaM tatkarNikAyAmupaviSTam / pIThadevatAstu nArasiMhottara uktAstata eva boddhvyaaH| kAlindIjalakallolAsaGgimArutasevitam / cintayaMzcetasA kRSNaM mukto bhavati saMsRteH, iti kAlindI yamunA tasyA jalaM tasya kallolAstaraGgAstairAsaGgI saMbaddho yo mArutastena sevitam / cintayandhyAyaMzcetasA manasA saMsRteH saMsArAt / itizabdaH zlokasamAptau / tasya punA rasanabhajanabhUmIndusaMpAtaH tasya punA rasanabhajanabhUmIndusaMpAta iti / tasya kRSNasya punarapi rasanaM zabdana mantrakharUpaM bhajanaM sevanaM pUjAdi tAmyAM saha bhUmIndusaMpAta ucyate / bhUmyAmindoriva saMpAto yathA jalAdAvindoH saMpAtaH pratibimbamevaM bhUmyAM tasya saMpAta udbhava ucyata ityarthaH / taduktam-" eka eva hi bhUtAtmA bhUte bhUte vyavasthitaH / ekadhA bahudhA caiva dRzyate jalacandravat " iti / tatra rasanamAha kAmAdi kRSNAyetyekaM padaM govindAyeti dvitIyaM gopIjaneti tRtIyaM valbhAryeti turIyaM svAheti paJcamamiti paJcapadI prajapanpaJcAGgaM kAmAdi kRSNAyetyekaM padamiti / kAmo vakSyamANaM kAmavIjaM tadAdi kRSNAyati caturthyantamekaM padamityarthaH / evaM catvAri caturakSarANi paJcamaM byakSaram / iti paJcapadImevarUpAM paJcapadI prajapanpaJcAGgaM kuryAditi shessH| paJcAGgAni hRdayaziraHzikhAkavacAstrANi caturakSarANi catvAryaGgAni paJcamaM vyakSarametatpaJcAGgaM paJcarUpeNopAsyamityAha-. dyAvAbhUmI sUryAcandramasau sAnI / dyAvAbhUmI sUryAcandramasau sAnI iti / klIM kRSNAya divA(vyA)tmane hRdayAya namaH / govindAya bhUmyAtmane zirase svAhA / gopIjanasUryAtmane zikhAyai vaSaT / vallabhAya candramasA(ma A)tmane kavacAya hum / svAhAsAgnyAtmane'strAya phaT / ityaadipryogH| pazcAtmadRSTeH phalamAha tadrUpatayA brahma saMpadyate brahma saMpadyata iti // 2 // tadrUpatayeti / dyAvAbhUmyAdirUpatayA tadrUpo bhUtvA virADbhAvamApadya brahma saMpadyate brahma bhavati / dviruktiH khaNDasamAptyarthA / asya mantrasya nArada RSirgAyatrI chandaH For Private And Personal Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 188 nArAyaNaviracitadIpikAsametAkRSNo devatA klIM bIja svAhA zakti kIlakaM vaM jIvaH / uddhArAdikamuktaM ca zAra* dAtilake "kRSNAya padamAbhAvya govindAya tataH param / gopIjanapadasyAnte vallabhAya dviThAvadhiH // kAmabIjAdirAkhyAto manuraSTAdazAkSaraH / nArado'sya muniH prokto gAyatraM chanda ucyate / / devatA kathitA kRSNaH sarvakAmaphalapradaH / catuSkaraNavedAbdhinetrasaMkhyAkSaraiH kramAt / / paJcAGgAni manoH kuryAnmantravijAtisaMyutaiH" iti // 2 // tadeSa zlokaHbrAhmaNoktamartha trayodazAkSareNAtijagatImantreNa nizcinoti-tadeSa zloka iti / kAmabIjamAha klImityevA''dAvAdAya kRSNAya yogaM govindAyota ca / gopIjanavallabhAya bRhadghanaM zyAmaM tadapyuccaredyo gatista syAsti makSu nAnyA gatiH syAditi klImityevA''dAviti / Adau prathamata AdAya gRhItvA / kIdRzaM klImiti kRSNAya yogaM kRSNAyeti padena yuktaM govindAyotApi cA''dAya / bRhadghanaM ca zyAmavarNa tadapi mAyArUpaM saMsArakAraNaM svAheti padamuccaret / avidyA hi tamorUpA tamazca zyAmaM bhavati / ya uccaredgatiH prAptistasya kRSNasyAsti maJju zIghram / madhu zIghra bhRzArthe'pi tattvArthe'pi kvacinmatamiti vizvaH / nAnyA gatiH syAt / kRSNasyaiva gatiH syAnnAnyA saMsAragatirityarthaH / taduktam- "kRSNe ratAH kRSNamanusmaranti rAtrau ca kRSNaM punarutthitA ye / te bhinnadehAH pravizanti kRSNaM haviryathA mantrahutaM hutAze" iti / / . bRhadbhAvanayA sakRdapyuJcaredyaditi pAThe bhAvanA homavidhAnahetubhUtA svAhaiva tayA saheti sa evArthaH / mahAzraddhayeti ca tantreNArthaH / rasanamuktvA bhajanamAha bhaktirasya bhajanaM tadihAmutropAdhinairAzyenaivAmuSminmanaHkalpanametadeva ca naiSkarmya 1 ka. iyAmA / For Private And Personal Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlapUrvatApanIyopaniSat / bhaktirasyeti / ihAsya lokasyAmutra paralokasya ca ya upAdhiH phalaM tannairAzyena tatra spRhAM tyaktvaivAmuSmikRSNe manaHkalpanaM bhaktiretadeva ca naiSkarmya saMnyAsaH / bhajanarasanayormasaMmatimAha*kRSNaM santaM vimA bahudhA yajanti govindaM santaM bahudhA rasanti gopIjanavallabho bhuvanAni dadhe svAhAzrito jagadaijayatsuretAH, . govindaM santramiti / kRSNaM santamiti yuktaH pATho govindaM santamityo darzanAt / vipragrahaNena brAhmaNAnAM bhajane mukhyo'dhikAro darzitaH / taduktaM bhagavatA-"mAM hi pArtha vyapAzritya ye'pi syuH pApayonayaH / striyo vaizyAstathA zUdrAste'pi yAnti parAM gatim / kiM punarbrAhmaNAH puNyA bhaktA rAjarSayastathA" iti // bahudhA yajJavratatapodAnAdibhiryajanti pUjayanti / rasantyuccaranti / rasayantIti yuktaH pAThaH / na dhyAyenna rasayedityupasaMhAre'pi NyantaprayogadarzanAt / taduktam-"govindeti sadA snAnaM govindeti sadA japaH / govindeti sadA dhyAnaM sadA govindakIrtanam" iti // daH dhRtavAndadhAti / svAhA mAyA tadAzrito'sau suretAH suvIryaH saJjagadvizvamainayannAnAgatikaM cakAra / taduktam-"mama yonirmahadbrahma tasmingarbha dadhAmyaham "ityaadi| kAmasya durjayatvena jagadenakatvam / svarUpeNaikasyApi paJcapadAnugatatve dRSTAntaM mantreNA''ha vAyuryathaiko bhuvanaM pratiSTho janye janye paJcarUpo babhUva / kRSNastathaiko'pi jagaddhitArtha zabdenAsau paJcapado vibhAtIti // 2 // vAyuryathaika iti / janye jananArhe prANini / vIpsAyAM dvitvam / paJcarUpaH prANApAnAdibhedena / paJcapado vibhAti paJca padAni nimittabhedena vAcakAni yasya sa vibhAti prakAzate'bhidhIyata ityarthaH / etenaikAdhiSThAtRtvakathanAsmInduprakAzo drshitH| imamartha paJcamakhaNDe spaSTaM vakSyatyeko vazItyAdinA // 3 // idAnIM munayastasyopAsanaprakAraM pRcchantite hocurupAsanametasya paramAtmano govindasyAkhilAdhAriNo bahIti tAnuvAca brahmA yattasya pIThaM hairaNyamaSTapalAzamambujaM te hocuriti / akhilAdhAriNaH / akhilamAdharati tacchIlo'khilAdhArI tasya / uvAca brahmA / hairaNyaM suvarNamayam / aSTapalAzamaSTapatramambujaM kamalam / idaM pUjApIThamaSTapalAzaM dhAraNayantraM tu dazapalAzaM bhavati / . tadantarAlikAnalAsrayugaM tadantarA''dyArNa vilikhIta * kRSNamityatra vyAkhyAnurodhena govindamiti pATho'numIyate / For Private And Personal Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 190 nArAyaNaviracitadIpikAsametA tadantarAlikAnalAsrayugamiti / tasyAmbunasyAntarAle bhavamanalAsraM tasya yugaM dvayaM karNikAyAM paMDanaM bhavatItyarthaH / tadantarA tasya SaTkoNasyAntarA madhye / AdyArNa prathamavayasaH kRSNasyANa piNDavIjamityarthaH / vilikhIta vilikhet / piNDabIjaM yathA--"pazcAtako dharerastho manubinduvibhUSitaH / piNDabInamidaM proktaM sarvasiddhikaraM param" iti / / paJcAtako gakAraH / dharA la iro yastatstho manurau binduzcaitadyuktaH / tena glyaum / idaM rAghavabhaTTIyavyAkhyAnam / sarvasiddhikaratvena svAtantryamapi / namontatvena tryakSaratvaM praNavamAyAdimattvena vA tena sAdikamucyate / / "muni rada AkhyAto gAyatraM chanda ucyate / devatA bAlakRSNo'GgaM SaDdIrghakrAntabIjataH" // tenA''dyavayasaH kRSNasyANaM bIjaM piNDavIjamantarA SaTkoNamadhye vilikhIteti siddham / kRSNAya nama iti bIjADhyaM sa brAhmaNamAdhAyAnAmanu gAyatrIM yathAvadyAsajya bhUmaNDalaM mUlaveSTitaM kRtvA'GgavAsudevAdirukmiNyAdisvazaktIndrAdivasudevAdipArthAdinidhyAvItaM yajetsaMdhyAsu pratipattibhirupacAraistenAsyAkhilaM bhavatyakhilaM bhavatIti // 4 // kiMca kRSNAya nama iti bIjADhyaM vilikhIta madhye piNDasya likhitatvAtpUrvAdiSaTkoNeSu SaDakSarANi vilikhedityarthaH / vilikhIta veti pAThe bIjaM klImiti tenA''DhyaM paJcAkSaraM koNeSu vilikhet / asminpakSe madhye'pi kAmabIjameva / kIdRzaM mantraM sabrAhmaNam / brAhmaNo brahmA kakArastatsahitaM mantrasya kakArAditvAtsvarUpakathanamidaM siddhAnuvAdaH / AdhAya klIM kRSNAya nama iti SaTsu koNeSvekaikazo nidhAya / anaGgamainu gAyatrIM yathAvadyAsajyeti / anaGgamanu kAmabIjAnantaraM saMnidhAnAttasyaiva gAyatrIm "kAmadevAya vidmahe puSpabANAya dhImahi / tanno'naGgaH pracodayAt" tAM yathAvadaSTam patreSu trizo gAyatrIvarNAnvyAsajya likhitvA bhUmaNDalaM piNDabIjaM karNikAmadhyasthaM piNDasya ghanatvAtpArthivAntaraprAyatvAcca bhUmaNDalatA / evaM kAmabIjapakSe'pi mUlenASTAkSareNa veSTitaM kRtvA / aGgavAsudevAdirukmiNyAdisvazaktIndrAdivasudevAdipArthAdinidhyAvItaM yajediti / aGgAdibhirAvRtamambujaM yadityarthaH / bhUmaNDalaM zUlaveSTitamiti pAThe bahirbhUmaNDalaM kRtvA'ntaHzUlAni rAzipatrArtha kartavyAnItyarthaH / bhRtyAGgeti pAThe bhRtyA dAmasudAmavasudAmakiMkinAmAnaH pArSadAH samIpe pradhAnasya pUrvAdiSu pUjyA 1 ka. SaDale / 2 gha. 'laM shuul'| 3 ka. 'manuM gA / 4 k.ntrsN| 5 ka. 'zivatrA / 6 ka. 'dipuu| For Private And Personal Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org gopAlapUrvatApanIyopaniSat / 191 ityarthaH / aGgAni paJca pUrvoktAni tAnyAgneyAdikoNeSu catvAri dizAsvastramiti krameNa pUjayet / vAsudevAdayo mUrtayazcatasraH saMzaktikA rAmacandrAvaraNa uktAH / zAradoktA vAsudevasaMkarSaNapradyumnAniruddhAH zAntizrIsarasvatIratisahitAH patramUleSu pUjyAH / rukmi yAdayo'STau paTTarAsyaH / vA yathA - " rukmiNyAkhyA satyA sanagnajityAhvayA sunandA ca / bhUyazca mitravindA salakSmaNartanAM (kSIM) suzIlA ca" iti / svazaktayo vimalAyAH / tA yathA - " vimalotkarSaNI jJAnA kriyA yogeti zaktayaH / prahvI satyA tathezAnA'nugrahA navamI matA" iti // tAstu pIThazaktayo madhyeSu dikSu ca pIThapUjAvasare yaSTavyAH / atra tu pAThakramo na vivakSito'ryakramasya balIyastvAt / rukmiNyAdivizeSyaM vA svazaktigrahaNam / indrAdigrahaNamairAvatAdyaSTa diggajavajrAdInAmapyupalakSaNaM tenendrAdInAmAdito diggajAnAmante ca vajrAdInAmAvaraNaM draSTavyam / te yathA - "indramagniM yamaM rakSo varuNaM pavanaM vidhum / IzAnaM pannagAdhIzamadha urdhve pitAmahaH" iti // Acharya Shri Kailashsagarsuri Gyanmandir adhaUrdhvagrahaNaM tatsthAnapradarzanArthaM pUjA tu pUrvezAnayorantare brahmaNaH / rakSovaruNayorantare pannagAdhIzasya / vajrAdayo yathA "vajraM zaktiM daNDamasiM pAzamaGkuzakaM gadAm / zUlaM cakraM padmameSAmAyudhAni kramAdviduH " iti // atrApyaryakramAdidamAvaraNadvayaM sarveSAmante draSTavyam / rakSakatvena teSAM bahirevocitatvAt / airAvatAdayo yathA "airAvataH puNDarIko vAmanaH kumudo'JjanaH / puSpadantaH sArvabhaumaH supratIkazca te kramAt " iti / eta indrAdibhyaH prAkpUjyAH / vasudevAdayo yathA -- + "tato yajedalAyeSu vasudevaM ca devakIm / nandagopaM yazodAM ca balabhadraM subhadrikAm // gopAngopIzca govindaM vilInamatilocanAn" ityaSTau // pArthAdayaH paJca pANDavAH sAtyakirjayanto vidura ityaSTau / kezavAcAyaistu pArthA disthAne mandarAdaya uktAH / 1 ka. svazaktikA / For Private And Personal Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 192 nArAyaNaviracitadIpikAsametAtadyathA- "mandarAdIMzca tadbAhye pUjayetkalpapAdapAn / mandArasaMtAnakapArijAtakalpadrumAkhyAnharicandanaM ca / / madhye caturdikSvapi vAJchitArthadAnakadIkSAngurunamrazAkhAn" iti / / yadvA pArthagrahaNameva kalpadrumopalakSaNam / nidhayo nava "mahApadmazca padmazca zaGkho mkrkcchpau| mukundakundanIlAzca kharvazca nidhayo nava" iti // tairAvItam / navamo nidhiraizAnyAmeva niveshyH| adhikasyAnte niveza iti nyAyAt / tatrAyamAvaraNakramaH / bhRtyAGgavAsudevAdirukmiNyAdivasudevAdipArthAdinidhInparityajya saptoktAni / tadyathA 'kathitamAvRtisaptakamacyutArcanavidhAviti sarvasukhAvaham' bhRtyavasudevAdInparityajya paJcApyuktAni tathA trINyapi / tadyathA-"prayajatAdatha vA'GgapuraMdarAzanimukhaistritayAvaraNaM tvidam" / aSTanA[ma]bhirekamapyuktaM tadyathA "zrIkRSNo vAsudevazca nArAyaNasamAhvayaH / devakInandanayaduzreSThau vArSNeya ityapi // asurAkAntazabdAnto bhArahArIti saptamaH / dharmasaMsthApakazcASTau caturthyantAH kramAditi / / ebhirevAtha vA pUjA kartavyA kaMsavairiNaH" iti / / ya ete SaDapi 10 9 7 5 3 1 pakSA mukhyA eva / pUjAyantrasya lekhanaprakAro yathAvatsaMpradAyAdavagantavyaH / saMdhyAsu tisRSu / pratipattibhirgauravaiguNastutibhiH / "prAptau pravRttau gaurave'pi ca / pragalbhe ca prabodhe ca pratipattiH prayunyate" iti vizvaH / upacAraiH pUjAprakAraiH "aSTAtriMzatSoDazArkadazasapta ca paJca ca" ityAdyuktaiH SaDvidhaiH / tena yananenAsya sAdhakasyAkhilamiSTaM bhavati / dviruktiH khaNDasamAptyarthA / asya dhyAnaM tu "smaredvRndAvane ramye modayantaM manoramam / govindaM puNDarIkAkSaM gopakanyAH sahasrazaH / / Atmano vadanAmbhojapreritAkSimadhuvratAH / pIDitAH kAmabANena ciramA zleSaNotsukAH // muktAhAralasatpInatuGgastanabharAnvitAH / trastadhammillavasanA madaskhalitabhUSaNAH // dantapatiprabhodbhAsispandamAnAdharAJcitAH / vilobhayantyo vividhairvibhramairbhAvagavi(mi)taiH / / 1 ka. haNaM pUrva kI For Private And Personal Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlapUrvatApanIyopaniSat / phulendIvarakAntiminduvadanaM bahAvataMsapriyaM zrIvatsAGkamudArakaustubhadharaM pItAmbaraM sundaram / / gopInAM nayanotpalArcitatanuM gopAlasaMghAvRtaM govindaM kalaveNuvAdanaparaM divyAGgabhUSaM bhane / mantramenaM yathAnyAyamayutadvitayaM japet / / juhuyAdaruNAmbhojaistaddazAMzaiH samAhitaH" iti / / atrAyutadvitayajapastu pUrvasevAviSayaH / paJcalakSaM tu purazcaraNe japaH / trimadhurAktairaruNAmbunaistadazAMzena homaH / homasaMkhyayA tarpaNaM taddazAMzena dvijabhojanaM taddazAMzena mArjanamiti purazcaraNam / atra dhyAnAntaram / veNuzrIvatsakaustubhavanamAlAbilvamudrAH pradarzayet / tAsAM lakSaNAni "oSThe vAmakarAGguSTho......"stasya kaniSThikA / (?) dakSiNAGguSThasaMlagnA tatkaniSThA prasAritA // tarjanImadhyamAnAmAH kiMcitsaMkucya vAletAH / veNumudrA bhavedeSA suguptA preyasI hareH / / anyonyaspRSTakarayormadhyamAnAmikAGgulI / aGguSThena tu badhnIyAtkaniSThAmUlasaMzrite // tarjanyau kArayedeSA mudrA zrIvatsasaMjJikA / dakSiNasyAnAmikAGguSThasaMlagnAM kaniSThikAm / kaniSThayA'nyayA baddhvA tarjanyA dakSayA tathA // vAmAnAmAM ca badhnIyAddakSAGguSThasya mUlake / aGguSThamadhyame vAma saMyojya saralAH parAH / / catasro'pyanasaMlagnA mudrA kaustubhasaMjJakA / spRzetkaNThAdipAdAntaM tarjanyaGguSThaniSThayA // karadvayena tu bhavenmudreyaM vanamAlikA / aGguSThaM vAmamuddaNDitamitarakarAGguSThakenAtha baddhvA tasyAgraM pIDayitvA'Ggulibhirapi tatAM vaamhstaangguliibhiH| baddhvA gADhaM hRdi sthApayatu vimaladhIAharanmArabIjaM bilvAkhyA mudrikaiSA sphuTamiha kathitA gopanIyA'dhisujJaiH / / manovANIdehairyadiha vapuSA vA'pi vihitaM tvamatyA matyA vA tadakhilamasau dRSkRtacayam / For Private And Personal Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAimAM mudrAM jAnankSapayati narastaM suragaNA namantyasyAdhInA bhavati satataM sarvajanatA" iti // athAsya dhAraNayantramucyate-- "piNDaM mUlena vItaM dahanaparayuge koNarAjatSaDaNe raryAtpA- dazArNa sphuritadazadalaM kAmabIjena vItam / padmaM kiJjalkasaMsthasvaravikRtidalaM prollasatSoDazArNa kiJjalkavyaJjanADhyaM vikRtidalayugeSvarpitAnuSTubarNam / / pAzAGkazAmyAmAvItaM kSI(kSo)NIpurayugAstri(stri)Su / aSTAkSareNa sahitaM yantraM govindadaivatam / dharmArthakAmaphaladaM sarvarakSAkaraM smRtam // uMbInamuktaM SaDarNo'pyuktaH "gopIjanAnte pravadevallabhAyAgnisundarI / ayaM dazAkSaro mantro dRSTAdRSTaphalapradaH // praNavaM hRdayaM kRSNaM DentamuktvA tataH param / tAdRzaM devakIputraM huMphaTsvAhAsamanvitam // SoDazAkSaramantro'yaM govindasya samIritaH / piNDaM ratipaterbIjaM namo bhagavate tataH // nandaputrAya bAlAdivapuSe zyAmalAya vA / gopIjanapadasyAnte vallabhAya dviThAvadhi / / anuSTummantra AkhyAto gopAlasya jagatpateH / anaGgaH kRSNagovindau DentAvaSTAkSaro manuH // ete manavaH svAtantryeNApyupAsyAH / yadvakSyati___"tasmAdanye paJcapadAdabhUvangovindasya manavo mAnavAnAm / va dazArNAdhAste'pi saMkrandanAdyairabhyasyante bhUtikAmairyathAvat" iti // tallekhanaprakAraH / SaTkoNaM likhitvA tanmadhye piNDabIjaM likhitvA tanmUlamantreNa veSTayitvA tadvahiH padmaM dazapatraM SaTkoNeSu gopAlaSaDakSaraM likhet / patreSu dazAkSaraM likhet / tatpatre kAmabIjaM kAmabIjena veSTayet / tataH SoDazadalaM tatkesareSu svarAnpatreSu SoDazANaM likhet / tadvahivAtriMzatpatraM vyaJjanakesaramanuSTubmantraM patreSu likhedvahiH pAzA zaveSTitam / tadvahi puraM dvaidha koNeSu gopAlAkSaramantravarNAlikhet / lekhanaM yathAvatkAryam // 4 // 1 ka. 'puradvedhaM / For Private And Personal Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlapUrvatApanIyopaniSat / kRSNasvarUpaprakAzakamantrAnAha tadiha zlokA bhavantieko vazI sarvagaH kRSNa IDya eko'pi sanbahudhA yo vibhAti / taM pITha sthaM ye'nubhajanti dhIrAsteSAM sukhaM zAzvataM netareSAm / / tadiheti / eka iti / mukhyaH / vazI sarva vazamasyAstIti / IDyaH stutyaH / eko'pIti / jalacandrAdivaddhaTAkAzAdivadvA / pIThasthaM pUrvokte vaiSNave pIThe vartamAnam / pIThapUjA tu nArasiMhe rAmatApanIye coktA / dhIrAH sthirabuddhayaH / nityo nityAnAM cetanazcetanAnAmeko bahUnAM yo vidadhAti kAmAn / taM pIThagaM ye'nuyajanti viprAsteSAM siddhiH zAzvatI netareSAm / / nityAnAM nityatvAbhimatAnAM vyomAdInAM madhye cetanAnAM cetanatvAbhimatAnAM manaAdInAM madhye 'nAnyo'to'sti draSTA' ityAdizruteH / bahUnAM sarvajIvAnAM viprA mukhyatvAdupAttA vaidikopAsanAvidhyabhiprAyeNa vA strIzUdrAdivyAvRttyartham / etadviSNoH paramaM padaM ye nityodyuktAH saMyajante na kAmAt / teSAmasau goparUpaH prayatnAtmakAzayedAtmapaMdaM tadaiva / / nityodyuktAH kadAcidapi yajane na pramAdinaH / na kAmAtphalepsayA / yo brahmANaM vidadhAti pUrva yo vidyAstasmai gApayati sma kRssnnH| taM ha devamAtmavRttiprakAzaM mumukSu zaraNamamuM vrajet // pUrva sRSTyAdau brahmANaM padmayoni vidadhAti karoti / tasmai gApayati sma gAnaM kArisavAn / kriyaagrhnnaatsNprdaantaa| AtmavRttiprakAzaM caramAntaHkaraNavRttyA bhAsamAnam / padvA svayaMprakAzam / aSTAdazAkSarasya prakArAntareNa prayogamekAdazAkSareNa triSTubhA''ha oMkAreNAntaritaM yo japati govindasya pazcapadaM manuM tam / tasyaivAsau darzayedAtmarUpaM tasmAnmumukSurabhyasennityazAntyai / / oMkAreNAntaritaM yo japati govindasya paJcapadaM manuM tamiti / marnu mannaM taM prasiddham / evamasyocAraNaprakAraH / OM klIM kRSNAya / OM govindAya / OM gopaninavallabhAya / * svAhomiti / tasyaivati / tasyA''tmarUpamsau darzayedavetyanvayaH / tasmAnmumubhurabhyasenityazAntyA iti / tasmAdyata evaM dhyAyatAmAtmarUpaM darzayedato mumukSurmuktikAmo nityazAntyai mokSAyAmyasedarthAtprakaraNAdvA / oMkArAntaritaM paJcapadaM tasmai jApakAya nizAnte sadane pastye gRhe kSarati vAJchitaM varSati / paraMtu saMvAdasevanAtsevanaM vinaivoccAraNamAtreNa sevanasya bhajanasya phalaM saMpattirna bhavati kiMtu mokSarUpameva / saMpattvAnuSaGgikaM phalam / For Private And Personal Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAtaduktam- "rUpamArogyamarthAzca bhogAMzcaivA''nuSaGgikAn / dadAti dhyAyato nityamapavargaprado hariH" iti / etasmAdanye paJcapadAdabhUvanagovindasya manavo mAnavAnAm / dazArNAdhAste'pi saMkrandanAyairabhyasyante bhUtikAmairyathAvat // etasmAditi / mAnavAnAM hitAyeti zeSaH / dazArNAdyA dazAkSarAdyAH pUrvoktA manavo mantrA abhUvannityarthaH / te'pi mantrAH / saMkrandanAyaiH saMkrandayati riputrIriti vyutpattyA saMkrandana indraH / 'saMkrandano duzcayavanaH' ityamarAt / tatprabhRtibhiH / bhUtikAmaiH zrIkAmairyathAvanyAsAdipUrvakamabhyasyata upAsyate / teSAmAnantye'pi kati. payAnAmupAsanAnyucyante / tasya dazAkSarasya yathA "gopIjanAnte prvdevllbhaayaagnisundrii| ayaM dazAkSaro mantro dRSTAdRSTaphalapradaH / / asya munyAdipUjAntamaSTAdazArNavat / japastvadrizRGge nadyAstaTe bilvamUle toye hedasthe gokule viSNugRhe'zvatthasyAdhastAdambudhezca tore / sthAneSveteSvAsIna ekaikazastu prajapedayutacatuSkaM dazAkSaraM manuvaraM pRthakkramazaH / aSTAdazAkSaraM cedayutadvayamityudIritA saMkhyA / zAkamUlaphalagokSIragodadhibhaikSasaktukSareyANi krameNa bhojanamiti pUrvasevA / tato dazalakSaiH purazcaraNaM trimadhurAktArugAmbunairdazAMzahomastAvadeva tarpaNaM taddazAMzena brahmabhojanaM dazAMzamArjanam / AcakrAya vicakrAya sucakrAya trailokyarakSaNacakrAyAsurAntakacakrAyeti paJcAGgAni / varNAkSarairvA sabindubhirdazAGgAni / varNanyA. sAdikaM tatpaTalAdeva jJeyamiti dazAkSaravidhiH / SaDoM yathA-" smaraH kRSNAya uddaNDaSaDoM manurIritaH " bhasya sarva dazAkSaravajjapastu lakSam / SoDazANoM yathA "praNavaM hRdayaM kRSNaM DentamuktvA tataH param / tAdRzaM devakIputraM huMphaTsvAhAsamanvitam // SoDazAkSaramantro'yaM govindasya samIritaH // hRdayaM namaHpadaM DentaM kRSNaM kRSNAyeti tAdRzaM DentaM devakIputrAyeti / sarvamasya dazAkSaravajjJeyam / dvAtriMzadoM yathA "piNDaM ratipate/jaM namo bhagavate tataH / nandaputrAya bAlAdivapuSe zyAmalAya ca // 1 ka. hRdisthe / For Private And Personal Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gopALapUrvatApanIyopaniSat / gopIjanapadasyAnte vallabhAya dviThAvadhi / anuSTumman AkhyAto gopAlasya jagatpateH " asyarthyAdikaM yathA www.kobatirth.org ----- Acharya Shri Kailashsagarsuri Gyanmandir "amuSya nArada RSizchando'nuSTupsamIritam / devatA harirAkhyAtA AcakrAdyairathAGgakam // dakSiNe ratnacaSakaM vAme sauvarNavallakI / kare dadhAnaM devIbhyAmAzliSTaM cintayeddharim // jape lakSaM manuvaraM pAyasairayutaM yajet / pUjA tu vaiSNave pIThe hyaGga dikpAlavajrakaiH // evaM siddhamanurmantrI trailokyaizvaryabhAgbhavet " iti // bhaSTArNo yathA-"anaGgaH kRSNagovindau ntAvaSTAkSaro manuH 1 : asya dazArNavadvidhiH / piNDavidhiryathA namontatvenASTAkSaratvaM praNavamAyAditvena vA / asyarNyAdikamucyate-- "munirnArada AkhyAtazchando gAyatramIritam / devatA bAlakRSNo'GgaM dIrghakAntabIjataH // anyAyAkozalIlAmbujaruciraruNAmbhojanetro dvihasto bAlo jaGghAkaTIrasthalakalitaraNatkiGkiNIko mukundaH // doya haiyaGgavInaM vidadhati vimalaM pAyasaM vizvavandyo gopIgopA vIto radanakhavilasatkarNabhUSazciraM vaH // lakSaM japeddazAMzaM vA pAyasaM sasita hunet / pUjA ca vaiSNave pIThe aGgadikpAlavajrakaiH " iti // "yahaSirnAradaH prokto jagatIchanda Iritam / zrIkRSNo devatA bIjaM lo bhA zaktiH prakIrtitA // SaDaGgamUlamantreNa arthAdevaM vicintayet / kadambamUle tiSThantaM devadevaM janArdanam || indIvaradalazyAmaM pUrNacandranibhAnanam / devagandharvayakSaughanaroraganiSevitam // mohanaM gopagopInAM vallabhaM devakIsutam / mayUrapiccha saMyuktaM vanamAlAvibhUSitam // pUrNacandranibhaM kAntaM vRndAvananivAsinam / For Private And Personal 197 Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 198 nArAyaNaviracitadIpikAsametAveNuM gAyantamamalaM sarvabhUtamanoramam / lelihyamAnaM vatsaizca mRgaiH siMhaistathA dvinaiH // sarvAbharaNasaMyuktaM sarvAbharaNazobhitam / kaustubhodbhAsitoraskaM dAmapicchasamAvRtam // aprameyamacintyaM ca gopAlaM zizurUpiNam / dhyAyettaM devadevezaM sarvalokaikanAyakam // aGgaizca vAsudevAyai rukmiNyAyaistRtIyakam / kumudendrAyudhaizcApi SaDAvaraNamIritam // japo'yutacatuSkaH syAddazAMzaM juhuyAttataH / pAyasena sitAktena tarpayettAvadeva tu // siddhamantrasya loko'yaM sadyo vazyo bhaviSyati" iti / / ekAkSaro yathA brahmA bhUmyAsanAsInaH zAntibindusamAnvitaH / bIjaM manobhuvaH proktaM jagatritayamohanam // RSiH saMmohanaH prokto gAyatrIchanda Iritam / manaHsaMmohanaH sAkSAddevatA makaradhvajaH / / bIjena dIrghayuktena SaDaGgavidhirIritaH / japAruNaM ratnavibhUSaNADhyaM mInadhvajaM cArukRtAGgarAgam / karAmbunairaGkuzamikSucApaM puSpAstrapAzau ddhataM smarAmi / / lakSatrayaM japenmantraM madhuratrayasaMyutaiH // puSpaiH kiMzukanaiH phullai huyAttaddazAMzataH / vakSyamANe yajetpIThe vidhivanmakaradhvajam / / mohanI kSobhaNI trAsA stambhinyAkarSaNI punaH / drAviNyunmAdinIklinnokledinyaH pIThazaktayaH / / bInADhyamAsanaM dattvA mUrti mUlena kalpayet / asyAM samyagyajeddevaM vakSyamANena varmanA / iSTAGgAvaraNaM pUrva madhye dikSu yajeccharAn / drAmAcaM zoSaNaM pUrNa drImAdyaM mohanaM tataH / / saMdIpanAkhyaM klImAdyaM drumAdyaM tApanaM punaH / sargAntabhRguNA bhUyo mAdanaM paJcamaM matam // praNAmabANahastA madhye yAstA bANadevatAH / saMpUSyAH patramadhye tu zaktayA'STau yathAkramam / / For Private And Personal Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlapUrvatApanIyopaniSat / anaGgarUpA''dyA'naGgamadanA'naGgamanmathA / anaGgakusumA pazcAdanaGgamadanAturA // anaGgazizirA'naGgamekhalA'naGgadIpikA / lIlAkamaladhAriNyaH smeravaktrAnuzobhitAH // bahiH SoDazapatreSu pUjyAH SoDaza zaktayaH / yuvatipratilambhA'nyA jyotsnA sudhUrmadA dravA // suratA vAruNI rAkA kAntiH saudAmanI punaH / kAmacchatrI candralekhA mukI syAnmadanA punaH // jyotirmAyAvatI tAH syuH khaarvikstkraaH| smeravaktrA yuvatayo madavibhramamantharAH // dalAgeSu punaH pUjyAH smarasya paricArakAH / zoko moho vilAso'nyo vibhramo madanAturaH // apatrapo yuvA kAmI bhUtapuSpo ratipriyaH / grISmastapAnta Urbho'nyo hemantaH ziziro madaH // ikSukArmukapuSpeSudharA raktAH supUjitAH / aparAGganiSaGgADhyA vanitAsaktamAnasAH // ratipriyAnaSTadikSu yajedaSTau viziSTadhIH / parabhRtsArasau pazcAcchukameghAhvayau punaH / / apAGgakavilAsau dvau hAvabhAvau prakIrtitAH / caturasrasya koNeSu pUjyAstatparicArikAH // mAdhavI mAlatI pazcAddhIraNAkSI madotkaTA / sitacAmaradhAriNyaH sarvAbharaNabhUSitAH // bAhye lokezvarAnpazcAttadatrANyarcayetkramAt / itthaM yo bhajate devaM sugandhikusumAdibhiH / sa bhavelabdhasaubhAgyo lakSmyA jitadhanezvaraH" iti // ekAkSarasya kakAro bIjamIkAraH zaktiH / ayaM manurdvirUpo viSNurUpaH kAmarU. pazca / evamAdayo manavaH saMkrandananAradasaMmohanAdibhirabhyasyante bhUtikAmaiH / yathAvaduktavidhinA // tadetasya svarUpArtha vAcA vedayati te papracchustadu hovAca brAhmaNaH, taditi / tasmAtkAraNAdetasya kRSNasya svarUpArthaM svarUpaM mantrastadartha vAcA vacane For Private And Personal Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 200 nArAyaNaviracitadIpikAsametAna vedaya bodhayetyevaM te munayaH papracchu: pRSTavantaH / , tatsvarUpasaMbodhane ha prasiddhau / uvAcoktavAn / brAhmaNo brahmA'sau pUrvoktaH / kimuvAcetyAha anavarataM mayA dhyAtastataH parArdhAnte so'budhyata gopaveSo me purastAdAvirbabhUva tataH praNato mayA, anavarataM nirantaram / mayA dhyAtaH stutaH stutiviSayIkRtaH parArdhAnte " paJcAzadrapavarSANi parArdhamabhidhIyate " iti viSNusmaraNAdbrahmaNaH paJcAzadvarSAvasAne sa kRSNo'budhyata buddhavAnmAM dhyAyatIti cintitavAn / cintayitvA gopaveSo gopasyeva veSo yasya tAdRzaH sanme mama purastAdana AvirbabhUva prakaTIbhUto gopaveSadharastena sanAtanaH / tatastadanantaraM praNato namaskRto mayA brahmaNA kRtanamaskAraH saMzca / anukUlena hRdA mahyamaSTAdazArNa svarUpaM sRSTaye dattvA'ntarhitaH punaH simRkSA me prAdurabhUtteSvakSareSu bhaviSyajjagadrUpaM prakAzayaMstadAha tadAha // 5 // anukUlena hRdA mahyamaSTAdazArNa svarUpaM sRSTaye dattvA'ntarhita iti| anukUlena dayAi~Na hRdA manasA mahyaM brahmaNe'STAdazANa mantrarAnaM kharUpaM zrIkRSNarUpameva mantramayatvAddevatAyAH "devatAgurumantrANAM bhAvayedaikyamAtmanA" iti smRtermUlena kalpayediti ca smRteH sRSTaye sRSTayartha dattvA pradAntarhito'pratyakSo babhUva punastapaHphalaprAptyanantaraM sisRkSA sraSTumicchA me mama praadurbhuutpraadurbhuutaa| teSvakSareSu bhaviSyajjagadrUpaM prakAzayaMstadAheti teSvaSTAdazavakSareSu bhaviSyadbhAvi jagato rUpamAkAzAdi prakAzayanprakaTIkurvabrahmA tajjagadAha vaktIti zrutervacaH / prAkAzayaM tadiheti yuktaH pAThaH / tajjagadiha prAkAzayaM prakaTitavAnahamityarthaH / tadAha prakAramevA''ha brahmottaragrantheneti zrute. rvacaH // 5 // paJcapadAnAM krameNa sRSTivibhAgamAha ___AkAzAdApo jalAtpRthvI tato'gnirbindorintuH, AkAzAditi / AkAzAdApo vAyutejodvAreti boddhavyam / " tasmAdAtmana AkAzaH saMbhUta AkAzAdvAyuyoragniragnerApo'dbhayaH pRthivI" iti zrutyantarAt / tato'. gnistataH pRthivyA agniridaM sthUlAgnyabhiprAyamambarasthapASANakASThAdau nimittatvenAgnyutpattidarzanAt / bindornalaikadezAdinduzcandraH / ___tatsaMpAtAdarkaH, tatsaMpAtAdarka iti / teSAM pRthivIjalatejasAM saMpAtAsaMyogAdakaH sUryaH / ghanatvAtpArthivabhAgo nalAkarSaNAdudakabhAga uSNatvAttenobhAgaH / sUrya iva indau yadyapi teja For Private And Personal Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 201 gopAlapUrvatApanIyopaniSat / upalabhyate tathA'pi tasya saurapratibimvarUpatvAnna svAbhAvikatA'sya tattvaM tu jyotiHzAstre nirNItam / yuktizrutivirodhAtpurANaprakriyA'rthavAdaH / iti klIMkArAdasRjaM kRSNAdAkAzaM khAdvAyurityu ttarAtsurabhividyAH prAdurakArSa taduttarAttu strIpumAdi ca, . iti klIMkArAdasRjamiti / iti bhUtadvayamagniH sUryAcandramasau cA''dyabIjAtsRSTa. vAnasmi / kRSNAkRSNapadAdAkAzaM yatprasiddhaM zrotrendriyAdirUpam / khAdAkAzAdvAyuriti yaH prasiddhaH prANAdirUpastamasRjam / bIjenotpannAdAkAzAjjalaM sRSTaM na tvAkAzaH sa tu kRSNena sRSTastato vAyvagnI api kRSNenaiva sRSTau / jalAdArabhya tu bIjAtsRSTistena jAyApatI bIjaM saumyaM kRSNapadaM krUram / uttarAtsurabhividyAH prAdurakArSam / uttarAdgovindapadAtsurabhayo gAvo vidyAstAH prAdurakASaM vedAdicaturdazavidyAzca prakaTIkRtavAnasmi / surabhimiti pAThe surabhiM gAM gojAti vidyAzcetyarthaH / yuktaM caitat / gozabdena gavAM vindazabdena ca vidyAnAmabhidhAnAt / taduttarAttu strIpumAdi cedaM sakalaM tasmAdutta. rAdgopIjanAdipadAttu punaH strIpumAdi ca strIpuMsAdi cAsRjam / AdizabdAtsvedajodbhijjANDajajarAyunAtmakaM caturvidhaM prANijAtaM gRhyate / yuktaM caitat / gopIjanapade strIpuMsAnvayAt / ___ idaM sakalamidaM sakalamiti // 6 // idamiti / atrApi taduttarAditi boddhavyam / tacca svAhApadaM tasmAdidaM sakalaM tadupakaraNaM cAsRnaM yatsvatvena heyatvena ca vyavahriyate tatra svAhAzabdAnugamAt yadvA / taduttarAtpadadvayAtkrameNa strIpuMsAdi sakalaM cAsRjamityarthaH / evaM vyAkhyAne nAdhyAhArApekSA / dviruktiH paJcapadasRSTisamAptyarthA // 6 // etadAvartanastutyarthaM candradhvajanAmno bhaktasya rAjJa AkhyAyikAmAha etasyaiva yajanena candradhvajo gatamohamAtmAnaM vedayitvoMkArAntarAlikaM manumAvartayan , etasyaiveti / etasyaiva kRSNasya yajanena pUjanena gatamohaM tyaktamithyAjJAnamAtmAnaM vedayitvA jJAtvA / vidaGkacetanAkhyAnavAkasaMdeza iti bopadevaH / oMkArasyAntarAlikaM madhyavartinaM manu mantramAvartayastadoMkArapuTitaM japitavAn / phalamAha saGgarahito'tyApatat, saGgarahitaH sannatyApatatsaMsAramatikramyA''patadAptavAn / abhyApataditi pATha Abhi. mukhyena prAptavAn / 1 ka. gha. midmiti| For Private And Personal Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 202 www.kobatirth.org nArAyaNaviracitadIpikA sametA - kiM prAptavAnityata Aha tadviSNoH paramaM padaM sadA pazyanti sUrayaH / divIva cakSurAtatam, tadviSNoriti / tanmuktyAkhyaM viSNorvyApakasya paramAtmanaH paramaM padaM sthAnamatyApatat / nanvanubhavAsaMbhave kathamApetyAzaGkaya vidvadanubhavamAha sadA pazyanti sUraya iti / nanu sarvAnubhave sarvamuktiprasaGgaH / iSTamevaitanmukta eva vimucyata iti zruteH / prayatnavaiyarthyamiti ceddazamastvamasItyAdivatsvasyaiva darzanAya zAstraguruparicaryAdInAM sAphalyAt / upasaMharati Acharya Shri Kailashsagarsuri Gyanmandir tasmAdetanityamabhyasennityamabhyasediti // 7 // tasmAditi / etadaSTAdazAkSaraM nityaM sadA'bhyasedAvartayet / dvirutirAkhyAyikAsamAptyarthA // 7 // paJcapadAjjagatsRSTau matabhedamAha - tadAhureke yasya prathamapadAdbhUmirdvitIyapadAjjalaM tRtIyapadAttejazcaturthAdvAyuzcaramAvyometi vaiSNavaM paJcavyAhRtimayaM matraM kRSNAvabhAsaM kaivalyasRtyai satatamAvartayediti, tadAhureka iti / tattatrArthe | Ahurvadantyeka AcAryAH / yasya kRSNasya prathama - padAdvijAdbhUmiH pRthivI jAtA / evaM caturSu / caramAdantyAtsvAhAkArAdyoma prathamam / itthaM mantrAvaroheNa sRSTiH / vaiSNavaM viSNudevatAkaM paJcavyAhRtayaH krameNa bhUrAdyA janA - ntAstanmayaM pratipadamekaikavyAhRtidRSTividhAnAtpaJcatvamuktam / athavA paJcabhUtAnyeva paJcavyAhRtizabdenocyante tanmayaM mantramaSTAdazAkSaraM kRSNAvabhAsaM kRSNapratipAdakaM kaivalyasUtyai kaivalyasya mokSasya sutyai mArgAya mokSapaddhataye satataM nityamAvartayejjapet / itizabdo mantropAsanAsamAptyarthaH / I ukte'rthe mantrasaMmatimAha ---- tadatra gAthA: yasya pUrvapadAddhamidvitIyAtsalilodbhavaH / tRtIyAteja uddhRtaM caturthAGgandhavAhanaH / / paJcamAdambarotpattistamevaikaM samabhyaset / candradhvajo'gamadviSNoH paramaM padamavyayam // tadatra gAthA iti / vartanta iti zeSaH / tamevaikamaSTAdazAkSarameva nAnyat / 'anyA vAco vimuJcaya' iti zruteH / candradhvajo rAjA kSatriyasyaivaucityAt / For Private And Personal Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlapUrvatApanIyopaniSat / anuSTubddhayamuktvA vRttAntaramAha tato vizuddhaM vimalaM vizokamazeSalobhAdi nirastasaGgam / yattatpadaM paJcapadaM tadeva sa vAsudevo na yato'nyadastiH / / tata iti / azeSalobhAdi na zeSA lobhAdayo yasmin / yato nirastasaGgam / evaMvidhaM yatpadaM brahmAkhyaM paJcapadaM tadeva brahmarUpameva brahmAtmako'STAdazAkSara ityarthaH / yatpazcapadaM sa vAsudevo brahmAtmakamantrasvarUpo vAsudevo yato vAsudevAdanyannAsti / tamekaM govindaM saccidAnandavigrahaM paJca padaM vRndAvane surabhUruhatalAsInaM satataM tamekamityAdi gadyam / surabhUruhaH kalpavRkSastasya tale satatamAsInam / satatamityanena nityasaMnihitatvamuktaM tena dvApArAnta eveti na bhramitavyam / samarudgaNo'haM paramayA stutyA toSayAmi / samarudgaNo'haM paramayati / marudgaNairUnapaJcAzadbhiH sahitaH paramayA mukhyayA stutyA. stabanena toSayAmi prINayAmi / stutimevA''ha, OM nama ityAdidvAdazabhiH zlokaiH OM namo vizvarUpAya vizvasthityantahetave // vizvezvarAya vizvAya govindAya namo namaH // 1 // namo vijJAnarUpAya paramAnandarUpiNe // kRSNAya gopInAthAya govindAya namo namaH // 2 // namaH kamalanetrAya namaH kamalamAline / namaH kamalanAbhAya kamalApataye namaH // 3 // barhApIDAbhirAmAya rAmAyAkuNThamedhase / ramAmAnasahaMsAya govindAya namo namaH // 4 // kaMsavaMzavinAzAya kezicANUraghAtine // vRSabhadhvajavanyAya pArthasArathaye namaH // 5 // barhANAM mayUrapicchAnAmApIDo mukuTastenAbhirAmAya. svarUpeNApi rAmAyAbhirAmAya // 4 // 5 // veNuvAdanazIlAya gopAlAyAhimadine // kAlindIkulalolAya lolakuNDaladhAriNe // 6 // ballavInayanAmbhojamAline nRtyazAline // namaH praNatapAlAya zrIkRSNAya namo namaH // 7 // For Private And Personal Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 204 nArAyaNaviracitadIpikAsametAnamaH pApapraNAzAya govardhanadharAya ca // pUtanAjIvitAntAya tRNAvartAsuhAriNe // 8 // ahimardine kAlIyadarpadalanAya / tathA ca mantravarNaH "kAlIyako nAma sarpo navanAgasahasrabalaH / yamunAdezo jAto nArAyaNavAhanaH" iti // // 6 // 7 // 8 // niSkalAya vimohAya zuddhAyAzuddhavairiNe / / advitIyAya mahate zrIkRSNAya namo namaH // 9 // prasIda paramAnanda prasIda paramezvara // AdhivyAdhibhujaMgena daSTaM mAmuddhara prabho // 10 // zrIkRSNa rukmiNIkAnta gopIjanamanohara / saMsArasAgare magnaM mAmuddhara jagadguro // 11 // kezava klezaharaNa nArAyaNa janArdana / govinda paramAnanda mAM samuddhara mAdhava // 12 // niSkalAya "kalA syAnmUlato vRddhau zilpe cANvaMzamAtrake / SoDazAMze ca candrasya kalA naukAlayoH kalA" iti kozaH / yathArha tadrahitAya / azuddhAH kaMsAdayasteSAM vairiNe'ntakAya // 9 // 10 // 11 // 12 // atha haivaM stutibhirArAdhayAmi atha haivaM stutibhirArAdhayAmIti / atha pazcAdadyApyevaM kRSNaM stutibhirArAdhayAmi sAdhayAmyanukUlaM karomi / madupadezaM bhavanto'pyarhantvityAha te yUyaM tathA paJcapadaM japantaH zrIkRSNaM dhyAyantaH saMsRtiM tariSyatheti sa hovAca hairnnyH| amuM paJcapadaM mantramAvartayedyaH sa yAtyanAyAsataH kevalaM tt| ane jadekaM manaso javIyo naitaddevA AnuvanpUrvamarSaditi te yUyamiti / tathA yathA'haM japAmi / amuM paJcapadamAvartayeyaH sa yAtyanAyAsataH kevalaM taditi pUrvArdhapATho yuktaH / evaM tadyuttarArdhasamAnAkSaratayA triSTupsyAt / anAyAsato'prayatnAtkevalaM zuddhaM tadbrahmAnejatsthiramapi manaso javIyaH / yatra mano yAti tatrApi sattvAt / devA vAgAdaya etannA''pnuvanna prAptAH / yato vAco nivartante' iti zruteH / yataH pUrvamarSat / RSa gatau / vyApya gatavat / . For Private And Personal Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlottaratApanIyopaniSat / 205 upasaMharati tasmAtkRSNa eva paro devastaM dhyAyettaM rasettaM bhajettaM bhajedityoM tatsaditi // 8 // ityatharvopaniSadi gopAlapUrvatApanIyopaniSatsamAptA // 11 // tasmAditi / rasennAma gRhNIyAttasyetyarthaH / taM bhajediti dviruktiH samAptyarthA / OM tatsaditi brahmavyapadezaH "OM tatsaditi nirdezo brahmaNastrividhaH smRtaH" iti smRteH // 8 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM dIpikA kRSNapUrvake // 1 // iti nArAyaNaviracitA gopAlapUrvatApanIyopaniSaddIpikA samAptA // 16 // - OM tatsabrahmaNe nmH| gopaalottrtaapniiyopnisst| nArAyaNaviracitadIpikAsametA / khaNDonaviMzatiyutA kRSNAsaGgatvadarzinI / saptacatvAriMzattamI gopAlottaratApanI // 1 // jJAnino'kartRtvamabhoktRtvaM ca jJApayituM kRSNagopIsaMvAdarUpAmAkhyAyikAmAracayati OM ekadA hi vrajastriyaH sakAmAH zarvarImuSitvA sarvezvaraM gopAlaM kRSNaM hi tA uucire| uvAca tAH kRSNa manuH kasmai brAhmaNAya bhaikSaM dAtavyaM bhavati durvAsaseti / ekadA hIti / ekadA kadAcit / hi nizcitam / atra prAyeNa hivaizabdA nizcayArthA eva / sakAmAH kAmakrIDAsahitAH kRSNena saha vilasantya ityarthaH / zarvarImupitvA / atyantasaMyoge dvitIyA / pUrNAM rAtri kAmakrIDAsaktaM kRSNaM pazyantyaH kautukamanubhUyetyarthaH / sarvezvaraM gopAlaM sarveSAmIzvaramanantakoTibrahmANDAdhIzvaramapi santaM gavAM 1 ga. raM / For Private And Personal Page #260 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 206 nArAyaNaviracitadIpikAsametApAlakaM pazupAlakatvalakSaNAM hInadazAmAzritaM kRSNaM dhyAtRRNAM karmamUlanirhaNanam / hi nizcitam / sakAmaM nirdhArya tA gopya ucire jaguH / uvAca tAH kRSNamanuH kRSNo manuriva dharmopadeSTA tAH pratyuvAca / kRSNasya gopInAM ca vAko vAkyamabhUdityarthaH / gopInAM vacaH kasmA iti / bhaikSaM bhikSAsamUhaH ' bhikSAdibhyo'N ' / dAtavyamityarhArthe kRtyaH / yaddAnena kRtArthAH syAmeti praznaH / kRSNavAkyaM durvAsasetIti / saMdhistu he sakhetItiva. cchAndasaH prAmAdiko vaa| kathaM yAsyAmo'tIrkhA jalaM yamunAyAH, gopInAM vacaH kathamityAdi / atI| jalaM yamunAyA iti / yamunAyA agAdhaM jalaM madhye vartate taccAsmAbhiH sasaMbhArAbhiH strIbhistarItumazakyaM kazcidupAyo'sti yena tajjalamatItvaivAspRSTadaiva durvAsase yAmo bhavAnatulabuddhiparAkramo'sti tena pRcchAmaH / mA guriti cennetyAhuH yataH zreyo bhavati yataH zreyo bhavatIti / zreyasyasmAkaM yadgurutarecchA vartate tacca zreyo'tithirUpaya. tibhaikSAdAnamantareNa na bhavati / tato yamunAnalasparzamantareNa tadgamanopAyaM no brUhIti gopIvAkyArthaH / kRSNeti' kRSNo brahmacArItyuktvA mArga vo dAsyatyuttAnA bhavati yaM mAM smRtvA, kRSNavAkyaM kRSNetIti / kRSNeti prAtipAdikArthamupakramyAyaM brahmacArI kRSNa iti satyaM vacaH zapatharUpamuktvA sthitAnAM satyavAdinInAM vo yuSmAkamanena satyavAdena mArga dAsyatIti kRSNopadezavAkyArthaH / tathA pakSAntaramAha __ agAdhA gAdhA bhavati *yaM mAM smRtvA, agAdheti / yadi bhavatInAM mArgadAnecchA tarhi mArga dAsyati yadi vottAnatecchA tIttAnA bhavati bhaviSyati 'vartamAnasAmIpye vartamAnavadvA' / yaM mAM smRtveti pUrveNa saMbadhyate / yaM mAM smRtvA'gAdhA gAdhA bhavatIti / idamalpaM kArya mugdhAsAdhyamapi matsmaraNamAtreNa sidhyatIti kaimutikanyAyenA''ha apUtaH pUto bhavati yaM mAM smRtvA'vatI vratI bhavati yaM mAM smRtvA, apUta iti / yaM mAM kRSNaM smRtvA saMcintyApUto mahApAtakAdiduSTo'pi pUto * atrottaratrApi ca kha. pustake yaM mAmityatra yanmAmiti pATho dRzyate / 1 kha i. 'ti / For Private And Personal Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nyUnaM kRtamardhakRtamakRtaM vA // gopAlo tara tApanIyopaniSat / 207 1 nirmalo bhavati / atratI brahmacaryAdizrutismRtyuktatratarahito'pi vratI cIrNavrato bhavati // "yasya smRtyA ca nAmoktyA tapoyajJakriyAdiSu / nyUnaM saMpUrNatAM yAti sadyo vande tamacyutam" iti smRteH / Acharya Shri Kailashsagarsuri Gyanmandir niSkAmaH sakAmo bhavati yaM mAM smRtvA, niSkAmaH sakAma iti / aprAptakAmaH prAptakAmo bhavati / 'smRtamAtro'khileSTadaH' iti smRteH // azrotriyaH zrotriyo bhavati yaM mAM smRtvA zrutvA tadvAcaM ha baiM smRtvA tadvAkyena tIrtvA tAM sauryA hi vai gatvA''zramaM puNyatamaM natvA munizreSThatamaM hi raudraM ceti dattvA'smai brAhmaNAya kSIramayaM ghRtamayaM miSTatamaM hi vA iSTatamaH sa tuSTaH snAtvA bhuktvAMssziSaM prayojyo''jJAmadAtkathaM yAsyAmo'tIva sauryAm, azrotriya iti / zrotriyazabdo rUDhaH / chandomAtrAdhyAyI tu cchAndasa eva / atAdRzo'pi tatphalabhAgbhavati // "smartavyaH satataM viSNurvismartavyo na jAtucit / sarve vidhiniSedhAH syuretayoreva kiMkarAH" iti smRteH // zrutvA''karNya tadvAcaM tasya kRSNasya vAcaM vANIm / ha vai prasiddhau / smRtvA tadvAcamevA''parAmRzya tadvAkyena kRSNavAkyena satyazapathAtmakena tIrvottIrya tAM sUryatanayAM hi vai prasiddhAM gatvA prApyA''zramaM muninivAsaM puNyatamaM natvA namaskRtya munizreSThatamaM durvAsasaM raudraM ceti rudrakalAvatAram / caH samuccaye / gatvA natvA ceti / dattvA pradAyAsmai durvAsase brAhmaNAya kSIramayaM kSIravikAraM ghRtavikAraM miSTatamamatizayena miSTaM madhuraM hi vA iSTatamaH priyatamo darzanIyatamaH sa munirhi vai tuSTastuSTamanAH snAtvA snAnaM kRtvA bhuktvA bhojanaM kRtvA''ziSaM cirajIvitarUpAM prayojya gaditvA / AjJAM tu gamanAyA - dAddattavAn / kathaM yAsyAmo'tIva sauryAmiti pUrvavadvyAkhyeyam / 3 sa hovAca muniryurvAsinaM mAM smRtvA vo dAsyatIti mArga tAsAM madhye zreSThA gAndharvI hovAca sahavaitAbhirevaM e vicArya kathaM kRSNo brahmacArI kathaM durvAsino munistAM hi mukhyAM vidhAya pUrvamanu kRtvA tUSNImAsuH sa hovAca munirmananazIlaH / kimuvAcetyAha / durvAsinamupavAsinaM mAM smRtvA 1. vatvA divAszi / 2 kha. 'jyA''jJAM dattvA'dA 3 kha 'vazinaM / 4 ga. syati / 5 ya. "dhye hi vai ' / 6 kha. vazino / For Private And Personal Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 208 nArAyaNaviracitadIpikAsametAzapatharUpeNa vo yuSmabhyaM dAsyatItyevaMprakAreNa mArgam / kRSNavAkyadRSTAntena tadapi tathyaM matvA''zcaryamApannA gopyaH / tatastAsAM madhye zreSThA gAndharvI nAmnA gopI hovAca / gandharvalokAdAgatyAvatIrNA gAndharvI gopii| kiM kRtvA sahaivaitAbhirevaM vicAryaitAbhiH sarvAbhiH sahaivaM vakSyamANaM vicAryaiva / evaM kim / kathaM kRSNo brahmacArI yo'smAbhiH sahaivaM kRtsnA rAtrI kriDitavAn / kathaM durvAsino munidurvAsyupavAsyeva / durvAsinaH svArthiko'kArazcAndataH / yathA jyAyasA asurA iti / evaM vicArya tAM hi mukhyAM vidhAya kRtvA / pUrvamanu kRtvA tUSNImAsuH / pUrva pUrvoktaM vicAraM kRtvA'nu pazcAttUSNImAsuH sthitavatyaH / zabdavAnAkAzaH zabdAkAzAbhyAM bhinnastasminnAkAze tiSThatyA kAzastaM na veda sa hyAtmA'haM kathaM bhoktA bhavAmi // 1 // tAsAM manovicAravyAjamAlakSyAbhiprAyajJaH karuNayA muniruvAca zabdavAnityAdi / AkAzaH zabdavAn / AtmA tu zabdAkAzAbhyAM bhinnastasminnAkAze tiSThatyadhiSThAnatvenA''kAzastamAtmAnaM na veda sarpa iva rajju sa hi nizcitamAtmA'haM na zabdo nApyAkAzaH kathaM bhoktA bhavAmi naiva bhavAmi / adhyastasyAdhiSThAnena vAstavasaMbandhAbhAvAt / na hi gagane zatazo'pi talamalinimAdAvAropite gaganaM talavanmalinaM vA bhavatyevamAzrayAzrayibhUtaM jagadAtmanyadhyastamapyAtmAnaM na sTazati tato'saGgo'haM kathaM bhoktA bhavAmItyarthaH / sparzavAnvAyuH sparzavAyubhyAM bhinnastasminvAyau tiSThati vAyurna veda taM sa hyAtmA'haM kathaM bhoktA bhavAmi rUpavadidaM tejo rUpAnibhyAM bhinnastasminnanau tiSThatyagnirna veda taM hi sa hyAtmA'haM kathaM bhoktA bhavAmi // 2 // evaM sparzavadvAyurUpavattejaHparyAyau vyAkhyeyau / sarvatra tiSThatIti prathamapuruSa AtmAbhiprAyeNa bhavAmItyuttamapuruSo'hamabhiprAyeNa // 1 // 2 // __ rasavatya Apo rasAyo bhinnastAsvapsu tiSThati // rasavatya Apa iti / apAmaptvenaikatve'pi saritsamudrAdibhedenAnekatvAdApa iti bahuvacanam / svabhAvataH kecicchabdA avayavasaMkhyAmevA''dadate / yathA dArAH sikatA iti / apare samudAyasaMkhyAM yathA jalaM strI vAluketi / rasAdbhayo bhinnaH / rasAdudakAcAnyaH / anyArAditarata iti bhinnazabdayoge paJcamI / rasAdbhiriti tu pramAdapATha. zchAndaso vA vyatyayaH / tAsvapsu tiSThati / Apo na vidustaM hi sa hyAtmA'haM kathaM bhoktA bhavAmi // 3 // 1 ga. vedeti sa / For Private And Personal Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 209 gopAlottaratApanIyopaniSat / Apo na vidustaM hIti / svAdhiSThAnamapi "tamApo na jAnanti parAJci khAni vyatRNatsvayaMbhUstasmAtparAGpazyati nAntarAtman" iti zruteH / rasanendriyAdyagamya ityarthaH / so'hamAtmA sarvAviSayaH sarvAspRSTo na bhoktetyarthaH // 3 // gandhavatI bhUmirgandhabhUmibhyAM bhinnastasyAM bhUmau tiSThati bhUmirna veda taM hi sa hyAtmA'haM kathaM bhoktA bhavAmi // 4 // evaM gandhabhUmiparyAyo'pi // 4 // saviSayabAhyendriyAnAtmatAM tadasaMgatAM tadagrAhyatAM coktvA manaso'pi tritayAbhAvaM darzayati idaM hi manasteSvevaM hi manute tAnidaM gRhNAti idaM hIti / teSu viSayeSvAkAzAdiSu / evaM bAhyendriyavanmanute saMkalpavikalpAnkurute / tAnAkAzAdInviSayAnidaM mano gRhNAti / yatra hi sarvamAtmaivAbhUttatra vA kutra manute ka vA gaccha tIti sa hyAtmA'haM kathaM bhoktA bhavAmi // 5 // yatreti / yatra hi paramArthadazAyAM turIye'smadAdInAM suSupte vA bhavadAdInAmajJAninAM sarvamAtmaivAbhUjagattatra / vAzabdo hyarthe / tatra hi kutra viSaye manute mananaM kuryAt / ka vA kutra vA viSaye gacchati pravartata iti bhedAbhAvAt / anena manovikArA api kAmAdayo mayi na spRSTA iti darzitaM so'hamAtmA sarvAtItaH kathaM bhoktA bhavAmi // 5 // svasyAbhoktRtvamuktvA kRSNasya brahmacAritAmapyupapAdayati ayaM hi kRSNo yo vo hi pRSTaH zarIradvayakAraNaM bhavati dvau suparNI bhavato brahmaNoM'zabhUtastathetaro bhoktA bhavati / anyo hi sAkSI bhavatIti // 6 // ayaM hi kRSNa iti / yo vo hi pRSTaH / yuSmatsaMbandhipraznaviSayaH sa zarIradvayasya sthUlasUkSmasya kAraNaM heturbhavati sa eva dvau suparNau bhvtH| "tadaikSata bahu syAM prajAyeti / anena jIvenA''tmanA'nupravizya nAmarUpe vyAkaravANi" iti shruteH| "apareyamitastvanyAM prakRtiM viddhi me parAm / jIvabhUtAM mahAbAho yayedaM dhAryate jagat" iti smRtezca // tadevA''ha-brahmaNo'zabhUtaH / aMza ivAMzastattvaM prAptaH / tathetaro bhoktA bhavati 1 ga. "tIyaM bhuu| / For Private And Personal Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 21. nArAyaNaviracitadIpikAsametAjIvo'nyo hi sAkSI bhavati / paramAtmaiva bAhyAntarabhedena kuzUlAkAzamahAkAzavavau bhavatItyarthaH // 6 // vRkSadharme tau tiSThato'bhoktabhoktArau pUrvo hi bhoktA bhavati tathetaro'bhoktA kRSNo hi bhavatIti yatra vidyAvidye na vidAmo vidyAvidyAbhyAM bhinno vidyAmayo yaH sa kathaM viSayI bhavatIti // 7 // vRkSadharme vRkSatulye dehe tau dvau tiSThataH / kau tAvabhoktRbhoktArau / abhoktA ca bhoktA c| pUrvo hi yo brahmaNoM'zabhUta ityuktaH / kuzUlAkAzasthAnIyaH sa bhoktA bhavati / tathetaraH pazcAduktaH sAkSI bhavatIti so'bhoktA kRSNo bhavati / itirvaakysmaaptau| "dvA suparNA sayujA sakhAyA samAnaM vRkSaM pariSasvajAte / tayorekaH pippalaM svAdvattyanaznannanyo abhicAkazIti" iti matravarNAt / yatra kRSNe vidyAvidye na vidAmo na jAnImo vidyAvidyAbhyAM bhinnastayormanovRttirUpatvAdvidyAmayo nityajJAnarUpa evaMvidho yaH sa kathaM viSayI bhavatIti svaprakAzatvena vRttirUpajJAnAntarAvedyatvAt // 7 // nanu tathA'pi pratyakSamupalabdhA'smAbhiH kRSNasya kAmakrIDA tasyAH kA gatiriti cettatrA''ha yo hi vai kAmena kAmAnkAmayate sa kAmI bhavati yo hi vai tvakAmena kAmAna kAmayate so'kAmI bhavatIti / yo hIti / kAmenecchayA kAmAnkAmanIyAntrakcandanavanitAdIn / ayaM bhAvaH / vAstavaM kartRbhoktRtvaM bandhamokSAdikamAtmano nAsti kiMtu svakAmaparikalpitaM zukanalikAnyAyena / tatra jJAnI vastuto'karteva sannAhaM karteti manyate'jJAnI tu vastuto'kartAspyahaM karteti manyamAno baddha iva bhavati tatrendriyeSu viSayavRttipvapyAtmano na kiMcispRzatIti / janmajarAbhyAM bhinnaH, janmajarAbhyAM bhinna iti / janmajarayodehadharmatvAttadrahita ityarthaH / taduktam----"prANasya kSutpipAse dve manasaH zokamohane / jarAmRtyU ca dehasya SaDUmirahitaH zivaH" iti / / sthANurayamacchedyo'yam / sthANurayamiti / sthANuH sthiro'cchedyazchettumazakyaH / taduktam-'acchedyo'yamadAhyo'yamakledyo'zoSya eva ca / nityaH sarvagataH sthANuracalo'yaM sanAtanaH" iti // . 1 ga. yo hi yH| 2 ga. ha / 3 ga. 'yamaNurayama / For Private And Personal Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlotaratApanIyopaniSat / 211 yo'sau sUrye tiSThati yo'sau sUrye tiSThatIti / sUrye sUryamaNDale / " sUrya AtmA jagatastasthuSazca " iti matravarNAt / " Adityo brahmetyAdezaH " ityAdibrAhmaNAca sUryamaNDale tasyAvasthAnamucitam / yo'sau goSu tiSThati yo'sau gopAnpAlayati yo'sau gopeSu tiSThati yo'sau sarveSu deveSu tiSThati yo'sau sarvairvedairgIyate yo'sau sarveSu bhUteSvAvizya tiSThati bhUtAni ca vidadhAti sa vo hi svAmI bhavatIti // 8 // yo'sau goSu tiSThatIti / IdRzo'pi yo gopAlarUpeNa tiSThati / yo'sau gopA. pAlayati rakSati yo'sau pratyakSagopeSu tiSThatyatha ca sarveSu deveSvindrAdiSu tiSThati / adhyAtmavyAkhyAne goSvindriyeSu tiSThati / gopAnindriyAdhiSThAtUndevAnpAlayati / gopevindriyAdhiSThAtRSu tiSThatyadhiSThAtRtvena na teSveva kiM tu sarveSu buddhyAyadhiSThAtRSvapi deveSu tiSThati / vedairRgAdimirgIyate nirUpyate / bhUteSu sthAvarajaGgameSvAvizya tiSThati bhUtAni ca vidadhAti karoti sa vo yuSmAkaM svAmI bhavatIti // 8 // munivacanamAzcaryarUpaM zrutvA gAndharvI punarAha sA hovAca gAndharvI kathaM vA'smAsu jAto'sau gopAlaH kathaM vA jJAto'sau tvayA mune kRSNaH ko vA'sya matraH kiM vA'sya sthAnaM kathaM vA devakyAM jAtaH seti / kathaM vetyasaMbhAvanAmudbhAvayati nirAsayitum / athavedRzasyAsmAsu janmani ko heturiti praznaH / IdRzo'sau svamAyayA guptaH kathaM vA bhavatA jJAto'sau tvayA mune durvAsaH kRSNa iti dvitIyaH praznaH / ko vA'sya mantra iti tRtIyaH / kiM vA'sya sthAnamiti caturthaH / kathaM vA devakyAM jAta iti paJcamaH / __ko vA'sya jyAyAtrAmo bhavati kIdRzI pUjA'sya gopAlasya bhavati sAkSAtmakRtiparayorayamAtmA gopAlaH kathamavatIrNo bhUmyAM hi vai // 9 // koM vA'syeti SaSThaH / rAmo balabhadraH / kIdRzI pUjA'syeti saptamaH / sAkSAtpratyakSaH prakRtiparayormAyAjIvayorayamAtmA gopAlaH / prakRtiparo yo'yamAtmeti tu yuktaH pAThaH / prakRteH paro'yamAtmetyarthaH / 'nAnyo'to'sti draSTA' iti shruteH| 1 kha. 'sau gAH pAla / 2 kha. sau de / 3 ga. 'sau vedai / For Private And Personal Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 212 www.kobatirth.org nArAyaNaviracitadIpikAsametA - "indriyebhyaH parA hyarthA arthebhyastu paraM manaH / manasastu parA buddhirbuddherAtmA mahAnparaH // mahataH paramavyaktamavyaktAtpuruSaH paraH / puruSAnna paraM kiMcitsA kASThA sA parA gatiH " iti matravarNAcca prakRteH paro'yameva / sa bhUmyAM kathamavatIrNo'vataraNe kAraNAbhAvAt / hi vai / aSTamaH praznaH // 9 // tasya bhUmyAM gokule'vataraNe kAraNaM vaktumAditaH sRSTimAha sa hovAca tAM hi vA eko hi vai pUrva nArAyaNo devo yasmi - lokA otAva protAzca tasya hRtpadmAjjAto'nayoniH sa pitA tasmai varaM dadau sa kAmapraznameva vatre taM hAsmai dadau sa hovAha cAbjayoniravatArANAM madhye zreSTho'vatAraH ko bhavati yena lokAstuSTA devAstuSTA bhavanti yaM smRtvA vA muktA asmAtsaMsArAnavanti kathaM vA'syAvatArasya brahmatA bhavati // 10 // sa hovAca tAM hi vA iti / yasmilokA otAzca protAzceti / yathormayaH samudre yathA ca tantavaH ptte| sa pitA nArAyaNaH / tasmA abjayonaye / so'bjayoniH / kAmapraznaM yasya kAmastanmayA praSTavyaM tvayA cottarayitavyamiti / varaM dehIti vatre vRtavAMstaM varamasmai brahmaNe dadau nArAyaNaH kAmataH pRcchate / sa hovAcAjjayoniravatArANAmiti prathamaH praznaH / kathaM vA'syAvatArasya brahmateti dvitIyaH praznaH / tasya mUrtasya brahmatvavirodhAditi bhAvaH // 10 // Acharya Shri Kailashsagarsuri Gyanmandir sa hovAca taM hi ' nArAyaNo devaH sakAmyA meroH zRGge yathA sapta puryo bhavanti tathA hi niSkAmyAH sakAmyAca bhUlokacakre sapta puryo bhavanti tAsAMmadhye sAkSAdrahmagopAlapurI hIti sakAmyA niSkAmyA ca devAnAM sarveSAM bhUtAnAM ca bhavati / / 11 / / taM hi brahmANam / sakAmyAH sakAmAnarhanti sakAmyA yamapurIM varjayitvA saptAnA lokapAlAnAM sapta puryaH / yamapurIM prati pApinAmapyadhikArAt / tAsAM nAmAni purANato draSTavyAni / dizAM puryo yathA viSNupurANe "svaukasArA zakrasya yAmyA saMyAminI tathA / purI sukhA jalezasya somasya tu vibhA purI" iti / niSkAmyA niSkAmA mokSapadatvAt / 1 kha. hi vai naa| For Private And Personal Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlottaratApanIyopaniSat / 213 tA yathA-"ayodhyA mathurA mAyA kAzI kAJcI avantikA / purI dvArAvatI jJeyAH saptaitA muktidAyikAH" iti / sAkSAtpratyakSaM brahma gopAlastasya purI hIti sA sakAmyA niSkAmyA ca devAnAM bhavati sarveSAM bhUtAnAM ca bhavati / sakAmAnAM kAmapradAyikA niSkAmAnAM mokSapradA // 11 // yathA hi vai sarasi padmaM tiSThati tathA bhUmyAM hi tiSThatIti / cakreNa rakSitA hi vai madhurA tasmAdgopAlapurI hi bhavatIti / saraHpadmavadbhUmyA mAz2a sthitA / cakreNa vaiSNavena sudarzanena rakSitA pAlitA / madhurA madhordaityasya nivAsabhUmiH / vuJchaNAdisUtreNAzmAderAkRtigaNatvAdraH / mathureti pAThe mathyate'jJAnamanayeti vigrahaH / tasmAdyasmAdgopAlacakreNa rakSitA tasmAdgopAlapurI hi bhavatIti / purIvarNanasamAptyartha itishbdH| padmopamA nirvoDhuM dvAdazapatrasthAnIyAni dvAdazavanAnyAha bRhabRhadvanaM madhormadhuvanaM tAlastAlavanaM kAmyaH kAmavanaM behulo bahulavanaM kumudaH kumudavanaM khadiraH khadiravanaM bhadro bhadravanaM bhANDIra iti bhANDIravanaM zrIvanaM lohavanaM vRndayA vRndAvanametairAvRtA purI bhavati // 12 // bRhaditi / bRhadAdayo vanavizeSaNAni / kecit'vizeSAH kecidvRkSavizeSA dvAdaza tairupalakSitAni puryAH parito dvAdaza vanAni bhavanti / etairvanairAvRtA parivRtA purI madhurA bhavati // 12 // tatra teSvevaM gahaneSveva devA manuSyA ganrvA nAgAH kiMnarA gAyantIti nRtyantIti tatra mathurAyAm / gahaneSveveti / 'aTavyaraNyaM vipinaM gahanaM kAnanaM vanam / ityamaraH / tatra devAdayaH paJca gAyanti ca nRtyanti ca / itizabdadvayaM prakAranAnAtvadyotanArtham / eSu vaneSu sarve devA vasantItyAha tatra dvAdazA''dityA ekAdaza rudrA aSTau vasavaH sapta munayo brahmA nAradazca paJca vinAyakA vIrezvaro rudrezvaro'mbikezvaro gaNezvaro nIlakaNThavizvezvaro gopAlezvaro bhadrezvara etadAdyAni 1 ga. Ga. mathurA / 2 kha. bahulA / Ga, bhlo| 3 kha. bahulAvanaM / i. bahalAvane / 4 ga. 'ndharvAH kiM / For Private And Personal Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAliGgAni caturvizatirbhavanti dve vane staH kRSNavanaM bhadravanaM tayorantadaza vanAni puNyAni puNyatamAni teSveva devAstiSThanti siddhAH siddhi prAptAstatra hi rAmasya rAmA mUrtiH pradhumnasya pradyumnamUrtiraniruddhasyAniruddhamUrtiH kRSNasya kRSNamUrtirvaneSveva madhurAstreva dvAdaza mUrtayo bhavanti // 13 // tatreti / eSAM nAmAni nArasiMha uktAni / sapta munayo gautamabharadvAjavizvAmitra. jamadagnivasiSThakazyapAtrayaH / paJca vinAyakA modapramodAmodasumukhadurmukhAH / vIrezvarAdayaH sapta kaNThoktA etadAdyAnyetatprabhRtIni liGgAni caturvizatirbhavanti vartante / teSAM nAmAni purANato'vagantavyAni / dve vane sto bhinne dvAdazabhyaH / tayorvanayorantarmadhye dvAdaza pUrvoktAni santi / puNyAnIti sarveSAM vizeSaNaM teSAM madhye keSAMcidatizayadyotanAya puNyatamAnIti / teSu devAstiSThantyeva / teSu siddhAstapobhiH siddhi prAptAH / tatra hi vanavizeSe / rAmasya balabhadrasya / rAmA ramaNIyA mUrtiH / prakRSTaM dyumnaM draviNaM yasyAstAdRzI pradyumnasya mUrtiH / athavodapeSaM pinaSTItivadekatra prAtipadikArtho na vivakSitaH / evaM madhurAsu madhurAyAM vaneSu / avayavAbhiprAyaM bahuvacanam / dvAdazasu dvAdaza mUrtayo bhavanti vartante // 13 // tAsAM pratyekamupAsakAnAha ekAM hi rudrA yajanti dvitIyAM hi brahmA yajati tRtIyAM hi brahmajA yajanti caturthI maruto yajanti paJcamI vinAyakA yajanti SaSThI vasavo yajanti saptamImRSayo yajantyaSTamI gandharvA yajanti navamImapsaraso yajanti dazamI hi divo'ntardhAne tiSThatyekAdazyantarikSapadaM gatA dvAdazI tu bhUmyAM tiSThati ekAM hIti / brahmajA brahmaputrAH sanakAdayaH / maruto mrudgnnaaH| dazamI mUrtiH / hi nizcitam / divo dyulokasyAntardhAne dhulokenA''vRtAlokA'pratyakSA tiSThati / antarikSapadamantarikSalokastaM gatA praaptaa| dvAdazI bhUmyAM bhuuloke| tA hi ye yajanti te mRtyuM taranti muktiM labhante tA hi tisro mUrtayo dyusado'ntarikSasadaH pRthivISadaH prasiddhA devA yananti / bhajanaphalam / ta iti / muktiM kalpAvasAne labhante / muktau kiM syAdata Aha garbhajanmajarAmaraNatApatrayAtmakaM duHkhaM taranti // 14 // 1 ga. siddhipraa| For Private And Personal Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org gopAlottaratApanIyopaniSat / 215 garbheti / athavA tA hIti dvAdazamUrtInAM bhajane sarvasyAdhikAriNaH phalam // 14 // atrArthe mantrasaMmatimAha-tadapyete zlokAH prathamAM madhuraM ramyAM sadA brahmAdisevitAm / zaGkhacakragadAzArGgarakSitAM muzalAdibhiH // tadapIti / prathamAM mukhyAM madhurAM madhupurIm / muzalAdibhI rakSitAmiti zeSaH / atrAsau saMsthitaH kRSNastribhiH zaktyA samAhitaH / rAmAniruddhamadyunnai rukmiNyA sahito vibhuH // tribhI rAmAniruddhapradyumnairityanvayaH / zaktyA rukmiNyA sahita iti cAnvayaH / catuHzabdo bhavedeko hyoMkAraH samudAhRtaH / catuHzabda iti / eko'pi devo vAsudevAdicatuH zabdavAcyo bhavet / oMkAraH samudAhRtaH / oMkArasya sArdhanaturthamAtratvAt / tatrArdhamAtrAtmako vAsudevaH / prAjJa Anandamayo makArAtmako'niruddhaH / taijasaH svapnAbhimAnyukArAtmakaH pradyumnaH / vizvo'kArAtmakaH saMkarSaNaH / yathA vakSyati tathAca rAmatApanIye Acharya Shri Kailashsagarsuri Gyanmandir " rohiNItanayo rAmro akArAkSarasaMbhavaH / taijasAtmakaH pradyumna ukArAkSarasaMbhavaH || prAjJAtmako'niruddho vai makArAkSarasaMbhavaH / ardhamAtrAtmakaH kRSNo yasminvizvaM pratiSThitam" iti // "akArAkSarasaMbhUtaH saumitrirvizvabhAvanaH / ukArAkSarasaMbhUtaH zatrughnastaijasAtmakaH // prAjJAtmakastu bharato makArAkSarasaMbhavaH / ardhamAtrAtmako rAmo brahmAnandaikavigrahaH" iti // tasyaiva caturmUrteH kRSNAvatAratvAt / oMkArazca kRtastatheti vA pAThaH / tasmAdeva paro rajasa iti so'hami - tyavadhArya gopAlo'hamiti bhAvayet / tasmAdeveti / yata evaM tasmAt / paro rajasa iti / rajasaH paraH parorajAstasmai nama ityavadhArya so'haM sa pumAnevAhamityavadhArya gopAla evAhaM na zokabhogiti bhAvayet / bhAvanA cintanam / 1. 'gityavadhAraye / For Private And Personal Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 216 nArAyaNaviracitadIpikAsametAphalamAha sa mokSamabhute sa brahmatvamadhigacchati sa brahmavidbhavati sa mokSamiti / trayANAM vyutkrameNa prAti yA / gopAlapadanirvacanamAha gopAJjIvAnvA AtmatvenA'' sRSTipa ___ yantamAlAti sa gopAlo bhavati hyoM gopAniti / gopAnindriyapAlakAn / A sRSTiparyantam / AGo vyAkhyAnaM sRSTiparyantamiti / sa gopAlo gopAlazabdavAcyo bhavati / hi nizcitam / kaH zreSTho'vatAro yaM smRtvA'smAllokAnmuktA bhavantItipraznasyottaramuktvA kathamasyAvatArasya brahmatetyasyottaramAha tadyattatsatparaM brahma kRSNAtmako nityAnandaikarUpaH so'ham / tdyditi| oMkArAdivAcyaM tadevetyarthaH / tadeva yat / tadeva sat / tadeva paraM brhm| nityAnandaikarUpaH / nityAnanda evaikaM rUpaM yasya so'haM sa evAhaM na zokabhAk / .. OM tadgopAladeva eva paraM satyamavAdhitaM Atmano gopAlaikyamuktvA gopAlasya parabrahmaNaikyamAha-OM tagopAladeva eveti| Atmano gopAlenaikyabhAvane prakAramAha so'hamityAtmAnamAdAya manasaikyaM kuryAt, so'hamityAtmAnamiti / manasA buddhyA / kathamaikyollekho'ta Aha Atmano gopAlo'hamiti bhAvayetsa evAvyakto'nanto nityo gopaalH| Atmano gopAlo'hamiti bhAvayediti / sa evAvyakto mAyopAdhiH / ananto dezataH paricchedazUnyaH / nityaH kAlataH paricchedarahitaH / kadAcidapImAM purI na jahAmItyAha madhurAyAM sthitibrahmansarvadA me bhaviSyati / zaGkhacakragadApadmavanamAlAmRtastu vai // citsvarUpaM paraM jyotiHsvarUpaM rUpavarjitam / sadA mAM saMsmaranbrahmanmatpadaM yAti nizcitam / / madhurAyAmiti / bhaviSyati kadAcidapi na tyakSyAmItyarthaH / hareH pUjanasya sarvatra mahAphalatve'pi mathurAyAM vizeSa ityAha-- For Private And Personal Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlottaratApanIyopaniSat / 217 madhurAmaNDale yastu jambudvIpasthito'pi vaa| yo'rcayetmatimA prItyA sa me priyataro bhuvi // 15 // madhureti / mathurA madhureti ceti zabdabhedo vizve / jambudvIpa iti / tatrApi bhAratakhaNDe tatrApi saptapurISu tatrApi madhurAyAM vizeSa iti boddhavyam / pratimAM pASANAdinirmitAM lakSIkRtyetyarthaH / mAM yo'rcayetpUjayetsa me mama priyataro'tyantavallabho bhuvi bhUmau // 15 // tasyAmadhiSThitaH kRSNarUpI pUjyastvayA sdaa| caturdhA cAsyAdhikAribhedatvena yajanti mAm / / yugAnuvartino lokA yajantIha sumedhsH|| tasyAmiti / he brahmastasyAM pratimAyAmadhiSThitaH kRSNarUpopAdhistvayA brahmaNA sadA'haM pUjyaH pUjanIyaH / caturdheti / asya kRSNasya mama rUpaM catudhI yajanti / adhikAribhedatvenAdhikAriNaM bhinattItyadhikAribhedaM rUpaM tadbhAvastattvaM tena / ke yugAnuvartinaH / kRte zuklaM tretAyAM raktaM dvApare pItaM kalau zyAmamiti / sarve'pi sumedhasaH / viSNuparAGmukhAstu durbuddhayaH / tAni catvAri rUpANyAha gopAlaM sAnujaM rAmaM rukmiNyA saha tatparam // gopAlamiti / gopAlaM zyAmaM kalau yajanti / sAnujam, anu pazcAjjAtI pradyumnAniruddhau tAbhyAM sahitamaniruddhaM pItaM dvApare / pradyumnaM raktaM tretAyAm / rAmaM saMkarSaNaM zvetaM kRte / rukmiNyA saha vartamAnaM tatparaM tasyAH priyam / catvAryapi mamaiva rUpANItyAha gopAlo'hamajo nityaH prabhumno'haM sanAtanaH / rAmo'haM hyaniruddho'hamAtmAnamarcayedbudhaH / / mayoktena svadharmeNa niSkAmena vibhaagshH| tairayaM pUjanIyo vai bhadrakRSNo nivAsibhiH // gopAlo'hamiti / madarcanaM pUjayituH svArcanamevetyAha-AtmAnamiti / vastu. tastvahaMgrahopAsanaparo mantraH / ajo nityo vAsudevo'haM pradyumno'hamityAtmAnamarcaye. dityanvayaH / mayoktena vedoktena / 'yasya niHzvasitaM vedAH' iti zruteH / niSkAmena phalAbhisaMdhAnarahitena / vibhAgazo yugavibhAgena varNabhedena vA / tailokairayamAtmA bhadrakRSNo bhadravanavane kRSNaH / tannivAsibhiH, tatpradezamya puNyatamatvAt / For Private And Personal Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 218 nArAyaNaviracitadIpikAsametAmadhurAnivAsAdhikAriNamAha taddharmagatihInA ye tasyAM mayi praaynnaaH| kalinA grasitA ye vai teSAM tasyAmavasthitiH / / taddharmeti / taddharmeNa viSNuproktena dharmeNa yA gatiH svargo vA'pavargo vA taddhInAstadrahitA ye svargiNAM muktAnAM cAdhikArAbhAvAttasyAM madhurAyAM vasanto ye mayi parAyaNA anyAyinAM tIrthavAse doSAtizayAt / bahirmukhAnAM nivAse pratyuta pApasaMbha. vAt / ye ca kalinA yugena grasitAH / grasitastubhitastabhitottabhiteti sUtreNenipAtanAnnyAyyam / anutpannajJAnAnAM viSNuparANAM puruSArthasiddhaye vAse'dhikAra ityarthaH / bhaktAnahaM tvaritamanugRhNAmItyabhiprAyeNA''ha yathA tvaM saha putraistu yathA rudro gaNaiH saha / yathA zriyA'bhiyukto'haM tathA bhakto mama priyaH // 16 // yathA tvamiti / putrairnAradAdibhiH saha yathA tvamabhiyukto mamatvAbhimAnasahitaH / tava yathA nAradAdiSu prItirityarthaH / gaNaiH saha rudro yathA'bhiyuktaH / yathA zriyA lakSmyA'hamabhiyuktaH prItimAMstathA bhakto'nanyagati mama priyo ballabhaH / tatra mahAnmamAbhiyoga ityarthaH / athavA yathA tvaM saha putrairmama priyaH / rudro gaNaiH saha yathA mama priyaH / yathA ca zriyA'hamabhiyuktaH prItastathaiva bhakto mama priya ityarthaH // 16 // ___ sa hovAcAjayonizcatubhirdevaiH kathameko devaH syAt / catubhirdevairiti / uttarasaMkhyAyAH pUrvasaMkhyAvyapadezanivartakatvAnna hi triputro dviputro bhavati / praznAntaramAha ekamakSaraM yadvizrutaM hyanekAkSaraM kathaM bhUtaM sa hovAca taM hi vai / ekAmiti / ekamakSaramoMkAro'nekAkSaramakArokAramakArArdhamAtrAtmakaM kathaM bhUtaM kena prakAreNa saMpannam / atha vaikamakSaraM brahma kathamanekaM brahmaviSNurudrAdibhedena saMpannamityarthaH / sa nArAyaNa uvAca / ha prasiddhau / tamanjayonim / hi vai nizcitam / ekasyApyanekatvamupAdhibhedena saMbhAvayitumAha pUrva dhekamevAdvitIyaM brahmA''sIttasmAdavyaktaM vyaktamevAkSaraM tasmAdakSarAnmahanmahato vA ahaMkArastasmAdevAiMkArA tpaJca tanmAtrANi tebhyo bhUtAni tairAkRtamakSaraM bhavati / pUrva hIti / tasmAdbrahmaNo'vyaktaM lInaM sayaktameva prakaTamevAkSaraM zaktyAkhyamabhUt / mahadavyAkRtam / ahaMkAro'bhimAnaH / paJca tanmAtrANi rUparasagandhasparzazabdatanmA For Private And Personal Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlottaratApanIyopaniSat / 219 trANi / bhUtAni pRthivyaptejovAyvAkAzasaMjJAni / taibhUtairAvRtaM veSTitam / akSaraM praakssrmoNkaarH| akSaro'ham / atastasya kiM pAramArthika rUpamata Aha-akSaro'hamiti / oMkAro'ham / kimakArAdirakSaro netyAha-oMkAro'hamiti / sa tu naiyAyikAnAmivoccAritapradhvaMsItyAzaGkaya tasyAvyayatvamAha ajaro'bhayo'mRto brahmAbhayaM hi vai sa mukto'hamasmyakSaro'hamasmi / ajara ityAdi / sa oMkAro'jarAdirUpaH / ajarAdirUpabrahmapratIkaM tadvAcakazca / tathAca 'vAcA virUpanityayA' iti liGgAdvAcakasya nityatvamucitam 'sadRzaM triSu liGgeSu' iti zrutyA praNavasyAvyayatvapratipAdanAJca / ahaM nArAyaNo'no jAto'smi / tathA'kSara oMkAro'smi / moNa vAstavaM rUpamAha sasAmAnaM 'vizvarUpaM prakAza vyApakaM tathA / ekamevAdvayaM brahma mAyayA tu catuSTayam // satteti / caturbhirvizeSaNaiH kathameka ityasyottarabhityata Aha-mAyayA tu catuTayamiti / ekamakSaramanekAkSaraM kathamiti prazne saMdhivibhAgenAnekatvaM saMbhavatItyuttarite keSAM saMdhiH kimAtmakazca ko varNa ityAzaGkyottaramAha rohiNItanayo rAmo akArAkSarasaMbhavaH / tejasAtmakaH pradyumna ukArAkSarasaMbhavaH // pAjJAtmako'niruddho vai mkaaraakssrsNbhvH| ardhamAtrAtmakaH kRSNo yasminvizvaM pratiSThitam / / rohiNIti / akAreti / 'prakRtyA'ntaHpAdamavyapare' ityekAdezAbhAvaH / rAmo vizva iti jJeyam / tainasaH svApanastadAtmakaH / prAjJaH suSuptyabhimAnI / ardhamAtrAtmako'vyaktaH sa ca turIya iti jJeyam / rukmiNyA mUlaprakRteH kRSNAdbrahmaNo'natirekamAha kRSNAtmikA jagatkI mUlaprakRtirukmiNI // kRSNeti / mUlaprakRtI rukmiNItyuddezyavidheyabhAve'pi gamakatvAtsamAsaH / 1. ga. cittvarUpaM / For Private And Personal Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 220. nArAyaNaviracitadIpikAsametArukmiNyAH prakRtitva upapattimAha grajastrIjanasaMbhUtazrutibhyo brahmasaMgata praNavena prakRtitvaM vadanti brahmavAdinaH // bajeti / vrajastrIjanatvena saMbhUtA yAH zrutayastAbhyastadapekSayA brahma kRSNastaM saMgato yaH praNavastena rukmiNyAH prakRtitvaM brahmavAdino vedavido vadanti / brahma kRSNo gopyo vedarcastA dUrasthAH kRSNaM stuvanti praNavo rukmiNI ca brahmaNA kRSNena sAkSAtsaMbaddhau praNavazca jagatprakRtistatsamAnayogakSematayA rukmiNyapi prakRtirityarthaH / zlokArdhe yatyabhAvazcintyaH / tasmAdoMkArasaMbhUto gopAlo vizvasaMsthitiH // klImoMkAraM ca ekatvaM paThyate brahmavAdibhiH / madhurAyAM vizeSeNa mAM dhyAyanmokSamabhute // tasmAdityupasaMhAraH / oMkArasaMbhUto gopaalH| oMkAra eva caturavayavazcaturdhA saMbhUtaH prakaTIbhUto gopAlaH kRSNo vizveSAM saMsthitiH svarUpeNa lokasaMsthAhetuH / klImoMkAraM klIMkAramoMkAraM ca prakRtyeti zeSaH / prastutyaikatvaM paThyate / arthAntare dvayasyaiva / vizeSeNeti / vacanAdanyatrApi dhyAyato mokSo bhavati / kIdRzI pUnA'syeti praznasyottarArthamantAMgamAha aSTapatraM vikasitaM hRtpadmaM tatra saMsthitam / divyadhvajAtapatraistu cihnitaM caraNadvayam / zrIvatsalAJchanaM hRtsthaM kaustubha prabhayA yutam / aSTapatramiti / hRtpadmaM vartate tatra saMsthitaM caraNadvayaM dhyAyedityagretanenAnvayaH / hRtsthaM kaustubhaM prabhayA yutaM zrIvatsalAJchanaM dhyAyet / etaddhyavayavadhyAnam // caturbhujaM zaGkhacakrazAGgapadmagadAnvitam / sukeyUrAnvitaM bAhuM kaNThaM mAlAsuzobhitam // ghumakirITamabhayaM sphuranmakarakuNDalam // hiraNmayaM saumyatanuM svabhaktAyAbhayapradam // dhyAyenmanasi mAM nityaM veNuzRGgadharaM tu vA // caturbhujamiti samudAyadhyAnam / bAhuM kaNThaM ca dhyAyedityavayavadhyAnam / ghumaditi samudAyadhyAnam / hiraNmayaM taptahATakasaMnibhamidamAtmadhyAnam / AtmA ca sUryamaNDalA. dhiSThAtA puruSaH sa ca 'hiraNyazmazruhiraNyakeza A praNakhAtsarva eva suvarNaH' ityudita. 1 ga. "m / zaGkhadhva' / 2 ga. stubhAlaMkRtaM budhaH / ca / 3 kha. degNDale / hi' / 4 ga. 'raM rucaa|m| For Private And Personal Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlottaratApanIyopaniSat / 221 svarUpastena hiraNmayatvamuktam / saumyatana ramyadeham / yadvA sarvatrAvayavairavayavyupalakSaNIyaH / dhyAnAntaramAha-veNviti / asminpakSe ghanazyAmo dhyeyaH / madhurAzabdanirvacanamAha mathyate tu jagatsarvaM brahmajJAnena yena vaa| tatsArabhUtaM yadyasyAM mathurA sA nigadyate / aSTadikpAlibhibhUmipadma vikasitaM jagat / / mathyata iti / tatsArabhUtaM tadviSayatAmApannaM kRSNAkhyaM yadyasmAdyasyAM puyAM sA mathurA nigadyate kathyate / mabhAti sAreNa kRSNena saMsAraM sA mathureti vyutpattyantaram / mathurA madhurA purIti varNavivekaH / tena madhuretyapi bhavati / 'yathA ha vai sarasi padma tiSThati tathA bhUmyAM madhurA tiSThati' ityuktam 'tasyAmadhiSThitaH kRSNarUpI pUjyastvayA' iti coktaM tatra dvitIyAvaraNaM brahmasthAnIyaM bhUmaNDalasvarUpaM dvitIyaM padmarUpamaSTadikpAlibhiriti / padmatvaM ca brahmANDasya brahmaNaH padmayonisamAkhyayA siddhaM brahmANDalakSaNe paTTe brahmaNaH prathamaM jAtatvAt / aSTau dizaH pAlayanti te'STadikpAlina indrAdyAstaireva vikasitaM patrasthAnIyairbhUmireva padmaM jagadvizvarUpaM vikasitaM prabuddham / nanu padmamudakodbhavaM bhavatItyata Aha __saMsArArNavasaMjAtaM sevitaM smmaansaiH| saMsArArNavasaMjAtamiti / saMsAro'rNava iva duravagAhatvAttataH saMjAtamutpannam / nanu padmaM haMsaiH sevyate'ta uktaM sevitaM samamAnasairiti / samAntaHkaraNaiH samadarzi. bhirviSNuparAyaNaiH / madhurAsthitaviSNupIThapadmatayA sevitamArAdhitamanyadapi padmaM samastu. lyavarNAdibhihasaiH sevyate / nanu viSNoH sarvezvarasya niketane sapatAkena dhvanena bhAvyamata Aha candrasUryAmbaraucityA dhvajo meruhirnnmyH|| candreti / dhvajo meruhiraNmaya iti / dhvajadaNDasthAnIyo hiraNmayo meruH / kasmAdidaM nizcitamata Aha--candrasUryAmbaraucityeti / candrasUryalakSaNaM yadambaraM zubhravastraM patAkAsthAnIyaM tasyaucityocitasya bhAva aucitI tayA dhvajapaTasthAnIyasUryendudarzanAnmeroH suvarNadhvajadaNDatA'numIyata ityarthaH / candrasUryAvivaucityeti pAThe / nanu rAjJazcAmarAmyAM bhAvyaM tatsthAnIyau kAvata Aha--candreti / cAmarAviti zeSaH / candrasUryo cAmarAviva jJeyau / tatra hetuH-aucityeti / calatvojjvalatvAmyAmucitatvAdityarthaH / atra pakSe dhajasthAnIyo meruruccatvAt / ____ AtapatraM brahmalokaM mamordhacaraNaH smRtam / / 1 gha. myol| For Private And Personal Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 222 nArAyaNaviracitadIpikAsametA madhurApratiSThitabhavatpIThe kimAtapatramityapekSAyAmuktam / AtapatraM brahmalokaM brahmalokaH smRtaM sa ca brahmaloko mamordhvacaraNastRtIyapadam / brahmalokamiti liGgavyatyayaH / mayoddhacaraNaM smRtamiti pAThe mayordhvacaraNatvena smRtaM saMbhAvitamityarthaH / zrIvatsalAJchanaM hRtsthamityuktaM hRdi ca brahmAmRtaM paramasti nirvacanaM. cAsti hRdyayamAtmeti hRdayaM tena saMsthAnatvAcchavitso lAJchanaM zuklAvarto hRtstho bhRgucaraNasparzanimitaH salakSaNo brahmatvenopAsya ityAha zrIvatsaM ca svarUpaM ca vartate lAJchanaiH saha / / zrIvatsalAJchanaM tasmAtkathyate brahmavAdibhiH // zrIvatsaM ceti / svarUpaM brahma lAJchanairlakSaNairhatsthatvojjvalatvAdibhiH sahitaM vartate tasmAcchrIvatsalAJchanaM brahmavAdibhirvedavAdibhiH kathyate / citsvarUpaM ceti pAThe spaSTam / kaustubhamaNau sarvatejodRSTimAha yena sUryAgnivAkcandratejasA svsvruupinnaa| vartate kaustubhamaNiM taM vdntiishmaaninH|| yeneti / yena kAraNena sUryAgnivANIcandratejasA svasvarUpiNA brahmatejasA ca vartate tena maNitejorUpamIzamAninaH paramezvarabhaktaM vadanti bruvate / kaustubhasya svarUpate. jastva saMmatiH sAtvatatatre "AtmAnamasya jagato nirlepamaguNAtmakam / dadhAra kaustubhamaNi nirguNaM bhagavAnhariH" iti // 'caityasya tattvamamalaM maNimasya kaNThe' iti ca paramahaMsasaMhitAyAm / kauM pRthivyAM stobhate ruNaddhi sarvatejAMsi kaustubha iti vigrahaH / stubha nirodhane / vAktejastvam / 'tejomayI vAk ' iti shruteH| guNatrayAhaMkArabhUtapaJcakatvena zaGkha upAsya ityAha sattvaM rajastama iti ahaMkArazcaturvidhaH / paJcabhUtAtmakaH zaGkaH parorajasi sNsthitH|| sattvamiti / caturvidha iti / vaikAriko devatAmanoyoniH / taijasa indriyyoniH| tAmaso bhUtAdiH pnycbhuutyoniH| na kiMcidahamasmi sarvamahamasmIti vA prapaJcAtItazcaturthaH / yathA bhagavatoktam- 'ahaM sarvasya jagataH prabhavaH pralayastathA' ityAdi / paJcabhUtAtmaka ityanena pAJcajanyaprAjJavyutpattirdarzitA / parorajasi rajaHpare zrIkRSNakare saMzritaH / manodRSTyA cakramupAsyamityAha calasvarUpamatyantaM manazcakraM nigadyate / 1 gha. saM citsvruu| For Private And Personal Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlottaratApanIyopaniSat / 223 calasvarUpamiti / cakraM sudarzanaM mano nigadyata ityanvayaH / calasvarUpamityanena sAdRzyaM darzitam / etanmanomayaM cakraM mayA sRSTaM visRjyate' iti vArAhe brahmavAkyam / zAGgai mAyAdRSTimAha __ AdhA mAyA bhavecchAI padma vizvaM kare sthitam / Ayeti / kare sthitaM padmaM vizvarUpeNopAsyamityAha-padmamiti / mUlavidyArUpeNa gadopAsyetyAha AdyA vidyA gadA vedyA sarvadA me kare zritA / Adheti / vedyA jJeyA / AdyavidyA yAjJavalkyenoktA "purANanyAyamImAMsA dharmazAstrAGgAmizritAH / vedAH sthAnAni vidyAnAM dharmasya ca caturdaza" iti / ata eva gadeti nAma gadati vadati sarvArthAnAdau / ata eva sAdhUpakArAya mayA kare'bhayasthAne dhRtetyAha-sarvadevi / 'buddhirUpAM gadAM vidyAt' iti pAramahaMsI sNhitaa| 'gadA tu kAlikA sAkSAt' iti kRSNopaniSacchraterAdyA'vidyA gadeti vyAkhyeyam / 'buddhirUpAM gadAM vidyAt' iti tu buddhastadAzritatvAbhiprAyeNa / keyUracatuSTaye tu puruSArthacatuSTayadRSTiH kartavyetyAha dharmArthakAmakeyUrairdivyainityamavAritaiH / dharmeti / dharmAdigrahaNaM mokSasyApyupalakSaNam / divyairalaukikairnityaM sarvadA'vAritarapratihatairupalakSite kara iti saMbandhaH / caturSu kareSu catvAraH keyUrA dharmAdaya ityarthaH / vidyAvati kare puruSArthavattvamucitameva / sa kaNTho brahmavetyAha kaNThaM tu nirguNaM proktaM mAlyate maayyaa'jyaa| mAlA nigadyate brahmaMstava putraistu mAnasaiH // kapThe tviti / kaNThaM kaNThaH / nirguNaM guNAtItam / mala malla dhRtau NyantaH / anayA mAyayA hetukanyA / he brahman / mAnasaiH sanakAdibhistena mAlA nigadyate / kirITaM kUTasthasvarUpadRSTayA dhyAyedityAha kUTasthasya svarUpaM ca kirITa pravadanti mAm / akSarottamaM prasphurattatkuNDalaM yugulaM smRtam / / dhyAyenmama priyo nityaM sa mokSamadhigacchati / sa mukto bhavati tasmai ca AtmAnaM dadAmIti / / For Private And Personal Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 224 nArAyaNaviracitadIpikAsametAetatsarva bhaviSyati mayA proktaM vidhe tava / svarUpaM dvividhaM caiva saguNaM nirguNaM tathA // 17 // kUTasthasyeti / sarvoparisthitatvasAmyena / yugulaM yugmarUpaM kuNDalaM yatsmRtaM tatprasphurati dIpyamAnamakSarottamamoMkAraM yo dhyAyetsa mama kathitaM saguNaM ca nirguNaM ca sakAmyo meroH zRGga ityAdinA saguNaM pUrva hyekamevAdvitIyaM brahmA''sIdityAdinA nirguNam / upAsane na vastutattvamapekSitamiti nyAyenAtadbrahmAdibuddhivadatasmiMstattvadRSTiH kriyata ityAzaGkAnivRttyarthaM svarUpapadopAdAnam / tena zrIvatsAdikaM vastutazcitsvarUpAdikameva na tvAropa iti bhAvaH // 17 // idAnImuktAnAM dvAdazamUrtInAM yajanaprakAramadhikAramadhikaraNaM ca pRcchati sa hovAcAbjayonirvyaktAnAM mUrtInAM moktAnAM kathaM vA'vadhAraNA bhavanti kathaM vA devA yajanti rudrA yajanti brahmA yajati vinAyakA yajanti dvAdazA''dityA yajanti vasavo yajantyaptaraso yajanti gandharvA yajanti svapadaM gatA'ntardhAne tiSThati kA manuSyA yajanti sa hovAca taM tu ha vai nArAyaNo devaH, sa heti / vyaktAnAM pratyakSANAM viviktAnAM kathaM vA kena prakAreNa / avadhAraNA nizcayaH / kathaM vAva dhAraNeti vA padacchedaH / vAvazabdaH saMbodhane dhAraNA nizcayaH / antarhitamUrtivyAvRttyarthaM vyaktAnAmiti vizeSaNam / kathaM veti devasAmAnyapraznaH / rudrA ityAdivizeSapraznaH / sarvatra prakAraviSayaH praznaH / svapadaM gateti / apratyakSatayA ca kathaM tiSThatIti / svapadagAdantardhAna iti pAThe dhulokagamanAdantarhitA kathaM tisstthtiityrthH| tu punaH / taM brahmANam / ha prasiddhau / vai nizcitam / deva Izvara uvAca / adhikAriNamAha AyA avyaktA dvAdaza mUrtayaH sarveSu lokeSu sarveSu deveSu sarveSu manuSyeSu tiSThati AdyA iti / avyaktA lokairajJAyamAnAH / sarvalokasthitAnAM mUrtInAmavyaktatvaM gItAsUktam-- "mayA tatamidaM vizvaM jagadavyaktamUrtinA" iti / apRSTA apyavyaktA uktAH // vyaktA AharudreSu raudrI brahmaNyeva brAhmI deveSu daivI mAnaseSu mAnasI vinAyake vighnanAzinyAdityeSu jyotirgandharveSu gAndhaya'psaraHsvevaM 1 kha. "viSyaM vai ma / 2 gha. 'pdgaadnt'| For Private And Personal Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlottaratApanIyopaniSat / gaurvasuSvevaM kAmyA'ntardhAne prakAzana Avi rbhAvA tirobhAvA kevalA tu svapade tiSThati rudreSviti / brahmaNi brAmye vetyanvayaH / jyotiryotIrUpA / evaM pUrvoktaprakAreNApsaraHsu gaurnAmnA / kAmyA nAmnA / antardhAna uddezye sati tirobhAvA tiSThati prakAzana uddezye sati svapada AvirbhAvA tiSThatItyanvayaH "AvirbhAvatirobhAvau zaktI vai muravairiNaH" iti paJcarAtre / kadAcidAvirbhavati bhaktAnugrahavazAdAvirbhAvA tathA tiro bhavati tirobhAvA / svapade tiSThatIti / ekA tu svapada eva vaikuNThe tiSThatItyarthaH / triguNAtmikA manuSyeSvityAha tAmasI sAttvikI rAjasI mAnuSI vijJAnaghana Ananda ghanaH saccidAnandaikarase bhaktiyoge tiSThati // 18 // tAmasIti / guNatrayavatI mAnuSItyarthaH / vijJAnaghanastathA''nandaghano bhaktiyoge tiSThati / premAtmakabhaktiyogasya saccidAnandamAtrakaviSayasya vijJAnaghana eva saMbhavAt / na vA are putrANAmiti nyAye svabhinne premarasasya gauNatvAdbhinnasya nirupAdhikapriyatvAbhAvAdvijJAnaghanaH saindhavaghanavadvijJAnakamUrtiH // 18 // idAnI saptadazabhiH paryAyairnArAyaNo gopAlastutimupadizati*OM TAM prANAtmane TAM tatsadbhUrbhuvaH svastasmai prANAtmane namo namaH // 1 // OM TAM kRSNAya govindAya gopIjanavallabhAya TAM tatsadbhUrbhuvaH svastasmai vai namo namaH // 2 // OM TAmapAnAtmane TAM tatsadbhUrbhuvaH svastasmA apAnAtmane namo namaH // 3 // OM TAM kRSNAya pradyumnAyAniruddhAya TAM tatsadbhUrbhuvaH svastasmai vai namo namaH // 4 // OM TAM vyAnAtmane TAM tatsadbhUrbhuvaH svastasmai vyAnAtmane namo namaH // 5 // OM TAM kRSNAya rAmAya TAM tatsadUrbhuvaH svastasmai vai namo namaH // 6 // OM TAmudAnAtmane TAM tatsadbhUrbhuvaH svastasmA udAnAtmane namo namaH // 7 // OM TAM kRSNAya devakInandanAya TAM tatsadbhUrbhuvaH svastasmai vai namo namaH // 8 // OM TAM samAnAtmane TAM tatsadbhUrbhuvaH svastasmai samAnAtmane namo namaH // 9 // OM TAM gopAlAya nijasvarUpAya TAM tatsarbhuvaH svastasmai vai namo namaH // 10 // OM TAM yo'sau preyAnAtmA gopAlaH TAM tatsadbhUrbhuvaH svastasmai vai namo namaH * ga. Ga. pustakayoH sarvamantreSu 'oM TAm ' ityasya sthAne 'om ' iti TAmityasya sthAna bhomiti| 1 Da. kaashinyaavi| 2 ga. ha. vA svapadaM ti" / For Private And Personal Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 226 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametA // / 11 // OM TAM yo'sAvindriyAtmA gopAlaH TAM tatsadbhUrbhuvaH svastasmai vai namo namaH ||12|| OM TAM yo'sau bhUtAtmA gopAlaH TAM tatsadbhUrbhuvaH svastasmai vai namo namaH || 13 | OM TAM yo'sAvRttamapuruSo gopAlaH TAM tatsadbhUrbhuvaH svastasmai vai namo namaH / / 14 / / OM TAM yo'sau parabrahmagopAlaH TAM tatsadbhUrbhuvaH svastasmai vai namo namaH // 15 // OM TAM yo'sau sarvabhUtAtmA gopAlaH TAM tatsadbhUrbhuvaH svastasmai vai namo namaH // 16 // OM TAM yo'sau jAgratsvamasuSuptimatItya turyAtIto gopAlaH TAM tatsadbhUrbhuvaH svastasmai vai namo namaH // 17 // OM TAM prANAtmane TAM tatsadbhUrbhuvaH svastasmai prANAtmane namo nama ityAdyaparyAyaH / TAntaM candramanusmaranniti TakArasyAGganyAse candrarUpatvenoktatvAdRkArazcandrabIjaM tenAssdIrghayatena krameNa sarvatra saMpuTA mantrAH / tataH paraM tatsaditi brahmavAcaka zabdau / tato bhUrAdyAstisro vyAhRtayaH / tatastasmai saMpuTitamantroktAya namo nama AdarAya dviruktiH / tatsadAdi saptadazasvapi tulyam / evaM ca govindAdiviSNumantrAH paJcabhiH prANAdimantrairgrathitAH kAryAH / grathanalakSaNaM tu--"mantrArNAntaritAnkuryAnnAmavarNAnyathAvidhi / grathanaM tadvijAnIyAtprazastaM zAntikarmaNi" iti / atra mantrArNAnAM nAmavarNagrahaNaM patrANAmapi parasparagrathakAnAmupalakSaNam / tatra kramaH prANApAnasamAnodAnavyAnAnAM prathamatRtIyapaJcamasaptamanavamA mantrA eSu tasmai parato vaizabdo nAsti / kRSNagovindagopIjanavallabhAnAM caturthyantAnAM dvitIyaH / kRSNapradyumnAniruddhAnAM caturthyantAnAM caturthaH / kRSNarAmayozcaturthyantayoH SaSThaH / zrIkR SNadevakInandanayostAdRzayoraSTamaH / gopAlanijasvarUpayostAdRzayodazamaH / tataH sapta mantrAH saptagopAlAnAM prathamAntAnAM tatra preyAnAtmA gopAla ekAdazaH / indriyAtmA gopAlo dvAdazaH / bhUtAtmagopAlastrayodazaH / uttamapuruSo gopAlazcaturdazaH / parabrahmagopAlaH paJcadazaH / sarvabhUtAtmA gopAlaH SoDazaH / jAgratsvapnasuSuptamatItya turyAtIto gopAlaH saptadazaH / eSAM saptAnAmoM TAM yo'sAviti prathamataH TAM tatsadbhUrbhuvaH svastasmai vai namo nama ityante paThanIyam // etanmantrastutyasya gopAlasya pAramArthikaM rUpaM mantreNA''ha-- eko devaH sarvabhUteSu gUDhaH sarvavyApI sarvabhUtAntarAtmA / karmAdhyakSaH sarvabhUtAdhivAsaH sAkSI cetA kevalo nirguNazca // eka iti / prAgeva vyAkhyAto'haM kRSNAbhidho nArAyaNaH | eka ityAdiraSTAdazaH For Private And Personal Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gopAlottaratApanIyopaniSat / 227 paryAyaH / eSvaSTAdazAkSarasyaikaikamakSaraM sabindukamAdau prayoktavyamityAmnAyaH / ayaM kRSNAkhyamUlavyUhasyASTAdazatattvavyUhaH / rudrAya nama AdityAya namo vinAya kAya namaH sUryAya namo vidyAyai namaH / rudrAdityavinAyakasUryavidyAH kRSNArcane'vazyamA ityAha-rudrAya nama ityAdi / AyudhopalakSitAnindrAdInante pUjyAnsmArayati-- indrAya namo'gnaye namaH pitre namo nitaye namo varuNAya namo marute namaH kuberAya nama IzAnAya namo brahmaNe namaH indrAya nama ityAdi / pitre yamAya / marute vAyave / brahmaNe nama iti pUrvezAnayorantare / anantAya nama iti rakSovaruNayorantara ityapi draSTavyam / sarvebhyo deSebhyo namaH / kiM bahunA sarvadevamayo hariH pUjya ityAha-sarvebhya iti / nArAyaNabrahmaNoH saMvAdamanuSTubhA durvAsA gAndharvI pratyupasaMharati dattvA stutiM puNyatamA brahmaNe svasvarUpiNe / kartRtvaM sarvalokAnAmantardhAne babhUva sH|| dattvA stutimiti / stutiM saptadazamantrAtmikAm / sarvalokAnAM kartRtvaM ca brahmaNe dattvA'ntardhAne phalabhUte mayi sati babhUva svAtmAnaM dhRtavAn / yasya ca bhAveneti sptmii| AtmadhAraNaM tirodhAnena lakSyate / ha prasiddham / sa iti pAThaH / Adito nArAyaNaH kathaM cAsmAsu jAto gopAla ityAdipraznAnAmaSTAnAmuttaraM yathAsaMbhavamasmingranthakalApe draSTavyam / mAyikaM janma brahmaNa upadezAdetatsvarUpaM mayA jJAtamityAdyuttaram / brahmanAradAdibhyo mayA zruto'rthastvAM pratyukto na punaH pratArayituM kalpita ityAha brahmaNo brahmaputrebhyo nAradAttu zrutaM yathA / tathA proktaM tu gAndharvi gaccha tvaM svAlayA ntikaM gaccha tvaM svAlayAntikamiti // 19 // ityatharvavedopaniSadi gopAlottaratApanIyopaniSatsamAptA // 12 // brahmaNa iti / nArI tvAM dAtumupadeSTuM mayA yathA zrutaM tathA proktaM na nyUnAtiriktaM zraddhatva saumye he gAndharviM tvamimamarthaM cintayantI svasyA''layasyAntikaM samIpaM madhya 1 ru. vAyave / For Private And Personal Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 228 marthAdgaccha prApnuhi / vacanabhaGgyA brahmaiva prAgRhItyuktaM bhavati / anAradAttu zrutaM yatheti kvacidvitIyaH pAThaH // 19 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM dIpikottarakRSNake // 1 // iti zrInArAyaNaviracitA gopAlottaratApanIyopa niSaddIpikA samAptA // 17 // - * AdarzapustakeSu vymevoplbhyte| For Private And Personal Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe nmH| cuulikopnisst| naaraaynnvircitdiipikaasmetaa| cUlikA cUDikA loke stambhA tIkSNamucyate / ____ tadvadvedAntabhAgo'yaM catuSkhaNDA hi paJcamI // 1 // yogaphalamAtmadarzanaM sa cA''tmA'tisaMnihito'pi kaNThasthahAravatparAgdRSTinA guru vinA na dRzyata iti tadbodhanArthamuttaro granthastatra hArarUpakeNA''ha OM aSTapAdaM zuciIsaM trisUtraM maNimavyayam // dvivartamAnaM tejasaiddhaM sarvaH pazyanna pazyati // 1 // assttpaadmiti| aSTau prakRtirUpAH pAdA avayavA asya tmssttpaadm| taduktam -- "bhUmirApo'nalo vAyuH khaM mano buddhireva ca / ahaMkAra itIyaM me bhinnA prakRtiraSTadhA" iti // bhasyAH pAdatvaM sarvataH prAthamyasAmyAt / zucirujjvalaH / zuciHzabdaH sakArAnto napuMsakaH / zucimiti vA pAThaH / hantyajJAnamiti haMsastam / trINi sUtrANi dharmArthakAmA yasya mokSasya svarUpAnatirekAt / trayo guNA vA tisro nADyo vA / maNi prakAzatvAt / na vividhametyavyayamekarUpam / dvayoH sthUlasUkSmadehayorvartamAnaM tiSThantaM dvivartamAnam / tejasA prakAzeneddhaM dIptaM tejasaiddhaM chAndasI vRddhiH / evaMvidhamAtmAnaM kaNThasthahAramiva sarvo lokaH pazyannapi na pazyati / hAro'pyaSTakandukAvayava ujvalo haMsalakSaNopetastrivRtsUtro maNimayo dRDho dvayordakSiNottarabhAgayorvartamAnastejasA dIptazca bhavati / sarvo lokastaM pazyannapyatisAMnidhyAnna pazyati // 1 // tarhi taddarzane ka upAya ityata Aha bhUtasaMmohane kAle bhinne tamasi vaizvare // antaH pazyati sattvasthaM nirguNaM guNagahare // 2 // bhUteti / bhUtamohajanake kAle kRSNavarNa aizvara IzvarAdhiSThite tamasyajJAne bhinne naSTe satyantareva saMnihitaM pazyati sattvasthaM buddhisthaM tatsAkSiNaM tatprakAzyaM vA / " dRzyate For Private And Personal Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAtvagyayA buddhyA " iti zruteH / svayaM nirguNamapi guNakoTare liGge'hamiti bhAsamAnaM meghamaNDala iva sUryam // 2 // azakyaH so'nyathA draSTuM dhyeyamAnaH kumArakaH // vikArajananI mAyAmaSTarUpAmajAM dhruvAm // 3 // dhyAyate'dhyAsitA tena tanyate preritA punaH // stUyate puruSArthaM ca tenaivAdhiSThitA purA // 4 // sa kumArako jarArahitaH "tvaM kumAra uta vA kumArI" iti mntrvrnnaat| anyathezvarAnuna. heNa tamobhedaM vinA prakArAntareNa drssttumshkyH| dhyeyamAno bAhyadRSTyA cintyamAno'pi |chaands ekaarH| athavA'dyApi dhyeyaM cintanIyaM vicArya mAnaM pramANamasya durvijJeyatvAt / mAyAM dhyAyate cintayati jagatsRSTyarthaM saMbhAvayati nArImivartusnAtAm / taduktam- "mama yonirmahadbrahma tasmingarbhaM dadhAmyaham / / saMbhavaH sarvabhUtAnAM tato bhavati bhArata" iti // tenAdhyAsitA''krAntA''rUDhA preritA ca satI tanyate svayameva kAryarUpeNa tatA bhavati / karmakartari karmapratyayaH / tenaivAdhiSThitA satI purA puruSArtha bhogyam / stUyate prastutavatI / karmakartA / puri luGcAsma iti bhUte'nadyatane laT // 3 // 4 // bhogyavastujanakatvena mAyAM dhenvA rUpayati gauranAdavatI sA tu janitrI bhUtabhAvinI // asitA sitaraktA ca sarvakAmadudhA vibhoH // 5 // gauriti / iyaM gaurdogdhrIzvaravAhanAnaDudvatsA cetki hambAraM karoti netyAhaanAdavatIti / nAdarahitA'cetanatvAdvaktumasamarthezvarAdhInetyarthaH / yadvA gaurI zuklA sattvapradhAnA satI nAdavatI vedapravartikA / puMvadbhAvaH / sarvasya / "gauraM zukle'ruNe'pi ca" iti vizvaH / asitA tAmasI / sitA cAsau.raktA ca sitaraktA sAttvikI rAjasI ghetyarthaH / vibhorIzvarasya / sarvakAmadudhA sarvAnkAmAndondhi ythessttkaarykaarii(rinnii)| mahAnArAyaNIye zvetAzvatare cAsyAzchAgIsAmyamuktam--" anAmekAM lohita. zuklakRSNAM bahvIH prajAH sRjamAnAM sarUpAH / ajo Teko juSamANo'nu zete jahAtyenAM bhuktabhogAmajo'nyaH" iti // 5 // iti prathamaH khnnddH||1|| jIvAnAM bahutvaM bhoktRtvamIzvarasyaikatvaM prayojakatvaM cA''ha 'pibante nAmaviSayamasaMkhyAtAH kumaarkaaH| ekastu pibate devaH svacchandena vazAnugaH // 6 // 1 kha. jnyntiiN| 2 ka. ga. pibanti / For Private And Personal Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 231 cUlikopaniSat / 'pibanta iti / nAma zabdo viSayo'rthaH / chAndasatvAtkaJabhiprAye kriyAphala Atmanepadam / prayojakavyApAraH katrabhiprAyaM kriyAphalamiti kaiyaTaH / vazA vandhyA tAmanugataH / parvatarAjapuJyA aprakRtatvAt / yadvA vazAH svavidheyA anugAH parivAro yasya vazAnugaH // 6 // tarhi kimasya sarvathA bhoktRtvaM netyAha ___dhyAnakriyAbhyAM bhagavAnbhuGkte'sau prathamaM prbhuH| dhyAnakriyAbhyAmiti / prathamaM dhyAyati bhagavAnidamiti tataH pazyati saiva kriyA tena sa prathamaM bhuGkte taducchiSTamanyo bhuGkte / dhyAtvA'valokanameva tasya bhojanam / "na vai devA aznanti na pibantyetadevAmRtaM dRSTvA tRpyanti' iti shruteH| bhuGkta ityukte kA bhuGkte tatrA''ha sarvasAdhAraNI dogdhrImijyamAnAM suyajvabhiH // 7 // sarveti / sarveSAM sAdhAraNI samabhogyAmavyAkRtarUpAmityarthaH / "ekamasya sAdhAraNam" iti zruteH / dogdhrI tu svabhakSamapekSate'nyathA dohAsaMbhavAdata Aha / ijyamAnAM suyajvabhiH / sAdhuyAjJikairhavyakavyena pUjyamAnAm // 7 // tarhi teSAmanyApekSayA phalavizeSeNa bhAvyamityapekSAyAmAha pazyantyasyAM mahAtmAnaM suparNa pippalAzanam / udAsInaM dhruvaM haMsaM snAtakAdhvaryavo hayet // 8 // pazyantIti / vRkSasthAnIyamekaM dehaM tyaktvA dehAntaraM gacchatIti suparNopamaM suparNam / pippalaM karmaphalamaznAti taM pippalAzanam / vastuvRttyodAsInaM snAtakAdhvaryavo havAddhomAtpazyantItyanvayaH / Atmadarzanameva yAgAdiphalam / vahediti pAThe tAniyaM vahennivahedyogakSemAdineti vyAkhyeyam / hava iti pAThe havanakarmaNi / haya iti pAThe hayo'zvastadupalakSite'zvamedhakarmaNi / hayediti pAThe tAniyaM vardhayet // 8 // AdhvaryavaphalamuktvA hautraphalamAha-- zaMsantamanuzaMsanti bacAH zastrakovidAH / zaMsantamiti / zastrakovidAH / sapAdabandho mantra RktayA kevalayA stutiH zastraM gIyamAnayA tayA stutiH stotram / "RgbhiH zaMsanti yajubhiryajanti sAmabhiH stuvanti" iti yAskavacanAt / zastre kovidAH kuzalAH / phalaM pUrvoktamevAnusaMdheyaM sarvatra / sAmagAnAM vyApAramAha rathaMtare bRhatsAni saptaivaite ca gItaye // 9 // 1 kha. pibantIti / 2 kha. bahavaH / 3 kha. ga, zAstrakovidAH / For Private And Personal Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 212 nArAyaNaviracitadIpikAsametArathaMtara iti / rathaMtare gIyate bRhatsAmni gIyate / sAmagerdogdhrIpatiriti shessH| kiM bahunA saptaivaite ca sAmabhedA gAyantIti vipariNAmaH / rathaMtaraM vRhatsAma vairUpaM vairAjaM mahAnAmnI revatI vAmadevyamiti sapta sAmAni / dogdhrIpatiH phalaM pUrvoktaM dadAtIti jJeyam // 9 // atharvaNAM vyApAramAha matropaniSadaM brahma padakramasamanvitam / paThanti bhArgavA hyetadatharvANo bhRgUttamAH // 10 // maveti / mantrAzcopaniSadaM ca mantropaniSadam / upaniSadazabdo'kArAnto napuMsakamasti / brahma brAhmaNaM paThanti mAyApatiM bhajantIti bhAvaH // 10 // iti dvitIyaH khaNDaH // 2 // bhArgavagranthAnAM viSayamIzvaramAha brahmacArI ca bAtyazca skambho'tha plitstthaa| anaDvAllohitocchiSTaH paThyate bhRguvistare // 11 // kAlaH prANazca bhagavAnmanyuH puruSa eva c| zarvo bhavazva rudrazca zyAvAzvaH sAsurastathA // 12 // brahmacArItyAdisArdhadvAbhyAm / brahmacAritvavAtyatvAbhyAM sarvaviruddhadharmA asminna viruddhA ityuktam / skambhaH stambhakaH / skambhiH stambhe / vRddhaH kumArazceti viruddham / anaDuttvaM vAhyavAhakayorekatvAt / lohitocchiSTa ArdragajacarmaparidhAnatvAt / kAlaH saMhartRtvAt / prANo vAyumUrtatvAt / manyustamaupAdhinA / zavaH / zU hiMsAyAm / bhavati prabhavati bhavaH / rodanAdrudraH / zyAvA vikRtA azvA indriyANi netrAdIni yasya / trinetradazabhujAdirUpatvAt / asurairbANAdibhiH sahitaH sAsuraH // 11 // 12 // prajApatirvirAdacaiva pANiH salila eva ca / stUyate matrasaMyuktairatharvavihitairvibhuH // taM SaDviMzakamityeke saptaviMzaM tathA'pare // 13 // puruSaM nirguNaM sAMkhyamatharvANaM ziro viduH / caturviMzatisaMkhyAkamavyaktaM vyaktadarzanam / / 14 // pANiH pAdapRSThaM tattulyaH saMhAre lokamardanAt / salilaH salilavarNAGgadatvAt / evaM viMzativizeSaNo vibhumatrabrAhmaNAbhyAM stUyate / atharvavihitaiAhmaNaiH / vibhurIzvaraH paramAtmA / SaDviMzakaM paurANikAH / saptaviMzaM tadbhedA evam / 1 kha. ga. ptthnte| 2 sa. ga. vAnmRtyuH pu| 3 kha. ga. "lameva / For Private And Personal Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir cUlikopaniSat / " mAtrA bhUtAnIndriyANi mano buddhirahaMkRtiH / mahAnpradhAnaM tattvAni SaDviMzaH paramezvaraH" iti / cittena sAhitye saptaviMza iti / saMkhyAyate 'nayeti saMkhyA tatsaMbandhI sAMkhyastaM jJAnagamyamityarthaH / taduktam - " mUlaprakRtiravikRtirmahadAdyAH prakRtivikRtayaH sapta / SoDazakastu vikAro na prakRtirna vikRtiH puruSaH" iti // svayamavyaktamapratyakSaM vyaktadarzanaM vyaktasya jagato bhAsakam // 13 // 14 // advaitaM dvaitamityetatridhA taM paJcadhA tathA / / 15 / / advaitaM vedAntino dvaitaM kANAdAstridhA guNabhedena paJcadhA bhUtabhedena "" sa ekadhA bhavati tridhA bhavati paJcadhA saptadhA navadhA punazcaikAdazaH smRtaH" iti zrutyantarAt // 11 // iti tRtIyaH khaNDaH // brahmAdyaM sthAvarAntaM ca pazyanto jJAnacakSuSaH / tamekameva pazyanti parizuddhaM vibhuM dvijAH / / 16 / / dvijAtraivarNikA vedavidaH // 16 // yasminsarvamidaM protaM brahma sthAvarajaGgamam / tasminneva layaM yAnti budbudAH sAgare yathA / / 17 // yasminbhAvAH pralIyante lInAsyA vyaktatAM yayuH / nazyante vyaktatAM bhUyo jAyante budbudA iva / kSetrajJAdhiSThitaM caiva kAraNairvyaJjayedbudhaH / / 18 / / 233 brahmeti / brahmakAryaM sthAvarAdi yasminprotaM tamekaM brahmaiva pazyantItyanvayaH / layaM yAnti sarve bhAvAH / lInAsyA lInamAsyaM mukhaM dvAramavidyAlakSaNaM yeSAM te tathoktAH santo vyaktatAM yayurgatAH / punarnazyante nazyanti / bhUyazca vyaktatAM jAyante janayanti / antarbhAvitaNyarthatvAtsakarmakaH / gacchanti vA / dviHkathanaM sRSTipralayayorabhyAsajJApanArtham / kSetrajJenAdhiSThitaM zarIram / kAraNairanumitakAraNairhetubhirvimataM cetanAdhiSThitaM kriyAvattvAdrathavadityAdibhiH / vyaJjayellakSayet / budhaH paNDitaH // 17 // 18 // iti caturthaH khaNDaH / / 4 / evaM sahasrazo devaM paryasyantaM punaH punaH // 19 // ya evaM zrAvayecchrAddhe brAhmaNo niyatavrataH / akSayyamannapAnaM ca pitRRNAM copatiSThate // 20 // For Private And Personal Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 234 cUlikopaniSat | evaM sahasrazaH punaH punaH paryasyantaM devaM janmamaraNAdiprabandhamApadyamAnaM jIvam / IzvarArAdhanenoddharediti zeSaH / vairAgyArthamidamabhihitam / tasyAnnaM pAnaM cAkSayyaM bhavati / pitRRNAM cAkSayamevopatiSThate // 19 // 20 // brahma brahmavidhAnaM tu ye vidurbrAhmaNAdayaH / te layaM yAnti tatraiva lInAsyA brahmazAyine lInAsyA brahmazAyina iti / / 21 / / ityatharvavede cUlikopaniSatsamAptA // 13 // brahma kUTastham / brahmavidhAnaM tajjJAnopAyam / lInAsyA lInamAsyaM mukhaM pravRttidvAraM rAgAdi yeSAM te tathoktAH / kimarthaM lInAsyAH / brahmazAyine brahmaNi zete tacchIlo brahmazAyI bhAvapradhAno nirdezaH / brahmazAyitvAya brahmaNi zayanaM kartume kI bhavitumityarthaH / dviruktiH samAptyarthA // 21 // iti paJcamaH khaNDaH || 5 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM dIpikA cUlikAbhidhe // 1 // iti nArAyaNaviracitA cUlikopaniSaddIpikA samAptA // 18 // For Private And Personal Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsamaNe nmH| jAbAlopaniSat / nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA / OM bhadraM karNebhiriti zAntiH / bRhaspatiruvAca yAjJavalkyaM yadanu ____nArAyaNaviracitadIpikArambhaH / kRSNadvaipAyanaM vyAsaM zaMkaraM lokazaMkaram / AnandAtmAnamadhyAtmaguruM devaM nato'smyaham // 1 // jAbAlopaniSadvyAkhyAM khyApayantI sudhAnidhim / kariSye prIyatAM devo vimukto'yaM tayezvaraH // 2 // sarvAsAmupaniSadAM saMgatiryA karmakANDena sA'syA api tatsaMgatizcAsmAbhirvRhadAraNyakadIpikArambhe pradarzitA'tra sarvatorthasAra AtmA'zeSasaMsAradhabhairasaMspRSTo'haMpratipAdya esAdRzajJAnena ca niHzeSAnarthanivRttirAnandAvAptizca prayojanamapyupaniSadantaravat / bhata eva saMbandhAdhikAriNAvapi na. pRthagvarNanIyau / brahmajJAnopAyasaMnyAsAnadhikAriNAM zatarudriyajapaH saMnyAsinAmapi zravaNAdyadhikAriNAM sarvasaGgaparityAgazcA''kSepasamAdhAnAbhyAM pratipAdyata ityupaniSadarthasaMkSepaH / tatrA''khyAyikA''cAravidhijJApanArthA / mithilopavane kadAcidyogIzvaro yAjJavalkya AsAMcakre ziSyasaMdhairjanakena rAjJA munibhizca nivItaH / taM bRhaspatiH zakragururuvAca / yAjJavalkyam / spaSTam / yadanu zaMkarAnandaviracitadIpikArambhaH / mAbAlopaniSadvyAkhyAM khyApayantI sudhAnidhim // kariSye prIyatAM devo vimukto yastayezvaraH // 1 // sarvAsAmupaniSadAM saMgatiyA karmakANDena sA'syA api / tatsaMgatizcAsmAbhivRhadAraNyakadIpikArambhe pradarzitA / atra sarvatIrthasAra AtmA'zeSasaMsAradhabhairasaMspRSTo'haMpratipAdya etAdRzajJAnena ca niHzeSAnarthanivRttirAnandAvAptizca paramaprayojanamapyupaniSadantaravat / ata eva saMbandhAdhikAriNAvapi na pRthagvarNanIyau brahmajJAnopAyasaMnyAsAnadhikAriNAM zatarudriyajapaH saMnyAsinAmapi zravaNAdyadhikAriNAM sarvasaGgaparityAgazcA''kSepasamAdhAnAbhyAM pratipAdyata ityupaniSadarthasaMkSepaH / tatrA''khyAyikA''cAravidhijJApanArthA / mithilopavane kadAcidyogIzvara AsAMcakre ziSyasaMdhairjanakena rAjJA munibhizca nivItastaM bRhaspatiH zakragururuvAca yAjJavalkyam / spaSTam / yadanu prasiddhaM yasmAtsarvasmAdapi For Private And Personal Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 236 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA kurukSetraM devAnAM devayajanaM sarveSAM bhUtAnAM brahmasadanamavimuktaM vai kurukSetraM devAnAM devayajanaM sarveSAM bhUtAnAM brahmasadanaM tasmAdyatra kacana gacchati tadeva manyetetIdaM vai kurukSetraM devAnAM devayajanaM sarveSAM bhUtAnAM brahmasadanamatra hi jantoH prANeSUtkramamANeSu rudranAdI prasiddhaM sarvasmAdapi dezAtpuNyakarmakalazabhUtamityarthaH / kurukSetraM kutsitaM rautIti kuru pApaM karma tasya kSapaNAdgamanakAraNatvAtkSetram / athavA kuH pRthivI tasyAM rauti zabdaM karoti yaH prANastasya nivAsabhUtaM kurukSetram / devAnAmindriyANAM devayajanaM devasya svayaMprakAzasyA''tmanaH pUjAdhikaraNam / atra hIndriyANi vividhaviSayopahAraiH paramAtmAnaM pUjayanti / sarveSAM bhUtAnAM sarveSAmindriyAdhiSThAtUNAM prasiddhAnAM vA bhUtAnAM brahmasadanaM brahmaNaH sarvasmAdadhikasya dezakAlavastuparicchedazUnyasya sadanaM nivAsasthalam / rUpakamatra draSTavyam / yathA prasiddhaM kurukSetraM devayajanaM devAnAM havirbhAgaprAptizabdI puNyakarmaphalabhUtamityarthaH / kurukSetraM kutsitaM rautIti kuru pApaM karma tasya kSepaNAdgamanakAraNatvAtkSetram / athavA kuH pRthivI tasyAM rauti zabdaM karoti yaH prANastasya nivAsabhUtaM kurukSetram / devAnAmindriyANAm / devayajanaM devasya svayaMprakAzasyA''tmano yajanaM pUjAdhikaraNam / atra hIndriyANi vividhaviSayopahAraiH paramAtmAnaM pUjayanti / sarveSAM bhUtAnAmindriyAdhiSThAtRRNAM prasiddhAnAM bhUtAnAM vA brahmasadanaM brahmaNo dezakAlavastuparicchedazUnyasya nivAsamUlam / rUpakamatra draSTavyam / yathA prasiddhaM kurukSetraM devAnAM havirbhAgaprAptikAraNaM brahmaNo yajJasya sadanaM sarveSAM bhUtAnAM dRSTAdRSTaprAptikAraNaM tathA tadvizeSaNaviziSTamuktaM kurukSetram / kimiti shessH| taduttaramAha-avimuktaM vai / vizeSeNAvidyAkAmakrodhAdibhirmuktaH parityaktazcidAnandarasa AtmA sa evAvidyAdazAyAmavimuktastatsvarUpamavimuktaM prasiddham / vividhadharmAnAtmani manyamAnaM sopAdhikamaizvaraM rUpamiti yAvat / tadeva kurukSetraM devAnAM devayajanaM sarveSAM bhUtAnAM brahmasadanam / vyAkhyAtam / yasmAdevaM tasmAdyatra kacana yatra kvApi gaGgAprayAgAdau viparIte vA sthale / gacchati gamanaM karoti / tadevAvimuktaM manyeta jAnIyAt / ityanena prakAraNedaM vai mayA prAptaM sthUlameva tadevetyanvayaH / uktavizeSaNameva na tu kevalamityetadarthaM punarAha-kurukSetraM devAnAM devayajanaM sarveSAM bhUtAnAM brahmasadanam / vyAkhyAtam / atrAvimukte kurukSetrAdirUpe yasminkasmiMzciddeze'vijJAte / hi yasmAjantoH prANimAtrasya / prANeSUtkramamANeSviti vA paatthH| rudro rudduHkhaM drAvayati nAzayatIti vA rudraH 1 ka. gacchettadeM / Ga. gacchettattadabhima / 2 gha. manyate tadavimuktamevedaM / 3 i. 'nyetAvi. mukto vai devaa| For Private And Personal Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir jAbAlopaniSat / 237 stArakaM brahma vyAcaSTe yenAsAvamRtI bhUtvA mokSI bhavati tasmAdavimuktameva niSevetAvimuktaM na vimuJcadevamevaitadyAjJavalkyaH / iti prathamaH khaNDaH // 1 // atha hainamatriH papraccha yAjJavalkyaM ya eSo'nanto'vyakta nA0dI0 kAraNaM brahmaNo yajJasya sadanaM sarveSAM bhUtAnAM dRSTAdRSTaprAptikAraNaM tathA tadvizeSaNadvayaviziSTamuktaM kurukSetram / kimiti zeSaH // iti prathamaH khaNDaH // 1 // nAmato deze jJAte'pi liGgato'pi jJAnArthamAtmopAsanaprakAraM pRcchatyatrirityAhaatha hainamatririti / atra hi bRhadAraNyaka iva RSisaMghaH praSTA yAjJavalkyaH samAdhAtA janakaH sabhyaH paraMtu nAtra jalpaH kiMtu vAda iti jJeyam / anantAvyakta. vizeSaNe durbodhatvakhyApanAya / kathamityadhikaraNapraznaH / itaro viditAbhiprAya Aha zaM0dI0sadAzivo vAmano vaa| tArakaM saMsArasamudrasya taraNe kAraNam / brahma satyajJAnAdilakSaNam / vyAcaSTe kathayati tattvamasyAdinoktaM maraNasamaye smArayati / avimuktazvettadAnImevopadizati / yenAhaM brahmAsmItyupadezena / asau rudraH zivo jiivH| amUtyamRto bhUtvA kartA bhoktA'smItyabhimAnena mRto brahmAhamasmItyabhimAnenAmRtI bhUtvA'nantarameva / mokSI bhavati, avidyAdazAyAmamokSo brahmajJAnenAvidyApagamanAnmokSI bhavati / svena svayaMjyotiHsvarUpeNA''nandAtmanA'vatiSThata ityarthaH / pUrvasya heryasmAdayasyAtrAnvayaH / tasmAdbrahmajJAnodayAtprAgavimuktameva sopAdhikameva niSeveta nitarAM seveta vijAtIyapratyayazUnyaM sajAtIyapratyayapravAheNa seveta nitarAM sAkSAtkuryAt / yAvabrahmajJAnotpAdamavimuktaM sopAdhikamIzvaraM svasyopAsyaM na muJcanna kadAcidapi parityajet / evaM suraguruNA yAjJavalkyasya buddhiparIkSArthaM svasya buddhisiddhyarthaM ca pRSTena yAjJavalkyenoktamaGgIcakAra bRhaspatiH / evameva sopAdhikamevAvimuktaM kurukSetraM devayajanaM brahmasadanaM ca bhAva(vi)jJAnavato'vasthAnasthalaM ca tadeva tajjJAnAcca nirguNAtmajJAnamaraNakAlAdupAsanaM cA''maraNaM na parityAjyamiti / idAnIM zrutirAha-etadavimuktaM kurukSe. trmityaadi| yAjJavalkyo yajJavalkasyApatyaM yogIzvaraH / Aha bRhaspataya iti zeSaH / / iti prathamaH khaNDaH // 1 // - atha hainamatrirbrahmaputraH papraccha yAjJavalkyam / yastArakaM brahmetyuktaH / eSo'smabuddheH sAkSI / ananto dezAdiparicchedazUnyaH / avyaktaH, vyakto mUrtavatspaSTaH / na 1 Da. 'ktaM vai na / 2 ka. i. vaiSa bhagavaniti yaajny|| For Private And Personal Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 238 nArAyaNazaMkarAnandaviracitadIpikAbhyAM samaitA AtmA taM kathamahaM vijAnIyAmiti sa hovAca yAjJavalkyaH so'vimuktaupAsyo ya eSo'nanto'vyakta AtmA so'vimukte pratiSThita iti so'vimuktaH kasminpratiSThita iti varaNAyAM nAsyAM ca madhye pratiSThita iti kA vai varaNA kA ca nAsIti sarvAnindriyakRtA. ndoSAnvArayatIti tena varaNA bhavati savAnindriyakRtAnpApAnA0 dI0 so'vimukta iti / tatra hetuH-so'vimukte pratiSThita iti / sa. AtmA paramazivAkhyo mukternityaM saMnihita ityarthaH / idAnIM sAkSAlliGgaM pRcchati-sa iti / uttaraM varaNAyAM neti / yatskAnde-"asIvaraNayormadhye paJcakrozaM mahattaram / amarA maraNamicchanti kA kathA itare janAH" iti // varaNAnAsIzabdayoH pravRttinimittaM pRcchati-kA vA iti / anvarthanirvacanenotarayati-sarvAniti / lokapurANaprasiddhyA'dhibhUtamavimuktaM jJAtaM sNprtydhyaatmaabhipraashNdii0vykto'vyktH| AtmA'smatpratyayalakSyaH / tamuktarUpamAtmAnaM kathaM kena prakAreNAhaM vijAnIyAmityavagaccheyamiti / sa hovAca yAjJavalkyaH sa kurukSetrAdirUpeNa ya ukto'vimuktaH sopAdhikaH sa nirguNAtmajJAnArthamupAsyaH sAkSAtkartavyaH / tatra hetumAha-ya eSo'nanto'vyakta AtmA / vyAkhyAtaH / so'vimukte pratiSThitaH sa bhavatA pRSTo nirguNo'vimukte sopAdhike vividhazaktiyukta IzvararUpe pratiSThito'vasthito'tizuddhopAdhau tasminsarvAtmanA svayamupalabhyata ityarthaH / iti yasmAttasmAditi zeSaH / tasyApi sopAdhikasyApi durgamatvAdupalabdhisthAnaM pRcchati / saH, nirguNasvarUpAdhAra ivAvimuktaH sopAdhikaH / asya dehasya kasminnavayava upalabdhisthAne pratiSThitaH sarvadA saMnihitaH / itiH praznasamAptau / uttaramAha-varaNAyAM nAsyAM ca / varaNAyAM nAsyA(nAsAyA), miti vA pAThaH[2] / cakAraH samuccayArthaH / madhye'ntaH pratiSThito bhuvorantarityarthaH / ityuttarasamAptau / pRcchati-kena hetunA varaNA varaNAzabdavAcyA bhavati / kena nAsI bhavatIti zeSaH / iti praznasamAptau / kA vai varaNA kA ca nAsIti vA pAThaH / uttaramAha-sarvAnnikhilAn / indriyapuruSAnindriyANyeva puruSAH puri zayanAttAn / indriyakRtAndoSAniti vA pAThaH / vArayati / atIndriyaM sthUlamityarthaH / tenoktena hetunA varaNA varaNAzabdavAcyA bhavati / sarvAnindriyakRtAn / sarvAnindriyakRtAnpApA * zaMkaravyAkhyAnurodhenAtrendriya puruSAniti pATho draSTavyaH / + male kA vai varaNA kA ca nAsI-- tyatra kena varaNA bhavati kena nAsItipAThAnusAreNedam / x AdarzapustakeSu tvayamevopalabhyate / 1 i. vANIndri / 2 i. 'tAni pApAni vAra / 3 ga. yati / 4 ka. kha. vatIti / For Private And Personal Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 239 jAbAlopaniSat / bhAzayati tena nAsI bhavatIti katamaccAsya sthAnaM bhavatIti bhruvo oNasya ca yaH saMdhiH sa eSa dyaurlokasya parasya ca saMdhirbhavanAdI0 yeNAvimuktasthAnaM pRcchati-katamaccAsyeti / punaruktAdanyadapyavimuktasya kiM sthAnamiti praznaH / itaro viditAbhiprAya Aha-bhruvorghANasya ceti / bhruvorghANasya ca yaH saMdhiH kUrcAkhyastadavimuktasya sthAnamityarthaH / taduktam- "iDA bhagavatI gaGgA piGgalA yamunA nadI / tayormadhye prayAgaM tu yastaM veda sa vedavit' iti / nAsAgraM ca prayAgastena tataH pUrvabhAge bhramadhye'vimuktamiti jJeyam / bhrUghrANasaMdheH saMdhitvena nimittAntaramAha-sa eSa iti / dyaurlokasya dyulokasya svargasya ca parasya ca yatparo divo jyotirdIpyate tasya caiSa eva saMdhiH / ghraannmuulaadgdhuilokstpolokaantH| lalATAccA''rabhya paraH satyalokaH / anena zarIre'pi brahmANDasaMnivezo'stIti sUcitam / taduktaM garuDapurANe "brahmANDe ye guNAH santi zarIre te'pyavasthitAH / pAtAlaM bhUdharA lokAstato'nye dvIpasAgarAH / / AdityAdyA grahAH sarve piNDamadhye vyavasthitAH / pAdAdhastvatalaM proktaM pAdoz2a vitalaM smRtam / / jAnubhyAM sutalaM viddhi vitalaM sarvabandhane / tathA talAtalaM cordhva guhyadeze rasAtalam // pAtAlaM kaTisaMsthaM tu pAdAdyairlakSayedbudhaH / bhUrlokaM nAbhimadhye tu bhuvarlokaM tadUrdhvake / svarlokaM hRdaye vidyAtkaNThadeze mahastathA / janalokaM cakradeze tapolokaM lalATataH / / satyalokaM mahArandhre bhuvanAni caturdaza / trikoNe saMsthito meruradhaHkoNe ca mandaraH // zaM0dI0niti vA pAThaH / nAzayati tena nAsI bhvti|shkaarsy sakAreNa pariNAmena vyAkhyAnam / ityuttarasamAptau / varaNAyAM nAsyAM ca madhye pratiSThita ityanena nAsApuTayorantaravasthita iti sAmAnyataH pratIyate tathA'pi caturaGgule'smindeze katamaJca katama. deva / katamaJcAsyeti vA pAThaH / asyAvimuktasya sthAnaM dhyAnasthalaM bhavati / iti praznasamAptau / uttaramAha-bhruvorghANasya ca / ghrANasyApi / cakArastrayANAM samu. cayArthaH / yaH prasiddhaH / saMdhirbhuvorghANasya madhyavartidezaH zAstraikagamyo'tizayaH / sa eSa dyaurlokasya parasya ca saMdhirbhavatIti / mastakakapAlarUpasya svargalokasya 1 ka. kha. 'ytiiti| For Private And Personal Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 240 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA tItyetadvai saMdhiM saMdhyAM brahmavida upAsata iti so'vimukta upAsya iti nA0 dI0 dakSiNe caiva kailAso vAme koNe himAcalaH / niSadhazcordhvabhAge tu dakSiNe gandhamAdanaH // ramaNo vAmarekhAyAM saptaite kulaparvatAH / asthisthAnasthitaM jambuzAkaM majjAsu saMsthitam / / tvacAyAM zAlmalidvIpaM plakSa keze pratiSThitam / nakhasthaM puSkaraM dvIpaM gomedaM romasaMcaye / / kSArodaM ca tathA matre kSIre kSIrodasAgaram / kSArodadhiM zleSmasaMsthaM majjAyAM ghRtasAgaram / / rasodadhiM rase vidyAcchoNite dadhisAgaram / svAdUdaM lambikAsthAne garbhodaM zukrasaMsthitam / / nAdacakre sthitaH sUryo binducakre ca candramAH / locanAbhyAM kujo jJeyo hRdaye ca budhaH smRtaH / / kaNThadeze guruM vidyAcchukraH zukre vyavasthitaH / nAbhisthAne sthito mando mukhe rAhuH sthitaH sadA // pAyusthAne sthitaH ketuH zarIre grahamaNDalam / vibhaktaM ca samAkhyAtamApAdatalamastakam" iti // tena bhrUghANamadhyaM dhulokaparalokayoH saMdhiH / nanu saMdhyAdikarmahInasya yoginaH kathaM brAhmaNyamata Aha-etadvai saMdhi saMdhyAmiti / etaditi kriyAvizeSaNam / saMdhi saMdhyeyamiti tadupAsanAM kurvanti tatratyaparamajyotiyAnameva brahmavidAM saMdhyAdiphaladamityarthaH / sarvasya karmaphalasukhasya brahmasukhe'ntarbhAvAt / taduktaM gItAyAm "yAvAnartha udapAne srvtHsNplutodke| tAvAnsarveSu vedeSu brAhmaNasya vijAnataH" iti // upasaMharati-sa iti / sa AtmA'vimukte vArANasyAM sthitvA'vimukte bhrUmadhya upAsyo dhyeya ityAvRttyA yojyam / itirupadezasamAptau / upAsanajJAnaphalamAha zaM0dI0parasya ca cibukAvasAnasya ca bhuurloksyaapi| cakAro lokadvayasamuccayArthaH / etadvai saMdhimetadevAvimuktaM sarva saMdhIyate'sminniti saMdhirbrahmasvabhAvastaM saMdhiM pUrvoktabhuvoghAMNasya ca saMdhau / saMdhyAmiti saptamI / brahmavido brahmajJAnakuzalA upAsate sAkSAtkurvata iti yasmAttasmAditi zeSaH / so'vimukta upAsya iti punarabhidhAnaM tannigama For Private And Personal Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhASAlopaniSat / 241 so'vimuktaM mAnamAcaSTe yo vai tadetadevaM veda // iti dvitIyaH khaNDaH // 2 // __ atha haina brahmacAriNa UcuH kiM jApyenAmRtatvaM bahIti sa hovAca yAjJavalkyaH zatarudriyeNetyetAni ha vA amRtanAmadheyAnye nAdI0so'vimuktamiti / yo vA yazcaitadAtmopAsanameva so'vimuktAdhikaraNakaM veda jAnAti so'vimuktaM nityasaMbaddhaM jJAnamAtmAkhyamAcaSTe vyAcaSTe ziSyebhya upadeSTuM samo bhavati / iti dvitIyaH khaNDaH // 2 // avyaktAnantamAtmAnaM jJAtuM cintayituM cAzaktAH prathamAdhikAriNaH saralopAyaM pRcchanti smetyAha-atha hainaM brahmacAriNa iti / ucUH papracchuH / kiMjApyena kena mapanIyenAmRtatvaM mokssm| sattvazuddhidvArA gacchatIti tanApyaM vadeti zeSaH / brUhIti pAThe spaSTam / yathAdhikAramuttarayati-zatarudriyeNeti / "SaTSaSTinIlasUktaM ca SoDazarcastathaiva ca // eSa te dve namaste dve nataM vidvayameva ca / mIDhuSTamaM catuSkaM ca etaddhi zatarudriyam" // namasta ityAdiSaTSaSTiH / nIlasUktaM vayaM sometyaSTau / SoDazarca OM namasta ityAderevA''vRttyA tato dvikatrayaM tatazcatuSkamiti zatamUno rudrajApyaM yajurvidAm / "rudra. jApI dahelpApam" iti smRterjJAnaM sattvazuddhi prApyAmRtA bhavantItyarthaH / droNaparva paThatAM vA stotram / paramahaMsAnAM tu kaivalyopaniSadAmnAtameva zatarudriyamucitam / tatra hetumAha-etAni ha vA iti / amRtasya brahmaNaH / etairnataiH / itirvAkyasamAptau / eva zabdI nArtham / itivAkyasamAptyarthaH / phalamAha-so'vimukto'vimuktamavimuktasaMbandhi jJAnaM vastusAkSAtkArakaraNamAcaSTe'ntakAle dadAtItyarthaH / yo vai ya eva tannirguNAtmasvarUpametadavimuktaM svarUpameva na tato bhinnamevamuktasthAnAdisahitaM veda jAnIyA. dityarthaH // iti dvitIyaH khaNDaH // 2 // __ atha haina brahmacAriNo'vimukte mano dhArayitumazaktAH ziSyA UcuH / ki kena japyenAmRtatvaM mokSam / brUhi yena japyena mokSo bhavati taM japaM kathayetyarthaH / iti sa hovAca yAjJavalkyaH / zatarudriyeNa namaste rudra manyava ityadhyAyena / iti zrutirAha / etAni rudrAdhyAyoktAni / ha vA amRtanAmadheyAni, amRtasya mokSarUpasya 1 ka. kha, gha. devaM / 2 ga. Da. kiM japye / 3 ga. ru. rudrIye" / For Private And Personal Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 242 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA taiI vA amRto bhavatItyevamevaitadyAjJavalkyaH ||iti tRtIyaH khaNDaH3 __ atha ha janako ha vaideho yAjJavalkyamupasametyovAca bhagavansanyAMsamanubrahIti sa hovAca yAjJavalkyo brahmacarya samApya gRhI bhave hI bhUtvA vanI bhavedvanI bhUtvA prabajenAdI0 mevaitadyAjJavalkyeti brahmacAriNAmaGgIkAravAkyam / yAjJavalkya iti pAThe yAjJavalkya iti yadAhaivamevaitaditi zrutervacaH // iti tRtIyaH khaNDaH // 3 // nanu saMnyAsinAmevAvimuktopAsanadvArA yadi muktistAzramAntaraparigrahaM na ko'pi kuryAdityAzaGkaya janakaH pRcchati--atha heti / pitRvyAvRttyarthaM vaideha iti vizeSaNam / upasametya samIpamAgatyeti vinayapradarzanArtham / asatyapi saMnyAse bhavataH siddhipradarzanArthaM bhagavanniti saMbodhanam / saMnyAsaM saMnyAsAdhikAraM tadvidhiM ca / itaro viditAbhiprAyaH krameNottarayannAdau kramasaMnyAsamAha-sa hovAceti / brahmacarya samApyeti / anyathA'nadhItavedasya karmaNyanadhikArAt / gRhI bhUtveti / anyathA saMtatyabhAve pitryarNAnapAkaraNAt / vanI bhUtveti / tapasA hanti kilviSamiti sakilviSasyAnadhikArAt / zaM0dI0rudrasya nAmAni / etai rudranAmadheyairnityaM japitaiH / ha vai prasiddhaireva / amRto bhavati mokSabhAgbhavati / itiH khaNDasamAptau // iti tRtIyaH khaNDaH // 3 // . atha brahmacAripraznAnantaraM ha prasiddho janako nAmataH / ha prasiddhaH / vaideho videhadezAdhipatiH / yAjJavalyamupasametyopa samIpe samAgatyovAca / bhagavanSaDguNaizvayasaMpanna / saMnyAsamanubrUhIti / avasaramanu kena kathaM kadA karaNIya ityarthaH / sa hovAca yAjJavalkyaH / idAnImaviraktasya kAlaprAptaM saMnyAsaM vaktumAzramavyavasthAmAha-brahmacarya viraktizUnyaH samApya snAtakaH prathamAzramavirakto bhavediti zeSaH / tatra cetprItiH saMkalpapuraHsaraM tatraivAvatiSTheta tatra prIterabhAve'STavarSAnantaraM dvijAtInAM saMskArarUpaM vedagrahaNAGgamekaM dvau trIzcaturo vedAnekAM khazAkhAM SaDaGgayuktAM vA yathAzAstra guruzuzrUSApuraHsaramadhItya samAvartanakarmaNA samApya prAptayauvanakAlo gRhI dAraparigrahalakSaNaM zrautasmArtayoranyatareNa niSevitasarvakarmasaMpAdakaM trivargakAraNaM kaMciskAlaM gArhasthyaM gRhamasyAstIti gRhI bhavet / gRha icchAbhAve gRhAdvanI kandamUlaphalAdyAhAreNa sAgnihotro niragnihotro vA vanaM nivAsasthAnamasyAstIti vanI bhavedityanuSaGgaH / bhUtvA vanasthAzramaM svIkRtyAtrApIcchAyA abhAve pravrajecaturthAzrama gacchet / atra caturvAzrameSvanukramo'yamAzramAntaraM gantumicchAyA abhAva ekaikaM yAvajjIvaM saMkalpapuraHsaraM gantumicchet / saMnyAsamantareNAnukramo'pi niyataH / prAtilomyaM 1 ga. Ga. tIti / a / 2 kha. gha. nyAsaM trU / 3 ga, Ga. degdgRhAdUnI bhUlA pr| For Private And Personal Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir jAbAlopaniSat / yadi vetarayA brahmacaryAdeva pravrajenuhAdvA vanAdvA'tha punaravatI vA vratI vA nA0dI. ata eva smRtiH "RNatrayamapAkRtya mano mokSe nivezayet" iti / tathA-"adhItavedo japakRtputravAnannado'gnimAn // zaktyA tu yajJakRnmokSe manaH kuryAttu nAnyathA" iti / "nyAyAgatadhanastattvajJAnaniSTho'tithipriyaH // zrAddhakRtsatyavAdI ca gRhastho'pi vimucyate" :iti smRterAzramAntarasyApi jJAnasAdhanatvAjjJAnino'pi yAjJavalkyAdeH kramasaM. nyAso na viruddha iti bhAvaH / nanu tRtIyakhaNDe brahmacAribhirAtmajJAnopAyaH pRSTo brahmacAriNAM ca vivAhAdikarmavyagrANAM kathamAtmajJAnAvasara ityAzaGkaya vairAgyapATave kramAtikrameNApi saMnyAsasaMbhavAnjJAnapraznopapattirityAzayenA''ha-yadi veti / yadi vetyaniyame itarathA gArhasthyAdyanaGgIkRtya vyutkramaprakAreNApi paramaviraktasya karmaNi pravRttyanupapatterarthAtsaMnyAsasiddhiriti bhAvaH / gRhAvanAdveti / vAzabdaH pratyekamabhisaMbadhyate / vanAttRtIyAzramAt / etajanmAvacchinnameva vratAdi na saMnyAsAGgamityAhaatha punariti / avratyacIrNAdhyayanAGgavataH / snAtakaH kRtavidyAvratAntasnAnaH / utsa zaMndI0tu caturvapi na kadAcidapi / idAnIM sati vairAgye saMnyAse vizeSamAha-yadi vA pakSAntare vikalpa itarathA vairAgyasaMpannaH sesAraspRhAtaH prakArAntarAt / adhItasvazAkhAvedAntaH sarvavedAntAdhyAyI vA brahmacaryAdeva prathamAzramAdeva svalpakAlaM cIrNAjjJAnakAle vA'sati yAvajjIvaM tadAzramasaMkalpa uttarAzramaM vA'svIkRtyApi pratrotpAramahaMsyAzramaM gacchet / yadyapi pravanediti zrutiH sAdhAraNI kuTIcakAdInAmapi tathA'pItarathAzabdena vairAgyasaMpatterabhidhAnAdvairAgyasya sAkalye sati saMkocasyAyuktatvAtpAramahaMsyameva yuktgrhm| brahmacaryAditi brahmacaryAvadhizravaNAdanupanItasyAnadhikAraH sUcitaH / yadyapi janmAntarAdhItavedatvena ceha tadarthasmaraNAdupanayane nopayogastathA'pi na tatra vaidhena pAramahaMsyenApyupayogaH svataHsiddhatvAttasya gRhAdvA kRtatrivargAdakRtatrivargAdvA'kRtagRhasthAzramayAvajjIvasaMkalpaH / vanAdvA'cIrNasamagravanasthadharmAdvA yAvajjIvaM tadAzramasaMkalpAbhAve / vAzabdo dvayorekasya cottarAzramasyAgrahaNe'pi vairAgye sati triSvapyAzrameSu pravrajyAdhikArasamuccayArthaH / brahmacaryAdeva pravrajedgRhAdvA pravrajedvanAdeva vA pravadityanvayaH / atha prakRtebhyo brahmacArigRhasthavAnaprasthAzramibhyo'rthAntarabhUtaH punaH pazcAdutpannavairAgyaH / abatI vA vratI vA / batamasyAstIti vratI na vratyavratyavratavAn / asya vanasthasya japavimokSAnantaraM vanasthAzramasamAptyabhiSeke prApte kutazcinnimittAtsaMnyAsAzramapraveze yAvadavasthAnaM taddedhA, For Private And Personal Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 244 www.kobatirth.org nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA Acharya Shri Kailashsagarsuri Gyanmandir snAtako vA'snAtako votsannAgniranagriko vA yadahareva virajettadahareva pravrajetta ke prAjApatyAmeveSTi kurvanti tadu tathA na kuryAdAgneyImeva kuryAdagnirha vai - nA0dI0 nAgnirmRtadAraH / anagniko'gRhItAnikaH / yadaharevetyevakAro'vilambArthaH / " hetuhetumatorliG" iti liG / saMnyAsavidhimAha - taddhaika iti / taduktaM yAjJavalkyena "vanAhAdvA kRtveSTiM sarvasvaM vedadakSiNAm / prAjApatyAM tadante tAnagnInAropya cA''tmani" iti // mokSe manaH kuryAdityapekSate / dUSayati tadu tathA na kuryAditi / tarhi kA kuryAdata Aha- AgneyImeva kuryAditi / prajApataya ityapahAyAnaye tvA juSTaM nirva pAmIti prayogaH / AgneyISTikaraNe heturagnirha vai prANa iti / prajApatistu manaH / prANamanasozca prANa eva balIyAn / suhayadRSTAntena cchAndogye " i 1 e. 'mirhi prA' / 2 ka. kha. pa. ti vaidhA / zaM0dI0 bhavati mAsopavAsajapAditratatvena tadvidhuratvena vA tena bhedena bhinnau vratyavratI - tizabdAbhyAmucyete / vAzabdau vairAgye sati pravrajedityanuSaGgArthAvubhayatra / brahmacAriNo vedAnAmadhyayane'vasthAnaM svazAkhAmAtrasya sakRtpATho'pi tAvetau kutazcinnimittAdakRtadAraparigrahau snAtakAsnAtakazabdAbhyAmucyete / snAtako vA vedAnsAGgAnsarvAnadhItya snAtaH snAtakaH svazAkhAmAtrapAThena snAto'snAtako vA mukhyasnAtakatvAbhAvAt / vAzabdau pramaneo datyubhayatrAnuSaGgArthI / gRhastho'pi dvevA''zramI bhavati / ekaH svIkRtAgniH kalatramaraNAnnimittAntarAdvotsannAgniH / aparastu kasmAccinnimittAtsatsvapi dAreSvaparigRhItAgnistAveta: vutsannAgnyanagnikazabdAbhyAmucyete / utsannA vicchinnA agnayo yasya sa utsannAgniH / agRhItA agnayo yena so'nagnikaH / atraika eva vAkAra ubhayatra pravrajedityanuSaGgArthaH / evaM puruSeSvAzramiSvanAzramiSu ca pAramahaMsyasyAniyatimuktvA kAlakRtA'pi nAtra niyatirityAha -- yadahareva yasminnevAhani virajedvairAgyaM prAmuyAtadahareva tasminnevAhani pravrajet / sAnikasya saMnyAsa iSTivizeSamAha tattatra ha kila / eke kecanAsscAryAH prAjApatyAmeva prajApatidevatAkAM na tvanyAmiSTiM yAjJikaprasiddhAM kurvnti| nirvapantIti vA pAThaH / tadu teSAmuktamapi viraktaH / tathA prAjApatyAnuSThAnaprakAraM tadvacanaM na kuryAt / kartavyAM tAmAha - AgneyamevAgnidevatAkAmeva na tvanyAmiSTaM kuryAt / tatropapattimAha- agniH prasiddhaH sAdhanAtmA / hi yasmAtmANaH For Private And Personal ---------- Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nAbAlopaniSat / pANaH / prANamevaitayA karoti pazcAtraidhAtavIyAmeva kuryAdetayaiva trayo dhAtavo yaduta sattvaM rajastama ityayaM te yonikratviyo nAdI0tathopapAdanAt / AgneyeSTeH sAmarthyamAha-prANamevaitayA karotIti / yatra prANastatra mano yatra manastatra sarvendriyANi yatrendriyANi tatra viSayA ityAmemyA sarva sidhyati / tato'pyadhikavIryAmAha-traidhAtavIyAmeva kuryAditi / prayANAM vedAnAM dhAtavo rasA garbhAzaya iva zerate'syAM sA traidhAtavIyeSTistasyAM | ndrAgnaM dvAdazakapAlaH puroDAzo haviH / tacca taNDulapiSTaveSTitayavapiSTarUpam / sarvasvadAnAdasyAH saMnyAse'dhikAraH / taduktaM zatapathabrAhmage-"yo vai sahasraM bhUyo vA dadyAtsa etayA yaneta" iti / tasyAH sAmarthyamAha - etayaiva trayo dhAtava iti / vardhanta iti zeSaH / ke ta ityapekSAyAM tadupAdhIniSkRSya darzayati--yadu sattvaM rajastama itIti / trividhA api traividyarasA anayA vardhanta ityarthaH / tisRNAmiSTInAM yathottaramadhikAdhikavIryatvaM draSTavyam / AghrANenAgnerAtmani samAropalakSaNapratipattyarthamagnyAghrANamantramAha-ayaM te yoniriti / ayaM prANaste tavA'gne yonirutpattisthAnam / vAyoragniriti zruteranubhavAcca / Rtviya RturgarbhAdhAnasamayaH prApto'syeti ghasantaH "samayastadasya prAptam" ityadhikRtya "RtoraNa" "chandasi ghas" / agneH prANayonitve pramANamAha-yata iti / jAtaH sanyataH prANAdarocathAH / ruca dIptau / dIptimApadyate pituH saMyogeneva putrastena te prANayonitvamiti gamyate / taM prANaM svayoni jAnanagna Aroha matprANArUDho bhava matprANamAvizetyarthaH / atha prANamAviSTaH sanno'. zaMdI mUtrAtmA paramAtmA vA svarUpaM nayatItyarthaH / agnerdevAnAM prathamasya paramAtmatvamu. ktam "agniragre prathamo devatAnAM samAno vA cottamo viSNurAsIt" iti / mugamArthaH / " agnimeva devatAnAM prathamamasanata " iti "agniH prathamo vasubhirno avyAt" iti ca / tAdRzasyAnyasyApIzvararUpatvAdityarthaH / tasmAtmANamevoktarUpamevaitayA''gneyyezyA karoti / pazcAdanantaraM traidhAtavIyAmeva yaH kAmayetAnnAdamyAniti tasmA etaM tridhAtuM nirvapediti rAjAdhirAjasarAjaguNayuktendradevatAkAmeveSTiM kuryAt / tatropapattimAha-etayaiva traidhAtavIyayaiva / trayo dhAtavastrisaMkhyAkA dhAtuzabdavAcyA dhAtavo dRptA bhava. ntIti zeSaH / tAnAha- yaduta yadevA''gneyaM rUpatrayaM sattvaM zuklaM rUpaM. rajo lohitaM .. rUpaM tamaH kRSNaM rUpamiti / evamiSTiM yathAzAstraM kRtvA'nerAghrANamanena mantreNa kuryAdityAha-ayaM prANaste tava yoniH kAraNam / Rtviya RtusaMbandhyatviksaMbandhya... For Private And Personal Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 246 www.kobatirth.org nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA - yato jAto arocathAH / taM jAnannana ArohAthAno vardhayA rayimityanena matreNAgnimAjighredeSa vA agneryoniryaH prANaH prANaM gaccha svAhetyevamevaitadAha grAmAdagnimAhatya pUrvavadanimAtrApayedyadyagniM na vindedapsu juhuyAdApo vai sarvA devatAH / OM sarvAbhyo devatAbhyo juhomi svAheti hutvA Acharya Shri Kailashsagarsuri Gyanmandir 1 nA0dI0smAkaM kule rathiM dhanamaizvaryaM vardhaya poSayeti / putrAdizreyaH prArthanAmantraM vyAcaSTeeSa vA iti / tRtIyaM pAdaM vyAcaSTe - prANaM gaccheti / etanmantrarUpamagniM prati prANaMM gaccha svAhetyevamevA''ha pratipAdayati / yadyanagnikaH syAttadeSyanadhikArAtkiM kArya - mata Aha- grAmAditi / pUrvavadayaM ta iti mantreNa / atrApi saMnyAsopaniSaduko homavidhirdraSTavyaH / prANApAnetyAdirvA virajAhomazca / nanu mahAvanAdau yadi saMnyAsi - siSA syAttadA yadahareveti niyamavidhAnAttatkAlaM cAgnyalAbhAtkiM kAryamata Ahadya na vindediti / Apo vA iti / Apo vA idamagra Asanniti zrute rapAM sarvadevatAkAraNatvAtkAryasya ca kAraNAnatirekAdApa evaM sarvadevatAH / ayaM mantraH sarvAbhya iti / haviHzeSasya pratipattimAha- hutveti / upoddhRtya pAtrAdgRhItvA zaM0dI 0 tubhiH parikalpito vA / yato yasmAjjAta utpanno'rocathA dIptiM kRtavAnasi / tamAtmajanakaM jAnannavagacchan / he'me / ArohAsminnArohaNaM kuru prANamAtro bhavetyarthaH 1 athAnantaram / saMhitApAThanimitto dIrghaH / no'smAkaM vardhaya vRddhiM naya / rathiM suvarNa samyagarthabodhAdikamityarthaH / itirmantrasamAptau / gira iti pAThe vAco vardhayeti / atra pUrvavaddIrghaH / anena matreNAgnimAjighet / uktamantrArthaM zrutiH svayamevA''ha - eSa vai / eSa evAgneryoniryaH prANaH prANaM gaccha svAheti sA tvadIyA vAgahamiti vAgAha yasmAttasmAtsvAhA / taduktaM taittirIyake'gnihotrabrAhmaNe - " taM vAgabhyavadajjuhuvIti so'bravItkastvamasIti / svaiva te vAgityabravIt / so'juhotsvAheti tatsvAhAkA - rasya janma / ya evaM svAhAkArasya janma veda karoti svAhAkAreNa vIryaH / yasyaivaM viduSaH svAhAkAreNa juhvati bhogAyaivAsya hutaM bhavati " iti / itirvyAkhyAsamAptau / evamevetthameva / etadasmAbhivyakhyAtam | AhoktavAnmantraH / idAnIM niragnikAnAM saMnyAsavidhimAha---grAmAcchrotriyAgArAderagnimAhRtyAnvAdhAya pUrvavadiSTivyatirekeNa virajAhomaM puruSasUktAdinA ca yathAzAstraM hutvA pUrNAhutyante'yaM te yoniriti mantreNa saMnyAsinamadhvaryuNA'gnimAtrApayedagnerAghrANaM kArayet / yadi pakSAntare / agniM na vindenna labhetApsu juhuyAttaDAgodakeSu juhuyAt / tatropapattimAha - Apo cai sarvA devatAH / tatra vizeSamantramAha pUrNAhutAvudakasthale sarvAbhyo devatAbhyo juhomi svAhA / spaSTo mantraH / ityanena prakAreNa hutvA hRtazeSaM - For Private And Personal Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir jAbAlopaniSat / 247 samuddhatya prAznIyAtsAjyaM haviranAmayaM mokSamavastrayyevaM vindettadrautadupAsitavyamevamevaitadbhagavaniti vai yAjJava. lkyaH // iti caturthaH khaNDaH // 4 // atha hainamatriH papraccha yAjJavalkya pRcchAmi tvA yAjJavalyAyajJopavItI kathaM brAhmaNa iti sa hovAca yAjJavalkya idamevAsya tadyajJopavItaM ya AtmA nAdI prAnIyAduJjIta sAjyamAjyasahitaM havizvarum / saMnyAsasya phalamAha-anAmayaM mokSamatra iti / saMnyAso niSpratyUhaM mokSopAya ityarthaH / tatra pramANamAha-trayyevaM vadediti / vedatrayyevaM saMnyAso'nAmayaM mokSamantra ityevaM vadevadatItyarthaH / vedeti vacitpAThaH / etadbrahmeti / etatsaMnyAsalakSaNavastu brahma jJAtavyaM brahmaprAptihetutvAt / evaM saMnyAsAnantaraM brahmeti saMnyAsinAM vyavaharanti-etadupAsitavyamiti / mokSAthiMbhiretatsaMnyAsarUpamupAsyamaGgIkAryam / tyAgenaike amRtatvamAnazuriti zruteH / etamevaitadityAdi pUrvavat // iti caturthaH khaNDaH // 4 // upavItatyAge brAhmaNyasaMdehapraznapUrvakaM nirAkaroti / atha hainamatririti / ayajJopavItI tyaktayajJopavItaH / idamevetyuktaM tatkimityata Aha-ya Atmeti / AtmadhyAne sarva dharmaphalamantarbhUtamityarthaH / taduktaM yAjJavalkyena / "dhyAnameva zaMdI0samuddhatya prAznIyAt / sAjyaM haviranAmayaM hutshesstvaadrogdossshuunym| idAnI japyamAha-mokSamatro mokSaheturmantro mokSamantraH / trayI praNavastrayIrUpatvAttasya / evaM vindedvakSyamANaprakAreNa vidyAt / tadbrahma satyajJAnAdilakSaNaM brahma etadoMkArarUpamupAsitavyam / janaka Aha-evamevaitattvayoktaM saMnyasanam / eSa iti pAThe saMnyAsaH / bhagavanpUjAvan / zrutirAha-iti vai yAjJavalkyaH / Aheti zeSaH // iti caturthaH khaNDaH // 4 // atha hainamatriH papraccha pUrvoktaH prAptAvasaraM janakena praSTavyaM tadanujJayA papraccha yAjJavalkyaM he yAjJavalkya tvAM pRcchAmi / ayajJopavItI snAnAcamanakriyAGgabhUtaM yajJopavItamasyAstIti yajJopavItI loke prasiddho brAhmaNo'yaM na yajJopavItyayajJopavItI kathaM kena prakAreNa brAhmaNaH / itiH praznasamAptau / sa hovAca yAjJavalkyaH / idameva svayaMprakAzasvarUpamevAsya paramahaMsasya tatsUtrAdimayaM yajJopavItam / kriyAzabdapratyayayogyaM prasiddham / yajJasya zrautasya ca smArtasya ca vividhasya tapoyogakhAdhyAyajJAnAderupa sAmIpyena vizeSeNa nityasaMyogenetaM prAptaM yajJopavItam / yaH vayaMprakAzasaccidAnandatvena prasiddhaH / AtmA'smabuddheH sAkSI / 1 ka. kha. ga. gha. vvdedetdr| For Private And Personal Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 248 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametAprAzyA''camyAyaM vidhiH parivrAjakAnAM vIrAdhyAne vA'nAzake vA'. nAdI hi jantUnAM kAraNaM bandhamokSaNe " iti / zaGkAM nivartya prAznIyAditi pUrvoktamanusmarati-prAzyA''camyeti / prAzanamanUdyA''camane vidhiH / AcamyAgnimAghApayediti pUrveNAnvayaH / agnayabhAve jalameva / upasaMharati-ayaM vidhiH parivrAjakAnAmiti / evaM parivAjyA kartavyetyarthaH / imaM vidhiM paJcasvatidizativIrAdhvAne vetyAdi / vAzabdapaJcakaM samuccaye / eteSvapi paJcasu yathAdhikAramayameveSTyAdividhiH prokta AdityapurANe "samAyukto bhavedyastu pAtakairmahadAdibhiH / duzcikitsyairmahArogaiH pIDito vA bhavettu yaH // svIyadehavinAzasya kAle prApte mahAmatiH / A brahmaNo vA svargAdimahAphalajigISayA / pravizejjvalanaM dIptaM karotyanazanaM tathA / agAdhaM toyarAziM vA bhagoH patanameva vA // gacchenmahApathaM vA'pi tuSAragirimAdarAt / prayAgavaTazAkhAgrAdehatyAgaM karoti vA // zaM0dI0prAzya vyAptaM kRtvA hastAbhyAM svabhAvato vA vyAptamidamabhojanamevaM vA buddhisthaM kRtvA / prAzyetyAdinoM ca saMnyAsavidhiH kathyate / tataH sakArasya zakAro'yaM vA chAndasaH / tataH preSoccAraNAnantaraM 'samudraM gaccha svAhA' ityanena mantreNa sazikhasya yajJopavItasya yathAprAptepadakeSu prakSepaNaM kRtvA''camyAnantaraM trirAcamyAyameva vidhiraupaniSadAmukto vidhiH kartavyatAprakAra AtmA yajJopavItamityAdilakSaNaH parivrAjakAnAM paramahaMsAnAm / kSatriyavizoH paramahaMsaliGgadhAraNasya smRtau virodhAt "mukhajAnAmayaM dharmo yadviSNoliGgadhAraNam / bAhunAtorujAtAnAmayaM dharmo na vidyate" iti / tadviSayamidaM vakSyamANam / athavA kutazcinnimittAdAzramabhraSTAnAmakRtaprAyazcittAnAM ziSTairavyavAhrayamANAnAM vakSyamANaprakAreNa maraNam / athavA'cikitsyavyAdhyabhibhUtAnAm / kiMbahunA zravaNAdyaptamarthAnAmevaitat / vIrANAM saGgrAmeSvanivartinAM gobrAhmaNabAlakhyAdyartha kaNTakavRzcikasarpasiMhavyAghrAdyabhItAnAmadhvAnamadhvA tasminnadhvAne'dhvani tanuM tyajediti paJcasvapi zeSaH / anAzake vA na vidyate yasminnazanaM tadanAzakaM 1 kha. gha. dhiH pravAjinAM / 2 i. bAjinAM / For Private And Personal Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir jAbAlopaniSat / 249 pAM praveze vA'gnipraveze vA mahAprasthAne vA'tha parivADvi rNavAsA muNDo'parigrahaH zuciradrohI bhaikSANo brahmabhUyAya nAdI0 uttamAnprApnuyAllokAnnA''tmaghAtI bhavetkvacit / mahApApakSayAtsadyo divyAnbhogAnsamaznute // eteSAmadhikArastu tapasAM sarvajantuSu / narANAmatha nArINAM sarvavarNeSu sarvadA " iti / / vIrAdhvAne'gnipurANe phalamuktam "yastu zAstramanusRtya vIryavAnvAhinImukhe / saMmukhe vartate zUraH sa svargAnna nivartate // vIrazayyA ca vIrAdhvA vIrasthAnasthitiH sthirA " iti // adhvAnazabdo'dhvaparyAyaH / anAzake phalamuktaM bhaviSyottare-- "samAsahasrANi tu sapta vai jale dazaikamagnau patane ca SoDaza / mahAhave SaSTirazItigograhe anAzane bhArata cAkSayA gatiH" iti // anenAppraveze'gnipraveze cApi phalamuktam / mahAprasthAne brahmapurANoktaphalam "mahAprasthAnayAtrA tu kartavyA tuhinopari / AsitvasattvadhairyaM ca sadyaH svargapradA ca sA " iti // AnuSaGgikamuktvA prakRtaparivrAjakadharmAnAha-atha parivADiti / vivarNa gairikAdinA tyaktasvAbhAvikavarNaM vAso yasya sa vivrnnvaasaaH| muNDo muNDitazirAH / atrAmama ityapi kvcitpaatthH| aparigraha iti| striyA saMnyAsinA saha na gantavyamityarthaH / shucirbaahyaabhyntrshaucvaan|adrohii bhUtajighAMsArahitaH / bhaikSANo bhaikSeNAniti prANiti jIvati bhaikSANaH / yadvA zAnajantaH / anityamAgamazAsanamiti kAmayAnazabdavanmugabhAvaH / svArthiko'g / brahmabhUyAya brahmabhAvAya bhavati saMpadyate / nAnenAnazanavalAdehastyAjyaH / AturasaMnyAzavdI tasminnazanodakaparityAgenetyarthaH / yadA tu kAmAnazanaM tadAdhikRtaviSayamidam / ito'pakRSTAnAM gaGgAprayAgAdAvapAM praveze vA jAjvalyamAne'gnau praveze vA mahAprasthAne vA mahadAvRttizUnyaM prasthAnaM sarpavRzcikasiMhavyAghraviSamabhUmyAdyaparihAreNa gamanaM yAvaccha . rIrapAtaM tanmahAprasthAnaM tasmin / vAzabdapaJcakaM maraNaprakArapaJcakecchAyA vikalpArtham / atha pUrvasmAdanadhikRtAdarthAntarabhUto'dhikArI paramahaMsaH paritrADvivarNavAsAH kASAyavAsA muNDo'zikhaH kezarahito na vidyate kanthAkaupInAGgavastravyatiriktaH parigraho yasya so'parigrahaH / zucirmRtsnAjalAdinA manaHzuddhyA ca zuciH / adrohI karmaNA manasA vAcA ca bhUtebhyo droho'stIti drohI na drohyadrohI bhaikSANaH prANasaMdhAraNArtha yathAzAstraM mAdhukarAdibhikSAM kurvANo bhaikSANaH / brahmabhUyAya brahmasAkSAtkAreNa brahmatvAya 32 For Private And Personal Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 250 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA bhavati yadyAturaH syAnmanasA vAcA vA saMnyasedeSa panthA brahmaNA hAnuvittastenaiti saMnyAsI brahma vidityemavevaiSa bhagavaniti vai yAjJavalkyaH // iti paJcamaH khaNDaH // 5 // tatra paramahaMsA nAma saMvartakAruNizvetaketudu siRbhunidAghajaDabharatadattAtreyaraivatakaprabhRtayosnAdI0samAha-yadIti / vAGmanasayoreva sAmarthyAdaihikasAmarthyAbhAvAt / saMnyAsamArgasya kalpitatvazaGkAM nirAkaroti-eSa panthA iti / brahmaNA virishcinaa| ha prsiddhau| anuvitto bodhitaH / tena mArgeNaiti prApnoti / saMnyAsI brahma saccidAnandAkhyam / kathaM bhUtaH / vit / tattvavettA / itirupadezasamAptau / evamevaiSo'rtho yAjJavalkyetyatre. raGgIkAravAkyam / visargapATha evamevaiSo'rtha ityatriNA yAjJavalkya ukta iti zrutervacaH // iti paJcamaH khaNDaH // 5 // ___ paramahaMsasaMnyAsa eva nAstIti vipratipannaM prati tatsaMpradAyaM darzayati-tatreti / saMvartakAdayo'STau purANaprasiddhAH / aruNasyApatyaM zvetaketuH / RbhuH parameSThisutaH / zaMdI0bhavati saMpadyate / yadyAturaH syAdyAdhyAdinA corAdinA'bhibhUtaH syAtsaMnyAsAzramaM kartumazaktazcedyadi vaktuM zaktastadA samanaskayA vAcA / yadi vaktumazaktazcettadA manasaiva / vAkAraH svazaktyA vyavasthitavikalpaviSayaH / saMnyasetpraiSamuccArayetsaMkalpayedvA eSa saMnyAsalakSaNaH panthA mArgo brahmajJAnaprAptiheturbrahmAdhikAriNA brahmaNA hA. nuvittaH prasiddho vede vA'nujJAto labdho vA tena pathA / eti gacchati / saMnyAsI lokaputravittaiSaNAvinirmuktaH sarvasaGgaparityAgI paramahaMso brahmavibrahmasAkSAtkAravAnbhavati / saMnyAsena brahmajJAnaM tasmAdvidehakaivalyamityarthaH / iti, atrirAha / evamevaiSa bhagavan / zrutirAha-iti vai yAjJavalkyaH // iti paJcamaH khaNDaH // 5 // idAnIM yAjJavalkyaH zrotRRNAM zraddhAmutpAdayituM teSAmabhiprAyajJo'pRSTo'pi paramahaMsAzramasya mahattarairanuSThitatvamAha-tatra parivrAjakAH paramahaMsAsturIyAzramAcArAnuSThAyino nAma prasiddhA vakSyamANAH / saMvartakAruNizvetaketudurvAsaRbhunidAghajaDabharata. dttaatreyraivtkprbhRtyH| saMvarto'gneravatAraH kaH prjaaptiH| AruNirauddAlakaH / zvetaketuH SaSThe'dhyAye chandogAnAM prasiddhastattvamasi zvetaketo iti / durvAsAH zaMkarAMzo'triputraH so'pi kAlAgnirudraH sarvatra prasiddhaH / RbhurbrahmaNaH putraH / nidAgha RbhoH ziSyaH / RbhunidAghau viSNupurANe prasiddhau / bharato rAjA RSabhaputraH / yannAmnedaM 1 ka. kha. degti yA / 2 kha. 'Nikazve / For Private And Personal Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 251 jAbAlopaniSat / vyaktaliGgA avyaktAcArA anunmattA unmattavadAcarantastridaNDaM kamaNDalu pAtraM zikyaM jalapavitraM zikhAM yajJopavItaM cetyetatsarvaM bhUH svAhetyapsu parityajyA''tmAnamanvicchedyathA nAdI0nidAghaH pulastyaputro devikAtIravAsyamuziSyaH / etau viSNupurANe dvitIyAMzasyAnta uktau / prbhRtigrhnnaadaitreykvRssbhdevaadyH| avyaktAni liGgAnyupavItAdIni yeSAM te'vyaktaliGgAH / avyakta Azramaviruddha AcAro yeSAM te'vyaktAcArAH / nadevA''ha-unmattavaditi / yathA dattAtreyasya madirAstrIniSevaNAdi / tridaNDI yadA paramahaMsapadavImadhitiSThati tadA daNDAdInAM kA pratipattirata aah-tridnnddmiti| zaMndI0mArataM varSamabhavat / viSNoraMzo dattAtriH sa evArapatyaM dattAtreyo yogIzvaraH / raivatakaH prsiddhH| kacitpurANe revatyAH putro raivatakastasya kSatriyatvAdatra grhnnmyuktm| brAhmaNaprAyapAThasya vidyamAnatvAt / prabhRtizabdena saumaryAdayaH / saMvartAdayaH zrutyA dvaMdvasamAsena paThitA buddhisaukaryArthamasmAbhirvicchidya vyAkhyAtAH / avyaktaliGgA Acaranta ityantaM teSAmeva vizeSaNajAtam / avyaktAni liGgAni paJcamudrAdIni kapAle yeSAM te'vyaktaliGgAH / avyaktAcArA na vyaktaH spaSTo lokairvijJAtuM zakya AcAraH zIlaM karma sadasadAtmakaM ca yeSAM te'vyaktAcArAH / anunmattA mattA lokadvayavicArazUnyA vidyAmadavantaH kalaJjAdibhakSaNena prAptamadAstadviparItA anunmattAH / unmattavadAcaranto yathA grahAdyAviSTA aniSTaM vadanto vA tadvadvividhaceSTAkAriNaH / tathA lokasamakSadarzane buddhipUrvakaM teSAmazraddhotpAdanArtha vividhaceSTAcAravantaH / AzramaprayasyAnadhikRtAnAM ca pUrva pAramahaMsyamuktam / idAnI caturthAzramasyAvAntarabhedatrayasyopalakSaNanyAyena pAramahaMsyamAha-tridaNDaM vaiNavadaNDatrayam / kamaNDalumalAbudAdivikAraM jalapAtram / zikyaM darbhamaujyAdirazanAracitaM bhikSApAprAdhArabhUtam / pAtramalAbudAdimayaM dRDhaM bhikSApAtram / jalapavitraM vitastimAtraM zuklavastraM sarvadA''camanAdau jalazodhanArtha catuSkoNaM tridaNDabaddhaM vastram / tridaNDAdyAH paJca mAtrAstridaNDinAM yAsAmanyatamabhede'pi tridaNDinAM prAyazcittam / zikhAM yajJopavItaM zikhA kezamayI tAM yajJopavItaM brahmasUtramubhe api pUrvakarmAGge / cakAraH paJcamAtrANAM zikhAyajJopavItayozca parityAgasamuccayArthaH / ityevamanyadapi gAyatryAdikametannikhilaM sarva pUrvoktam / parityAge mantramAha-bhUH svAhA / bhUH sattAmAtraM cidAnandarasaM brahmaiva bhavatItyarthaH / iti mntrenn| apsu yathAprApteSu gaGgAdipAthaHsu parityajya sadguroH pAdamUlamupasRtya zravaNamananAdibhiH svayaMjyotizcaitanyamAtmAnamanvicchetsAkSAtkuryAt / zAstrIyAnveSaNena zikhAyajJopavItaparityAgAnantaramuttare mArge gamanaprakAramAha-yathA For Private And Personal Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 252 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA jAtarUpadharo nidvo niSparigrahastattvabrahmamArge samyaksaMpunaH zuddhamAnasaH prANasaMdhAraNArthaM yathoktakAle vimukto bhaikSamAcaranudarapAtreNa lAbhAlAbhau samau bhUtvA / zU nyAgAradevagRhatRNakUTavalmIkakSamUlakulAlazAlAgnihotranA0dI0 trayANAM daNDAnAM samAhAraH / pAtrAdiH / jalapavitraM jalazodhanavastram / cakArAttuNDikAcamasatriviSTabdhakopAnatkanthAkaupInasnAnazATyuttarAsaGgAnAM grahaNam / yathAjAtarUpadharaH / yathAjAto nirvastrastathArUpasya dharo dhartA / saMpannaH kuzalaH / yathoktakAle " nivRtte dhUmasaMcAre mandIbhUte divAkare " ityAdismRtyukte kAle / vimukto'pratibandhaH / athavA jIvanmuktaH / tasya sthAnAnyAhazaM dI jAtarUpadharo yAdRzaM jAtamAtrasvarUpaM taddhArayatIti yathAjAtarUpadharo digambara ityarthaH / uttaramArge gacchediti zeSaH / tataH saMnyAso'(sA)dhvaryuNA vinivAritaH zravaNAdisiddhyarthaM lokAnugrahArthamevaM bhUyAdityAha / nidvo dvaMdvaM zItoSNaM sukhaduHkhAdi tannirgata yasmAtsa nirdvadvaH zItoSNAdisahiSNuH / nirgrantha iti vA pAThaH / nirgatA granthA arthazAstrAdirUpA yasmAtsaH / upaniSatsaMbandhahInazAstratAtparyazUnya ityarthaH / niSparigraho nirgataH kanthAkaupInAdhyAtmapustakAdivyatiriktazca parigraho yasmAtsa niSpArigrahaH / tattvabrahmamArge tattvamabAdhitaM rUpaM tadeva brahma dezakAlavastuparicchedazUnyaM tasya mArgo jJAnaM tasminbrahmamArge samyaksaMzayaviparyayarAhityena saMpannaH saMpattiM prAptaH / brahmasAkSAtkAravAnityarthaH / tatra hetumAha-zuddhamAnasaH, manaso malAH kAmakrodhAdayastairvimuktaM vizuddhaM saMkalparahitaM mAnasaM yasya sa zuddhamAnasaH / prANasaMdhAraNArtham, yadyapyannamayaH prANastathA'pi manaso'nnamayatvAdannAbhAvena tadapaiti tadapAyena prANo'pyapaiti / api ca prANena jagdhamannamanyeSAM tRptikAraNaM prasiddhamataH prANasya paJcavRtteH samyagdhAraNArtham / yathoktakAle vidhUmatvAdyupalakSita A sAyaM pradakSiNetyAdinA maitrAyaNIzrutyukte'vasare / yathoktakAla ityupalakSaNaM yathoktaprakAreNApi / avimukta Izvaro'hamasmIti manyamAnaH / vimukta iti vA padacchedaH / tadA nirgataniHzeSabandhana iti vyAkhyeyam / bhaikSaM mAdhukarAdirUpamAcarannAcaret / niyamo'yam / bhaikSapAtramAha-udarapAtraNodarameva pAtraM tena / bhikSAyAmAnItAyAM mukhaM vyAdadItetyarthaH / tatra bhikSAyA lAbhAlAbhayorharSazoko na karaNIyau / bhikSAlAbhAlAbhayostacchRnyatvena samau bhUtvA smaavnubhuuyaa''creditynvyH| idAnI paramahaMsasya sthalAnyAha-zUnyAgAraM devagRhaM viSNuzivAdidevAyatanam / tRNakUTaM kutazcinnimittAjjAtastRNasamUhaH / valmIkaM pipIlikAbhiH kriyamANo mRtsmuccyH| vRkSamUlaM vaTAzvatthAdimUlam / kulAlazAlA bhANDanikSepasthAnam / agnihotramagnigRham / 1 kha. gha. nirgrantho / 2 kha. ga. Ga. bhaikSyamA / For Private And Personal Page #307 -------------------------------------------------------------------------- ________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir jAbAlopaniSat / nadIpulinagirikuharakandarakoTaranirjharasthaNDileSvaniketavAsyamayatno nirmamaH zukladhyAnaparAyaNo'dhyAtmaniSTho'zubhakarmanirmUlana paraH saMnyAsena dehatyAgaM karoti sa paramahaMso nAma sa paramahaMso nAmeti // iti SaSThaH khaNDaH // 6 // ___OM bhadraM karNebhiriti zAntiH // ityatharvavede jAbAlopaniSatsamAptA // 14 // nAdI0 zUnyeti / zukleti / zuklaM brahma taccintanaparaH / azubheti / zubhasyApyupalakSaNam / saMnyAsena dehatyAgaM karoti na vIrAdhvAnAdinA / paramahaMso nAma prasiddhaH / setizabdadviruktiH samAptyarthA // iti SaSThaH khaNDaH // 6 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM jAbAlasya pradIpikA // 1 // iti nArAyaNaviracitA jAbAlopaniSaddIpikA samAptA // 19 // zaMdI0 nadIpulinaM mahAnadyAstarisamIpadezaH pulinam / girikuharaM nibiDavaiNavAdisaMtato dezaH / kandaraM giriguhAdisthalam / koTaraM vRkSAntaHsuSiram / nirjharaH pAthaHsravaNasthalam / sthaNDilaM vizuddhakSmAdeza AvaraNazUnyaH / zUnyAgArAdisthaNDilAntAH zrutyA dvaMdvasamAsenoktA asmAbhiH sukhapratipattyarthaM vicchidya vyAkhyAtAsteSu zUnyAgArAdiSvaniketavAso'syAstItyaniketavAsI / nAnAvidhopakaraNAdisaMpAdane prayatnazUnyo'prayatnaH / nirmamo nirgataM mamatvaM sarveSu vastuSu yasya sa nirmamaH / upalakSaNaM nirahaMkAra ityasyApi / zuklaH praNavo'zeSadoSazUnyatvAtsvayaMprakAza AnandAtmA vA tasya dhyAnaM vijAtIyapratyayapravAhazUnyatvena sajAtIyapratyayapravAhastadekameva paramayanaM yasya saH / adhyAtmaniSThA yasya so'ntarmukha ityarthaH / azubhAnAM karmaNAmanekajanmAnitAnAM pApAnAM nirmUlane nAzane parastatparaH sa tathA / kiM bahunA'tro. ktena yaH saMnyAsenAnekAhAnuSThitena svalpAhAnehasA vA / dehatyAgaM karoti |spssttm / sa svalpamadhikaM vA kAlamanuSThitasaMnyAsaH paramahaMsaH paramahaMsazabdAbhidheyo nAma nizcitam / ityupaniSatsamAptau // iti SaSThaH khaNDaH // 6 // iti zrImatparamahaMsaparivrAjakAcAryAnandAtmapUjyapAdaziSyasya zrIzaMkarAna ndabhagavataH kRtau jAbAlopaniSaddIpikA samAptA // 20 // For Private And Personal Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe nmH| tejabindUpaniSat / naaraaynnvircitdiipikaasmetaa| tejabinduH paraM dhyAnaM vizvAtItaM hRdi sthitam / dvikhaNDamekaviMzaM ca tejobhAvaphalaM hi tat // 1 // praNavasyAkArokAramakArabindunAdAnAM dhyAnabindau dhyAnamuktam / zaktizAntayo. yAnaM vaktuM tejabindUpaniSadArabhyate OM tejabinduH paraM dhyAnaM vizvAtItaM hRdi sthitam / ANavaM zAMbhavaM zAktaM sthUlaM sUkSmaM paraM ca yat // 1 // tejabinduriti / tejanaM tejaH / ghaJ / tijeH kSamAyAM san / atra nizAne ghaJ / tasya binduH kalaivaMvidhaM paraM dhyAnaM bhavati / vizvAtItaM tadagocaratvAt / ANavamaNuH sUkSmopAyaH kriyAvatI dIkSA tajjanyamANavam / zAMbhavaM guruprasAdamAtreNa zaMbhutApAdakam / zAktaM guruzaktyaivopAyanirapekSayA jAtam / taduktaM mahAratne "trividhA sA bhavedIkSA prathamA tvANavI praa| zAkteyI zAMbhavI cAnyA sadyomuktividhAyinI / / mantrArcanAsanasthAnadhyAnopAyAdibhiH kRtA / dIkSA sA tvANavI proktA yathAzAstroktarUpiNI / / siddhaiH svazaktimAlokya tayA kevalayA zizoH / nirupAyaM kRtA dIkSA zAkyI parikIrtitA // abhisaMdhiM vinA cAyaM ziSyayoH parayorapi / dezikAnugraheNaiva zivatAvyaktikAriNI / / seyaM tu zAMbhavI dIkSA zivAdezanakAriNI" iti // tatkRtam / sthUlaM tadviSayatvAt / evaM sUkSmam / paraM sarvAtItaphalam // 1 // 1 . tejobi / 2 ga. tejobi| For Private And Personal Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 256 66 - nArAyaNaviracitadIpikAsametAduHsAdhyaM ca durArAdhyaM duSpekSyaM ca durAzrayam // durlakSaM dustaraM dhyAnaM munInAM ca manISiNAm // 2 // evaMvidhaM yaddhyAnaM tato duHsAdhyaM ca / taduktam- "caJcalaM hi manaH kRSNa pramAthi balavadRDham / tasyAhaM nigrahaM manye vAyoriva suduSkaram" iti // ata eva taLyAnaM durArAdhyaM duHsevyaM duSprekSyaM durdarza durAzrayaM kaSTasAdhyaviSayaM durlakSaM duHkhagamyaM dustaraM durantam / na kevalamasmAkaM munInAmapi manISiNAM buddhimatAm // 2 // tarhi prAkRtasyaiva dhyAnaprAptau kimantaraGgasAdhanamata Aha jitAhAro jitakrodho jitasaGgo jitendriyH|| nidvo nirahaMkAro nirAzIraparigrahaH // 3 // jiteti / hitamitAzI jitAhAraH / heyopAdeyAni dvaMdvAni tebhyo niSkrAnto nidvaMdvaH / samaloSTAzmakAJcana ityarthaH / nirAzIrvAJchArahitaH // 3 // agamyagamyakartA ca gurumaanaarthmaansH|| mukhAni trINi vindanti tridhAmA haMsa ucyate // 4 // agamyagamyakartA yadanyairagamyaM sthalaM tadapi prayatnena gamyaM karoti yaH saH / gurumAnArthamAnasaH / gurormAna(naH) pUjA sa evArthaH prayojanaM yasya sa gurormAne cArthe ca mAnasaM sAdhanAya pravRttaM yasyeti vA so'dhikArItyarthaH / mukhAni dvArANi trisaMkhyAni pUrvoktAni vairAgyamutsAho gurubhaktizceti trINi dvArANyetaddhyAne vindanti prApnuvanti sAdhavaH / tena haMsastridhAmA, ucyate / trINi dhAmAni prAptyupAyasya jAyadAdIni vA // 4 // dhyAnaM prazasyAdhikAriNaM coktvA dhyeyasvarUpamAha paraM guhyamidaM sthAnamavyaktaM brahma nirAzrayam // vyomarUpaM kalAsUkSmaM viSNostatparamaM padam // 5 // paramiti / guhyaM guhAmarhati / avyaktaM sarvajanApratItaM brahma bRhattvAnnirAzrayaM sarvAdhAratvAtkalA kalAtmakaM viSNoH sattvopAdheH paramaM padaM vizrAntibhUmiH // 5 // hariharasAdhAraNasvarUpaM dhyeyamuktvA harasvarUpamAha vyambakaM triguNaM sthAnaM tridhAtu rUpavarjitam / / nizcalaM nirvikalpaM ca nirAdhAraM nirAzrayam // 6 // 1 Ga. ca. prasiddhaM bra' / 2 kha. ga, gha. tridhAtuM / For Private And Personal Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org tejabindupaniSat / 257 tryambakamiti / trayANAM lokAnAmambakaH pitA / yathA vA mAtA tathA'mbakaH pitA / athavA trayANAM vedAnAmambako vaktA tryambakaH / trayANAM lokAnAM gantA vA / abi gAva zabda iti dhAtubhyAM Nvul / triguNaM sattvAdiguNatrayopetam / sthAnamAzrayaH / tridhAtu yo lokA dhAtavo yasya / anyadapi trayAtmakaM sarvamasyaiva dhAtavaH // 6 // upAdhirahitaM sthAnaM vAyanotItagocaram // svabhAvabhAvanAgrAhyaM saMghAtaikapadojjhitam // 7 // vAGmanotItagocaraM vAGmanasayoratItaM gocaraM sthAnaM yasya tattathA / svabhAveti kRtrimasaMskAratyAgena svAbhAvikavastubhAvanayA grAhyam / saMghAtaikapadojjhitaM saMghAtavAcinA padenaikavAcinAM ca padenojjhitaM tyaktaM zabdAtItatvAt / yadvA strIputrAdisaMghAta evaikaM padamAzrayo yasya rAgiNastenojjhitaM tyaktamagamyatvAt // 7 // Acharya Shri Kailashsagarsuri Gyanmandir AnandaM nandanAtItaM duSprekSyamajamavyayam || cittavRttivinirmuktaM zAzvataM dhruvamacyutam // 8 // AnandaM svayamAnandarUpaM nandanA'nyakRtAnandastadatItamanyenAsyA''nandaH kartuM na zakyate / cittavRttivinirmuktaM vikArAtItatvAt // 8 // 33 tadbrahmANaM tadadhyAtmaM taniSThA tatparAyaNam // acittacittamAtmAnaM tadvyoma paramaM sthitam // 9 // tadbrahmANaM liGgavibhaktivyatyayo brahmetyarthaH / tadadhyAtmaM tadevAdhyAtmamAtmetyarthaH / tanniSThA tadeva niSThA maryAdA / taduktam - "mattaH parataraM nAnyat" iti / tatparAyaNaM paramayanam / taduktam - "sA kASThA sA parA gatiH" iti / acittacittaM na cittaM yasya tAdRzaM cittaM jJAnamAtmAnamAtmarUpaM paramaM vyoma paramAkAzaM sthitaM sarvakAryeSu tatparaM natvAsInamalasavat // 9 // azUnye zUnyabhAvaM ca zUnyAtItamavasthitam // na dhyAnaM na ca vA dhyAtA na dhyeyo dhyeya eva ca // 10 // azUnye pUrNe svasminsati zUnyabhAvaM zUnyatvena bhAvyamAnaM jaDairvastutaH zUnyAtItam / avasthitaM pUrNatvAt / na dhyAnamiti / kriyAkArakabhAvazUnyam / atha ca dhyeya eva dhyAtavyameva / saMsAriNAM muktidatvAt // 10 // 1 sarve tatparamaM zUnyaM na paraM paramAtparam / acintyamaprabuddhaM ca na ca satyaM na saMviduH // munInAM tattvayuktaM tu na devA na paraM viduH / / 11 / 1 kha. mavyayam / For Private And Personal Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 258 nArAyaNaviracitadIpikAsametA sarvAmiti / tadbrahma sarva sarvAtmakam / atha ca paramam / zUnyamasaGgatvAt / paraM na paraM yasmAttanniSedhArthena nakAreNa bahuvrIhiH / paramAdathA''kAzAdeH param / ataH parataraM nAnyaditi smRteH / aprabuddhaM jAgaravyApArarahitam / tatsatyaM na saMviduriti nApi tu satyaM vidantyeva munInAmRSINAM tattvabhAvena yuktamAdaraNIyam / na devA iti / devAH paraM na viduriti nApi tu vidureva / sAdhanAni pUrvamuktAni // 11 // saMpratyasAdhanAnyAha--- lobhaM mohaM bhayaM darpa kAmaM krodhaM ca kilbiSam / zItoSNaM kSutpipAsaM ca saMkalpaM ca vikalpakam // na brahmakuladarpa ca na muktiM granthasaMcayam // 12 // lobhamiti / lobhaM zritA na vidurityanvayaH / zItoSNaM zritAH kAtarA na vidu. rvayaM brahmakule jAtA iti darpa zritA na viduH / muktigranthAnAM saMcayaM samUhaM zritA na viduH // 12 // na bhayaM sukhaduHkhaM ca tathA maanaapmaanyoH| etadbhAvavinimuktaM tadAhyaM brahma tatparaM tadrAhyaM brahma tatparamiti // 13 // ityatharvavede tejabindUpaniSatsamAptA // 15 // na bhayamiti / punarbhayagrahaNaM lokalajjAbhayavanto'pi na vidurityevamartham / mAnApa. mAnayorvartamAnA na viduH / etaditi / etai vairvinirmuktaM rahitaM prati tadbAhyaM brahma etadbhAvasahitaM lobhAdisahitaM prati tadbrahma na grAhyamityarthaH / tatparaM tacca brahma paramutkR. STam / tatparaM brahmaniSThaM prati grAhyamiti dvitIyAvRttyarthaH / itizabdaH samAptau // 13 // nArAyaNena racitA zrutimAtropanIvinA / aspaSTapadavAkyAnAM dIpikA tejabinduke // 1 // iti nArAyaNaviracitA tejabindUpaniSaddIpikA samAptA // 21 // For Private And Personal Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsabrahmaNe nmH| dhyAnabindUpaniSat / nArAyaNaviracitadIpikAsametA / dhyAnabinduvikhaNDeyaM viMzI dhyAnapradhAnikA / dhyAnasya dhAraNAdibhyo yadItyAha viziSTatAm // 1 // dhyAnasya dhAraNAdibhyo vizeSaM vaktumidamArabhyate*OM yadi zailasamaM pApaM vistIrNa yojanAnbahUn // bhidyate dhyAnayogena nAnyo bhedaH kathaMcana // 1 // yadIti / vistIrNamiti / svakAryopalabdhyA vistAro gamyate / anyo bhedo bhedako nAzako nAsti / atra yadItyataH prAkzlokadvayaM kaizcitpaThyate / tadyathA-"OM yogatattvaM pravakSyAmi yoginAM hitakAmyayA / yacchrutvA ca paThitvA ca sarvapApaiH pramucyate / / viSNunAma mahAyogI mahAmAyo mahAtapAH / tattvamArge yathA dIpo dRzyate puruSottamaH" iti // tata OM yadi zailasamaM pApamityAdi tattu yogatattvopaniSadAdibhUtamatra pramAdapaThitam // 1 // bIjAkSarAtparaM vindu nAdaM bindoH pare sthitam / suzabdaM cAkSare kSINe niHzabdaM paramaM padam // 2 // bIjeti / bIjAkSaraM spaSTAkSaramakArAditrayaM paJcAzadarNabIjAdyAmiti pIThAbjakaNikAyAM varNAnAM bIjatvAttasmAtparaM bindu binduvadakSaraM vartate bindoH pare bhAge nAdaM nAdAkSaraM sthitam / * etasmAtprAk 'yogatattvaM pravakSyAmi yoginAM hitakAmyayA / yacchatvA ca paThitvA ca sarvapApaiH prayucyate / viSNurnAma mahAyogI mahAmAyo mahAtapAH / tattvamArge yathA dIpo dRzyate puruSottamaH / iti zlokadvayaM ka. kha. pustakayodRzyate / 1 ka. ga. kadAca' / 3 gha. bindrkss| For Private And Personal Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 260 www.kobatirth.org nArAyaNaviracitadIpikAsametA - taduktaM zAradAtilake "saccidAnandavibhavAtsakalAtparamezvarAt / AsIcchattistato nAdo nAdAdvindusamudbhavaH" iti // atra zabdArthasRSTidvArA praNavasRSTirucyate / sanAtanaM nityaM brahma nirguNaM saguNaM ca / tatra nirguNaM yathA 9 "nityaH sarvagataH sUkSmaH sadAnando nirAmayaH / vikArarahitaH sAkSI zivo jJeyaH sanAtanaH " // tathA--"niSkriyaM nirguNaM zAntamAnandamajamavyayam / ajarAmaramavyaktamajJeyamakalaM dhruvam // jJAnAtmakaM paraM brahma svasaMvedyaM hRdi sthitam / satyaM buddheH paraM nityaM nirmalaM niSkalaM smRtam" iti // saguNaM tu zaktiyuktam | yaduktam Acharya Shri Kailashsagarsuri Gyanmandir "tacchaktibhUtaH sarvezo bhinno brahmAdimUrtibhiH / kartA bhoktA ca saMhartA sakalaH sa jaganmayaH" iti // tatra sRSTikramaH / Adau saccidAnandAlInA zaktirucchUnarUpatayA'bhivyaktA pArthakyena vyavahAryA'bhUt / taduktam -- "tasmAdvinirgatA nityA sarvagA vizvasaMbhavA" iti / tathA - " zivecchayA parA zaktiH zivatattvaikatAM gatA // tataH parisphuratyAdau sarge tailaM tilAdiva" iti ca tasyAH zakternAdastasyA evottarAvasthArUpaH puMskAlAdivyapadezArhaH / taduktam - " nAdAtmanA prabuddhA sA nirAmayapadonmukhI / zivonmukhI yadA zaktiH puMrUpA sA tadA smRtA " iti // nAdo bindustasyA eva ghanIbhAvaH kriyApradhAno binduH / taduktam - " sA tattvasaMjJA cinmAtra jyotiSaH saMnidhestadA // vicikIrSurghanIbhUtA kvacidabhyeti bindutAm" iti / tathA -- " abhivyaktA parA zaktiravinAbhAvalakSaNA // akhaNDAparacicchaktirvyAptA cidrUpiNI vibhuH / samastatattvabhAvena vivartecchAsamanvitA || prayAti bindubhAvaM ca kriyAprAdhAnyalakSaNam" iti / 1 kha. nityasa / 2 kha. matA / For Private And Personal Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dhyAnabindUpaniSat / 261 sa ca binduH zivazaktyubhayAtmakaH kSobhyakSobhakasaMbandharUpazceti trividhaH / zivAsmatayA bindusaMjJaH zaktyAtmatayA bIjasaMjJaH saMbandharUpeNa nAdasaMjJaH / etau nAdabindU pUrvoktanAdabindubhyAmanyau tatkAryarUpau / ebhyastribhyastistraH zaktayo jAtA bindo raudrI nAdAjjyeSThA biinaadvaamaa| taduktam- "binduH zivAtmakastatra bIjaM zaktyA''tmakaM smRtam / tayoryoge bhavennAdastebhyo jAtAstrizaktayaH" iti // tAbhyaHkrameNa rudrabrahmaramAdhipA jAtAste krmennecchaashktikriyaashktijnyaanshktisvruupaaH| vahIndvasvarUpiNo nirodhikArdhendubindurUpAH zakterevAvasthAvizeSAH / eSAmicchAkriyAjJAnAtmatvaM zaktita utpannatvAdAdyabindorakhaNDo nAdamAtraM zabdabrahmAtmA kha utpannaH / taduktam-"kriyAzaktipradhAnAyAH zabdazabdArthakAraNam / prakRtevindurUpiNyAH zabdabrahmAbhavatparam" iti / sa zabdabrahma na tu zabdArtharUpa AntaraH sphoTaH zabdarUpo vA bAhyasphoTaH zabdabrahma tayorjaDatvAdbrahmazabdAnahatvAtkiMtu caitanyameva zabdabrahma / taduktam-"anAdinidhanaM brahma zabdatattvaM yadakSaram / vivartate'rthabhAvena prakriyA jagato yataH" iti / / tadvinduravasyaiva sarvazarIreSu bindutvenA''virbhAvaH / taduktam- "so'ntarAtmA tadA devo nAdAtmA nadate svayam // yathAsaMsthAnabhedena sa bhUyo varNatAM gataH / vAyunA preryamANo'sau piNDAbyaktiM prayAti hi" iti / zabdabrahmaiva parA nAma zabdAvasthA saiva ca caitanyarUpA kuNDalI zaktistataH pazyantyA. dirUpeNa vedarAzirAvirbhavati / iyaM zabdasRSTiH / athArthasRSTiH / zaMbhoH zaktibhAvamApannAnnAdarUpakAlasahAyAnmAyAghanabindurUpamApannAtsRSTisthitidhvaMsanigrahAnugrahakAryapaJcakakartA'ta eva jagannirmANabIjarUpo jagatsAkSI sadAzivo jaatH| tataH krameNezarudraviSNubrahmANa utpannAH / sarvasRSTimUlarUpAdavyaktAtsRSTayunmukhAdvindormahAMstato'haMkAraH sa tridhA / tato vaikArikA devAstaijasAdindriyANi bhUtAdestatmAtradvArA paJcabhUtAni tato virADityarthasRSTiH / tatra zabdasRSTikramaH "zaktistato dhvanistasmAnnAdastasmAnnirodhikA / tato'rdhendustato bindustasmAdAsItparA tataH // pazyantI madhyamA vAcA vaikharI sargajanmabhUH" iti / tatra sattvapratiSThA cicchaktizabdavAcyA paramA''kAzAvasthA saiva sattvapratiSThA rajo 1 gha. Su zabdatve / For Private And Personal Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 262 nArAyaNaviracitadIpikAsametA nuviddhA satI dhvanizabdavAcyA'kSarAvasthA saiva tamonuviddhA nAdazabdavAcyA'vyaktAvasthA saiva tamaH prAcuryAnnirodhikAzabdavAcyA saiva sattvaprAcuryAdardhenduzabdavAcyA tadubhayasaMbandhAdvinduzabdavAcyA'sAveva bindurmUlAdhAre'bhivyaktaH parA nAma svAdhiSThAne pazyantI hRdi madhyamA jihvAyAM vaikharIti / taduktam -- "sUkSmA kuNDalinI madhye jyotirmAtrAsvarUpiNI / azrotraviSayA tasmAdudgacchantyUrdhvagAminI // svayaMprakAzA pazyantI suSumnAmAzritA bhavet / saiva hRtpaGkajaM prApya madhyamA nAdarUpiNI // tataH saMkalpamAtrA syAdavibhaktordhvagAminI / saivoraH kaNThatAlusthA ziroghrANaradasthitA // jihvAmUloSTha niSThadhUtarUpavarNaparigrahA / zabdaprapaJcajananI zrotragrAhyA tu vaikharI" iti // Acharya Shri Kailashsagarsuri Gyanmandir parazaktirUpatvAtparA / jJAnAtmakatvAtpazyantI / madhyA mA buddhiryasyAH sA madhyamA hiraNyagarbhasthAnIyA / vizeSeNa kharatvAdvaikharI virATsthAnIyA / nirodhikA'gnizi varUpA / ardhenduH somazaktirUpaH / tadubhayasaMyogaH sUryarUpo binduH / tatra zabdasRSTau praNavasyAkArokAramakArAH krameNa rudrabrahmaramAdhipA icchAkriyAjJAnazaktyAtmAno vahnIndvarkasvarUpiNo raudrI jyeSThAvAmAzaktirUpA gaurIbrAhmIvaiSNavIrUpA bindunAdabIjarUpA nirodhikArdhendu bindusaMjJAH zakterevAvasthAvizeSA draSTavyAH / bharthasRSTI tu brahmaviSNurudrAH sUryendupAvakA ityevaM kramA iti vizeSaH / makArAtparANi tu praNavasya bindunAdazaktizAntAkhyAni rUpANi trINi zakteravasthAvizeSAH / saptamI zAntAkhyA brahmAvasthA / tatra SaNNAM devatA brahmaviSNurudrezvarasadAziva sarvezvarAH / zaktizAntAsthe tyaktvA paJcadhAtvapakSe tu - "brahmA viSNuzca rudrazca IzvaraH ziva eva ca / paJcadhA paJcadevatyaH praNavaH parikIrtitaH " // ityatharvazikhoktAH paJca devatA draSTavyAH / kvacidyatyAsena devatAkathanaM sargabhedAdevetyapi draSTavyam / prakRtamanusarAmaH / suSThu zabdo nAdo yasmAttatsuzabdaM zaktirUpaM tadapi pare sthitamarthAnnAdAdevAkArAdizaktyante tasminnakSare kSINe sati niHzabdaM paramaM padaM vartate zAntAkhyaM paraM brahma // 2 // uktameva spaSTayati anAhataM ca yacchabdaM tasya zabdasya yatparam // tatparaM vindate yastu sa yogI chinnasaMzayaH // 3 // For Private And Personal Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 263 dhyAnabindUpaniSat / anAhataM ceti / sarvatra svarUpApekSaM napuMsakatvam / tasya zabdasya yatparaM kAraNaM zaktistatparaM tasyApi paraM saccidAnandarUpaM yo vindate sa cchinnasaMzayo naSTasaMdehaH / " bhidyate hRdayagranthizchidyante sarvasaMzayAH " ityAdizruteH // 3 // tasyAtyantaM sUkSmatAmAha vAlAgrazatasahasrArdha tasya bhAgasya bhAgazaH // bhAgasya tasya bhAgAdhU tajjJeyaM ca niraJjanam // 4 // vAlAgreti / zatasahasrArdhaM lakSArdhaM tasya bhAgasya bhAgazo bhAge sati tasya bhAgasya bhAgArdha bhAgasya yo bhAgastasyAdhaM tanniraJjanaM zuddhaM brahma jJeyam / sarvaparimANAnAzrayatve'pi durlakSatvapratipAdanAyAtisUkSmatvoktiH // 4 // puSpamadhye yathA gandhaM payomadhye yathA ghRtam // tilamadhye yathA tailaM pASANeSviva kAJcanam // 5 // puSpeti / puSpamadhye yathA gandhaM gandhasvarUpaM vartate evamidaM gandhasthAnIyadehAdiSu vartata iti zeSaH // 5 // nanu tahiM dehAdayaH kva vartante'ta Aha evaM sarvANi bhUtAni maNisUtramivA''tmani // sthirabuddhirasaMmUDho brahmavidrahmaNi sthitaH // 6 // evamiti / evamanena prakAreNa / yathA sarveSu bhUteSvAtmA vartata evaM sarvANi bhUtAnyAtmani vartante / atrApi dRSTAntamAha-maNisUtramiveti / samAhAradvaMdvaH / yathA sUtre maNayo vartante tadvadityarthaH / taduktam- "sarvabhUteSu yaH pazyedbhagavadbhAvamAtmanaH / bhUtAni bhagavatyAtmanyeSa bhAgavatottamaH" iti / tathA-"mayi sarvamidaM protaM sUtre maNigaNA iva" iti // 6 // dhyAnAbhyAsapradarzanAyoktasyApi punarabhidhAnam / tilAnAM tu yathA tailaM puSpe gandhamivArpitam / / puruSasya zarIre tu sabAhyAbhyantare sthitam // 7 // tilAnAM tviti / tilAnAM madhye yathA tailamarpitaM vyavasthitamiti brahma vartata iti zeSaH // 7 // nanu kathaM satyAdasatyodbhava ityAzaGkaya dRSTAntena vArayati vRkSaM tu sakalaM vidyAcchAyA tasyaiva niSkalA / / vRkSamiti / sakalaM pUrNa yathArtham / niSkalA''kRtimAtraM na pAramArthikI / 1 kha. ga. tasAha / 2 kha. tasAha / For Private And Personal Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 264 nArAyaNaviracitadIpikAsametA nanu cchAyA yathA vRkSAtiriktA bhavatyevaM jagadbrahmAtiriktaM ceraitApattirityAzaGkayA''ha sakale niSkale bhAve sarvatrA''tmA'dhyavasthitaH // 8 // sakala iti / yathArthe cAyathArthe ca // 8 // idAnI gururUpeNAjJAnAndhatimirApahaM sAkArasvarUpaM dhyeyamityAha atasIpuSpasaMkAzaM nAbhisthAne pratiSThitam / / caturbhujaM mahAvIraM pUrakeNa vicintayet // 9 // atasIti / pUrakeNopalakSitaM pUraNakAla iti yAvat / SoDazabhiH praNavaiH pUrayannukAramUrti viSNuM nAbhau smarediti jJeyam // 9 // kumbhakena hRdi sthAne cintayetkamalAsanam / / brahmANaM raktagaurAja caturvaktraM pitAmaham // 10 // pitAmahaM raktagaurAjhaM kapilavarNa hRdisthAne kumbhakena vicintayedityanvayaH / atrApi catuHSaSTibhiH kumbhayannukArAtmakaM cintayediti jJeyam // 10 // recakena tu vidyAtmA lalATasthaM trilocanam // zuddhasphaTikasaMkAzaM niSkalaM pApanAzanam // 11 // iti prathamaH khaNDaH // 1 // recakenopalakSitastrilocanaM cintayenmakAramUrti dhyAyandvAtriMzadbhI recayediti jJeyam / taduktaM yAjJavalkyena "varNatrayAtmakA hyete recapUrakakumbhakAH / sa eSa praNavaH proktaH prANAyAmazca tanmayaH" iti // tatra tu pUrakumbharecakeSvakArokAramakArA brahmaviSNurudrAtmakA dhyeyatvenoktAH / atra tu viSNubrahmarudrA iti / brahmaNo hRdi dhyAnamatra / anyatra tu svAdhiSThAna uktam / na vacanasya paryanuyogo'sti / vidyAtmA vidyAtmAnam / vyatyayena prathamA / athavA kartR. vizeSaNaM vidyAvAnsAdhaka ityarthaH // 11 // iti prathamaH khaNDaH // 1 // nAbhau hRdi lalATe ca viSNubrahmarudrANAM dhyAnamuktaM tatra sthAnatrayapadmAnAM suSumnArUpaikanAlatvAdekatvamevAbhipretyAvAntarabhedaM darzayati-- aSTapatramadhaHpuSpamUlanAlamadhomukham / kadalIpuSpasaMkAzaM sarvadevamayAmbujam // 12 // 1 ga. yAtmakam / For Private And Personal Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dhyAnabindUpaniSat / 265 aSTapatramiti / adhaHpuSpamadho'vasthitaM nAbhideze vartamAnaM puSpaM yasya / hRtpadmamAhaUrdhvati / sarvadevamayamambujaM sarvadevamayAmbujam / sarvadevamayAtmakamiti kvacitpAThaH / maNDUkAdyAvaraNAntadevAtmakam // 12 // Acharya Shri Kailashsagarsuri Gyanmandir zatAbjaM zatapatrADhyaM viprakIrNAbjakarNikam // tatrArkacandravahnInAmuparyupari cintayet // 13 // zatAbjaM zatamabjAni yatra zatAbjam / zatagrahaNamAdhikyopalakSaNaM tena mUlAdimUrdhAntaM bahupadmaM suSumnAnAlarUpaM tatkecidvAdazapadmamAhurapare SoDazapadmamapare bahutarapadmamAhuH / 34 tadyathA - "tatastu brahmakaGkAle dhyAyeccakrakramaM sudhIH / AdhAracakraM prathamaM kuladIpamanantaram // vajracakraM tataH proktaM svAdhiSThAnAtmakaM param / raudraM karAlacakraM ca gahvarAtmakameva ca // vidyApadaM ca trimukhaM tripadaM kAladaNDakam / jhAMkAracakraM ca tataH kAleoddhAraM karaMkakam // dIpakaM kSobhajanakamAnandakalilAtmakam / maNipUrakasaMjJaM ca lAkulaM kAlabhedanam // mahotsAhaM ca paramaM pAdakaM padamucyate / kalpajAlaM tatazvintyaM poSakaM lolasaM tataH // nAdAvartapadaM proktaM tripuTaM ca taduttaram / kaGkAlakaM tatazvakaM vikhyAtaM puTabhedanam // mahAgranthivirAkA ca bandhojjvalanasaMjire / anAhataM patrapuTaM vyomacakraM tathA bhavet // bodhanaM dhruvasaMjJaM ca kAlakandalakaM tathA / krauJcabheruNDavibhavaM DAmaraM kulapIThakam // kalakolAhalaM hAlAhAlAvartaM mahadrayam / ghorAbhairavasaMjJaM ca vizuddhiH kaNThamuttamam // pUrNakaM padamAkhyAtamAjJAkAkapuTaM tathA / zRGgATaM kAmarUpAkhyaM pUrNagiryAtmakaM param // mahAvyomAtmakaM cakraM zaktirUpamanusmaret" iti // tadeva mUrdhni zatapatrADhyamabjaM vartata iti zeSaH / idaM sahasrapatramityAhuH / idama 1 kha. raM kala' / For Private And Personal Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 266 nArAyaNaviracitadIpikAsametA - mbujatrayaM suSumnAlakSaNaikanAlatvAdekatvena vivakSitamiti vizeSaNavizeSyabhAvaH / kIdRzaM viprakIrNAbjakarNikaM viprakIrNAni vikSiptAnyambujAni pUrvoktAnyAdhArAdIni tathA tatkarNikAzca yasya tattathA nAnAkamalamityarthaH / tatra pratyekamarkacandravahnInAM mUrtimekaiko - pari dhyAyet / taduktam -- " tasminsUryendupAvakAn" iti // 13 // padmasyotthApanaM kuryAdvoDhuM candrAgnisUryayoH // utthApanamUrdhvamukhatvam / yadyapi zarIrAvayavo'nyathA kartuM na zakyate vinAzaprasaGgAtathA'pyadhomukhatvamadhamonmukhatordhvamukhatvamA stikatvenordhvalo konmukhatAvikAzazca vinidratA'nalasatetyevaM boddhavyam / athavA suSumnAnAlalagnAni patrANyeva vAtAhatAnyUrdhvamukhAni bhavanti tadutthApanaM draSTavyam / kimarthamutthApanamata Aha-bo candrAgnisUryayoriti / karmaNi SaSThI / yathA bhaje zaMbhozcaraNayoriti / sUryacandrAgnInvodumityarthaH / candrasya madhye sUryapAvakayozcA''dyantayoH kramArthaM prayoge kartavya eSAM tritvAdbahuvacanaprayoge ca kartavye tathA'nuktiranisUryayeorekatvasUcanArthA / agnisUryo puruSarUpaM candrazca strIrUpaM prakRtirUpaM tena prakRtipuruSau vodumityarthaH / prakRtezcandrasya madhye dhyAnaM tu tasyAH puruSeNa vyAptiM darzayituM prakRtirhi puruSeNa vyAptA puruSAyattA ca vartate puMsaH sarvavazitvokteH / saptamI vA candrAdiSu devatAM vodumityarthaH // tasyAsshurbIjamAhRtya AtmA saMcarate dhruvam // 14 // S. tasyeti / tasya padmasya bIjaM taddarzitaM karma jJAnaM cA''hRtya gRhItvA''tmA jIvaH saMcarate lokAlokAntaraM gacchatItyAhurbhuvaM nizcitaM zrutayaH " puNyo vai puNyena karmaNA bhavati pApaH pApena" iti " tametaM vidyAkarmaNI samanvAramete pUrvaprajJA ca" iti " sAdhukArI sAdhurbhavati pApakArI pApo bhavati" ityAdyAH / athavA saMcarate patrAtpatrAntaraM gacchati tasyASTadhA vRttirbhavati / pUrvadale puNye matiH / AgneyyAM nidrAlasyAdayo bhavanti / yAmye krUre matiH / nairRtye pApe manISA / vAruNyAM krIDA | vAyavye gamanAdau buddhiH / saumye retau prItiH / IzAne dravyAdAne / madhye vairAgyam | kesare jAgradavasthA / karNikAyAM svapnam / liGge suSuptam / padmatyAge turIyamiti haMsopaniSadi I patrabhede'vasthAbhedazruteH / athavA tasya padmasya bIjaM paJcAzadvarNarUpamAhRtyoccAryA''tmA saMcarate vyavaharati / zAbdavyavahArasya mAtRkAdhInatvAtpaJcAzadvarNabIjAyAmiti karNakAvizeSaNokteH // 14 // tristhAnaM ca trimArga ca tribrahma ca trirakSaram // trimAtraM cArdhamAtraM ca yastaM veda sa vedavit / / 15 / / 1 gha. natau / 2 gha. vahArasya / For Private And Personal Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dhyAnabindUpaniSat / 267 tatpadaM tristhAnaM nAbhihRdayaM mUrdhA ceti trINi sthAnAnyasya / trimArga ca sthAnabhedenopAsane gatibhedAt / tribrahma nAbhau viSNurkhadi brahmA mUrdhni trilocana iti trINi brahmANyasya / trirakSaraM trivAramakSarANyakArAdInyasya / trimAtraM tA eva mAtrA akArAdiSu mAtrAvyavahArAt / tadevAnnaM taduparyadhamAtraM ca yaH pumAMstamakArAdipraNAlyA'rdhamAtrAsthaM puruSaM veda sa vedavit / vedoktaM vetti // 16 // idAnImardhamAtrArUpAdvindoH parasya nAdasya svarUpaM darzayaMstaddhyAne phalamAha--- tailadhAramivAcchinnaM dIrghaghaNTAninAdavat // avAgja praNavasyAgre yastaM veda sa vedavit // 16 // taileti / tailasya dhArA tailadhAraM chAndasaM klIvatvam / yathA tailadhArA'cchinnA satyavicchedenAnubhUyate tathA vizadA dIrvA cAnubhUyate tadvat / tarhi dhArAvadevAne sUkSmo na syAdata upamAntaram-dIrgheti / avAgnaM brahmaNo'vAgadhastadanubhavAtprAgvartamAnam / athavA na vAco jAtamavAgjaM vAco virAma upalabhyatvAt / tathA praNavasyAgre praNavAdUcaM pratIyamAnaM taM nAdam / vedopAste / vedavit / zaktizAnte api praNavarUpe jAnAtItyarthaH // 16 // idAnI zUrasya yuddha iva kSiprakAritvamupadizanpraNavAbhyAse prakAramAha praNavo dhanuH zaro hyAtmA brahma tallakSyamucyate / / apramattena vedavyaM zaravattanmayo bhavet // 17 // praNava iti / ayaM mantro muNDake'pyasti / veddhavyaM manasA brahma pravezyam / kiMva. ccharavat / yathA zaro vidhyati phalaM tanmaya iti brahmamayo jIvaH: syAdityarthaH // 17 // svadehamaraNiM kRtvA praNavaM cottarAraNim / / dhyAnanirmathanAbhyAsAdevaM pazyennigUDhavat / / 18 // svadehamiti / AtmAnamaraNimiti brahmopaniSadi pAThaH / svadeho liGgam / evamanena prakAreNa nigUDhavannilInavadguptavastuvatpazyetsUkSmadRSTyA nirIkSeta // 18 // ___yathaivotpalanAlena toymaakrssyetpunH|| tathaivotkarSayedvAyuM yogI yogapade sthitaH // 19 // utkarSayedvAyuM svAdhiSThAnAdicakrabhedenordhvabhUmikAM prApayet // 19 // abhyAsaprakAramAha ardhamAtrAM rajjuM kRtvA kUpabhUtaM tu paGkajam // karSayenAlamArgeNa bhuvormadhye nayellayam // 20 // 1 ka. ga. lkssmu| For Private And Personal Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 268 nArAyaNaviracitadIpikAsametA ardheti / kRSikRyathA kUpAdrajjvA jalamAkarSatyevamardhamAtrayA samanodahanapavanA kuNDalI bhrUmadhyamAnayedityarthaH / paGkajamAdhArAdinAlaM suSumnA tanmArgeNa // 20 // a(ya)tra layastadamRtasthAnaM tasya lakSaNamAha bhruvormadhye lalATastu nAsikAyAM tu mUlataH // amRtasthAnaM vijAnIyAdvizvasyA''yatanaM mahadvizvasyA''yatanaM mahaditi // 21 // ityatharvavede dhyAnabindUpaniSatsamAptA // 16 // bhruvoriti / bhruvormadhye yo lalATo lalATaikadezastadamRtasthAnam / nAsikAyAM tu lakSaNIbhUtAyAM mUlato nAsikAmUlAdArabhyAmRtasthAnaM boddhavyam / nAsikAmUlaM nAsoparibhAgamamRtasthAnamityarthaH / taduktam-"bhrUmadhye dhAma yatproktaM tatproktaM somamaNDalam" iti| tasyAmRtasya kiM svarUpamata Aha-vizvasyeti / vizvasyA''yatanamityukta AkAzAdi syAttadarthamuktaM mahaditi / brahmaiva niravadhimahattvAdhikaraNamamRtaM tacca bhrUmadhye dhAraNayA dhyAtaM sallabhyate yenAmRto bhavatItyarthaH / dviruktiH samAptyarthA // 21 // nArAyaNena racitA zrutimAtropanIvinA / aspaSTapadavAkyAnAM dIpikA dhyAnabinduke // 1 // iti nArAyaNaviracitA *dhyAnabindUpaniSaddIpikA samAptA // 22 // * iyaM dhyAnabindUpaniSadvindupazcakAntargatA caturthIti jJAtavyaM sudhIbhiH / For Private And Personal Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe nmH| nAdabindUpaniSat / nArAyaNaviracitadIpikAsametA / praNavaH paJcadhA'kArokAramaibindunAdayuk / antyo nAdastvatra varNyastrikhaNDe nAdabinduni // 1 // nAdo bindunA lezena varNyate tena nAdabindustatrA''dyamakSaratrayaM sArdhamAtraM haMsAbhidhAnapakSirUpakeNa tAvadvipinakti OM akAro dakSiNaH pakSa ukArastUttaraH smRtH| ____makArastasya pucchaM vA ardhamAtrA zirastathA // 1 // OM akAra iti / pakSaH patatraM yena pkssiityucyte| pucchamantyatvAt / vai prsiddhau| zira uttamAGgamUrkhalokaphalatvAt // 1 // ___ pAdau rajastamastasya zarIraM sattvamucyate / dharmazca dakSiNaM cakSuradharmazcottaraM smRtam // 2 // rajastamaH pAdAvadhastvasAmAnyAt / sattvaM zarIraM sarvAdhAratvAt / dharmAdharmoM cakSuSI gatihetutvAt // 2 // saptalokAnhasazarIre vibhajya darzayati bhUrlokaH pAdayostasya bhuvolokastu jAnunoH / svarlokaH kaTideze tu nAbhideze maharjagat // 3 // bhUrloka ityAdinA / auttarAdharyasAmyAbhUrAdInAM pAdAdyAzrayatvam / bhuvoloka iti / bhuvazca mahAvyAhatariti sakArasya rutvarephayovidhAnAdrutvapakSa utve guNe ca rUpam / maharjaganmaharlokaH // 3 // janalokastu hRdaye kaNThadeze tapastataH / dhruvorlalATamadhye tu satyaloko vyavasthitaH // 4 // bhruvorlalATamadhye ca satyalokaH / tuzcArthe / / 4 // Indain 1 ga. 'razrotta' / 2 ga. degnuni / sva / For Private And Personal Page #324 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 270 nArAyaNaviracitadIpikAsametAsahasrAnyamiti cAtra matra eSa pradarzitaH / evamenaM samArUDho haMsayogavicakSaNaH / na badhyate karmacArI pApakoTizatairapi // 5 // sahasrAinyamiti / ayaM cAtrArthe mantraH pradarzitaH saMmatirUpeNa / yathA- "sahasrAhanyaM vimatAvasya pakSau harehaMsasya patataH svarga sa devAnsarvAnurasyupadadya saMpazyanyAti bhuvanAni vizvA" iti / svazAkhAyAM pUrvakANDe gatatvAtsaMpUrNo nodAhRtaH / asyArthaH / sahasramahAni kiraNA yasya sa sahasrAhA sUrya ekaRSiH sa ca mUrdhAdhiSThAnaH / taduktaM pANAgnihotre-"tatra sUryo'gnirnAma maNDalAkRtiH sahasrarazmibhiH parivRta ekaRSibhUtvA mUrdhni tiSThati" iti / tamarhati sahasrAnyastaM sahasrAnyaM svarga dyulokaM patato gacchato'sya harerviSNurUpasya haMsasyoMkArarUpasya viyatau pUrvAparAvAkAzabhAgAvakArokArarUpau pakSau patatre jJAtavyau / sa oMkAraH sarvAndevAnsAttvikAnurasi hRdaye sattvarUpa upadadya nidhAya vizvAni bhuvanAni sAkSAtpazyanyAti zAzvatabrahmalokaparyantaM tadArUDha upAsako'pi tAvadyAtIti bhAvaH // 5 // oMkArasya haMsarUpeNopAsanAM phalaM coktvA catasRNAM mAtrANAM devatA Aha AgneyI prathamA mAtrA vAyavyaiSA vshaanugaa| bhAnumaNDalasaMkAzA bhavenmAtrA tathottarA // paramA cArdhamAtrA ca vAruNI tAM vidurbudhAH // 6 // AgneyIti / eSA madhyamokArAkhyA vAyavyA vAyudevatAkA madhyamavRttitvAdubhayovaMzavartinI vshaanugaa| uttarA makArAkhyA bhaanumnnddlsNkaashaa'rthaadbhaanudevtyaa| ardhamAtrA caturthI // 6 // idAnI catasRNAmudAttAdibhedena pratyekaM tisrastisro mAtrA darzayitumAha kalAtrayAnanA vA'pi tAsAM mAtrA pratiSThitA / eSa oMkAra AkhyAto dhAraNAbhirnibodhataH // 7 // kalAtrayAnanA veti / vAzabdazcArthe / tAsAM catasRNAM mAtrANAM madhya ekaikA mAtrA kalAtrayAnanA ca pratiSThito nizcitA / kalAtrayeNa mAtrAtrayeNAnanaM prANanaM yasyAH sA mAtrAtrayazarIretyarthaH / eSa ityupasaMhAraH / idAnI dvAdazAnAM kalAnAM madhye sthAnato nAmatazca cintanArUpA dhAraNA darzayati-dhAraNAbhiriti / / 7 / / ghoSiNI prathamA mAtrA vidyunmAlI tthaa'praa| pataGgI ca tRtIyA syAcaturthI vAyuveginI / / 8 // 1 kha. gha. 'dhata / ghoM / 2 . tA / ka / For Private And Personal Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nAdabindUpaniSat / 271 ghoSa AjJA tatphalA ghoSiNI / vidyunmAlI yakSarAjasta lokapradA vidyunmAlI / pataGgI pakSiNI / AkAzagatipradatvAt / vAyuveginI zIghragatipradA // 8 // paJcamI nAmadheyA ca SaSThI caindrI vidhIyate / saptamI vaiSNavI nAma zAMkarI ca tathA'STamI // 9 // Acharya Shri Kailashsagarsuri Gyanmandir nAmadheyA pitRlokapradatvAtpitaro hi nAmabhirijyante / " yannAmnA pAtayetpiNDaM taM nayedbrahma zAzvatam" ityAdyukteH / aindrIndrasAyujyadatvAt / vaiSNavI viSNulokapradatvAt / zAMkarI zivalokapradatvAt // 9 // navamI mahatI nAma dhuveti dazamI matA // ekAdazI bhavenmaunI brAhmIti dvAdazI matA // 10 // mahatI maharlokapradatvAt / dhruvA dhruvalokapradatvAt / maunI munInAM lokaM tapolokaM dadAti tena / brAhmI brahmalokaM dadAti tena / tataH paraM tu phalaM nAdAnte na labhyate // 10 // idAnIM tattaddhAraNAsu sthitAntaHkaraNasya prANaviyoge phalavizeSaM nAmabhiH sUci - tamAha prathamAyAM tu mAtrAyAM yadi prANairviyujyate // sa rAjA bhArate varSe sArvabhaumaH prajAyate || 11 || dvitIyAyAM samutkrAnto bhavedyakSo mahAtmavAn // vidyAdharastRtIyAyAM gandharvastu caturthikAm || 12 || paJcamyAmatha mAtrAyAM yadi mANairviyujyate // oSitaH saha devatvaM somaloke mahIyate / / 13 // yAmindrasya sAyujyaM saptamyAM vaiSNavaM padam || aSTamyAM vrajate rudraM pazUnAM ca patiM tathA / / 14 / / navamyAM ca maharlokaM dazamyAM ca dhruvaM vrajet // ekAdazyAM tapolokaM dvAdazyAM brahma zAzvatam // 15 // prathamAyAmityAdinA / caturthikAM prApya samutkrAnta ityanvayaH / devatvaM prApya saha devairoSita A uSitaH san / brahma brahmalokaM zAzvataM brAhmAyuH parimitam // 11 // // 12 // 13 // 14 // 15 // paJcamAkSarasya nAdanAmakasya phalamAha P ataH parataraM zuddhaM vyApakaM niSkalaM zivam || sadoditaM paraM brahma jyotiSAmudayo yataH / / 16 / / 1 ga. smRtA / 2 ga. nirmalaM / For Private And Personal Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 272 nArAyaNaviracitadIpikA sametA - ata iti / ataH parataraM paraM brahmetyanvayaH / jJeyamiti zeSaH / pUrvoktaM phalaM paraM tasmAdidamutkRSyata iti parataram / niSkalaM kalA dvAdazamAtrAstadviSayAtigaM niSkalam | yadvA kalAH SoDaza SaSThapraznottAstadrahitam / yato jyotiSAM manaAdInAM cakSurAdInAM sUryAdInAM codayaH " tasya bhAsA sarvamidaM vibhAti" iti zruteH / kathamidaM labhyate yadA nAde dhAraNA bhavati / kiM nAdadhAraNAyAH phalaM manolaya eva // Acharya Shri Kailashsagarsuri Gyanmandir taduktam - "kASThe pravartito vahniH kASThena saha zAmyati / nAde pravartitaM cittaM nAdena saha lIyate" iti // 16 // tadevA''ha-- atIndriyaM guNAtItaM mano lInaM yadA bhavet // anaupamyamabhAvaM ca yogayuktaM tadA''dizet // 17 // mano lInamiti / nanu manolaye mAdhyamivacchUnyameva tattvaM phalaM syAdata Aha-Adizediti / yadA mano lInaM bhavettadA''dizedgurustadaiva hi paramo'dhikAro na tu manAgapi viSayAbhilASe sati mukhyo'dhikAraH / athavA tadA''dizellabdhamiti kathayenmadhyasthaH / madhye manovizeSaNAni / upamaivaupamyaM svArthe SyaJ / naupamyaM yasya manaso'naupamyam / na bhAvayati cintayatyabhAvam / jIvaparamAtmanoraikyaM yogastadyuktam / dvitIyavyAkhyAyAM yogazci tavRttinirodhastadyuktam / athavA yogayuktasya manasaH kiM lakSaNamata Aha-mana iti / yadA manolInaM bhavettathA'naupamyamabhAvaM ca tadA yogayuktaM prAptayogAmityAdizetkathayedityarthaH // 17 // tadbhaktastanmanAsaktaH zanairmuzcetkalevaram // susthito yogacAreNa sarvasaGgavivarjitaH // 18 // tasminbhaktiryasya tadbhaktaH / bhaktyA labhyastvananyayetyuktatvAt / tasminmano yasya sa tanmanAH / asakto viSayeSu / chAndasaH saMdhiH / athavA tanmanAH sakta iti paThanIyam / sakta Asaktastatraiva / yogacAreNa yogamArgeNa susthitaH svasthIbhUtaH // 18 // tato vilInapAzo'sau vimalaH kevalaH prabhuH // I tenaiva brahmabhAvena paramAnandamazrute paramAnandamazruta iti // 19 // ityatharvavedAntargatA nAdabindUpaniSatsamAptA || 17 || pAzAH karmANi / kevalaH prabhurjIvabhAvarahitaH / dviruktiH samAptyarthA / atra praNavasya nAdavindornirUpaNAdakArAditraye satyapi prAdhAnyAnnAdabindUpaniSatsaMjJA // 19 // 1 Ga. rvoktapha' / For Private And Personal Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 273 nAdavindUpaniSat / namaH zivAya gurave nAdabindulayAtmane // niraJjanapadaM yAnti nityaM vai yatparAyaNAH // 1 // nArAyaNena racitA zrutimAtropajIvinA // aspaSTapadavAkyAnAM dIpikA nAdabinduke // 2 // iti nArAyaNaviracitA *nAdabindUpaniSaddIpikA samAptA // 23 // * iyaM pazcavindupaniSanmadhye prathamA nAdabindUpaniSat / For Private And Personal Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Acharya Shi Kailashsagar OM tatsadbrahmaNe nmH| nIlarudropaniSat / nArAyaNaviracitadIpikAsamatA / nIlarudropaniSadi SoDazyAM khaNDakatrayam // zrutirUpeNa taM devaM stotyapazyamiti kramAt // 1 // bhasparzayogamuktvA tatsaMpradAyapravartakaM paramaguruM yogasiddhipradaM nIlarudraM stauti OM apazyaM tvA'varohantaM divitaH pRthivImavaH / / apazyamasyantaM rudraM nIlagrIvaM zikhaNDinam / / diva ugro'vArukSatmatyaSThAdbhUmyAmadhi // apazyamiti / divito divaH / pRthivI bhUmimavo'vastAdavarohantaM tvAmahamapazyamiti mantradraSTurvacaH / asyantam / asu kSepaNe / kSipantaM duSTAn / anenAvatAraprayojanamuktam / ayaM brahmaNaH putraH sanakAdiSu sRSTimakurvatsu brahmaNaH krodhAdutpannaH kumAro ruroda tenA''zvAsya rudra iti nAma dattaM tata ekAdaza sthAnAnyekAdaza nAmAnyekAdaza patnIzva dadau tatsRSTAnAM rudrANAmasaMkhyAtatAM dRSTvA taM bhayAttapase nyayojayatsa bhuvi tapazcacAretItihAsaH / zikhaNDinam "zikhaNDo barhacUDayoH" iti vizvaH / tayoranyataradasyAstIti zikhaNDI taM divaH sakAzAduno rudro'vArukSadavatIrNavAn / pratyaSThAt / pratiSThAM sthitiM kRtavAn / bhUmyAmadhi / adhirIzvara ityadhiH karmapravacanIyaH / yasmAdadhikaM yasya cezvaravacanamiti saptamI / bhUmerIzvara ityarthaH / janAsaH pazyatemaM nIlagrIvaM vilohitam // eSa etyavIrahA rudro jalAsabheSajIH // vi te'kSemamanInazadvAtIkAro'pyetu te // janAsaH / Ajaserasuk / saMbodhane ceti prathamA / etyAgacchati / na vIrahA'vIrahA saumyaH / yadvA'vIrANi pApAni hntyviirhaa| etyA''gatya vIrAndaityAnhantIti vA / jala AsaH kSepo yAsAM tA jalAsAzca tA. bheSajyazca tA etItyanvayaH / jalakSiptAnAmoSadhInAmamaGgalanAzakatvaM rudrasaMnidhAnAdeva / yadvA samudramathanAvasare samudre 1 gha. sulohitam / For Private And Personal Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 276 nArAyaNaviracitadIpikAsametA - kSiptAnAmoSadhInAmutaM viSaM pAtumavatIrNatvAdevamuktam / te tava lokasyAkSemaM vyanInazat / anena kSemakAritvamuktam | alabdhalAbho yogastatkAritvamapyAha / vAtIkAra iti / vAtiH prAptiH / aprAptaM prAptaM karotIti vAtIkAraH so'pi te tavApUrvalAbhakaro - pyetvAgacchatu / yogakSemakaro'bhiSekajale saMnihito bhavatvityarthaH / mantraliGgAdabhi - ke viniyogaH / namaste bhava bhAmAya namaste bhava manyave || namaste astu bAhubhyAmutota iSave namaH // bhAmaH krodhaH / manyustatpUrvAvasthA / utApi / uteSave bANarUpAya / astave / a kSepaNe tavenpratyayastumarthe / astuM kSeptumityarthaH / yAmiSaM girizanta haste bibharSyastave || zivAM giritra tAM kRNu mA hiMsIH puruSAnmama || kaM kSeptuM girizantaM zyati zyangireH zyangirizyansaMbandhasAmAnye SaSThyA samAsaH / taM girizantam / chAndaso yamalopaH / yadvA kaMzaMbhyAM vabhayustatutayasaH / zamasyAsti zanto giriNA zantaH sukhI parvatotpannatvAdiSoH / he giritra girirakSaka tAM zivAM kalyANI kuru / zivena vacasA tvA girizAcchA vadAmasi / yathA naH sarvamijjagadayakSmaM sumanA asat // yA ta iSuH zivatamA zivaM babhUva te dhanuH / zivA zaravyA yA tava tayA no mRDa jIvase || 1 acchA vadAmasi / accha nirmalaM vadAmaH | acchazabdasya nipAtasya ceti dIrghaH / idanto masi / idanarthako nipAtaH / ayakSmaM nIrogam / sumanAH sumanaskam / asadbhavet / liGatheM leT / tip / itazca lopaH parasmaipadeSu / leTo'DATAvityaT / zaravyA zarasaMghAtrI jyA 'zaro dadhyagrabANayoH' iti vizvaH / zaramarhati yat / avazarasya cetyavAdezaH / zaruzabdAdvA siddham / zarurAyudhakopayoH / ugavAdibhyo yat / jIvase jIvituM mRDa modaya / yadvA he mRDa tathA tanvA no'smAJjIvase jIvayasi / yA te rudra zivA tanUraghorA pApakAzinI / tayA nastanvA zaMtamayA girizantAbhicAkazat // asau yastAmro aruNa uta babhrurvilohitaH / ye ceme abhito rudrA dikSu zritAH sahasrazo vaiSAM heDa Imahe // 1 // 1 kha. ga. hiMsItpuru' / For Private And Personal Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nIlarudropaniSat / 277 zaMtamayA / atizayena zaM zaMtamA tayA / abhicAkazat / kazeryaGluGantAle ti - baT / atizayena prakAzayatviti prArthanA / babhruH piGgalo vaiSAM ha IDe stutaye / Imahe kAmayAmahe / viSNupakSa AbhIrAH // 1 // 1 Acharya Shri Kailashsagarsuri Gyanmandir adRzyaM tvA'varohantaM nIlagrIvaM vilohitam // uta tvA gopA adRzannuta tvodahAryaH // uto tvA vizvA bhUtAni tasmai dRSTAya te namaH // gopA gopAlA adRzannapazyan / udahAryaH pAnIyahAriNyaH / vizvA vizvAni bhUtAni / adRshn| yoginAmapyadRzyaM tvAM kRpayA''virbhavantamAdityavatprakAzamAnaM pAmarA api dadRzurityarthaH / namosstu nIlazikhaNDAya sahasrAkSAya vAjine // atho ye asya sattvAnastebhyo'hamakaraM namaH // vAjine'nnavate bANarUpAya vA / sIdanti sattvAno gaNAH / namAMsi ta AyudhAyAnAtatAya dhRSNave / ubhAbhyAmakaraM namo bAhubhyAM tava dhanvane // pramuJca dhanvanastvamubhayo rAjJorjyAm / yAzca te hasta iSavaH parA tA bhagavo vapa || namAMsi nmskaaraaH| nA''tatAyAnAtatAya / dhRSNave pragalbhAya / bAhubhyAM kRtvA dhanvane namo'karavamityarthaH / ubhayoraripratyaribhUtayo rAjJeordhanvanojyAM paripramuJcAnAtatAM kuru / rAjJeorvigrahe lokAnAM klezo bhavati tatastaM zamayeti bhAvaH / he bhagavo yAste hasta iSavo bANAstAH parA vapa parAGmukhAnmuJca / tvamapi kopaM lokeSu mA kRthA iti bhAvaH / indrarUpeNa jagadrakSeti prArthayate-- avatatya dhanustvaM sahasrAkSa zateSudhe / nizIrya zalyAnAM sukhA zivo naH zaMbhurAbhara // vijyaM dhanuH zikhaNDino vizalyo bANavAra uta / anezanasyeSavaH zivo asya niSaGgatiH // avatatyeti / adhijyaM kRtvA / sahasrAkSa zakrarUpa / zatamiSudhayastUNA yajJarUpA yasya tatsaMbodhanam / nizIrya tIkSNIkRtya mukhA mukhAni no'smAzivaH kalyANarUpaH zaMbhuH sukhahetuH sannAbhara dhAraya poSaya | bANavAMstUNIro vizalyo'stu / zalyarahito bhavatu / vairiSu hateSu tatprayojanAbhAvAt / anezannadRbhyA abhUvan / nazimanyorali - Tyetvamiti vArtikena luGi puSAdyaDyetvam / niSaMgatiH / niSaGgaH / 1 For Private And Personal Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 278 nArAyaNaviracitadIpikAsametApari te dhanvano hetirasmAnvRNaktu vizvataH / atho ya iSudhistavAre asminnidhehi tam // yo te hetirmIduSTama haste babhUva te dhnuH| tayA tvaM vizvato asmAnayakSmayA paribhuja // vizvataH sarvato'smAnparivRNaktu parivRtya rakSatu / are saMbodhane / atho pazcAdrakSaNAnantaraM yastaveSudhirasminniSudhau tAM heti bANaM nidhehi sthApaya / he mIDhuSTama mIDhavattametyarthaH / secakatama / ayakSmayA sajjayA tayA hetyA paribhuja paripAlaya / namo'stu sarpebhyo ye ke ca pRthivImanu / ye antarikSe ye divi tebhyaH sarpebhyo namaH // ye cAmI rocane divi ye ca sUryasya razmiSu / yeSAmapsu sadaskRtaM tebhyaH sarpebhyo namaH // yA iSavo yAtudhAnAnAM ye vA vanaspatInAm / ye vA'vaTeSu zerate tebhyaH sarpebhyo namaH // 2 // sadaskRtaM gRhaM kRtam / yAtudhAnAnAM rakSasAM vanaspatInAM ceSavaH sAste hi janAndazanti / avaTeSu garteSu // 2 // kedArAdhIzamahiSasvarUpaM stauti yaH svajanAnIlagrIvo yaH svajanA5 hariruta / kalmASapucchamoSadhe jambhayA''zvarundhati // ya iti / yaH zivaH svajanAnbhaktAnprati nIlagrIvaH / yazca svajanAnbhaktAnprati hariharitavarNo bhaktavatsalo na bhavati / mahiSasya hi tAdRgrUpaM saMbhavati / yadvA nIla. grIvo rudro hariviSNuzca bhavati / anena hariharayorekarUpatoktA / he oSadhe / arundhati rodharahite taM kalmASapucchaM kRSNapANDurapuccham / Azu zIghaM jambhaya svavIryeNa vIryavantaM kuruSe / auSadhInAM pazubhyo balapradatvAt / " kalmASo rAkSase kRSNe kalmASaH kRSNapANDure " iti vizvaH / kedArezvarasya mahiSarUpatvAtpucchavattA saMbhavati / babhruzca babhrukarNazcanIlAgalazIlAH zivaH / pazya sarveNa nIlazikhaNDena bhavena marutAM pitA // virUpAkSeNa babhruNA vAcaM vadiSyato hataH / sarvanIlazikhaNDena vIra karmaNi karmaNi // 1 ka. ga. yAste he| For Private And Personal Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nIlarudropaniSat / 279 babhruH kvacidavayave piGgalavarNaH / babhrukarNaH piGgalavarNakarNaH / nIlAgalazIlAH ziva ityatra nIlagrIvazca yaH ziva iti pATho yuktaH / piteti / tRtIyArthe prathamA pitretyarthaH / atha vAcaM vadiSyataH pitA dehimAtrasya janako brahmA yenezvareNa hatastaM tvaM pazyetyanvayaH / he vIra karmaNi karmaNi vihitaniSiddharUpe / imAmasya prAzaM jahi yenedaM vibhajAmahe / namo bhavAya namaH zarvAya namaH kumArAya zatrave // namo nIlazikhaNDAya namaH sabhAprapAdine || imAmasya janasya / prAzaM pRcchatIti prAptAM prAzaM pracchikAM vAcam / jahi vedavihitaM niSiddhakarmaviSayaM saMzayaM nirAkurvityarthaH / yena karmaNedaM jagadvibhajAmahe karma - bhUmibhogabhUmirUpeNa vibhaktaM kurmahe / kumArAya kAlAnabhibhUtAya skandarUpAya vA / zatrave saMhartre / sabhAprapAdine sabhAM prapadyate tacchIlaH sabhAprapAdI tasmai sabhyAyetyarthaH / yasya harI azvatarau gardabhAvabhitaHsarau / tasmai nIlazikhaNDAya namaH sabhAprapAdine namaH sabhAprapAdina iti // 3 // ityatharvavede nIlarudropaniSatsamAptA // 18 // azvatarau ISadUnamazvatvaM yayostAvazvatarau gardabhAdazvAyAM jAtau / abhitaH sarAvabhitaH sarata ityabhitaHsarau gardabhau vartate / yathA puruSottamakSetrasya nIlamAdhavo'dhiSThAtaivaM kedArakSetrasya nIlarudraH / dviruktiH samAptyarthA || 3 | nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM nIlarudrasya dIpikA // 1 // iti nArAyaNaviracitA nIlarudropaniSaddIpikA samAptA // 24 // For Private And Personal Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe nmH| prmhNsopnisst| -kosale nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA / OM bhadraM karNebhiH zRNuyAma devAH / svasti no bRhaspatirdadhAtu / OM zAntiH zAntiH zAntiH / hariH OM atha yoginAM paramahaMsAnAM ko'yaM mArgasteSAM kA sthitiriti nArado ___ nArAyaNaviracitadIpikArambhaH / buddhAtmA paramo haMsastasyopaniSaducyate / trikhaNDA'tharvazikhare catvAriMzattamI tatau // 1 // saMnyAsopaniSadA paramahaMsasaMnyAsa uktaH / haMsopaniSadi ca yoga uktastatra prAptayogasya jJAninaH kIdRzI loke sthitiriti saMdihyate / yaduktam-"sthitaprajJasya kA bhASA samAdhisthasya kezava / sthitadhIH kiM prabhASeta kimAsIta vrajeta kim" iti // tathAca pAmaratvazaGkayA'vajJA syAttato mahAnpratyavAya ityetatsvarUpajJAnAya paramahaMso. paniSadArabhyate-atha yoginAM paramahaMsAnAmiti / yogazcittavRttinirodhastadvanto zaMkarAnandaviracitadIpikArambhaH / sAdhvI paramahaMsAdinAmakopaniSatsudhA / padAvalokanAttasyA arthamAviSkaromyaham // 1 // yadyapyapauruSeye vede na ko'pi vaktA'ta eva na praSTA'pi tathA'pi bhagavAnasmAnanujighRkSurekaM vaktAraM paraM praSTAraM ca lokavadaGgIkRtyA''stikyabuddhisaMrakSaNArtha brahmanAradAturarIkRtya prakhyAtapauruSau sarvajJakalpau vaktRpraSTArau saMgRhya paramahaMsadharmAnAhaayaM nityAnityavastuvivekehAmutrArthabhogavirAgazamadamAdisAdhanasaMpattimumukSutvAnantaram / yoginAM yamaniyamAsanaprANAyAmapratyAhArajIvaparamAtmaikyavastudhAraNAdhyAnasamAdhibhAjAm / paramahaMsAnAM turIyAzramaturIyAbhedavatAm / kaH prazne / ayaM sarvalokavidviSTaH zikhAyajJopavItasaMdhyAvandanAdizUnyaH pratyakSamupalabhyamAnaH / mArgaH panthAH sAdhusevitaH zrutimUla Ahokhihu naramaNIyaH kutarkamUla ityarthaH / yadA sAdhusevitaH zrutimUlastadA'pi teSAM yoginAM paramahaMsAnAm / kA prazne / sthitiH karaNIyamiti yAvat / ityanena prakAreNa / nArado brahmaNo mAnasaH putraH / arisaMbandhyAraM kAmakrodhAdinaM duHkhaM taddadAti 36 For Private And Personal Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 282 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametAnAdI yoginaH paramahaMsAzcotpannatattvajJAnAH / tatra niruddhacitto'pyaNimAdisiddhiSu viyaktidazAyAM samAsaktaH sannAtmani saMzIto viparyastazca paramapuruSArthAdbhazyatIti paramahaMsapadam / paramahaMsazca tattvavivekanaizvaryeSvasAratAM buddhvA virajyati / taduktam-"cidAtmana imA itthaM prasphurantIha zaktayaH / ityasyA''zcaryajAleSu nAbhyudeti kutUhalam" iti // paramahaMso vidyAbalena vidhiniSedhAlla~Gghayati tataH ziSTavigAnaM syAt / taduktam- "sarve brahma vadiSyanti saMprApte tu kalau yuge / nAnutiSThanti maitreya ziznodaraparAyaNAH" iti // tadartha yogigrahaNam / adhikAraprAptaniSkAmakarmAnuSThAnamapi yoga eva / vizeSaNadvayena sthitaprajJatvaguNAtItatvAsaGgatvAdayo'pi vizeSA darzitAH / yaduktaM praznaprativacanAbhyAM vAsiSTherAma uvAca- "evaM sthite hi bhagavaJjIvanmuktasya saMmataH / apUrvAtizayaH ko'sau bhavatyAtmavidAM vara // vasiSTha uvAca-tasya kasmiMzcidevAMze bhavatyatizayena dhIH / nityatRptaH prazAntAtmA sa Atmanyeva tiSThati // mantrasiddhastapaHsiddhestantrasiddhaizca bhUrizaH / kRtamAkAzayAnAdi tatra kA syAdapUrvatA // eka eva vizeSo'sya na samo mUDhabuddhibhiH / sarvatrA''sthAparityAgaH sadA nirvAsanaM manaH // etAvadeva khalu liGgamaliGgamUrteH saMzAntasaMsRticirabhramanirvRtasya / tajjJasya janmadavakopaviSAdamohalobhApadAmanudinaM nipuNaM tanutvam" iti // ko mArga iti praSTavyaH / ayamiti vacanamadRSTapUrva pratyakSato darzayeti praznArtham / prakRtAnvayenaiva siddhe punasteSAmiti vacanaM gauravArtham / nArado brahmaputro devarSiH / bhagavantaM sanatkumAram / sa hi nAradAya zokataraNAya bhUmAnamupadiSTavAn / yathA chandogAnAmAmnAtam-"adhIhi bhagava iti hopasasAda sanatkumAraM nAradaH" ityArabhya "tasmai mRditakaSAyAya tamasaH pAraM darzayati bhagavAnsanatkumAraH" ityantena / sa tato labdhasAkSAtkAro mArgasthitI pRcchati vijJAnadAkya / upAgamya nyAyenopasannaH sannuvAca papraccha / upakramastamiti / Aha bravIti kAlasAmAnye laT / zraddhAtizayAya prazaMsAzaM0dI0yaH sa aardH| ayaM tu tadviparIto naardH| athavA'rado dantazUnyo vRddhaH sarvopAyaparikSINaH zUnya ityarthaH / ayaM tu tadviparIto nAradaH / athavA nAraM narasaMbandhisukhaM vaiSayika tajjJAnavairAgyAbhyAM svasyAnyasya ca dyati khaNDayatIti nArada iti sArthakanAmadhArI / For Private And Personal Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 283 paramahaMsopaniSat / bhagavantamupaMgatyovAca |tN bhagavAnAha / yo'yaM paramahaMsamArgoM loke durlabhataro na tu bAhulyo yadyeko bhavati sa eva nityapUtasthaH nAdI0mAha-yo'yamiti / yaH pRSTaH so'yaM manasi sphuran / paramakASThAM prAptasya vairAgyasyAdRSTacaratvAddurlabhataratvasyAtyantAzakyatvamAzaGkayA''ha-na viti / bAhu. lyamasyAstIti bAhulyo'rzaAdyac / ayaM mArgo'tidurlabhazcennA''dartavyaH "atiklezena ye arthA anarthAste matA mama" iti nyAyAdityAzaGkayA''ha-yadIti / ___"manuSyANAM sahasreSu kazcidyatati siddhaye / ___ yatatAmapi siddhAnAM kazcinmAM vetti tattvataH" || iti nyAyena yadyekaH kazcidbhavati puruSadhaureyaH / yathA jAbAlopaniSadhuktam- "tatra paramahaMsA nAma saMvartakAruNizvetaketudurvAsaRbhunidAghajaDabharatadattAtreyaraivatakaprabhRtayo'vyaktaliGgA avyaktAcArA anunmatA unmattavadAcarantaH" iti / sa eva nityapUtasthaH / nityapUtaH paramAtmA tatra tiSThati nityapUtasthaH sa eva na keklayogI zaM0dI0bhagavantaM samagradharmajJAnavairAgyaizvaryayazaHzrImantam / upagatya brahmaloke'parAjitAyAM puri hiraNmayaptabhAyAM saMpatsamRddhAyAmAsInaM caturAnanaM samastajIvadhanaM hiraNyagarbha samitpANivinayAdisaMpanno yathAzAstraM samIpamAgatyovAcoktavAn / tamuktavizeSaNaM nAradaM bhagavAnuktavizeSaNo hiraNyagarbha AhoktavAn / yoginAM paramahaMsAnAM ko'yaM mArga iti praznasya sAdhususaMsevitaH zrutimUla ityuttaramAha-yaH prasiddho vairAgyasamanantarakSaNabhAvI caturNAmAzramANAm / tava putrAnityAruNyAdizruteH / ayaM bhavatA mumukSutvAdinA''diSTaH / paramahaMsamArgaH paramahaMsAnAM turIyaturIyAzramANAM mArgaH panthAH paramahaMsamArgaH / loke maharlokAdibhuvane jane vA / durlabhataro duHkhena mahatA klezenAnekabhavAjitAnekapuNyapujairlamyo durlabhasturIyAzramaH / turIyaturIyastvatizayena durlabho durlabhatara ityarthaH / durlabhatvamupapAdayati-na tu bAhulyaH, na tu bahulaH / yadyayaM sulabhaH syAttadA'dhiko'pyupalabhyeta gRhasthAdivat / na ca bahulo'dhika upalabhyate tato durlabhatara ityarthaH / nanu yadi naiva bahulastato durlabhatarastannevaM dRSTo vaiparItyAdityata Aha-yadyako bhavati kathaMcidbahula upalabhyate cettIrthAdau tatrApi pratyeka dezagrAmaM kulAdau vicArite satyeko bhavati na tvanekaH / nanu tathA'pi vedAdhyayanAdisaMnyAsAcchUdrasamAnatA zaGkituM zakyetAta Aha--sa eva yastu zikhAyajJopavItavedAdhyayanAdityAgI sa eva na tvanyo yajJopavItAdimAn / nityapUtastho nityaM sarvadA kAlatraye'pyazeSavizeSazUnyatvena pUtaM pavitraM zikhAyajJopavItavedAdhyanAdityAgazuddhikAraNaM satyajJAnamanantamAnandAtmasvarUpaM yadbrahma tasminnidamahamasmItyaikyenAvatiSThata iti nityapUtastho yatastataH zikhAyajJopavIta 1 ka. 'mupAgamyovA" / ma. 'mupAgatyo / 2 kha. 'psmetyo| For Private And Personal Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 244 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametAsa eva vedapuruSa iti viduSo manyante mahApuruSo yaccittaM tatsarvadA mayyevAvatiSThate tasmAdahaM ca nAdI0vA'pi kevalaparamahaMsaH / sa eva vedapuruSo vedapratipAdyaH puruSo brahmeti viduSo vidvAMso brahmAnubhavacittavizrAntipratipAdakazAstrapAraM gatA manyante / vibhaktivyatyayaH / tasya brahmaniSThatvaM tvanye'pi manyante vidvAMsastu brahmatvameva manyante / tathAca smRtiH-"darzanasparzane hitvA svayaM kevalarUpataH / / yastiSThati sa tu brahmanbrahma na brahmavitsvayam" iti // na tu bAhulyo'pi yoko'pItyapi zabdadvayamAryapAThe dRzyate tatra padArthe'pizabdA. valpatA dyotayataH / nityapUtasthatvaM vedapuruSatvaM ca mukhato vizabdayannarthAtkA sthitiriti praznasyottaraM sUcayati-mahApuruSa iti / mahApuruSatve heturyadyasmAJcittaM sarvadA mayyeva bhagavatyAtmanyavatiSThate tttsmaanmhaapurussH| saMsAragocarANAM manovRttInAmamyAsavairAgyAbhyAM niruddhatvAdAtmanyeva sthApanAt / bhagavAJzAstrasiddhaM paramAtmAnaM svAnubhavena parAmUzanmayIti vyapadizati / yasmAdyogI mayyeva cittaM sthApayati tasmAdahaM cAhamapi para zaM0dI0vedAdhyayanAdiparityAgyapi na zUdrAdisamAnatvena zaGkanIyaH kiM tu sa eva yo nityapUtastho na tvanyo vedAdhyayanAdimAnapi / vedapuruSa RgAdInvedAnsAGgAnanyavidyAsthAnaH sahitAnpAThato'rthatazca yo'vagacchati sa vedapuruSaH / ayamarthaH / kezayajJopavItAdidhAraNe vedAdhyayanAdau ca puNyaM bhavatIti zAstramantareNa na pramANamasti tatraitatparityAgo'pi zAstreNocyate tathaiva bhavatu ko nirbandhaH sUrINAM kezinAM pAThakAnAM ca / nanvidaM saMdigdhamastItyata Aha-iti viduSo manyanta iti / yo nityapUtasthaH zikhAdirahito'pItyanena prakAreNa vidvAMso madAdyAH sarvajJAH sAdhvavagacchantIti / nanu yo vedapuruSaH sa bhavAnanyastUpacaritastarhi kAlAtmAnaM bhavantaM hiraNyagarbha vihAyAnyo'kAlAmA na mukhyo vedapuruSa ityata Aha-mahApuruSaH, mahAnkAlatrayazUnyatvena kAlAtmA sa cAsau puri zayAno'pi paripUrNaH puruSo mahApuruSaH / matto bhedazUnya ityarthaH / nanu pratyakSaviruddhamidaM yato bhavAnbrahmaloke'nyo'nyazcAyaM paramahaMsa AkRtyAdibhedAdityata Aha-yatprasiddhaM sarvabhedakAraNaM svapnAdau cittamantaHkaraNaM zubhAzubhavAsanAvAsitaM taduktamantaHkaraNaM sarvadA sadaitaccharIrAnetaccharIranivAsagamanAgamanAdikAle mayyevApagatasakaladuHkhAkAreNA''nandAtmani na tu mAyAtaccharIrAdirUpe'vatiSThate'yamahamasmItyaikyabhAvenAvasthAnaM kurute / tato naiva pratyakSavirodha ityarthaH / nanu sarvo'pi nisargasundare vastuni cittaM lInaM dadhAti tathA'pi kathaM tadAtmatvamityata Aha-tasmAdyasmAnmayyevAvatiSThate bhedazUnyatvena tato'haM ca nisargasundara AnandAtmA sarvapriyatamazcApi For Private And Personal Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org paramahaMsopaniSat / tasminnevAva'sthIyate / asau svaputramitrakalatrabandhvA - dIzikhAyajJopavIte svAdhyAyaM ca sarvakarmANi Acharya Shri Kailashsagarsuri Gyanmandir na ca - "jJAnAmRtena tRptasya kRtakRtyasya yoginaH / naivAsti kiMcitkartavyamasti cenna sa tattvavit" // nA0dI0mAtmA svarUpatvena tasminneva yoniprAdurbhUto'vasthIyate'vatiSThe / purussaadivytyyH| nAnyeSu yogajJAnahIneSu / idAnIM pRSTaM mArgamupadizati - asAviti / asau janakayAjJavalkyAdinyAyena gArhasthya evotpannajJAno'yaM vidvAMzcittavizrAntisiddhaye svaputrAdi saMnyasya kaupInAdi parigrahet / yadyapi viduSo'rthasiddha eva saMnyAsastathA'pi jyoti - STome 'kRSNaviSANayA kaNDUyati' itivihitAyA viSANAyA yAgAnte'rthasiddhe'pi tyAge 'nItAsu dakSiNA cAtvAle kRSNaviSANAM prAsyati' itipratipattivadayaM laukiko vaidikazva tyAgaH / 285 iti smRtivirodhaH satyapi jJAne vizrAntirahitasya tRptyabhAvena vizrAntisaMpAdanalakSakartavya sadbhAvena kRtakRtyatvAbhAvAt / cittavizrAntipratibandhavAraNasya dRSTaphalasya saMbhavena zravaNAdividhivannAtrAdRSTaphalakalpanA / tasmAdvividiSuriva vidvAnapi gRhastho nAndImukhazrAddhopavAsa jAgaraNAdividhipUrvakameva saMnyaset / prakRtivadvikRtinyAyenAtra vividi SAsaMnyAsavatpreSamantreNaiva putravittAdityAgaH / bandhvAdItyAdizabdena bhRtyapazugRhakSetrAdilaukikaparigrahAdivizeSAH saMgRhyante / svAdhyAyaM ceti cakAreNa tadarthopayuktAni padavAkyapramANazAstrANi vedopabRMhaNAdInItihAsapurANAni ca samuccinoti / autsukyanivRttimAtraprayojanAnAM kAvyanATakAdInAM tyAgaH kaimutikanyAya siddhaH / sarvakarmANIti sarvazabdena laukikavaidikanityanaimittikaniSiddhakAmyAni saMgRhyante / putrAdityAge naihikabhogAH For Private And Personal / zaM0dI 0tasminneva nityapUtasthe vedapuruSe paramahaMse na tvanyasminbhedadarzini / avasthIyate'vatiSThe / paramahaMso'hamasmIti bhedazUnyatvena sthito'smItyarthaH / ko'yaM mArga ityasyo - ttaramuktvA kA sthitirityasyottaramAha asAvRktaH paramahaMsaH / svaputramitrakalatravamadhvAdInvasya GityAdinAmavato brAhmaNatvAdyabhimAnino dehasya putrA aurasaprabhRtayaH / mitrANyAdAvAtmanopakRtAni brAhmaNatvAdyabhimAnIni zarIrANi svAtmana upakArakartRRNi / kalatrANi brAhmAdivivAhaprAptAni svAtmanaH strItvamAnIni zarIrANi / bandhavaH pitRmAtRyonisaMbandhyAdayo brAhmaNatvAdimAnino dehAH / Adizabdena svakRta kSetragRhAdayaH / tAnsvaputramitrakalatrabandhvAdIn / zikhAyajJopavIte prasiddhe traivarNikakarmakAraNe / svAdhyAyaM ca vedAdhyayanamupaniSaddharjitam / cazabdAddeza kulAdikam / sarvakarmANi 1. gha. "zeva sthI / 2 na. 'vasthitaH / aauM / Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 286 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametAsaMnyasyAyaM brahmANDaM ca hitvA kaupInaM daNDamAcchAdanaM ca svazarIropabhogArthAya ca lokasyopakArArthAya ca nAdI0 parihatAH / sarvakarmatyAgenA''muSmikabhogAzA cittavikSepakAriNI prihtaa| ayamasau parigrahedityanvayo'yamasmyahamAgamamitivat / brahmANDaM ceti / brahmANDasyAgo nAma tatprAptihetovirADapAsanasya tyAgaH / cakAreNa sUtrAtmaprAptihetorhiraNyagarbhopAsanasya tattvajJAnahetUnAM zravaNAdInAM ca samuccayaH / svaputrAdihiraNyagarbhopAsanAntamaihikamAmuSmikaM ca sarva praiSamantroccAraNena parityajya kaupInAdikaM parigRhNIyAt / AcchAdanaM ceti / cakAreNa pAdukAdiparigrahaH samuccitaH / yatsmRtiH- "kaupInayugulaM vAsaH kanthAM zItanivAriNIm / pAduke cApi gRhNIyAtkuryAnnAnyasya saMgraham" iti / / svazarIropabhogo nAma kaupInena lajjAvyAvRttiH / daNDena gosarpAdyupadravaparihAraH / AcchAdanena zItAdiparihAraH / cakAreNa pAdukAbhyAmucchiSTadezAspAdiparihAraM samucinoti / lokasyopakAro nAma daNDAdiliGgenaitadIyamuttamamAzramaM parijJAya taducitabhi-- zaMdI0nikhilakarmANi sNdhyaavndnaagnihotraadiin| saMnyasya samyagyathAzAstraM punarAdAnazUnyatvena parityajya / ayaM nAnAkAryopAsanaphalabhUtaM zarIrAntaraprApyaM vAsanAsUtrapaTarUpaM. manomarkaTodyAnam / brahmANDaM ca bhUmyAdisaptAvaraNaveSTitaM nArikelaphalAbhaM bhUgolakam / cazabdAdetadantarbahizca vartamAnAnvividhAnmAyAvilAsAnniyamAdIn / hitvA na mamaitasmiJzarIre zarIrAntare vA bhUyAditi saMkalpena parityajya / yadA''tmavividiSustadA sanmArgavavijenaitatprArthita uttarAzAvinirgato yathAjAtarUpadhara upadeSTrA cAnujJAtaH / kaupInaM kutsitaM lokalajjAkaraM medAdikaM pInaM pIvaramAMsa kupInaM tadAcchAdakaM kaupInaM lokalajjAkaranivArakaM vastramityarthaH / daNDaM gosAderdazanena damanahetubhUtamekaM vaiNavam / AcchAdanaM vastram / cazabdAtpAduke api kezakITAsthyAdidUSitabhUmyasparzArtham / nanu kaupInAcchAdanapAdukAnAM sakRtsvIkAre'dRSTasiddhiH syAdityata Aha-svazarIropabhogArthAya ca / svasya paramahaMsatvamAninaH zarIraM nAnAvarNo'vayavo bhUtAvAsastasyopabhogaH zravaNavighnakArI lokalajjAzItavAtAtapakaNTakavedhAdiparihArakAraNena sevanamupabhogastadartha tatprayojanaM svazarIropabhogArthaM svazarIropabhogaprayojanAya / nAdRSTAya tatparigraha ityarthaH / cazabdAdAzramanirvAhAya ca / nanu yasya svazarIropabhoge necchA tasya kaupInAdipariGga ho'dRSTArtha evetyata Aha-lokasya svadharmaniSThatraivarNikajanasya bhikSAdidAturupakArArthAya copakAro bhikSAdidAnenAdRSTotpAdanaM zravaNAdinA'jJAnaharaNaM ca sa evArtha: 1ka. sa. ga. gha. raay| For Private And Personal Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir paramahaMsopaniSat / 287 parigrahettacca na mukhyo'sti ko'yaM mukhya iti cedayaM mukhyH||1|| na daNDaM na zikhAM na yajJopavItaM nA''cchAdanaM carati prmhNsH| nAdI0kSApradAnAdipravRttyA sukRtasiddhiH / cakArAtsaMnyAsAzramamaryAdAyAH ziSTAcAraprAptAyAH pAlanaM samuccIyate / kaupInAdiparigrahasyAnukalpatvamabhipretya mukhyatvaM pratiSedhati-taJca na mukhyo'stIti / yatkaupInAdiparigrahaNamasti tadasya yogino mukhyakalpo na bhavati kiM tvanukalpa eva / vividiSAsaMnyAsinastu daNDagrahaNaM mukhyamiti daNDaviyoyasya niSedhaH smayate-- "daNDAtmanastu saMyogaH sarvadaiva vidhIyate / na daNDena vinA gacchediSukSepatrayAbudhaH" iti // prAyazcittamapi daNDatyAge prANAyAmazataM smayate-- "daNDatyAge zataM caret" iti / yoginaH paramahaMsasya mukhyakalpaM pRcchati-ko'yaM mukhya iti ceti / uttaramayaM mukhya iti // 1 // ayaM ka ityata Aha-na daNDamityAdi / na zikhamiti / chAndaso hrasvaH / na svaadhyaaymitysspaatthH| carati gcchti|aadtt ityrthH|aacchaadnaadybhaave zItAdivAdhAyAH zabdI prayojanaM tatprayojanAyopakArArthAya / cakArAdAtmanastattvajJAnArthamapi / na hyaviduSo viraktasya saMnyasyottarAzAM gacchata AtyantikI puruSArthaprAptirityarthaH / parigrahetparigraheNa svIkuryAt / svIkRtya cedaM madIyamiti yo'dhyAsastaM tyajedityarthaH / nanu tarhi saMvartakAdisaMnyAsAnAmamukhyatvaM tatra daNDAdiparigrahasyAdarzanAdityata Aha-tacca tatkaupInAcchAdanadaNDasvIkaraNamaviduSaH / cazabdAdAdau svIkRtya pazcAdutpanne jJAne parityajanam / na mukhyo'sti mukhyaH saMvartakAdyanuSThitaH saMnyAsa AtmaikyajJAnAtsvayaMsaMjAtakaupInAdyaparigraharUpo bhavati / nanu vyAhatamidamucyata iti manvAnaH pRcchati-kaH prazne / ayaM paramahaMsAzramaH pratyakSaH / mukhyaH, anupacaritaparamahaMsazabdAbhidheyaH / iti cedevaM yadi pRcchasi tahiM zRNu / ayamitaH paraM mayocyamAnaH saMvartakAdyanuSThitaH / mukhyaH, vyAkhyAtam // 1 // na daNDaM na zikhAM na yajJopavItaM nA''cchAdanam , na daNDo na zikhA / spaSTamanyat / paramahaMsasya / kaNTakakITavadmau vArSikAMzcaturo mAsAnavihAya carati paramahaMsaH / nanu zarIre klezo viduSA'pi saMnyAsinA kartuM na zakyata ityata Aha 1 kha. mukhyo'stiiti| 2 ga. zikhaM / For Private And Personal Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 288 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA na zItaM na coSNaM na sukhaM na duHkhaM na mAnAvAne ca SaDUmivarja * nindAgarvamatsaradambhadapecchAdveSasukhaduHkhakAmakrodhailobhamohenA0dI0 kaH pratIkAra ityata Aha-na zItamityAdi / niruddhAzeSacittavRtteoginaH zItAdi nAsti tatpratyayAbhAvAdyathA vA bAlasya lIlAsaktasya zItAdyabhAva evaM paramAsmanyAsaktasya yoginaH / na coSNamiti / varSAbhAvasamuccayArthazcakAraH / zItAdiniSedhe tajjanyasukhAderabhAvAnna sukhamityAdi / mAnaH puruSAntareNa saMpAditaH satkAraH / avamAnastiraskAraH / yadA yoginaH svAtmavyatiriktaM puruSAntarameva na pratIyate tadA mAnAvamAnau dUrApAstau / cakAraH zatrumitrarAgAdidvaMdvAbhAvaM samuccinoti / SaDUmayaH-"kSutpipAse zokamohau jarA maraNameva ca" / teSAM trayANAM dvaMdvAnAM krameNa prANamanodehadharmavAdAtmatattvAbhimukhasya yoginastadvarjanaM yujyate / na zabdaM na sparza na rUpaM na rasaM na gandhaM na mano'pyevamityagranthaH ziSTairavyAkhyAtatvAt / astvevaM samAdhidazAyAM zItAdyamAvo vyutthAnadazAyAM nindAdiklezaH saMsAriNamivainaM bAdhetaivetyata Aha-nindeti / roSamadAvanAauM / virodhibhiH puruSaiH svasminnApAditadoSoktinindA / anyebhyo'hamadhika iti cittavRttirgavaH / vidyAdhanAdibhirasya sadRzo bhavAmIti matirmatsaraH / pareSAmane japadhyAnAdiprakAzanaM dambhaH / bhartsanAdiSu buddhirdapaH / dhanAdyabhilASa icchA / zatruvadhAdiSu buddhidveSaH / anukUlalAbhena buddhisvAsthyaM sukham / tadviparyayo duHkham / yoSidAdyabhilASaH kAmaH / kAmitArthavighAtajanyo buddhivikSobhaH krodhaH / prAptasya dhanasya tyAgAsahiSNutvaM lobhaH / hiteSvahitabuddhirahiteSu ca hitabuddhirmohaH / cittagatatuSTAbhizaM0 dIna zItaM na coSNaM na sukhaM na duHkham , cakAro vAyorapi samuccayArthaH / spaSTamanyat / na mAnAvamAne ca, mAnAvamAnau / mAnaH zarIrapUnAdau saMtoSastadviparIto'vamAnastau na bhavato viduSa iti zeSaH / cakAro dvaitadarzanAbhAvArthaH / ata eva SaDUmivarja pasaMkhyAkA UrmayaH saMsArasamudrasya kallolAH prANabuddhizarIradharmA azanAyApipAsAzokamohanarAdayastadvarnam / tadvarjitatve'pi viduSaH svasaMbandhitvena na pratIyanta ityarthaH / nindAgarvamatsarAH / nindA svasyAvidyamAnadoSasaMkIrtanaM paraiH / yadyapyetadvananaM svenAnuSThAtumazakyaM tathA'pi tatkarNapathapravezena tajjaviSAdavarjanamatra lakSitam / atha. vA''syena parasya vidyamAnAvidyamAnadoSasaMkIrtanam / garvo vidyaanimittaatsvsminndhikbuddhiH|mtsro manomAtravartI krodhstaan| dambhadacchAdveSasukhaduHkhakAmakrodhalobhamoha * etaduttaram ' na zabdaM na sparza na rUpaM na rasaM na gandhaM na ca mano'pyevam ' iti pranthaH ka. kha. gha. pustakeSvadhiko dRshyte| 1 ka. gha. 'nApamAnaM ca / 2 kha. "mAnau c| 3 gha. "tsarA d| 4 gha. dharoSalo / 5 ka. kha. gha. hmdh| For Private And Personal Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir paramahaMsopaniSat / 289 harSAsUyAhaMkArAdIMzca hitvA svavapuH kuNapamiva dRzyate yatastadvapurapadhvaMstaM saMzayaviparItamithyAjJAnAnAM nA0dI0vyaktimukhavikAsAdihetu(vRttirhaSaH / paraguNeSu doSatvAropaNamasUyA / dehendriyA. disNghaatessvaatmtvbhrmo'hNkaarH| Adizabdena bhogyavastuSu mamakArasamIcInatvAdibuddhayo gRhyante / cakAro yathoktanindAdiviparItastutyAdisamuccayArthaH / etAnnindAdInhitvA pUrvoktavAsanAkSayAbhyAsena parityajyAvasthIyata iti pUrveNAnvayaH / nanu vidyamAne dehe kathaM nindAparityAgo'ta Aha-svavapuH kuNapamiva dRzyata iti / pUrvaM yatsvakIyaM vapustadidAnIM yoginA caitanyabhUtena mRtakamivA''lokyata ityarthaH / lokaH sparzabhItyA kuNapaM yathA dUrastho'valokayati tathA yogI tAdAtmyabhrAntyudayabhiyA taTastho dehaM nityamAtmano vivinaktIti bhAvaH / tatra hetumAha-yatastadvapurapadhvastamiti / yato hetostadvapurAcAryopadezAnubhavairapadhvastaM cidAtmabhAvAnnirAkRtamatazcaitanyaviyukadehasya zavatulyatayA dRzyamAnatvAtsatyapi dehe nindAdityAgo ghaTata ityarthaH / nanUtpanno digbhramo yathA sUryodayadarzanena vinaSTo'pi kadAcidanuvartate tathA cidAtmani saMzayAdyanuvRttau nindAdiklezaH punaH prasajyetetyAzaGkayA''ha-saMzayaviparItamithyAjJAnAnAM zaMdI harSAsUyAhaMkArAdIzca / janaraJjanArthamanuSThIyamAno dharmo dambhaH / darpaH svasAma rthyamavicAryAzakyapravRttiheturbodhaH / icchA'nukUle'nubhUte tajjAtIye ca rAgaH / dveSaH pratikUle'nubhUte tajjAtIye vinAzAbhilASaH / sukhaduHkhe anukUlapratikUlavedanIye / yadyapi na sukhaM na duHkhamityatra sukhaduHkhayoH parityAga uktastathA'pi na zItaM na coSNaM na mAnAvamAne cetyAdhidaivikAdhibhautikasamabhihArAttadviSayaH saH / ayaM tu nindAdibhiH samabhivyAhArAdAdhyAtmika iti na punaruktam / kAmo maithunAbhilASaH / krodho gAtracalanAdihetuH zatruvadhAdyabhilASaH / lobho hastaM gatasyApi vittasya buddhipUrvakamucitavyayavarjanam / moho'tasmiMstabuddhiH / harSaH priyavArtAdinaH sukhavizeSo vadanavikAsAdihetuH / asUyA paraguNAsahiSNutvam / ahaMkAraH sarvatra svAtmanaH kartRtvabuddhiheturabhi. mAnavizeSaH / AdipadagRhIto'haMkArAntAduktAdanyo madAdistAn / cakAro nindAdInAM dambhAdInAM coktAnAmanuktAnAM ca smuccyaarthH| hitvA parityajya / svavapuH saMvartakAdibhiH khakIyaM zarIraM kuNapamiva mRtakalevaramivA''tmIyAbhimAnazUnyatvena dRzyate'valokyate / nanu kathaM jIvavaccharIraM saMvartakAdiH kuNapabhivAvalokayatItyata Aha-yato yasmAtkAraNAttadpurapadhvastaM saMzayaviparItamithyAjJAnAnAm / saMzayaH koTidvayAvalambI pratyayaH / yathA sthANurvA puruSo veti / viparItamatasmiMstabuddhiryathA zuktikAdau rajatajJA. 1 ka. vastamiti sN| Ga. vastaH / For Private And Personal Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 290 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA yo hetustena nityanivRttastannityabodhanAdI0yo hetustena nityanivRtta iti / AtmA kartRtvAdidharmopetastadahito vetyAdi saMzayajJAnaM dehAdirUpa Atmeti viparItajJAnametadubhayaM kartRtvaviSayaM mithyAjJAnaM tu bhoktatvaviSayamiti vivakSitaM tadanekavidham "saMkalpaprabhavAnkAmAn" ityAdinoktam / taddhetuzcaturvidhaH-"anityAzuciduHkhAnAtmasu nityazucimukhAtmakhyAtiravidyA" iti pataalisUtrAt / anityagirinadIsamudrAdau mithyA bhrAntirekA / azucau putrakalatrAdau zucitvabuddhidvitIyA / duHkhe kRSivANijyAdau sukhatvabhrAntistRtIyA / gauNAtmani putrAdAvannamayAdike ca mukhyAtmatvabhrAntizcaturthI / eSAM saMzayAdInAM heturadvitIyabrahmatvAparakamajJAnaM tadvAsanA ca / taccAjJAnaM tasya mahAvAkyArthabodhena nivRttaM vAsanA ca yogAbhyAsena nivRttA / digbhrAntau tvajJAne nivRtte'pi tadvAsanAyAH sadbhAvAdyathApUrva vyavahAraH / yoganastu bhrAntiheturAhityAtkutaH saMzayAdInyanuvarteran / tadayamarthaH / saMzayAdInAM yo heturajJAnaM tadvAsanA ca tena hetudvayena yogI nityanivRttaH / adhikaraNe ktaH / ajJAnatadvAsanayonivRttistatra nityA punastayoranudbhavAditi tena nityaM nivRtto hIno rahita iti yAvat / savAsa nAjJAnanivRttenityatve hetumAha-tannityabodha iti / tasminparA. podInam / mithyA sadasadubhayAnubhayAdiprakArairanirvAcyaM taccAjJAnaM jJAnanivayaM ceti mithyAjJAnam / na caitatsaMzayavipayaryAbhyAmanyannAstIti vAcyam / anubhavavirodhAt / tathAhi / jAhnavItIranivAsino marIcamaJjarIjJAnaM cAkSaSamapi na prAmANikaM vadanti yato'yaM kimidamiti pazyannapi na jAnAti / nApi saMjJAjJAnaM marIcamaJjarIti karNATakena kathite'pyaviditamarIcavRttAnto lokastvaduktAM saMjJAmapi na jAnAmIti brUte / na ca jJAnAbhAvaH / pazyannapi na jAnAmItivAditvAt / na ca saMzayaH / kATidvayAbhAvAt / na viparyayo marIcamaJjayAM godhUmabuddherabhAvAttato lokasya karNATakavAkyaM zrutavato'pi cakSuSA marIcamaJjarI pazyato yadatrAjJAnaM tatpramANasaMzayaviparyayajJAnAbhAvebhyo'nyattasmAtsaMzayaviparyayajJAnAbhyAM kSaNabhaGgurAbhyAM kAraNasApekSAbhyAM jJAnAbhAvAcAnyadanAdibhAvarUpaM mithyAjJAnaM saMmArahetuH siddham / teSAM yaH prasiddho hetuH kAraNamavidyAsaMbandhaH / yadyapi saMzayaviparyayayorevotpattirna ca mithyAjJAnasya mithyAjJAnasaMbadhAnnotpattirapi tvamithyAjJAnAttathA'pi mithyAjJAnasya jaDasya cetanasaMbandhamantareNAkiMcitkaratvAdAtmamithyAjJAnasaMbandho'tra mithyAjJAnAdiheturityabhidhIyate / yathA rAjA heturjagata iti / tena mithyAjJAnasaMbandhena mithyAjJAnAdipravRttihetunA nityanivRtto nityaM sarvadA saMvartakAdinivRttiM parAM gataH parityaktAvidyAsaMbandha ityarthaH / kuto'syAvidyAsaMbandhasya nivRttirityata Aha-tanityabodhastasminnAnandAtmani nitye 1 tha. tyaptasthasta / 2 va. malapi / For Private And Personal Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir paramahaMsopaniSat / statsvayamevAvasthitistaM zAntamacalamadvayAnandavijJAnadhana nA0dI0tmani nityo bodho yasya saH / yogI hi vijJAya prajJAM kurvIta' iti zrutimanusRtya cittavikSepAnyogena parihatya nairantaryeNa paramAtmaviSayAmeva prajJAM karoti tena bodhasya nityatvaM tannityatvAttadvinAzyayorajJAnatadvAsanayorapi nivRttinityetyarthaH / tannityapUtastha iti keSAMcitpAThaH / tatra tasminnityapate paramAtmani sthita ityarthaH / budhyamAnasya paramAtmanastArkikezvaravattaTasthatvazaGkAM vArayati-tatsvayamevAvasthitiriti / yadvedA. ntavedyaM paraM brahmAsti tatsvayaM na tu svasmAdanyadityevaM nizcitya yogino'vasthitirbhavati / anubhavaprakAramAha-taM zAntamacalamadvayAnandeti / padatraye dvitIyA prathamArthe drssttvyaa| yaH paramAtmA zAntaH krodhAdivikSeparahito'calo gamanAdikriyArahitaH svagatasajAtIyavijAsoyabhedazUnyaH saccidAnandaikaramo'sti sa evAhamasmi / tadeva brahmatattvaM mama yoginaH paramaM dhAma vAstavaM svarUpaM na caitatkartRtvabhoktRtvAdiyuktaM tasya mAyikatvAt / AcArazaMdI vinAzazUnye satyajJAnAdilo tattvamasyahaM brahmAsmItyevaMlakSaNo'vidyAtatsaMbandhasya nivartako bodho yasya saMvartakAdeH so'yaM tannityabodhaH / nanvadvaitabodhenAvidyAtatsaMbandhasya dvaitasya nivRttiH kriyata AnandAtmanA vyavasthitiH kula ityata Aha-tatsvayamevA. vasthitiH tasminnAnandAtmani vikSepAvaraNAtmakamithyAjJAnasaMbandhanivRttau svayaM prakAza. mAnAnandAtmasvarUpamarthAdeva na tu tattvato vyatiriktakAraNAntarAt / katakarajasyeva rajontaranivRttau nIrasyAnyAnapekSatvena svAtmani svacchasvabhAve'vasthitiravasthAnaM punaHpracyutizUnyatvena svabhAvaprAptirna kadAcitkenApi hetunA'tirekeNa vA mithyAjJAnatatsaMvandhasparzA ityarthaH / evamAtmasvarUpe'vasthAnamuktvA tadavasthAnanimittamAtmabodhamabhinayena darzayati-taM svayaM prakAzamAnaH svacchasvabhAvaH / zAntaM zAnto'vidyAtatsaMbandhAbhyAM kAlatrayeNApyasaMspRSTaH / acalamacalaH kUTasthaH sarvadaikasvabhAva ityrthH| advayAnandavijJAnaghana eva, dvayamAnandAtmavyatiriktaM vastu sadasadAdirUpaM tdrhito'dvyH| sa ghAsAvAnandaH sukhasvabhAvazceti / yadyapyadvayapade'sAdhanapAratatryAdidoSa Anandasya nirAkRta Anandapadena cA''tmano'nanyazeSatvamuktaM tathA'pi tasyApratIyamAnatvAdapuruSArthatvamanyapratItau ca dvayatvaM dvayatvAccAzAntatvam / na hi dvayamavidyAtatsaMbandhahInaM kiMcidasti / azAntatvAJcalatvaM na hyavidyAderapariNAmitvaM tata Aha-vijJAneti / adva. yAnanda eva vijJAnaM svayaMprakAzaM tasyAtaH pratItAvanavasthA'pratItau jagadAndhyAdidoSapra. saGgastato nApratItirna dvaitApattizca / tathA'pi nIlotpalAdivadAnandavijJAnayoH sAmAnAdhikaraNyamityAha-ghaneti / ghanaH khilyaH piNDa iti yAvat / tathAcAdvayAnandasya vijJAnasya 1 ca. 'mityata aah| For Private And Personal Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 292 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA evAsmi tadeva mama paramadhAma tadevaM zikhA ca tadevopavItaM cai paramAtmAtmanorekatvajJAnena tayorbheda eva vibhagnaH sA sNdhyaa||2|| nA0dI tyAge doSamAzaGkaya nirasyati-tadeva zikhA ca tadevopavItaM ceti / jJAnameva zikhA copavItam / cakArAbhyAM mannadravyarUpe api karmAGge jJAnameva / yadAnAtamAtharvaNikaibrahmopaniSadi sazikhaM vapanaM kRtvA' ityAdi / atra yadetannityapUtasthastadevAvasthAnamiti granthaH ziSTairnA''dRtaH / saMdhyAlope doSamAzaGkayA''ha-paramAtmAtmanorekatvajJAnena tayorbheda eva vibhagnaH sA saMdhyeti / jIvabrahmaNorakyajJAnena mahAvAkyajena tayoryaH pratIto bhedaH sa vizeSeNa bhagnaH punadhIntyanudayAdyeyamekatvabuddhiH saivo. bhayorAtmanoH saMdhau jAtatvAtsaMdhyA / ahorAtrayoH saMdhAvanuSThIyamAnA kriyA saMdhyA yathA tadvat / tathAca nAsya pratyavAyaH // 2 // ko'yaM mArga ityasyAsau svaputretyAdinottaramuktaM kA sthitirityasya mahApuruSa zaM0dIca na bhedgndho'pi| yathA lavaNAkAreNApariNatasya samudrasyAmbhaso lavaNapiNDasya ca / tathA'pyAnandavijJAnayoH sukhabodhaparyAyayoraikye'pyAdhArAdiprayukto bhedo bhaviSyati yathA sAMsArikayorityata Aha-eveti / saMsAre tayorjAyamAnatvAjjanimatAM cA''dhArAdiprayukto bhedo'stu na tvetayostadvaiparItyAt / na cAtra sukhabodhatvenotpattirAzaGkituM shkyaa| sarvazAstrAnubhavavirodhAtkaraNAdyabhAvAttarkavirodhAcca / asmi bhavAmi / nanvevaMbodhavato'pi prApyamanyadeva yathA rAjA'hamasmItibodhavato nagaramityata Aha-tadeva zAntamacalamadvayAnandavijJAnaghanarUpaM na tvanyat / mama zAntAcalAdvayAnandavijJAnaghanabodhavataH / paramadhAma paramaM ca tadbhAsuraM dhAma sthAnaM ca paramadhAma / prApyamiti yAvat / nanu tathA'pi saMvartakAdereva parasya vA paramahaMsasya kathaM brAhmaNyaM zikhAyajJopavItarahitasvAdityata Aha-tadeva zikhA ca tadevopavItaM ca / cakArAbhyAM svAdhyAyasaMdhyAvandanAdikaM zrautaM smArtaM ca parigRhyate / anyavyAkhyAtaM spaSTaM ca / nanu tathA'pi saMdhyAvandanAbhAvAbrAhmaNo viditasamastatattvo'pi lokanindAto na nivartata ityata Aha-paramAtmAtmanostattvaMpadArthayorapagatapArokSyaduHkhitvAdikayoH satyajJAnAnandAnantasAkSiNa ekatvajJAnena tvaMpadArthasya tatpadArtho'smItibodhena tayostattvaMpadArthayorbheda eva vibhagnaH, bhedo'nanusaMdhAnahetuH pArokSyasadvayatvAdipratItikAraNam / vibhagna evAvizeSeNa punarutthAnazUnyatvena mattagajeneva mahAtaruH samUlamAmardito na tvalpamUlenApyavazeSitaH / sA jIvaparamAtmanormedabhaGgenaivAnusaMdhAnalakSaNA / saMdhyA brahmacAryAderiva paramahaMsasyApi saMdhau bhavA kriyaiva / tato nirAlambanA lokanindetyarthaH // 2 // __nanu saMdhyAdikAle sarvAnvyApArAnvihAya tiSThanta AsInA vA traivarNikA upala. 1 kha. ga. gha. Ga. ramaM dhaa| 2 kha. va ca zikhA t| 3 ka. kha. gha. ca yadetanirantaraM pUtasthastadevAvasthAnaM p| For Private And Personal Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 296 paramahaMsopaniSat / sarvAnkAmAnparityajya advaite paramasthitiH / jJAnadaNDo dhRto yena ekadaNDI sa ucyate // kASThadaNDo dhRto yena sarvAzI jnyaanvrjitH| nAdI ityAdinA saMkSipyottaramuktvA saMzayaviparyayetyAdinA tadeva prapaJcyedAnImupa. saMharati--sarvAnkAmAnparityajya advaite paramA sthitiriti / krodhalobhAdInAM kAmapUvakatvAtkAmaparityAgena cittadoSAH sarve tyAjyante / ata eva vAjasaneyinAm-'atho khalvAhuH kAmamaya evAyaM puruSaH" iti| nanu mA bhUtkarmamArgatyAge doSazcaturthAzramaliGgatyAganimitto doSastu syAdevetyata Aha-jJAnadaNDa ityAdi / tridaNDino yathA vAgdaNDo manodaNDaH kAyadaNDazceti trividho daNDa evamekadaNDinAM dvividho jJAnadaNDaH kASThadaNDazceti / teSAM svarUpaM ca dakSeNoktam "vAgdaNDe maunamAtiSThetkarmadaNDe tvanIhatAm / mAnasasya tu daNDasya prANAyAmo vidhIyate" iti // evaM sati maunAdInAM vAgAdigamanahetutvAdyathA daNDatvaM tathaivAjJAnatatkAryadamanahetorjJAnasyApi daNDatvam / ayaM jJAnadaNDo yena paramahaMsena dhRtaH sa eva mukhyadaNDItyucyate / mAnasasya jJAnadaNDasya cittavikSepeNa vismatirmA bhUditi smArakaH kASThadaNDo dhriyata etadajJAtvA veSamAtreNa puruSArthasiddhimabhipretya yena paramahaMsena kASThadaNDo dhRtaH sa bahuzaMdI0myante paramahaMsastu tattvaMpadArthabhedabhaGge'pi na niyataM tiSThannAsIno vopalabhyata ityata Aha-sarvAnkAmAn, akhilAnmanorathAnihAmutrArthabhogaviSayAn / parityajya vihAya / advaite nikhiladvaitajAlazUnya AnandAtmani / paramasthitiH paramotkRSTotthAna. zUnyA sthitiravasthitiryasya sa paramasthitiH / tatastraivarNikebhyo'bhyadhika ityarthaH / nanu tathA'pi "kRtvocaM vaiNavaM daNDam" ityAdizruteH kathaM vaiNavadaNDarAhitye'pi saMvartakAdeH pAramahaMsyamityata Aha-jJAnadaNDo jJAnamahaM brahmAsmIti bodhastadeva bhedanarAgadveSa. gosAdidamanaheturdaNDo jJAnadaNDaH / dhRtaH svIkRtaH / yena saMvartakAruNizvetaketudurvAsobhRgunidAghajaDabharatadattAtreyaraivatakAdinA / ekadaNDI, eka eva jJAnadaNDo yasyAstyekadaNDI / sa ucyate sa saMvartakAdividvadbhirekadaNDIti kathyate / nanvayamapyekadaNDI vaiNavadaNDadhAryapi tathA tatazcobhayoH sAmyamityAzaGkaya netyAha-kASThadaNDaH, kASThaM daNDaH kASThaM veNurUpaM daNDaH kASThadaNDaH / dhRtaH svIkRtaH / yena paramahaMsena vividiSA. zUnyena / evaM ca satyUla kramasaMnyAso na kasyApItyata Aha-sarvAzI sarva viSayajAtaM paramahaMsAzramiNaH zAstre niSiddhaM tasyAzanamupabhoga AzaH so'syAstIti sarvAzI / na tvAzramadharmavartI kASThadaNDadhAryapItyarthaH / nanu sarvAzitvaM ceddoSastatsaMvartakA diSvapi kvacitsaMbhAvitaM kimutA''dhunikeSvityata Aha-jJAnavarjitaH, ahaM brahmAsmIti 1 gha. Ga. 'rame sthi' / kha. ramA sthi| For Private And Personal Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 294 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA sa yAti narakAnyorAnmahArauravasaMjJakAn / / nA0dI0vidhayAtanopetatvAddhorAnmahArauravasaMjJakAnnarakAnyAti prApnoti tatra heturyataH zaMdI0bodhazUnyaH / yasya hyasvayaMbodhaH kASThadaNDino'nyasya vA'nu nizcitaH / asya kRtakRtyasyA''ptakAmasya na sarvAzitvazaGkA'pi / atha cetkutazcinnimittAtsarvAzitvamapi dRzyate na tattasya jJAnadaNDino niSiddhaM na hi zuSkAmAdrI vA samidhaM dahato jAtavedaso'raNyAdikukSivartinaH kazciddoSaH / anenevAbhiprAyeNoktaM jJAnavarjitaH / sa kASThadaNDadhArI yatheSTacArI brhmaasmiitibodhshuunyH| yAti gacchati / narakAnarANAmucchAstravartinAM vaiSayikANi sukhAni kAni tAnyanubhUtAni paralokaduHkhArthaM pratyavatiSThante te narakAstAn / ghorAnduHkhavedanAkArAn / kvacittAmrabaddhA bhUmIdharmakAlInamadhyAhnArkamarIcikAbhiH saMtaptA lohahasti camatkAraprabhRtibhiH kaNTakairAkIrNA anekayojanazatavistIrNA annapAnacchAyAzUnyA vajratuNDakAkagRdhagomAyuzAlAvRkazvavarAhAdimi zaM kSudhAtaiH pUrva svena vinipAtitaiH svaramanusmaradbhiH saMsevitAH khaDgamudgarapAzaparazutrizikhazaktikuntatomarabhiNDipAlArikApaTTizadhanurvANAdihastairbhayaMkaraiH krodhasaMraktanayanaiH kRSNAGgairvivarNakezaiH karAlagAtrairvajrasaMhananairnipaiH patadbhitpatadbhirdhAvadbhizca pATaccarairiva mArge prANipIDAkaraiH saMrakSitA gale mRtyupAzenAtibaddho'GkazenA''kRSyamANaH pRSThataH kazayA tADyamAnaH kAkAdibhiryamakiMkaraizca mAraM mAraM nIyamAnaH kSutpipAsAparItAGgaH svajanamAtravihIno'nekajanmazatakRtapAtakAni smaranmuhUrtadvayena trayeNa vA pAdAtpAdamAkramya gacchati / evaM gacchannAkAzAtpAtAlatalamupaspRzantImatigambhIraghoSAmanekakoTikrUrapakSipakSAghAtAdaraMtudAM tvagasRGmAMsamedosthimajjAzukrapUyaviNmUtrazleSmAdipayaHpUrAmanekayojanazatavistIrNA mRtyorapi bhayaMkarI vaitaraNI nAma nadI dRSTvA pazuvatpRSThato gacchanvalAdeva yamakiMkarairAkheTakArairiva mRgastatra nipAtyate tatra nipAtitazca ghorairAvateMdurgandhairduHsnehaizca pIDyamAnastatrasthitapakSimakarAdibhirbhakSyamANa unmanjannimajjazva zuSkAlAbuvadyAvatkarmakSayaM vartate tato mahItaleSu khaDgapatrakhaDgakuNDakAkAdisamAkuleSu kiMkaraiH pASANa iva prakSipyate / kvacitkvacittilavattilayantreSu prakSipya prapojyate kvacijjAjvalyamAneSu taileSu vaTakavannikSipyate kvacijjAjvalyamAnA lohamayyaH kAntAstaM parirabhante kvacidandhakUpeSu samAkuleSu nipAtyate kvacitkSudhitaH svaviSThAmeva bhakSayati kvacittRSArtaH svamUtrameva pibati kvacinmakSikApakSivAtaparivItAM durgandhapsamUhadhAriNImu. cchUnAM pUyameva payaH kurvatI yoni lehayati kvacinmedAdicchedAnprApnoti kvacidatitIkSNakaNTakeSu nibadhyate kvacidAtmAnaM vividhadoSadhAriNaM pazyati / evamAdIni duHkhAni narakazabdavAcyAni tAni smaryamANAnyapi duHsahAni kimutAnubhUyamAnAni / taduktaM ghorAniti / teSAM nAmA''ha-mahArauravasaMjJakAn, mahacca tadrauravaM ca tiryagyonigatasya 1 kha. n / titikSAjJAnavairAgyazamAdiguNavarjitaH / bhikSAmAtreNa yo jIvetsa pApI yativR. ttihA / / For Private And Personal Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir paramahaMsopaniSat / . 295 idamantaraM jJAtvA sa paramahaMsaH // 3 // AzAmbaro nanamaskAro na svadhAkAro na nindA na stutiryAdRcchiko nAdI0sarvAzI vAvaya'makRtvA sarvamaznAti / "nAnnadoSeNa maskarI" "cAturmAsyaM caredrekSam" ityAdi jJAna(ni)viSayamayaM ca jJAnavarjita iti yukto'sya narakaH / idamantaraM jJAtvA sa paramahaMsa iti / idaM jJAnadaNDakASThadaNDayorantaramuttamatvAdhamatvalakSaNamuktaM tajjJAtvottamaM jJAnadaNDaM yo dhArayati sa eva paramahaMso mukhyo jJeya ityarthaH // 3 // nanu mA bhUdasya kASThadaNDo'nyAtu caryA kIdRzItyAzaGkayA''ha-AzAmbara ityaadi| bhAzA evAmbaraM yasya digvAsAH / tathA na namaskAraH kartavyo yasya sa nanamaskAraH / niSedhArthanakArasamAsatvAnnalopAbhAvaH / taduktam-"nirnamaskAramastutim" iti / gayA. dAvapi na svadhAkAro yasya / tathA na nindA na stutiH / nindAgarve yAdivAkye paraiH kRtayA nindayA'sya klezo nivArito'tra tu svakartRke nindAstutI niSidhyete / yAdRcchiko zaMdI bhAvo rauravamajJAnapradhAnaM krandanAdi yeSu te mahArauravAsteSAM saMjJA yeSvasti te mahArauravasaMjJAstAn / idamidAnImuktaM mahArauravAdiprAptilakSaNaM sarvAzinaH kASThadaNDadhAriNo jJAnavarjitasya / antaraM jJAnadaNDakASThadaNDadhAriNormedaH / jJAtvA'vagatya / sa yo jJAnadaNDadhArI sati kASThadaNDe vA'sati prasiddhaH / paramahaMsaH paramahaMsazabdAbhidheyaH // 3 // mAnasAni kartavyAnyuktvA zArIrANyAha-AzAmbaraH / AzA dizo'mbarANi vastrANi yasya saMvartakAdeH so'yamAzAmbaraH / na anena kartavyaH / namaskAraH, aSTAGgAdidevAdInprati nativizeSaH / na svadhAkAraH, pitRRnudizya svadhAkAro'pi na / na nindA janasya vidyamAnAvidyamAnadoSA(Sa)saMkIrtanam / na ca punaruktiH / nindAparatvAt / yathAvyAkhyAtasyaiva tatrAbhISTatvAt / yataH pUrva mAnasasya svanimittasya parityAga idAnI svakartRkasya vAcanikasyeti vizeSaH / na stutiH, dhanikadevAdInuddizya manoramaNAdyartha samuccAraNaM stutirapi na kartavyA / na ca stutikaraNe na ko'pi bAdha iti mantavyam / yata ekaM stuvato'rthAdaparasya nindA jAyate dveSazca kasyacitpratyakSatastato guNadoSadarzanaM doSapakSa eva nikSepaNIyamityabhiprAyeNA''ha-na stutiriti / etena namaskArAdayo'pi vyAkhyAtAH / tatrApyuktadoSasya tulyatvAt / zArIraM varNyamuktvA karaNIyamAha-yAdRcchikaH, sadanRtasuvRttadurvRttatvAdiparityAgenAnapakAriNI svAtmano janasaGgavarnanahetuzAstraviva(vi)ktibhyAM prApitecchA yadRcchA sA yasyAsti sa yAdRcchiko 1 kha. ro nirnama / 2 kha. tirna vaSaTkAro yAda / For Private And Personal Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 296 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNazaMkarAnanda viracitadIpikAbhyAM sametA bhavedbhirnAssvAhanaM na visarjanaM na matraM na dhyAnaM nopAsanaM ca na lakSyaM nAlakSyaM nA0dI 0 nirbandharahito bhavetsyAdbhikSuH paramahaMsaH / nanvasti nirbandhaH - "bhikSATanaM japaH zaucaM snAnaM dhyAnaM surArcanam / kartavyAni SaDetAni sarvadA nRpadaNDavat" iti // mukhyasya bhedAdarzitvAttanna saMbhavatItyabhiprAyeNA''ha - nA''vAhanamityAdi / dhyAnaM smaraNamupAsanaM paricaryeti bhedaH / yathA stutinindAdi laukikaM na yathA vA devapUjAdi dharmazAstrIyaM na tathaiva tattvamasyAdijJAnaM zAstrIyamapi lakSyavAcyAdivyavahAryaM yogino netyAhaha-na lakSyaM nAlakSyamiti / sAkSicaitanyaM tvaMpadena lakSyaM dehAdiviziSTaM caitanyaM na lakSyamalakSyaM vAcyaM tadapi tasya na vyavahAryamityarthaH / citpadArtho jaDAtpRthaktatvaMpadayorvAcyaM pRthagkSyamapRthagityapi yogino nAsti / svadehaniSTho vAcyo'haM paradehaniSThastvaM tadapyasya nAsti sarvaM khalvidaM brahmetyapi na / cakArAdasarvaM na kiMci " " zaM0dI0 bhavetsyAt / bhikSuH paramahaMsaH / nanu "trikAlamekakAlaM vA pUjayetpuruSottamam" ityAdismRterdevapUjA'pekSitetyata Aha- nA''vAhanam Agaccha gopIjanamanoramaNa kaMdarpakoTikamanIyamUrte nIlotpalazyAmaletyAdibhAvanAbhAvitamahApIThAdau svAmISTadevatAyAmAkAraNamAvAhanaM tatparamahaMsena naanussttheym| na visarjanam uktavizeSaNasya devasya pIThAdau sthitasya sUryAdiSu preraNaM visarjanaM tadapi na / na mantraM tatsaviturvareNyamityAdikaM mananAdrakSaNakAraNamapi na / na dhyAnaM pInonnatapRthuzroNIbhAramantharAbhimardanamadavihvalAbhimandavedamukhIbhirmahi pIbhirmuhurmandamandamIkSyamANamadanamahotsavaM mandArapuSpa - pracayAmoditamanoramadhammillaM mAthurakhImAnasarAjahaMsamityAdivizeSaNairviziSTaM mama daivatamityAdicintA saMtAno'pi na / nopAsanaM ca, upAsanayA sajAtIyapravAhapravRttyA vijAtIyapratyayazUnyayA viSayIkRtaM svAtmano bhinnaM sAkAraM strIpuMsAdizarIraM daivatamapi na / cakAro'rghAdInAmanukAnAmapi samuccayArthaH / tena smRtirabrahmajJAnivividiSAsaMnyAsAdiviSayatvena vyAkhyeyA / nanu yadi mantradhyAnadevatAdInAmabhAvaH paramahaMsasyeSTastarhi kimanena cintyamityata Aha-na lakSyam / lakSaNairvA manovyApAravyApyairbhUtapaJcakaiH sasUkSmairlakSayituM yogyaM lakSyaM vikArasaMdarbha ityarthaH / tannAnena cintyam / tarhyastu yavanAnAmiva lakSyaviparItaM sarvakAraNaM mithyAjJAnamityata Aha--nAlakSyaM sadasadAdiprakArairlakSayitumazakyaM mithyAjJAnamapi na / nanu tarhi mithyAjJAnatatkAryAbhyAM vibhinna For Private And Personal Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 297 paramahaMsopaniSat / na pRthagnApRthagaI na na tvaM na sarva cAniketasthitireva bhikSuH sauvarNAdInAM naiva parigrahena lokaM nAvalokaM cA nA dI0dastItyapi tasya nAsti taccittasya brahmaNi vizrAntatvAdata evAniketasthitireva sa bhikSuH / yadi niyatavAsanArtha kaMcinmaThaM saMpAdayettadA tasminmamatve sati tadIyahAnau vRddhau vA cittaM vikSipyeta / maThavaddhATakAdInAM sauvarNarAjatAdipAtrANAM bhikSAcamanAdyarthAnAmekamapi naiva parigrahetparigRhNIyAt / vikaraNavyatyayaH / "hiraNmayAni pAtrANi kRSNAyasamayAni ca / yatInAM tAnyapAtrANi varjayettAni bhikSukaH" iti // tathA na lokaM janaM ziSyavarga parigrahet / na kevalaM lokaM tyajatkiMtu nAvalokanaM ca sAMnidhyAllokasyaivAvalokanaM ca na kuryAt / yogino laukikavaidikavyavahAragatAnAM bAdha zaMdI0cintyamityata Aha-na pRthak, mithyAjJAnatatkAryAbhyAM vibhinnamapi na / astu tarhi tAbhyAmabhinna cintyamityata Aha-nApRthak, tAbhyAmabhinnamapi na / astu tahapratyayAlambanaM cintyamityata Aha-ahaM na / asmatpratyayAvalambanaM na tarhi balAtpArizeSyeNa yuSmatpratyayAvalambanaM cintyamityata Aha--na tvaM yuSmatpratyayAvalambanaM na / nanu tarhi lakSyAdiSaTkarUpaM cintyamastvityata Aha-na sarva ca / taduktaM nikhilamapi / cakArastavyatirekAderapi nirAsArthaH / evaM vidvatsaMnyAsamuktvA vividiSAsaMnyAsamurarIkRtyA''ha-aniketasthitireva niketo nIDamAzrayo gRhamiti paryAyaH / khanirmitagRhavyatiriktaM zUnyAgAradevAyatanAdikaM sthitiH sthAnaM yasya so'niketasthitiH / atraivakAraH sthityA saMbadhyamAno vividiSAsaMnyAsinaH zravaNAdivirodhibhramaNaM vArayati / ye tvaniketasthitiraniyatasthitiriti vyAcakSate tatpakSetu niyataM niyamanahetuH svakRtAdikamiti vyAkhyeyaM na tu nityaM na ca tasyAnudinaM gamanaM prdhaanvirodhaat| kITavatparyaTedbhUmAviti smRtistu kutazcitpatitavaMzyAturazravaNAnadhikAriparamahaMsaviSayatvena vyAkhyeyA / aparamahaMsaviSayatvena vA / bhikSuH paramahaMsaH / sauvarNAdInAM suvarNasya vikAraH sauvarNam / Adizabdena rajatAdi teSAmanyatamamapyudakapAtrAdyarthaM naiva parigrahe. naiva svIkuryAt / evakAro mahatyapi saMkaTe svatvabuddhinivAraNArthaH / tenAtaijasamalAbvAdi svIkurvato na kazciddoSa ityavagamyate / na lokaM sarvAlokanayogyaM maNikuNDalAdi tadapi na nAvalokaM nAkAdivadayaM samAsaH / avalokanAnahamanaDudAdigrAmakSetrArAmAdikaM tadapi na 1 ka. gha. hATakAdInAM / 2 ga. dInaiva / For Private And Personal Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 298 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA ''bAdhakaH ka iti cedAdhako'styeva / yasmAdbhikSurhiraNyaM rasena dRSTaM ca sa brahmahA bhavet / yasmAdbhibhurhiraNyaM rasena spRSTaM ca sa paulkaso bhavet / yasmAdbhikSurhiraNyaM rasena grAhyaM ca sa nAdI0kAnAM varjanamabhihitam / atha praznottarAbhyAmatyantabAdhakaM pradarya tadvarjanamAhaAbAdhakaH ka iti cedAdhako'styeveti / athAvalokanamAtreNeti prakSiptam / vAkyopakrama AkAraH / tatrApi hirnnysyaatyntbaadhktvmaah--ysmaadbhikssurityaadinaa| rasena premNA / brahmaheti / brahmaiva satyamanyanmithyetyanaGgIkArAdbrahma tena hatamiva bhavati tena brahmahA bhavet / yatsmRtiH- "brahma nAstIti yo brUyAdveSTi brahmavidaM ca yaH / / abhUtabrahmavAdI ca trayasta brahmaghAtakAH" iti // yadvA brahmana iva tasya narako bhavati / paulkasa iti / niSAdAcchUdrAyAM jAtaH puraskasaH prajJAditvAtpaulkaso varNavyatyayena vA polkasastattulya iti yAvat / yatsmRtiH- "patatyasau dhruvaM bhikSuryasya bhikSordvayaM bhavet / dhIpUrva retautsargo dravyasaMgraha eva ca" iti / zaM0dI0parigrahedityetadanuvRttyarthazcakAraH / tena yAvatA vinA zarIradhAraNaM na syAcchUvaNAdikAraNamazanAdikaM tAvatsaMgRhNIyAdityarthaH / devakopInAcchAdanadaNDapAdukAmikSAdi dRSTopakArasiddhaM yathA kriyate tathA sauvarNAdiparigraheNApi / api ca pAratantryanivRttibhikSAdInAM bhavati sauvarNAdiparigrahAdatastatparigrahe ko virodha iti manvAnaH pRcchati nAradaH-AvAdhakaH kaH sauvarNAdiparigrahe bhikSoH ko nAma sa bAdhAjanako doSaH / brahmA taM dRSTadoSAbhAve'pyadRSTadoSo'stIti buddhvA''ha-iti cet / evaM yadi pRcchasi tadA vadAmi / bAdhakaH pIDAkaraH pratyavAyaH zAstreSvastyeva vidyata eva vidyate vA na veti na saMzayaH / doSamAha-yasmAdyatkAraNAdbhikSuH paramahaMsaH / hiraNyaM kanakaM rasenAbhilASeNa mamedaM syAditi buddhyetyarthaH / dRSTaM ca pazyatyavalokayet / cakAraH pramA. dasaMpAtarAgAparityAgasamuccayArthaH / rAgeNa suvarNadarzanAnuvRttyA sa brahmahA bhavet / svahastaghAtitazrotriyabrAhmaNavadhadoSabhAvasyAditi / yasmAdbhikSuhiraNyaM rasena spRSTaM ca sa paulkaso bhavet / spRSTaM spRzatyAdAtuM pravartate / paulkaso'ntyajAdutkRSTo'nyasmAdanulomajapratilomajAnikRSTo'ntyajavizeSo'raNyAnIcaro mAMsakRtAntyajajAtivizeSaH / anyatpUrvavayAkhyeyam / yasmAdbhikSurhiraNyaM rasena grAhyaM ca sa ka. kha. ga. Ga. 'TaM cetsb| 2 ka. kha. ga. la. ThaM cetsa pauN| 3 ka. kha. ga, Ga. hya cetsa A / For Private And Personal Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir paramahaMsopaniSat / AtmahA. bhavet / tasmAdbhikSuhiraNyaM rasena na dRSTaM ca na spRSTaM ca na grAhyaM ca / sarve kAmA manogatA vyAvarteta / duHkhe nodvignaH mukhe na spRhA tyAgo rAge nAdI0Atmaheti / asaGgasyAbhokturAtmano hiraNyasaGgitvabhoktRtvAGgIkArAt / yatsmRtiH- "yo'nyathA santamAtmAnamanyathA pratipadyate / kiM tena na kRtaM pApaM caureNA''tmApahAriNA" iti // zrutirapi tasyAndhatAmisralokAnAha-"asuryA nAma te lokA andhena tamasA vRtaaH| sAMste pretyAbhigacchanti ye ke cA''tmahano janAH" iti / na dRSTaM ca na spRSTaM ca na prAthaM ceti / icchediti zeSaH / cakAraiH zrutaM ca kathitaM ca vyavahRtaM ca necchediti samuccayaH / darzanasparzanagrahaNavadabhilASapUrvakA hiraNyavRttAntazravaNatadguNakathanatadIyakriyAdivyavahArA api pratyavAyahetava ityarthaH / hiraNyavarjanasya phalamAha-sarve kAmA manogatA vyAvartanta iti / 'putrabhAryAdikAmAnAM hiraNyamUlatvAditi bhAvaH / kAmanivRtteH phalamAha-duHkhe nodvimaH sukhe niHspRha iti / duHkhe satyudvegaM na gataH sukheDabhilASarahitaH sthitaprajJa ityarthaH / sukhaduHkhayoravikSepakatve tatsAdhanayorapyavikSepakatvamAha-tyAgo rAga iti / rAge raJjanahetAvaihikAmuSmike tasya tyAgo bhavati. phalAnape zaM0 dI. AtmahA bhavet / grAhyaM gRhNAti madIyamiti svI karoti / AtmahA satyajJAnAnandAnantAtmasvarUpasya hantA / nA''tmavadhAdadhikaM kiMci. pApaM sthAvarajaGgamAtmakasya vizvasyA''tmanyantarbhAvAdityarthaH / anyatpUrvavayAkhyeyam / tasmAttataH / brahmavadhapaulkasatvaprAptyA''tmavadhadoSakAraNAdbhirhiraNyaM na dRSTa na spRSTaM na grAhyaM ca / cakAro niSedhAvadhAraNArthaH / vyAkhyAtAni ziSTAni padAni / idAnI mAnasaM kartavyamAha-sarve kAmAH sarvebhya ihAmutrArthabhogebhyo manogatA manogatemyo vividhavAsanArUpeNa citte vartamAnebhyo vyAvartetAratiM kuryAt / vividheSu bhogeSu charditAnnasamAnabuddhiM kuryAdityarthaH / duHkhe nodvignaH, asya bhikSoH pratikUlavedanIye sati na saMtApaH zUrasyeva samaramUrdhani prahAre / sukhe na spRhA anukUlavedanIye spRhA'milASo na durjanavAkyairdUSitahRdayasyeva srakcandanAdibhoge / tyAgo rAge rAgo yoSi-' saGgAmilASastadviSaye tyAgastasya varjanam / yadyapi sarve kAmA manogatA vyAvartetetyatrApi parityAga uktastathA'pyetattyAge mahAnyatnaH karaNIya ityetadarthamasya vizeSato'bhidhAnam / athavA tyAge rAga iti vibhaktyoyatyayena vAkyaM paThitvaivaM vyAkhyeyam / 1. i. 'taajhyaav| 2 kha. vyAvartante / 3 kha. ga. Ga, khe niHspRhastyAgo / For Private And Personal Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 300 nArAyaNazaMkarAnandaviracitadIpikAbhyAM sametA sarvatra zubhAzubhayoranabhisneho na deSTi na modaM ca / sarve pAmindriyANAM gatiruparamate ya AtmanyevAvasthIyate nA0dI0kSatvAt / rAgatyAgaM vivRNoti-sarvatra zubhAzubhayoranabhisneha iti|anbhidvess ityapi jJeyam / rAgatyAgasya phalamAha-na dveSTi na modate ceti / pratikUlAnna dveSTyanukUlaM dRSTvA modaM ca na yAti / tataH kiM syAdata Aha-sarveSAmindriyANAM gatiruparamata iti / sukhaprAptaye duHkhaparihArAya cendriyapravRttistadyasya yogino'nuddizyatvAdindriyoparama iti bhAvaH / nanu nirbIjo yogo duHsAdhya ityAzaGkaya paramapremAspadAtmAvalambatvAtsupsAdhya evetyAzayenA''tmaniSThAmupasaMharati-ya AtmanyevAvasthIyata iti / avatiSThata iti vAcye vyatyayaH / taduktam-"na mukhaM devarAjasya na sukhaM cakravartinaH / yatsukhaM vItarAgasya jJAnaniSThasya yoginaH" iti // zaM0dI0 sarvatrAbhilASaparityAge'pi saMnyAsaviSaye'bhilASo na tyAjyaH / sarvatra sarveSu dezeSu / zubhAzubhayoH strakcandanavRzcikasAdirUpayorviSayayoH / anabhisneho'bhitaH samatvAdyathAyogaM svAtmanopalambhanamabhisnehaH / guNadoSAdidarzanaM na kartavyamityarthaH / evaM kurvato'sya ko lAbha ityata Aha-na dveSTi svapne'pi svAtmano'pakAriNyapi dveSaM na karoti / na modaM ca svapne'pi svAtmano haricandanalepe'pi harSa na gacchatIti zeSaH / cakArAcca mitrabuddherapyabhAvo bhavati / nanu durgatendriyAzvAnAmitastataH pradhAvatAM zarIrasthaM durmArganetRNAM manaHpragrahaghaTakAnAM buddhisArathikadarthIkaraNadakSANAM zabdAdiviSayaghAtagrAsavatAM satAM kathaM nAma dveSamodayoranudaya ityata Aha-sarveSAM nikhilAnAM bAhyAbhyantarakarmajJAnazaktInAmekAdazasaMkhyAkAnAM cakSurAdInAM manaHparyantAnAm / indriyANAmindrasya dakSiNe cakSuSi vartamAnasya svayaMprakAzasyA''nandAtmano nAmarUpAdibodhakAni bahirmukhatvena pravRttAni / athavA svAtmanaH sattayA tadanumApakAnIndreNa . sAkSirUpeNa vA dRSTAni / indraliGgamindradRSTamindrasRSTamindrajuSTamindradattamiti vetipANinisUtrAt / tena vA juSTAni sevitAni bA rAjeva nagarANi tena vA dattAnyasya zabdAdigrahaNArtha mahAdeveneva mahAkulebhyaH svAnandapuraM teSAm / gativiSayaviSayAbhilASArtha gamanam / uparamate nivRttaM bhavati / svazikSitAnAmivAzvAnAM durgatiH / indriyagatibodhapuraHsaraM harSaviSAdanivRttau kiMsvitphalamityata aah-yH| yena dAntendriyeNa harSaviSAdazUnyena / Atmanyeva tatpadArthe na tvanyatra / avasthIyate tvaMpadArthagatAbhedenAvasthAnaM kriyate / vividiSAsaMnyAsinaH zravaNAdisaMpattau phalamabhinayena darzayati-yatprasiddhaM zrutau satyajJAnAna. gha. modte| For Private And Personal Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org paramahaMsopaniSat / yatpUrNAnandaikabodhastadbrahmAhamasmIti kRtakRtyo bhavati kRtakRtyo bhavati // 4 // OM bhadraM karNebhiH zRNuyAma devA bhadraM pazyemAkSabhiryajatrAH / sthirairaGgaistuSTuvA sastanUbhirvyazema devahitaM yadAyuH / svasti na indro vRddhazravAH svasti naH pUSA vizvavedAH / svasti nastArkSyo Acharya Shri Kailashsagarsuri Gyanmandir yatsmRti:- "jJAnAmRtena tRptasya kRtakRtyasya yoginaH / nA0dI0 indriyoparatau ca na kadAcidAtmanirvikalpaka samAdhervighno bhavati / teSAM kA sthitiriti praznasya saMkSepavistarAbhyAmuttaraM pUrvamuktaM tadevAtra punarapi hiraNyaniSedhaprasaGgena spaSTIkRtam / atha vidvatsaMnyAsamupasaMharati-- yatpUrNAnandaikavodhastadbrahmAhamasmIti kRtakRtyo bhavati kRtakRtyo bhavatIti / adhikaprakSepagranthanirAsAya saMpUrNapratIkopAdAnam / yadbrahma vedAnteSu pUrNAnandaikabodhaH paramAtmeti nirUpitaM tadbrahmAhamasmItyanubhavanyogI paramahaMsaH kRtArtho bhavatItyarthaH / dviruktiH samAptyarthA // 4 // naivAsti kiMcitkartavyamasti cenna sa tattvavit" iti // 301 For Private And Personal zaM0dI 0 ndAdilakSaNam / pUrNAnandaikavodhaH puurnnaanndaikbodhm| pUrNo dezakAlavastu paricchedazUnyaH / AnandaikabodhaH / ekazabda evakArArthaH / sukharUpa eva na tvanyaH / eko bodhaH svayaMprakAzamAnasaMvitsvabhAvastadekaM rUpaM yasya brahmaNastatpUrNAnandaikabodharUpam / taduktam / brahma bRhat / sarvajagatkAraNaM tatpadArthopagatapArokSyAdi / ahaM tvaMpadArthopagataduHkhi - tvAdi / asmi, apagatasamastabhedasvayaMprakAzamAnAnandAtmasvarUpeNa bhavAmi / ityanena prakAreNa vividiSAsaMnyAsyapi vidvAnbhavatItyarthaH / nanu bodhasya sarvasya trIhimantrAdijanyasya yathA karmAGgatA tathA'trApi syAdityata Aha -- kRtakRtyo bhavati / kRtaM kRtyamanuSTheyaM svAbhISTaphalaprAptilakSaNaM yena sa kRtakRtyaH saMpadyate / ayamarthaH / yadi vrIhyAdijJAnaM karmapravRttihetustatsvAnuSThite'pi yAge sAdhite'pi svarge kimiti tasyaiva tasminneva pravRtiM janayati tato mayedaM karaNIyamasmai phalAyetIyaM buddhirakRtakRtyatAparapayayA pravRttiheturiti varNanIyaM sa ca svayaMprakAzamAnAnandAtmani sphuratyapagata samastabhedavApara iti sA kathaM syAt / tataH sAdhUktaM kRtakRtyo bhavatIti // 4 // Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ariSTanemiH svasti no bRhaspatirdadhAtu / OM zAntiH zAntiH zAntiH / / iti zrIparamahaMsopaniSatsamAptA // 19 // nA0dI. nArAyaNena racitA jIvanmuktivivekataH / zrutyarthamApya paramahaMsopaniSaddIpikA // 1 // iti nArAyaNaviracitA paramahaMsopaniSaddIpikA samAptA // 21 // zaM0 dI. iyaM paramahaMsAnAM vyAkhyAtopaniSanmayA / taddhamejJAnajananI sAnandAtmaprabodhinI // 1 // iti zrImatparamahaMsaparivrAjakAcAryAnandAtmapUjyapAdaziSyeNa zrIzaMkarA nandabhagavatA viracitA paramahaMsopaniSaddIpikA samAptA // 21 // For Private And Personal Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsabrahmaNe namaH / piNDopaniSat / Odo nArAyaNaviracitadIpikAsametA / khaNDamekaM piNDahetuH saptaviMzatipUraNI / piNDopaniSaduddaNDavairAgyajananAya sA // 1 // saMsAravimuktaye paramahaMsasaMnyAsa uktastadrahitAnAM vipannAnAM kA gatiriti saMzaye vairAgyajananAya saMsAriNAM parAdhInAM gati nirUpayituM piNDopaniSadAramyate OM devatA RSayaH sarve brahmANamidamabruvan / mRtasya dIyate piNDaH kathaM gRhNantyacetasaH // 1 // bhinne pazcAtmake dehe gate paJcasu paJcadhA // haMsastyaktvA gato dehaM kasminsthAne vyavasthitaH // 2 // devatA iti / AkhyAyikA saMpradAyAvicchedapradarzanArthA / dIyate piNDo lokairiti zeSaH / tacca zarIramantareNa cetanArahitA mRtAH kathaM gRhNantIti prathamaH praznaH / paJcasu bhUteSu viSaye paJcadhA dehe gate sati haMsaH kasminnavasthita iti dvitIyaH praznaH // 1 // 2 // jyahaM vasati toyeSu vyahaM vasati cAgniSu // vyahamAkAzago bhUtvA dinamekaM tu vAyugaH // 3 // dvitIyasyottaramAha-tryahamiti // 3 // bhogocitazarIrotpattidvArA cetanaH sanpiNDaM gRhNAtItyAdyasyottaramAha-- prathamena tu piNDena kalAnAM tasya saMbhavaH // dvitIyena tu piNDena mAMsatvakzoNitodbhavaH // 4 // tRtIyena tu piNDena matistasyAbhijAyate // caturthena tu piNDena asthimajjA prajAyate // 5 // pazcamena tu piNDena hastAGgulyaH ziro mukham // SaSThena kRtapiNDena hatkaNThaM tAlu jAyate // 6 // saptamena tu piNDena dIrghamAyuH prajAyate // aSTamena tu piNDena vAcaM puSyati vIryavAn // 7 // For Private And Personal Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametA piNDopaniSat / navamena tu piNDena sarvendriyasamAhRtiH / / dazamena tu piNDena bhAvAnAM plavanaM tathA // piNDe piNDe zarIrasya piNDadAnena saMbhavaH // 8 // ityatharvavede piNDopaniSatsamAptA // 20 // prathamena tviti / kalAH SoDaza SaSThapraznoktAH / yathA-"kalAH SoDaza bhUtAni prANo'kSaM janma karma ca / zraddhA yajJAstapomantrA manomAnaM zarIrakam" iti // daza piNDA dazasu dineSu putrAdibhirdIyamAnAH prathamAdizabdenoktAH / bhAvAH kSuttapAdayaH / plavanamudbodhaH / ayamartho garuDapurANa etacchRtimUla eva sopapattiko bhagavatA garuDaM pratyupapAditaH / dehAvayavotpattau ca mUrdhAdiH krama uktaH / tathAhi-"prathame'hani yaH piNDastena mUrdhA prajAyate / grIvAskandhaM dvitIyena tRtIye hRdayaM bhavet / / caturthena bhavetpRSThiH paJcame nAbhireva ca / SaTsaptame kaTiguhyamUrU cApyaSTame tathA // jAnupAdau tu navame dazame'hni kSudhA bhavet / dehabhUtaH kSudhA''viSTo gRhadvAre ca tiSThati // dazame'hani yaH piNDastaM dadyAdAmiSeNa tu / yato dehe samutpanne preto jIvaH kSudhA'nvitaH // atastvAmiSabAhyaM tu kSudhA tasya na nazyati / ekAdazaM dvAdazaM ca preto bhuGkte dinadvayam" iti // 4 // 5 // 6 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM piNDopaniSaddIpikA // 1 // iti nArAyaNaviracitA piNDopaniSaddIpikA samAptA // 27 // ka. pinnddsh| For Private And Personal Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe namaH / prANAgnihotropaniSat / nArAyaNaviracitadIpikAsametA / prANAgnihotropaniSaJcatuSkhaNDavirAjitA / ekAdazI zaunakIye sArabhUtA hi sarvataH // 1 // nanu viraktasyApi dehasya sthitaye'nnAdanamAvazyakaM tacca muktAvanupayuktatvAdanarthakaM syAdityAzaGkayopAsanayA sArthakatvAyAgnihotropaniSadArabhyate athAtaH sarvopaniSatsAraM saMsArajJAna madhItamannasUtraM zArIraM yajJaM vyAkhyAsyAmaH / athAta iti / saMsArajJAnaM saMsAro heyatayA jJAyate'neneti / adhItaM vedeSu / annasutramannameva sUtraM sAdhanaM yasmin / zArIraM zarIrabhavam / yajJaprarocanArthamAdau phalamAha asminneva puruSazarIre vinA'pyagnihotreNa vinA'pi sAMkhyayogena saMsAravimuktirbhavatIti khena vidhinA, asminniti / svena svagRhyoktena / annaM bhUmau nikSipya annaM bhUmAviti / na tvantarikSe paTAdAvannapAtramAropyamityarthaH / taduktam - " pIThasyopari pAtraM yaH saMsthApyAznAti brAhmaNaH / na devAstRptimAyAnti dAturbhavati niSphalam " iti // yadvA vyAhRtibhirvalitrayaM bhUmau dattvatyarthaH / tAH svarUpeNA''ha yA oSadhayaH somarAjJIriti tisRbhirannapata iti dvAbhyAmanumazrayate / yA oSadhayaH somarAjJIrvahI : zatavicakSaNAH / yA oSadhaya iti / somarAjJIriti / somo rAjA yAsAM tAH somarAjya ityarthaH / 1 tA nossmAnaMhasaH pApAnmuJcantvityanvayaH / zatamanekajAtIyA vicakSaNA rogAdyapanayanajJAnavatyastayoH karmadhArayaH / 39 For Private And Personal Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 306 nArAyaNaviracitadIpikAsametA bRhaspatiprasUtAstA no muJcantvaMhasaH / bRhaspatiprasUtA iti / vRhaspatinA prasUtA darzitavIryAH / anekarUpatvamevocyate--- www.kobatirth.org yAH phalinIryA aphalA apuSpA yAzca puSpiNIH / bRhaspatiprasUtAstA no muJcantvaMhasaH || I yAH phalinIriti / cakAreNa vRkSatratatyAdirUpA ucyante / jIvalAM navAriSAM mA te badhnAmyoSadhim / yA ta AyurUpaharAdapa rakSAMsi cA''tayAt // jIvalAM jIvaM lAtyAdatte sA viSauSadhirityarthastAm / navAriSAM harSAjananImudvegakAriNIM yathA lAGgalI gRhopAre nikSiptA kalahaM karoti kuTumbinA tAdRzIm / he oSadhe vanadevate te tava tvatsaMbadhinIM tvatsvAmikAM tAM mA badhnAmi na svIyAM karomi 1 upaharAdupaharedrakSAMsi cApA''tayAdAgatAni kuryAt / tAM te mA badhnAmItyanvayaH / annapate'nnasya no dheAnamIvasya zuSmiNaH / pradAtAraM tAriSa Urje no dhehi dvipade catuSpade || virAddhaM siddhivirodha | virAddhimevAssha anamIvasya na amIvaM pApaM yasya / zuSmiNastejasvinaH / zuSmaM tejorkayoruktamiti vizvaH / prapradAtAraM prasamupodaH pAdapUraNa iti prazabdasya dvirbhAva / tAriSastArayordhvalokaM naya / UrjamannaM balaM vA no'smabhyaM dhehi dehi / DudhAJ hi dhAraNe puSTau dAna iti bopadevaH / dvipade manuSyAya / yadannama bahudhA virAddham / Acharya Shri Kailashsagarsuri Gyanmandir rudraiH prajagdhaM yadi vA pizAcaiH / sarvaM tadIzAno abhayaM kRNotu zivamIzAnAya svAhA / rudrairiti / rudrapizAcAdibhyo yajamAnenArpitamityarthaH / sarvaM tadannamIzAnaH paramAsmA'bhayaM bhayAjanakaM kRNotu karotu tadarthamIzAnAya svAhA / AhutI dadAmItyarthaH / antazcarasi bhUteSu guhAyAM vizvatomukhaH / tvaM yajJastvaM brahmA tvaM rudrastvaM viSNustvaM vaSaTkAraH / Apo jyotI raso'mRtaM brahma bhUrbhuvaH svaroM namaH / 1 ka. kha. gha Ga brahA | For Private And Personal Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prANAgnihotropaniSat / jaTharAgneH prArthanA'ntarityapAM prArthanA''po jyotirityAdi / he Apo yUyaM jyotirAdirUpAH stha tAbhya OM nama ityanvayaH / ApaH punantu pRthivIM pRthvI pUtA punAtu mAm / punantu brahmaNaspatirbrahmapUtA punAtu mAm / yaducchiSTamabhojyaM vA yadvA duzcaritaM mama / sarva punantu taM hyApo asatAM ca pratigraham / ApaH punantviti / tAsAmevAparo mantraH / pUtA satI mAM punAtu / brahmaNaspatirbrahmaNaspatayaH / pRthivIM punantu / brahmapUtA brahmabhiAhmaNeH pavitritA pRthivI mAM punAtu / mamocchiSTAdi sarva tamApaH punantu zodhayantvityanvayaH / Apo'mRtamasyamRtopastaraNamasyamRtaM prANe juhomyamA ziSyAnto'si prANAya pradAnAya svAhAnAya svAhA vyAnAya svAhA samAnAya svAhodAnAya svAheti kaniSThikayA'GgulyA'GguSThena ca prANe juhomi / Apo'mRtamasIti / Apa ApnoterasunvidheyavacanAnurodhena vA'sItyekavacanam / amA saha he ziSya prshissy| anto'syamito'si bhonito'si / ama gatau bhojane shbd|| anAmikayA'pAne madhyamikayA vyAne pradezinyA samAne sarvAbhirudAne tUSNImekAmekaRSau juhoti dve AhavanIya ekA dakSiNAnAvekAM gArhapatya ekAM sarvaprAyazcittIye // 1 // anAmikayeti / aGguSThaH sarvatrAnveti / ekaRSAvagnau tatrAgniH sUrya AhavanIye darzanAgnau mukhasthe dakSiNAgnau zarIrAgnau hRdayasthe gArhapatye koSThAgnau nAbhisthe / sarvaH prAyazcittIye nAbheradhaHsthio // 1 // athApidhAnamasyamRtAya tvopadadhAmItyupaspRzya punarAdAya punarupaspRzetsavye pANAvapo gRhItvA hRdayamanvAlabhya japet / apidhAnamAcchAdanam / anena mantreNa dvirAcamya tato vAmenodakaM gRhItvA dakSiNeta hRdayamAlabhya spRSTvA'mRto'sItyantaM japet / prANo'gniH paramAtmA pnycvaayubhiraavRtH| abhayaM sarvabhUtebhyo na bhavedahaM kadAca neti / abhayAmiti / sarvabhUtebhyo'bhayaM bhavet / ahaM kadAca kadAcidapi na nApi tuH bhave. yamevetyanvayaH / ime dve prArthane / vizvo'si vaizvAnaro vizvarUpo vizvaM tvayA dhAryate / jAyamAnaM vizvaM tu tvAhutayaH sarvA yatra brahmA / 1. ha. satazca pr| 2 cha.grahAtU / aa'| 3. ga. mRttvaayop| 4 ga. vyenApo / 5 ga.po vai mi| For Private And Personal Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 308 nArAyaNaviracitadIpikAsametA vizvaM tviti / vizvaM yattAH sarvAstavA''hutayaH / yatra vizvasminbrahmA vartate / brahmAdistambaparyantaM jagattavA''hutaya ityarthaH / tarhi tvamapi kasyacidAhutiH syA ata Aha vizvAmRto'sIti / vizvAmRta iti / vizvAmRto'si vizveSu nityo'si / ___ mahAnavo'yaM puruSo yo'GguSThAgre pratiSThitaH / tamadbhiH prati. piJcAmi so'syAnte'mRtAyAmRtayonAvityeSa evA''tmA / mahAniti / avo'nnatarpaka ityarthaH / ante dehAvasAne / amRtAya yonau niSekasthAne'mRtabhAvAya / anena dakSiNAGguSThAgraM siJcet / eSa bhoktA'GguSThAgre sthitaH sa evA''tmA jJeyaH / atrAgnihotrabuddhiH kartavyetyAha dhyAyetAgnihotraM juhomIti sarveSAmeva sUnurbhavatyatha dhyAyeteti / sUnurjanakaH prasotAmUta iti vyutpattyA na tu rUDhyA / sUnuH putre'nuje ravAviti vizvokteH / yadvA sUnuH putro yathA pitustarpaka evaM sarveSAM tarpako bhavatItyarthaH / yadvA sUrya iva bhvti| yajJapariTata AhutIhomayati khe zarIre yajJaM parivartayAmIti / yajJaparita iti / yajJaparivartanAya / saMpadAditvArikA / athetyagnihotrabuddhyanantaramadhikAraprAptau / AhutI sAnyajJabuddhyA homayati mukhe sipati yajJaM vartayAmItibuddhyA / catvAro'gnayaste kiNnaamdheyaaH| catvAra iti / paJcamasya prAyazcittIyasyAsArvatrikatvAt / tatra sUryo'gnirnAma sUryamaNDalAkRtiH sahasrara.. . zmibhiH parivRta ekarSirbhUtvA mUni tiSThati upAsanArtha nAmAni pRcchati-tatreti / __ ysmaaduktH| yasmAdukta iti / pUrveNa saMvadhyate / yasmAtsUryaH sahasradalAdhiSThAteti vedeSaktaH / tadadhastanamanimAha- .. darzanAgnirnAma caturAkRtirAhavanIyo bhUtvA darzanAgniriti / caturAkRtizcaturasrAkRtiH / mukhe tiSThati 1 ga. dbhiH prissi| For Private And Personal Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir pANAgnihotropaniSat / mukha iti / taduktam "jihvAmUle sthito devi sarvatejomayo'nalaH / tadane bhAskarazcandrastAlumUle pratiSThitaH" iti // tRtIyamAha zArIro'gnirnAma jarApraNudA havira viskandatyardhacandrAkRtirdakSiNAgnirbhUtvA zArIra iti / zArIro jaTharAgniH zubhAzubhabhoktA / jarApraNudA jarAM praNudati kaninpratyayaH / "ajaro na nIvo mriyate" iti zruteH / hRdaye tiSThati / hRdaya iti / taduktam-"hRtsaroruhamadhye'smin" ityupakramya "vizvAciSaM mahAvahiM jvalantaM vizvatomukham" ityAdi / havirbhuktamaviskandatyavaskandayati zoSayati tadrasaM gRhNAtItyarthaH / tatra koSThAgnirnAmAzitapItalIDhakhAdi tAni samyakpayitvA gArhapatyo bhUtvA tatra koSThAgniriti / ya uktaH sa nirUpyata iti zeSaH / pratijJAtamartha darzayatikoSThAgnirnAmeti / azitaM coSyaM lIDhaM lehyam / nAbhyAM tiSThati / praayshcittiiystvdhstaattriystisrH| nAbhyAmiti / taduktam- "nAbhimadhye bhavatyeSa bhAskaro dahanAtmakaH" iti / prAyazcittIyastvadhastAdvartate sarveSAmiti zeSaH / taduktam-"trikoNaM ca puraM. vaDheradho mer3hAdavasthitam" iti / striyastisro yasya vartanta iti zeSaH / nADInAM bAhulye'pi mukhyA nADyastisra eveDA piGgalA suSumnA / tAbhiH kiM karotItyata Aha himAMzuprabhA prajananakarmA // 2 // himAMzciti / himAMzorlalATasthacandramaNDalAnnADIdvArA cUtAbhiH prabhAbhiH zukrarUpAbhiH prajananaM prajotpattiH karma yasya sa tathA / puMliGgaM hyagnikuNDamadhye'sti tenAgnikuNDe patitaM zukra prANenA''kRSTaM liGgAgreNa garbhAzayaM pravizya prajA bhavati tenAnIpomAtmakaM zarIramucyate // 2 // asya zArIrayajJasya yUparazanAzobhitasya ko yajamAnaH kA patnI / 1 ka kha. ga. 'prabhaH / For Private And Personal Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAzArIrayajJasya yUpenokAreNa razanayA''zayA zobhitasyopakaraNAni pRcchyante. pRSTha ghottaryante kvacitkrameNa kvacidvayutkramaNAnAsthayA / dRSTisaMpAdana eva tAtparyAt / ka RtvijaH ke sadasyAH kAni yajJapAtrANi kAni havIMSi kA vediH kottaravediH ko droNakalazaH ko rathaH kaH pazuH ko'dhvaryuH ko hotA ko brAhmaNAcchaMsI kA pratiprasthAtA kA prastotA ko maitrAvaruNaH ka udgAtA kA dhArA kA potA ke darbhAH kaH suvaH kA''jyasthAlI kAvAghArau kAvAjyabhAgau ke prayAjAH ke'nuyAjAH keDA kaH sUktavAkaH kaH zaMyuvAkaH kA dayA kA hiMsA ke patnIsaMyAjAH ko yUpaH kA rezanA kA iSTayaH kA dakSiNA kimavabhR thamiti // 3 // ka Rtvija iti sAmAnyapraznaH / ko'dhvaryurityAdivizeSapraznaH / dhArA poto()pakaraNavizeSaH / iDA pAtravizeSaH / keDA kA iDA // 3 // asya zArIrayajJasya yUparazanAzobhitasyA''tmA yajamAno buddhiH patnI vedA mahatvijo'haMkAro'dhvaryuzcittaM hotA prANo brAhmaNAcchaMsyapAnaH pratiprasthAtA vyAnaH prastotA samAno maitrAvaruNa udAna udgAtA zarIraM vedirnAsikottaravedimUrdhA droNakalazo dakSiNahastaH suvaH savyahasta AjyasthAlI zrotre AghArau cakSuSI AjyabhAgau grIvA dhArApotA tanmAtrANi sadasyA mahAbhUtAni prayAjA bhUtAnyanuyAjA jidveDA dantoSThau sUktavAkastAlu zaMyuvAkaH smRtirdayA kSAntirahiMsA / vedA mahatvinaH / RtvinAmapyatvijaH sarveSAmupadeSTutvAt / sAmAnyapraznasya vizeSaparyavasAyitvAdvizeSeNottaram / grIvA kaMdharA / dhArApotA dhArAbhirupalakSitaH potA pavamAnAdhyetA / jihveDA / iDA pAtravizeSaH / ityAdi / AtmAdInAM yajamAnAdisAmyaM svAtantryAdinA yathAsaMbhavamUhanIyam / atra paJcatriMzatpraznAstAvantyevottarANi / ke prayAjAH ke'nuyAjA ityetayormahAbhUtAni prayAjA bhUtAnyanuyAjA ityuttaram / bhUtAni zarIrAzritaprANinaH sAttvikAdayastrividhAH smRtirdayA kSAntirahiMseti / patnIsaMyAjA(?) oMkAro yUpa AzA raizanA mano rathaH kAmaH pazuH kezA darbhA buddhIndriyANi yajJapAtrANi karmendriyANi havIMSyahiMsA iSTayastyAgo dakSiNA avabhRthaM maraNAt // 1 kha. ga. zaMyorvAkaH / 2 ga. rasanA / 3 ga. rasanA / 4 ka. maraNam / For Private And Personal Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prANAgnihotropaniSat / catvAraH patnIsaMyAjA (?) mano ratho mana eva rathaH / maraNAddehAkhyamApanayanAdA tmano yajamAnasya yajJAntasnAnam / And nanu bhavantu yajJopakaraNAni tathA'pi devatAbhAve kathaM yajJaH syAdityata AhasarvA hyasmindevatAH zarIre'dhi samAhitAH / sarvA hIti / yAvadadhidaivataM tAvadadhyAtmaM vartate cakSurAdInAM sUryAdyadhiSThitatvAditi bhAvaH / nanu jJAnAbhAve kathaM mokSa ityAzaGkaya vArANasImaraNaM dRSTAntI karoti-- vArANasyAM mRto vA'pi idaM vA brahma yaH paThet / ekena janmanA jantumakSaM ca prApnuyAditi mokSaM ca prApnuyAditi // 4 // ityatharvavede prANAgnihotropaniSatsamAptA / / 21 / / vArANasyAmiti / dviruktiH samAptyarthA // 4 // Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAmagnihotrasya dIpikA // 1 // iti nArAyaNaviracitA prANAgnihotropaniSaddIpikA samAptA // 28 // 1. "nayAdA / For Private And Personal 311 Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org OM tatsadbrahmaNe nmH| brahmopaniSat / naaraaynnvircitdiipikaasmetaa| brahmopaniSadArabhyA brahmajJAnapradAyinI / catupkhaNDA ca dazamI zaminAM hRdayaMgamA // 1 // idAnI catuSkhaNDasthasya catuHsthAnasya caturdhyAnAspadasyA''tmano nirguNadhyAnasiddhaye svarUpaM sasaMnyAsaM vaktavyamiti brahmopaniSadArabhyate OM zaunako ha vai mahAzAlo'GgirasaM bhagavantaM pippalAdamapRcchat / OM zaunaka iti / OM athAsya puruSasya catvAri sthAnAni bhavanti nAbhirhRdayaM kaNThaM mUrdheti tatra catuSpAdaM brahma vibhAtIti grantho dvitIyakhaNDAdau paThitaH prathamakhaNDAdAvapi kecitpaThanti sa pATho nAtiprayojano'rthasaMbandhAbhAvAt / mahAzAlo mahatyaH zAlAgRhAprabhAgA yasya sa tathA / aGgirasaM gotrato'patyApatyavatorabhedopacArAt / pippalAdaM nAmato'pRcchatpRSTavAn / praznAnAha divye brahmapure saMpratiSThitA bhavanti kathaM sRjanti kasyaiSa / mahimA babhUva yo hyeSa mahimA babhUva ka eSaH / divya iti / divye vAgAdidevanivAsAthe brahmopalabdhisthAne brahmapure zarIre saMpratiSThitA bhavanti katham / vAgAdaya iti zeSaH / kimAdhArA vAgAdayaH zarIre pratiSThitA iti praznaH / sRjantItyatrApi kathamiti saMbadhyate / kiMbalena svastraviSayeSu vyApriyanta ityarthaH / eSa dvitIyaH praznaH / kasyaiSa mahimA buddhyAdivistAro babhUva jAta iti tRtIyaH / yo hyeSa pratyakSo mahimA babhUvaiSa kiMtattvako mahimA tattvapraznadvArA mahata eva tattvaM pRSTaM veditavyamiti caturthaH / uttaramAha tasmai sa hovAca brahmavidyA variSThAm / . 1 ga. gha. OM athAsya puruSasya catvAri sthAnAni bhavanti nAbhirhRdayaM kaNThaM mUrti tatra catuSpAdaM brahma vibhAti / OM shau| 2 kha. ko vai / 3 ka. lAdaM papraccha / di| ga. lAdaM papraccha / kdi| 4 ga. "vye ramye br| For Private And Personal Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAtasmA iti / sa pippalAdaH / ha prasiddhau / uvAca parito babhASe / brahmavidyAm / sarvairapi praznaibrahmaNa eva pRSTatvAdbrahmavidyeyam / variSThAmatizayenovIm / prANo hyeSa AtmA / prANo hyeSa iti / kiM bhautiko netyaah-aatmaa| yasmindevAH pratiSThitA yadvalena ca sRjanti yasyaiSa mahimA yacca mahimnastattvaM sa eSa AtmetyarthaH / sAmAnyenedaM caturNAmapyuttaram / AtmanaH prANatvaM prANAzrayatvAt / ata eva tathA prANa iti bhagavatsUtram / Atmano mahimA babhUva / vizeSeNa tRtIyasyottaramAha-Atmana iti / prathamasya vizeSamAha devAnAmAyuH devAnAmiti / devAnAM vAgAdInAmAyurjIvitamAtmA "ko hyevAnyAtkaH prANyAdyagheSa AtmA''nando na syAt" iti zruteH / Atmasattayaiva teSAM sattAlAbhAt / tadeva vivRNvannAha sa devAnAM nidhanamanidhanaM sa iti / nidhanaM maraNamanidhanaM jIvitaM taddheturityarthaH / divye brahmapure sa vAstItyAzaGkayA''ha-divye brahmapure / caturthamuttarayati virajaM niSkalaM zubhramakSaraM yadbrahma vibhAti sa niyacchati / virajamityAdi / yadbrahma paramAtmA vibhAti prakAzate tadvirajaM niravadya tattvam / niSkalaM kalA'vidyAkArya prANAdi tadrahitam / niSedhamukhenoktvA vidhimukhenApyAhazubhramujjvalaM prakAzAtmakam / akSaram / anute vyApnoti "aznotervA saro'kSaram" iti smRteH / kathaM sRjantItyasya dvitIyasyottaraM sa iti / niyacchati niyamanaM kroti| niyamanaM bRhadAraNyake'ntaryAmibrAhmaNe- "yaH pRthivyAM tiSThanpRthivyA antaro yaM pRthivI na veda yasya pRthivI zarIraM yaH pRthivImantaro yamayati sa ta AtmA'ntaryAmyamataH" ityAdicaturvizatibhiH paryAyAkhyAtaM tatra pratyekaM pRthivyAdInAM niyamanamuktam / atra tu baikadhyenA''ha madhukararAjAnaM madhukararAjAnamiti / madhRkarA indriyANi teSAM rAjAnaM tadabhimAninaM jIvaM niya 1kha. pure| For Private And Personal Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org brahmopaniSat | 315 cchati / tena sarvANi niyatAnItyuktaM bhavati / samAsAntavidheranityatvAdRna kRtaH / ekasya saMghaniyantRtve dRSTAntamAha Acharya Shri Kailashsagarsuri Gyanmandir mAkSikavat / mAkSikavaditi / makSikAbhirjIvati mAkSika UrNanAbho lUtA kITavizeSastadvat / vivRNoti - -- yathA mAkSIkaikena tantunA jAlaM vikSipati tenApakarSati tathaivaiSa mANo yadA yAti saMsRSTamAkRSya / yatheti / yathA mAkSIkA / chAndasamikArasya dIrghatvaM TApca / lUtA, ekena santunA nAlarUpeNa dvAreNa jAlaM svakulAyaM vikSipati svazarIrAdvahiH karoti tenaivaikena tantunA'pakarSati tatsthAnAdantarNayati ca / vakSyati UrNanAbhiryathA tantuM sujate saMharatyapi / svapne tathA jIvo gacchatyAgacchate punaH" itiH / lUtAsthAnIya AtmA tantusthAnIyaH prANo jAlasthAnIyaM vAgAdi / yathA'yaM dRSTA'ntastathaivaiSa prANo yadA yAti gacchati tadA saMsRSTamAkRSya gacchati vAgAdisaMghAtaM gRhItvaiva yAti / yathoktam --yathA muhayaH paDvIzazaGkanasaMkhidedevamitarAnprANAnsamakhidat" iti / 1 nanu vAgAdyAkarSaNe prANasya taiH kaH saMbandha iti prazne nADIdvAraka ityuttarite nADIbhiH prANasya kaH saMbandha iti zaGkA syAttAmapanetumAha trANadevatAstAH sarvA nADyaH prANeti / prANo devatA yAsAM tAH prANadevatAstAH pUrvoktAH sarvA nAjyaH suSunAdayaH / yAtItyuktaM tatkadetyapekSAyAmAha - suSvape zyenAkAzavadyathA khaM zyenamAzritya yAti svamAlayamekaM suSupto suSvapa iti / sutarAM svapnaM supuptistatra suSuptikAle yAtItyarthaH / etanmaraNamUrchA - derapyupalakSaNam / kva yAtIti prabhe svAlayaM yAtItyuttaraM tatra dRSTAntaH zyenAkAzavaditi / vivaraNaM yatheti / zyenaM zyeno yathA khamAkAzamAzritya svAlayaM yAti tathA supto'pi svayaM brahma yAti / kathaM jJAyate svAlayaM brahma yAti na yatra kutraciditi pRSTa uttaramAha brUte / zruta iti / utthitaH sansukhamahamasvApsamiti lokAnvadati tenA''nandaM svAlayaM gata AnandAcAssgata iti jJAyate / Anandazca brahma / For Private And Personal Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAnanu zubhAzubheSu karmasu satsu kathamAnandAnubhavaH suSupte'pi syAdityAzaGkaya zubhAzubhAbhAvaM pratipAdayituM dRSTAntamAha yathaivaiSa devadatto yaSTyo'pi tADyamAno na yatyevamiSTApUrteH zubhAzubhairna lipyate / yathaivaiSa devadatto yaSTayA'pi kASThenApi tADyamAnaH / na yati na yAti / chAndaso hrasvaH / na gacchati na palAyate suSuptau tatkasya hetoritarAnubhavAbhAvAdityeva tadapi kutaH kAraNAdharmAbhAvAdevamanena nidrshnenessttaapuuterissttaapuurtyoH kartA tatphalairna lipyate / yathA kumAro nanu yathA suSupte duHkhaheturadharmo nAsti tathA sukhaheturdharmo'pi nAsti tatkuta AnandAnubhava ityAzaGkaya yadyapi dharmahetuka Anando nAsti tathA'pi nityAnando vartate yo'nubhUyata ityuttarite kiM tatra pramANamiti pRSTe'nubhavaM pramANayati-yatheti / nanu tasyApi krIDanakAdinimitta Anando bhaviSyatItyata AhaniSkAma AnandamupayAti tathaivaiSa devadattaH svamaM AnandamabhiyAti / niSkAma iti / taduktam___ "dvAveva cintayA muktau paramAnandasaMplutau / yo vimugdho jaDo bAlo yo guNebhyaH paraM gataH" iti // svapne suSupte / nanvAnandaH sukhaM tatsuSuptau jJAnAbhAve kathaM bhAsate'ta Aha veda eva paraM jyotiH| veda eveti / vettIti vedaH / jAnAtyevetyarthaH / yataH paraM jyotiH paraM sAdhananirapekSa hyAtmajyotiH "na hi draSTurdaSTeviparilopo vidyate'vinAzitvAt" iti zruteH / nanu yadyapi vedastathA'pi niSkAmaH kathamAnandaM pazyedata Aha jyotiSkAmo jyotirAnandayate / jyotiSkAma iti / "Atmanastu kAmAya sarvaM priyaM bhavati" iti zruterAtmano nityakAmyatvAjjyotiSkAmaH sannAtmarUpaM jyotirAnandayate / AnandarUpamanubhavati / suSuptAvanyakAmAbhAve parizeSasiddhamAtmakAmatvam / vimataH sakAmaH puruSatvAjjAsatpuruSavanna ca paramAtmani vyabhicAraH pakSatulyatvAt / "AtmakAma AptakAmaH" iti zrute. stasyApyAtmanaH sakAmatvAt / 1 ga. 'STyAdinA tA / 2 ga. prasthAna hai| For Private And Personal Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir brahmopaniSat / 317 idAnI khapnAvasthAmAha ___ bhUyastenaiva svamAya gacchati bhUya iti / yenaiva pathA suSuptiM gatastenaiva pratyAvRtya svapnAya svapnaM prAptuM gacchati / jalaukAvat / jalaukAvaditi / jalaukA tRNajalaukA tRNasthaH kITavizeSaH / dRSTAnta vivRNoti yathA jalaukA pramagraM nayatyAtmAnaM nayati paraM saMdhaya / yatheti / sA yathA'yaM pAdAnamagraM tRNAgradezaM nayati prApayati pAdAbhyAM gRhNIte gRhItvA tatrA''tmAnaM dehaM nayati svayaM gacchati tatretyarthaH / kiM kRtvA paraM saMdhAya / paramagre vartamAnaM tRNAdikaM saMdhaya saMdhAyAbhipretyetyarthaH / chAndasaM dhAtohUMsvatvam / ayamarthaH / sA yathottaraM gRhItvaiva pUrva tyajatyevamayaM svapnadehAdyAlambyaiva pUrvAvasthAM suSuptyAdirUpAM tyajati jAgradAdyAlambyaiva svapnAdi tyajati / evaM maraNe dehAntaramAlambyaiva pUrvadehaM tyajati / taduktam- "yathA tRNajalaukaivaM dehI karmAnugo'vazaH" iti / tathA "yathA tRNajelaukA tRNasyAntaM gatvA" ityAdizrutizca / idAnIM bhAgrasthAnamAha ___yatparaM nAparaM tyajati sa jAgradabhidhIyate / yatparamiti / yadyatra paramuttaramaparaM pUrva na tyajatyavasthAtritayAnugataM yatra pazyati sa jAgradabhidhIyate jAgrati hi svapnasuSuptayorapyanusaMdhAnaM bhavati / yadvA yadyatra paraM dharmamaparamadharma na tyajati zubhAzubhAdhikArI bhavati sa jAgratsvapne tu kRtaM zubhAzubhaM na phalati / nanvekasyAnekAvasthAzrayatvaM kathamityAzaGkaya dRSTAntamAha yathaivaiSa kapAlASTakaM saMnayati / yatheti / eSa devatAdiryathA'STau kapAlAni saMnayati samakAlaM vahati tathaiko'pyA. smA'nekAvasthAM vahatItyarthaH / nanu saMkocavikAzAtmakamavasthAtrayaM kathamekarUpa AtmanItyAzaGkaya dRSTAntena sAdhayati tameva stana iva lambate vedadevayoniH / tameveti / tamevA''tmAnamAvirbhAvatirobhAvasvabhAvamapyavasthAtrayaM lambate zrayati stana iva saMkocavikAzAtmaka ekarUpAM striyam / sa jAgradeva vedadevayonirvadayonirdevayonizca / 1 Ga. jalAyukA / 2 ka. ga. mbata eSa ve| For Private And Personal Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 318 nArAyaNaviracitadIpikAsametA kathaM jJAyate jAgradeva vedadevayonina svapnAdiriti tatrA''ha___ yatra jAgrati zubhAzubhaM niruktamasya devasya sa saMprasAro'ntaryA- mI khagaH karkaTakaH puSkaraH puruSaH prANo hiMsA parAparaM brahma yoti / yatra jAgrati sthAne'sya devasya zubhAzubhaM niruktaM nitarAmuktaM zubhAzubhaphalaM ca vedadevAdhInaM tena jAgradutpanneti bhAvaH / nitarAmuktamityuktatvAtsvapne'pi kiyAnapi phalasaMvandho bhavatIti lakSyate'ta eva svapnanimittaretaHskhalanAdau prAyazcittasmaraNaM zAstre / sa devaH / saMprasAraH samyakprasAro'smAllokasyeti / antaryAmyantaHsthito niyacchati / vAgAdInayaM saMyacchatItyasyopasaMhAraH / khago dezAntaravastugrAhitvAt / karkaTo jalacaraH prANibhedaH sa iva kAmitayA vakragatitvAtkarkaTakaH / puSkaraH puSTikaraH / yadvA puSkaraM gaganaM tadvatsvacchaH / puruSaH puri dehe vasati / prANaH prANanakartA tena prANItyucyate / hiMsA hiMsAtmako hiMsraH / parAparaM paraM kAraNamaparaM kAryam / saguNaniguNabhedena vA / sa eva brahma / tarhi kiM dehino bhinnaM netyAha AtmA devatA vedayati / AtmA pratyaktena brahmAtmanorabheda ityarthaH / sA devatA vedayati. sarva cetanatvAt "nAnyo'to'sti draSTA" iti zruteH / phalamAha __ya evaM veda sa paraM brahma dhAma kSetrajJamupaiti // 1 // ya evamiti / dhAma sarvAdhAraM prakAzAtmakaM vA / kSetrajJaM sAkSiNam / upaitiH khAtmatayA pratipadyate // 1 // athAsya puruSasya catvAri sthAnAni bhavanti nAbhihRdayaM kaNThaM mUrdhati / puruSasyoktalakSaNasya sthAnAni / tatra dhyAne sati zIghramabhivyakteH / nAbhirmaNipUracakram / hRdayamanAhatam / kaNThaM kaNTho vizuddhicakram / mUrdhA''jJAcakram / AdhArAdhanekadhyAnasthAnasattve'pi prAzastyArtha caturNA grahaNam / yaduktam-"AdhAre prathame cakre drutakAJcanasaMnibhe / nAsAgradRSTirAtmAnaM dhyAtvA yogI sukhI bhavet // svAdhiSThAne zubhe cakre sanmANikyazikhopame / nAsAgradRSTirAtmAnaM dhyAtvA yogI sukhI bhavet" ityAdi / nanu kimityetAnyeva sthAnAni nirdizyante nA''dhArAdInItyata Aha tatra catuSpAdaM brahma vibhAti / / tatreti / tatra teSu sthAneSu vibhAti vizeSeNa bhAtyalpAyAsena prakAzate / For Private And Personal Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org brahmopaniSat | Acharya Shri Kailashsagarsuri Gyanmandir 319 ke te pAdA ityata Aha jAgaritaM svamaM suSuptaM turIyamiti jAgarite brahmA svame viSNuH suSupte rudrasturIyaM paremAkSaraM sa Adityazva viSNuzvezvarazca sa puruSaH sa prANaH sa jIvaH so'gniH jAgaritamiti / eSAM pAdatvaM paryAyavyavRtatvAdAropitatvenAnuttamAGgatvAtpravRttestadadhInatvAcca / sa caturavastha AtmA''dityAdiH / sezvarazca jAgratteSAM madhye yatparaM brahma vibhAti sezvarazveti / sa Izvarazva | jAgraditi brahmaNo vizeSaNam / dedIpyamAnamityarthaH / leSAM jAyadAdInAm / tasya svarUpamAha - svayamamanaskamazrotramapANipAdaM jyotirvarjitaM na tatra lokA lokA vedA navedA devA nadevA yajJA nayajJA mAtA namAtA pitA napitA khuSA nasnuSA cANDAlo nacANDAlaH svayamiti / jyotirvarjitaM na kiM tvindriyAdirahitamapi jyotIrUpameva / snuSA putravadhUH / zUdrAdbrAhmaNyA jAtazcANDAlaH / paulkaso napaulkasaH paulkasa iti / niSAdAcchUdrAyAM pulkaso bhillaH paulkasaH sa eva / zramaNo nazramaNaH pazavo napazavastApaso tApasa ityekameva paraM brahma vibhAti / zramaNa iti / so'pi nIca jAtibhedaH "zramaNo jAtibhede ca zramaNo nindyajIvini" iti vizvaH / va bhAti kiMrUpaM ca brahmetyata Aha hRdyAkAze tadvijJAnamAkAze hRdIti | vijJAnaM cidrapam / AkAzaM svacchaM tadbrahma / ubhayorAkAzayoravizeSamAzaGkaya krameNa dvayorlakSaNe Aha tatsuSiramAkAzaM tadvedyaM hRdyAkAzaM yasminnidaM saMcarati vicarati yasminnidaM sarvamataM motaM tatsuSiramiti / mantre'pyuktam - "hRdayaM tadvijAnIyAdvidhasyA''yatanaM mahat" iti For Private And Personal 4 da. 1 ga. gha. 'ramakSa N / 2 ga. gha. "dityaH sa viSNuH sa pu / 3 ga. gha. 'miH sa Izva' / "vyAvRttatvA' / 5 gha. zca sa jA / 6 ga. gha. 'motamo' / Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAetajjJAnasya phalaM sarvajJatAmAha saM vibhoH prajA jJAyeran / saM vibhoriti / vibhoH prajAH samyagjJAyeranyasminvijJAte sarvamidaM vijJAtaM bhavatItyarthaH / yacchAndogye- "sa yadi pitRlokakAmo bhavati saMkalpAdevAsya pitaraH samuttiSThanti tena pitRlokena saMpanno mahIyate' ityAdi / phalAntaramAha na tatra devoM RSayaH pitara Izate pratibuddhaH sarvaviditi // 2 // na tatreti / tatra jJAnino devA RSayaH pitarazca nezate / RNatrayAtIto bhavatItyarthaH / pratibuddho yaH sarvavitsarvamAtmatvena buddhavAn / na hyAtmana eva bhayaM bhavatItihetoH // 2 // __ viditaveditavyasya saMnyAsaM vivakSurvAhyadevapUjAdityAgaH sAhasamityAzaGkayAnterava sarvamastIti pratipAdayati mantraH hAdisthA devatAH sarvA hRdi prANAH prtisstthitaaH| hRdi prANazca jyotizca trivRtsUtraM ca yanmahat // hRdisthA iti / devatA brahmAdaya indriyAdhiSThAtArazca / prANA vAgAdayaH / prANo mukhyaprANaH / jyotirviSayaprakAzaH zuddhaM brahma ca / sarvamUlabhUtamavyaktamapi hRdyevAstItyAha-triditi / sattvarajastamasAM parasparasaMkareNa navaguNamavyaktaM trivRtsarvakarmAGgaM bA hArthe navatantukaM ca sUtraM prakRtistantavazca / mahadavyAkRtaM nippannamupavItaM ca / hRdi prANazceti / hRdi caitanye tiSThati / mantrasthaM hRdIti padaM vyAcaSTe-hRdi caitanye tiSThatIti / sthUlopavItasya vAcakaM paridhAnamantramAha yajJopavItaM paramaM pavitraM prajApateryatsahaja purastAt / Ayu pyamayaM pratimuzca zubhraM yajJopavItaM balamastu tejH|| yajJeti / pratimuJca paridhehi / he ziSya balaM balapradaM tenastejaHpradaM cAstu taveti mantrArthaH / ayaM mantro'pi hRdi caitanye tiSThatItyanvayaH / karmAGgabhUtaitadupavItatyAgena saMnyAsayogamAha sazikhaM vapanaM kRtvA bahiHsUtraM tyajebudhaH / yadakSaraM paraM brahma tatsUtramiti dhArayet // 5 kha. prAjAH saMjJA / ga. prAjAH saMvijJA / 2 ga "vA lokA ka' / For Private And Personal Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir brahmopaniSat / sazikhamiti / zikhA na rakSaNIyA / bahiHsUtraM bAhyopavItaM budho viprastasyaivAdhikArAt / sUcanAtsUtramityAhuH sUtraM nAma paraM padam / tatsUtraM viditaM yena sa vipro vedpaargH|| tena sarvamidaM protaM sUtre maNigaNA iva / tatsUtraM dhArayedyogI yogavittattvadarzivAn / / bahiHsUtraM tyajedvidvAnyogamuttamamAsthitaH / brahmabhAvamayaM sUtraM dhArayedyaH sacetanaH // sUcanAditi / sUcyate vedAntairna tUcyate tatsUtram // dhAraNAttasya sUtrasya nocchiSTo nAzucirbhavet / sUtramantargataM yeSAM jJAnayajJopavItinAm // te vai sUtravido loke te ca yjnyopviitinH| jJAnazikhino jJAnaniSThA jJAnayajJopavItinaH // jJAnameva paraM teSAM pavitraM jJAnamuttamam / agneriva zikhA nAnyA yasya jJAnamayI zikhA / / sa zikhItyucyate vidvAnitare kezadhAriNaH // 3 // nocchiSTa iti / etanmUlA 'nAnnadoSeNa maskarI' iti smRtiH // 3 // dhyAnAbhyAsaM vidhAtuM vItarAgANAM karmaNyanAdhikArAtsarAgANAmeva tadityAha karmaNyadhikRtA ye tu vaidike braahmnnaadyH| taiH saMdhAryamidaM sUtra kriyAGgaM taddhi va smRtam // karmaNIti / ye brAhmaNAdayastrayaH karmaNyadhikRtAH sarAgAstaireva bahiHsUtraM samyagdhArya na nivRttairhi yasmAtkAGgaM smRtam / aGginivRttAvaGgasyAprayojanatvAt / nivRttasya zikhAsUtrAdityAge pratyavAyAbhAvaM vaktuM tayo rUpakamAha zikhA jJAnamayI yasya upavItaM ca tanmayam / brAhmaNyaM sakalaM tasya iti brahmavido viduH / / zikheti / brahmavido vedavidaH // bAyopavItibhyo jJAnopavItino vizeSamAha idaM yajJopavItaM tu pavitraM yatparAyaNam / sa vidvAnyajJopavItI syAtsa yajJaH sa ca yajJavit // ka. yena / 2 kha. 'traM sAdhaye / 3 ka. ga. paramaM / For Private And Personal Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 322 nArAyaNaviracitadIpikAsametA idamiti / idaM jJAnAkhyaM yajJopavItam / yajJo viSNurAtmA tasyopavItaM vaiSTakaM tadAkAramiti yAvat / tatpavitraM bAhyApekSayA / tacca yatparAyaNaM yasya paramayanaM sa vidvAnsa yajJaH sa viSNuH / kiMca (cA) viraktasya yajJAdityAge'pi pratyavAyo'sti / yaduktam -- "parivrADaviraktazcedviraktazca gRhI tathA / kumbhIpAke vinazyete dvAvubhau kamalAnane" iti // yallAbhena vidhivaivazyaM bandho nivRtto yatprasAdAddivyaM cakSurAptaM mRtyumukhAzca niSkAntastaM preSThatamaM mantrAbhyAM stauti-- eko devaH sarvabhUteSu gUDhaH sarvavyApI sarvabhUtAntarAtmA / karmAdhyakSaH sarvabhUtAdhivAsaH sAkSI cetA kevalo nirguNazca // eka iti / ekasya sato nAnAbhUteSu sthitiralaukiko dharmaH / na ca sattAdau dRSTatvAllaukika iti vAcyam / tatsvarUpAtiriktasya sattAderanabhyupagamAt / sarvavyApI / ekasya sataH sarvAGgena sarvavyAptiiratyadbhutam / sarvabhUtAntarAtmA / ekasya sarvAntaratve dRSTAnto nAsti / karmAdhyakSastatphaladAtA / sarvabhUtAdhivAsaH / adhiko vAsaH sarvAvasthAzrayatvAvyabhicArAt / yadvA sarvabhUtAnyadhivasati / karmaNyaN / adhizIsthAsAM karmetyadhikaraNasya karmatvam / sarvabhUtastha ityarthaH / sAkSI sAkSAdIkSate na tvindriyAdivyavadhAnena / ceteti / citirantarbhAvitaNyarthaH / cetayitetyarthaH / athavA pRthivyAdisaMcayakartA / kevalaH sajAtIyavijAtIya bhedazUnyaH / nirguNo'dvitIyatvAt / 1 I I rat manISI niSkriyANAM bahUnAmekaM santaM bahudhA yaH karoti / tamAtmAnaM ye'nupazyanti dhIrAsteSAM zAntiH zAzvatI netareSAm // I eko manISI / asAdhAraNaH paNDitaH / anena jJAnazaktiruktA / niSkriyANAM bahUnAM madhya ekaH kriyAvAn / nirdhAraNasya sajAtIyApekSatvAt / anena kriyAzaktiruktA / ekamAtmAnaM santaM yo bahudhA karoti mAyitvAt / AtmasthaM buddhisthaM dhIrA dhImantaH / zAzvatI zAntirmokSaH / netareSAmuktasAdhanarahitAnAm / AtmAnamaraNiM kRtvA praNavaM cottarAraNim / dhyAnanirmathanAbhyAsAdevaM pazyennigUDhavat || AtmAnaM buddhim / nigUDhavat / lUkAnikSiptena tulyaM sthitam / devaM pazyetsAkSAtkuryAt / tileSu tailaM dedhanIva sarpirApaH strotaHsvaraNISu cAgniH / evamAtmA''tmani gRhyate'sau satyenainaM tapasA yo'nupazyati // 1 Ga. preSTatamaM / 2 ka. kha. dadhinIva / 3. ga. sAye'nupazyanti dhIrAH / U / For Private And Personal Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 323 brahmopaniSat / UrNanAbhiryathA tantUnsRjate saMharatyapi / jAgratvame tathA jIvo gacchatyAgacchate punaH // AtmezaH / Atmani buddhau / satyena vAniyamena / tapasA zArIraniyamena / anupazyati tena gRhyate jAgrajjIvaH / tathA svapne svapnadazAM gacchati / punaH svapnAdAgacchate jAgraddazAM gcchti| hRdaye dhyeyatvAddhRdayalakSaNamAha padmakozapratIkAzaM suSiraM cApyadhomukham / hRdayaM tadvijAnIyAdvizvasyA''yatanaM mahat // . poti / suSiraM mukhe suSivilamasyAsti tat / adhomukhaM kadalIkozavat / hRdayaM mAMsamayaM padmaM tadajJeyaM tadeva vizvasyA''yatanaM sarvasyA''sthAnam / nanu sUkSme'tra kathaM vizvaM mAtItyata Aha-mahaditi / nanu virodho mahattvAnupalambhAt / ata eva kecicchUnyaM tattvaM pratipannAH / apare jJAnasyaivA''ntaratvAtsAkAraM jJAnam / anirvacanIyaM vizvamityAcAryAH / vaTabIjanyAyamapare / vastutattvaM tveko deva eva jJAtumarhati / anubhavastu hRdyeva vastumAtrasyAsti bahisthamapyantareva bhAti / antaHzUnyAnAM na kiMcidbhAti / ato'nubhavAnugRhItayA zrutyA hRdayasya mahattvaM siddham / avasthAvizeSe puMsaH sthAnabhedamAha netrasthaM jAgrataM vidyAtkaNThe svapnaM 'vinirdizet / suSuptaM hRdayasthaM tu turIyaM mUni saMsthitam / / netrasthamiti / svapnaM svapnavantam / hRdysthmiti| purItati sthitam / turiiymiti| taduktam- "manasA saha vAgIzyA bhittvA brahmArgalaM kSaNAt / __ parAmRtamahAmbhodhau vizrAnti tatra kArayet" iti // taddhayAnameva saMdhyetyAha yadAtmA prajJayA''tmAnaM saMdhatte paramAtmani / tena saMdhyA dhyAnameva tasmAtsaMdhyAbhivandanam / / nirodakA dhyAnasaMdhyA vAkAyaklezavarjitA / saMdhinI sarvabhUtAnAM sA saMdhyA hyekadaNDinAm // yato vAco nivartante aprApya manasA saha / AnandametajjIvasya yaM jJAtvA mucyate budhH|| sarvavyApinamAtmAnaM kSIre sapirivaoNrpitam / yadeti / nirodakA nirgatamAsamantAdudakaM yasyAH sA / tathA saMdhinyekatvabodhikA / 1 ka. samAvizet / 2 ka. ga. 'sya yajjJAtvA / 3 ka. kha. gha. vAnvita' / For Private And Personal Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 321 nArAyaNaviracitadIpikAsametAAnandamAnandaH / etadeSaH / yaM paramAnandaM jJAtvA mucyate / yamityasya vizeSaNadvayaM sarveti / idAnImetadgranthasya nAma nirvakti AtmavidyAtapomUlaM tadbrahmopaniSatparam sarvAtmaikatvarUpeNa tadbrahmopaniSatparamiti // 4 // ityatharvavede brahmopaniSatsamAptA // 22 // Atmeti / brahmA''tmA tasyopaniSa dvidyA saiva tapaH "tasya jJAnamayaM tapaH" iti zruteH / tasya mUlaM paraM kAraNamayaM grantha ityupacArAdgrantho'pi brhmopnissdityrthH| tattasmAt / niruktyantaramAha-sarva(3)miti / sarva brahmetyupaniSadrahasyajJAnaM itizabdazca yasyAH sA brahmopaniSadityarthaH / dviruktiH samAptyarthA / tadyotakaH // 4 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM brahmopaniSaddIpikA // 1 // iti nArAyaNaviracitA brahmopaniSaddIpikA samAptA // 28 // - OM tatsabrahmaNe nmH| brahmopaniSat / shNkraanndvircitdiipikaasmetaa| brahmopaniSadaM nAma brahmAtmaikyAvabodhinIm / vyAkariSyAmi tenedaM brahma tuSyatu sarvagam // 1 // [* OM zaunako ha vai mahAzAlo'GgirasaM bhagavantaM pippalAdamapRcchat / divye brahmapure saMpratiSThitA bhavanti kathaM sRjanti kasyaiSa * catuSkoNAkRticihAntargatakhaNDopari zaMkarAnandakRtavyAkhyA na dRzyate'taH zaMkarAnandamatenAsmAtkhaNDAdanantaramupaniSadArambha iti pratibhAti / nArAyaNenAsya vyAkhyA kRtA'sti / 1 kha. 'maatmaanauN| 2 ka. sa. ga. "tparaM ta / For Private And Personal Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 325 brahmopaniSat / mahimA babhUva yo hyeSa mahimA babhUva ka eSaH / tasmai sa hovAca brahmavidyA variSThAm / prANo hyeSa AtmA / Atmano mahimA babhUva devAnAmAyuH sa devAnAM nidhanamanidhanaM divye brahmapure virajaM niSkalaM zubhramakSaraM yadbrahma vibhAti sa niyacchati madhukararAjAnaM mAkSikavadyathA mAkSIkaikena tantunA jAlaM vikSipati tenApakarSati tathaivaiSa prANo yadA yAti saMsRSTamAkRSya mANadevatAstAH sarvA nADyaH suSvape zyenAkAzavadyathA khaM zyenamAzritya yAti svamAlayamevaM suSupto brUte yathaivaiSa devadatto yaSTyA'pi tADyamAno nayatyevamiSTApUtaH zubhAzubhairna lipyate yathA kumAro niSkAma AnandamupayAti tathaivaiSa devadattaH svama AnandamabhiyAti veda evaM paraM jyotiryotiSkAmo jyotirAnandayate bhUyastenaiva svamAya gacchati jalaukAvadyathA jalaukAdhyamagraM nayatyAtmAnaM nayati paraM saMghaya yatparaM nAparaM tyajati sajAgradabhidhIyate yathaivaiSa kapAlASTakaM saMnayati tameva stana iva lambate vedadevayoniH / yatra jAgrati zubhAzubhaM niruktamasya devasya sasaMprasAro'ntaryAmI khagaH karkaTakaH puSkaraH puruSaH pANo hiMsA parAparaM brahma / AtmA devatA vedayati ya evaM veda sa paraM brahmadhAma kSetrajJamupaiti] // 1 // tvaM brahmAsItyukte'nadhikAriNaH kartRtvAdiviparItajJAnavato'yogyatvena bodho na mAyate tato'sya bodhotpAdanArtha nAmyAdIni sthAnAnyurarIkRtya vividhopAyamAha * athAsya puruSasya catvAri sthAnAni bhavanti ___ atha, upaniSadArambhe maGgalaprayojano'thazabdo'dhikAriNamAha / adhikArisaMpattyanantaraM brahmavidyAM sopAyAM kathayiSyAmIti zeSaH / asya buddheSTuH svayaMprakAzasya / puruSasya paripUrNasya / upalabdhyarthAni catvAri sthAnAni bhavanti / spaSTam / na tAni dezAntare kiM tvasmizzarIra ityAha nAbhirhadayaM kaNThaM mUrdhA ca tatra catuSpAdaM brahma vibhAti nAbhirnAbhisaroruhakandaH / hRdayaM hRdayapuNDarIkam / kaNThaM kaNThagataM vizuddhacakram / mUrdhA ca mastakasthaM candramaNDalaM dazamadvAraM vA / cakArAccakSurAdInyapi sthAnAnyupAsanAntareSu / tatra teSu catuSpAdaM catuppAtsthAnacatuSTayAzrayatvAdgovat / brahma bRhaddezakAla. vastuparicchedazUnyam / vibhAti vividhai rUpaiH pratIyate / * ita Arabhya zaMkarAnandavyAkhyArambhaH / 1 ga. gha. mdheti| For Private And Personal Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 326 zaMkarAnandaviracitadIpikAsametAvividhAni rUpANyAha jAgaritaM svamaM suSuptaM turIyAmiti jAgarite brahmA svame viSNuH suSupte rudrasturIyamakSaraM sa AdityaH sa puruSaH sai viSNuzcezvarazca / svayamamanaskamazrotramapANipAdaM jyotirviditaM yatra lokA nalokA devA nadevA vedA navedA yajJA nayajJA mAtA namAtA pitA napitA snuSA nasnuSA cANDAlo nacANDAla: paulkaso napaulkasaH zramaNo nazramaNastApaso natApasaH / jAgaritaM svamaM suSuptaM turIyamiti / jAgarita indriyairbAhyaviSayopalambhAvasare / brahmA nAbhidezasthazcaturAnano jagataH kartA / spaSTam / svapne vAsanArUpaviSayasevane / viSNuApanazIlaH zaGkhacakragadAdharo hRdayasthaH sthiteH kartA / suSupte nidrAbhibhUte karaNagrAme'zeSavizeSabodhazUnye / rudro rodayati nAzayati vizvaM kAryamiti rudraH saMhArasya kartA kaNThasthaH / turIyaM caturtham / akSaraM vinAzarahitaM vyAptaM vA mUrdhastham / yadyapi netre kaNThe hRdaye mUrdhani jAgaritAdIni vakSyati tathA'pyatra nAbhyAdInAmuktatvAdupalabdhyarthamevaM cintanIyam / athavA nAbhyAdi yathAkrama parityajya nAbhirnenaM ca samaccayena vikalpena vA jAgaritasthAnam / kaNThaM svapnasya hRdayaM suSuptasyeti / sa turIyo'kSara AtmA'vidyayA''ditya AdityamaNDalasthaH / puruSo brahmA viSNuzva vyApanazIlaH sthiteH kartA / cakArAdanyadapi cetanam / Izvarazca sarvasaMhArakartA niyantA / cazabdA. dacetanamapi / svayaM khenAvidyAvyatiriktena rUpeNa / amanaskaM manorahitam / azrotraM zrotrarahitam / upalakSaNamidaM cakSurAdirAhityasya / apANipAdaM karacaraNavivarjitam / idamupalakSaNaM pAtrAdirAhityasya / jyotiH prakAzasvabhAvaM viditaM svayaMprakAzamAnam / yatra yasminnakSare'manaskAdirUpe / lokAH karmaphalAni / nlokaaH| spaSTam / devA agnyAdayo vAgAdayazca / nadevAH spaSTam / vedA RgA~yAH / navedAH / spaSTam / yajJA darzapUrNamAsajyotiSTomAdyAH / nayajJAH spaSTam / mAtA jnnii| namAtA spaSTam / pitA janakaH / napitA spaSTam / snuSA putrabhAryA / nasnuSA spaSTam / cANDAlo brAhmaNyAM zUdrAjAtazcaNDAlaH / caNDAla eva cANDAlaH / ncaannddaalH| spaSTam / polkasaH / kSatriyAyAM zUdrAjjAtaH pulkasaH / anyo vottamayonAvadhamabIjajaH / pulkasa eva paulkasaH / napolkasaH spaSTam / zramaNaH sNnyaasii| nazramaNa: spaSTam / tApasastapaHpradhAno vAnaprasthaH / natApasaH spaSTam / 1 . rIyaM paramAkSa / 2 Ga. 'dityazca viSNuzcezvarazca sa pu| 3 Ga. sa prANazce / 4 Ga. 'SNuzca sa jIvaH so'gniH sezva' / 5 zca / jAgratteSAM madhye yatparaM brahma vibhAti / sva' iti naaraaynnpaatthH| 6 ca sraSTA / 7 ca. 'gAdayaH / na / 8 ca. vanasthaH / For Private And Personal Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shr Acharya Shri Kailashsagarsuri Gyanmandir brahmopaniSat / 327 nanu tatra lokAdInAmabhAvaH kathamityata Aha ityekameva tatparaM brahma vibhAti nirvANam / ityekameva khagatasajAtIyavijAtIyabhedazUnyaM na tu lokAdikam / tatprasiddham / paramutkRSTam / brahma dezakAlavastuparicchedazUnyam / vibhAti vizeSeNa pratIyate / nirvANaM nirgataM vANaM sthUlaM zarIraM durgandhavinAzaka tatvena palakSitamajJAnaM sakArya sasaMskAraM ca yasmAttannirvANam / na tatra devA RSayaH pitara Izate pratibuddhaH sarvavidyeti // 1 // na tatra tasminbrahmaNi nirvANe / devA agnIndrAdayaH / RSayo vasiSThadurvAsaHprabhRtayaH / pitaro'gnipvAttAdayaH / Izate niyantRniyamyabhAvena na samarthA bhavanti / kiM veka evaM pratibuddho'haM brahmAsmItiprAptasAkSAtkAraH samartha AtmatvenAvagantuM bhavatIti zeSaH / sarvavidyA sarvasya sarvAtmanaH sarvA vA sarvapuruSArthaparisamAptihetutvAdvidyA yathAbhUtArthaprakAzaH sarvavidyA / ityanena prakAreNa / ukteti zeSaH // 1 // uktA vidyA saMnyAsapuraHsaraM zravaNAdikamantareNa na labhyata iti saMnyAsaM vidhAtuM pIThikA racayati hRdisthA devatAH sarvA hRdi prANAH prtisstthitaaH| hRdi prANazca jyotizca trivRtsUtraM ca yanmahat / hRdisthA hRdayasthAH / hRdayakamale sarvadevAtmakasarvagatAnandAtmopalambhakabuddhevartamAnatvAt / devatA agnipRthivyAdyAH / sarvA nikhilAH / hRdisthatve devatAnAM hetumAhahRdi hRdayakamale pnyccchidre| prANAH prANApAnavyAnasamAnodAnAH sarvadevatAtmanA sUtrAtmanA'bhinnAH sacakSuHzrotravAgantaHkaraNatvacaH / AdityacandramogniparjanyAkAzAH prAgdakSiNapazcimottaramadhyacchidravArtanaH / pratiSThitAH vidhAtrA prakarSeNa sthApitAH / hRdyukte hRdayakamale / prANazca nAsApuTasaMcArI vAyuH / jyotizca svayaMprakAzaM paraM brahmApi / cakArau buddherabuddhezca hRdaye'vasthAnaM darzayataH / tritrINi prANAH prANo jyotiriti saMcaraNAni yasmiMstatrivRt / sUtraM ca yanmahat / jagatpaTArambhakatvena sUtramapi / cazabdAtsarvanaDAjaDamapi / tatrivRtsUtraM vidu nanti bahiHsUtratyAginaH paramahaMsAH / hRdi caitanye tiSThati / api ca hRdi hRdayakamalasthe caitanye saMsAramahendrajAlaprakAze svayaMprakAze tiSThati spaSTam / yajJopavItaM paramaM pavitraM prajApateryatsahaja purastAt / AyuSyamayaM pratimuzca zubhraM yajJopavItaM balamastu tejH|| For Private And Personal Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 128 zaMkarAnandaviracitadIpikAsametA kiM yajJopavItam / yajJasya viSNoH paramAtmana upa sAmIpyena vItaM vividhamAgataM jIvasvarUpaM yajJopavItam / paramamutkRSTam / pavitraM sarvapavitrabhUtam / prajApateH prajAnAM pAlayituH / yatprasiddhaM sarvavyavahArakAraNam / sahajaM svabhAvabhUtam / athavA dehendriyAdibhiH sahotpannam / purastAtpUrvam / AyuSyamAyuSkaram / ayaM zreSTham / pratimuzca sarvato'vidyAdibhyo vimokSaM kuru / zubhramujjvalaM kartRtvAdimuktamityarthaH / yadRdi caitanye tiSThati yajJopavItaM tatpratimuJceti yojyam / yasmAdevaM hRdi caitanye tiSThati yajJopavItaM tasmAddhRdayasyopari bahirvidhAryamANaM traivarNikairidaM yajJopavItaM yajJopavItasthA* natvAnivRtkArpAsAdisUtra valaM vIryavatkarmakAraNamastu bhUyAt / tejo brahmavarcasAdi / ubhayaM bhUyAditi yojanIyam / yasmAdbAhyamapi yajJopavItaM yajJopavItasAmIpyAttasmAjjaivameva rUpaM kartRtvAdivinirmuktaM mokSayogyam / hRdayakamalasthe dezakAlavastuparicchedazanye svayaMprakAzacaitanyaikarase vartamAnaM mukhyaM yajJopavItamiti tAtparyArthaH / evamupapattIrabhidhAyedAnImantyAzramaM pAramahaMsyaM vidhatte sazikhaM vapanaM kRtvA bahiHsutraM tyajedbudhaH / yadakSaraM paraM brahma tatsUtramiti dhArayet / / sazikhaM zikhAsahitam / kezazmavAdevapanaM muNDanaM kRtvA vidhAya / bahiHsUtra kaNThe vidhAryamANaM kArpAsaM trivRtsUtraM bahiHsUtraM tyajet / budho nityAnityavastuvivekAdimAn / yatprasiddham / akSaramavinAzi turIyam / paramutkRSTam / brahma dezakAlavastu. paricchedazUnyam / taduktaM paraM brahma / sUtraM trivRtsUtraM yajJopavItaM yathAvyAkhyAtam / ityanayA buddhyo dhArayet / nanu brahmasUtramiti kathaM vidhAraNIyamityata Aha sUcanAtsUtramityAhuH sUtraM nAma paraM padam / sUcanAtsarvajagatpaTArambhakatvAt / sUtraM sUtrazabdAbhidheyam / ityanena prakAreNA''huH kathayanti brahmavido yatastataH sUtraM satrazabdAbhidheyam / nAma prasiddham / paramutkRSTam / padaM padyate gamyate'haM tadasmIti padam / idAnImidaM jJeyamityetadarthamAha tatsUtraM viditaM yena sa vipro vedapAragaH / yena sarvamidaM protaM sUtre maNigaNA iva / / tatsUtraM dhArayedyogI yogavittattvadarzivAn // taduktaM sUtraM paramaM padaM viditamahamasmIti sAkSAtkRtam / yenAdhikAriNA / 1 va. divimu / 2 i. 'yA vidhaa| For Private And Personal Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anopaniSat / so'dhikArI / vipro dvijottamaH / vedapAragaH zabdarAzyuktAbhijJaH sarvajJa ityarthaH / yena sUtreNa / sarva nikhilam / idaM bhUtabhautikaprapaJcajAtam / protaM prakarSaNotamanuviddhaM vartata ityarthaH / tatra dRSTAntamAha-sUtre pratiddhe / maNigaNA vaidUryamahAmarakatamuktAgomedAdimaNisamUhAH / iva yathA / tatsUtraM dhArayet / vyAkhyAtam / yogI jIvabrahmatAdAtmyajJAnavAn / yogavidyato yogI tato yogasyASTAGgasya SaDaGgasya vA saphalasya vettA yogavit / tattvadarzivAnnityAnityavastuvivekavAn / idAnI pUrvokte zikhAyajJopavItatyAga uktayogasAhityamAha bahiHsUtraM tyajedvidvAnyogamuttamamAsthitaH / / bahiHsUtraM tyajet / vyAkhyAtam / vidvAnbudhaH / yogaM jIvabrahmatAdAtmyasaMbandham / uttamamutkRSTam / Asthitastadbodhena sarvatastatra vartamAnaH / idAnImasya dhAraNe sarvadA pavitratAmAha brahmabhAmidaM sUtraM dhArayedyaH sacetanaH / dhAraNAttasya sUtrasya nocchiSTo nAzucirbhavet / / brahmabhAvaM brahmaNo bhAvaH sattA yasmiMstadbrahmabhAvamidam, buddherdraSTA / sUtramuktam / dhArayet / vyAkhyAtam / yo'dhikArI / sacetano jJAnasahitaH / dhAraNAttasya sUtrasya nocchiSTo nAzucirbhavet / ucchiSTaH zarIradvArA'nnapravezanirgamanAmyAm / azucirmanovAkAyapApAt / spaSTamanyat / idAnI bAhyazikhAyajJopavItarahitA api paramahaMsAH zikhino yajJopavItinazcetyAha sUtramantargataM yeSAM jJAnayajJopavItinAm / te vai sUtravido loke te ca yajJopavItinaH // sUtramuktaM buddhyA'ntargataM zarIrAntarvartamAnaM na yeSAM paramahaMsAnAM jJAnayajJopavI. tinAmahaM brahmAsmItibodhayajJopavItinAM te vai ta evAntaHsUtradhAriNo jJAnayajJopavItina eva na tvanye / sUtravida uktasUtrajJAnavantaH / loke jane / te coktasUtravidaH / yajJopavItino nityaprasiddhayajJopavItavantaH / cazabdAcchikhinazca / nanu sakRcchikhAM yajJopavItaM ca tyaktvA kiM punaranyadbAhyamAdeyamityAzaGkaya netyAha jJAnazikhino jJAnaniSThA jJAnayajJopavItinaH // jJAnazikhinaH / jJAnamahaM brahmAsmIti bodhaH zikhA yeSAmasti te jJAnazikhinaH / 1 cha. rAziyukto bhikSuH / sa / 2 i. zitavA / 3 i. ca. sadA / 4 du. vamayaM sa / . For Private And Personal Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 330 zaMkarAnandaviracitadIpikAsametAjJAnaniSThA jJAna ukte niSThA tAtparya yeSAM te jJAnaniSThAH / jJAnayajJopavItino jJAnamuktaM yajJopavItaM yeSAmasti te jJAnayajJopavItinaH / nanu bAhyamapi zikhAyajJopavItAdikamastvityata Aha jJAnameva paraM teSAM pavitraM jJAnamucyate // jJAnamevoktameva na tvanyadbAhyaM zikhAyajJopavItAdi / prmutkRssttm| teSAM paramahaMsAnAm / pavitraM pavitratAkAraNaM jJAnamuktamucyate kathyate vidvadbhiryataH pavitraM jJAnamucyate tatasteSAM jJAnameva paramata upapannaM jJAnaniSThA jJAnazikhino jJAnayajJopavItino na bAhyazikhAyajJopavItina iti yojyam / nanu tathA'pItarebhyaH kezadhAribhyo nyUno'yamupacaritazikhitvAdityata Aha-- agnariva zikhA nAnyA yasya jJAnamayI zikhA / sa zikhItyucyate vidvAnnetare kezadhAriNaH // 3 // agneriva zikhA nAnyA / yathA jAtavedasaH zikhA jvAlA jAtavedaHsvarUpAdanyA na tadvat / yasya paramahaMsasya svayaMprakAzacaitanyasyA''nandAtmanaH / jJAnamayyahamevaMrUpo'smItyetadbodhamayI zikhA caitanyapradIptizcaitanyAdabhinnA / sa jJAnamayazikhAdhArI / zikhI mukhyazikhAvAnagnivat / ityanena prakAreNocyate kathyate vidvdbhiH| vidvAnbamasAkSAtkAravAn / netare jJAnamayazikhAvarjitA na mukhyazikhina iti zeSaH / kiM tu kezadhAriNaH strIzUdrAdivat / kezapuJjadhAriNaH kezadhAritvena cenmukhyazikhitvaM strIzUdrAdInomiva tatsyAdityarthaH // 3 // nanu tahiM sarvaiH zikhAyajJopavItAdikaM parityAjyamityata Aha karmaNyadhikRtA ye tu vaidike braahmnnaadyH| taiH saMdhAmidaM sUtraM kriyAGgaM taddhi vai smRtam / / karmaNi sukhaphale vyApAre / adhikRtA mamedaM kartavyamitibuddhimantaH / ye tu prasiddhA ahaM mamAdyabhimAnavanta eva na tvanye / vaidike'gnihotrAdilakSaNe / brAhmaNAdayo brAhmaNa AdiryeSAM te brAhmaNAdayastraivarNikAstaistraivarNikaiH saMdhArya dhAraNIyam / idaM kArpAsAdiprakRtikaM pratyakSam / sUtraM trivRnnAbhiparimANamityAdilakSaNaM yajJopavItam / tatra hetumAha-kriyAGgam / "tasmAdyajJopavItyevAdhIyIta yAjayedyajeta vA" iti zruteH sarvakriyAGgatAvagamAtkriyAGgam / tadbAhyaM yajJopavItam / hi yasmAtrai prasiddham / traivarNikAnAM smRtaM cintitaM pramANato'vagatamityarthaH / 5 ca. "ta evoppnnN| 2 ca. 'nAmeta" / For Private And Personal Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir brahmopaniSat / nanu brAhmaNAdInAM cedidaM jJAnazikhino jJAnayajJopavItinazca nirbrAhmaNyamarthasiddhamityata Aha zikhA jJAnamayI yasya upavItaM ca tanmayam / brAhmaNyaM sakalaM tasya iti brahmavido viduH / / zikhA jJAnamayI yasya upavItaM ca / spaSTam / tanmayaM jJAnamayam / brAhmaNyaM brAhmaNAnAM bhAvaH / sakalaM samagramanupacaritaM niHsImabhUtamityarthaH / tasya jJAnamayazikhAyajJopavItavataH / ityanena prakAreNa / brahmavido vedArthavido vidurjAnanti / . idAnImantargatasUtraM svayamAha idaM yajJopavItaM tu paramaM yatparAyaNam / sa vidvAnyajJopavItI syAtsa yajJastaM yajvinaM viduH|| __idaM buddhena'STu / yajJopavItaM tu paramAtmatAdAtmyalakSaNasAmIpyamAgataM jaivameva kartRtvAdirahitaM rUpaM na tvanyat / idaMzabdoktamAha-paremamutkRSTam / yatprasiddhaM svayaMprakAzam / parAyaNamavidyAyAH sakAryAyA utkRSTAzrayabhUtam / saH, anenoktenAbhinnaH / vidvAnidamahamasmItijJAnavAn / yajJopavItI syAt / spaSTam / na kevalaM yajJopavItI kiM tu sa ukto vidvAn / yajJo darzapUrNamAsajyotiSTomAdilakSaNaH syAdityanuSaGgaH / taM yajJopavItinaM vidvAMsaM sarvAtmatvena / yajvinaM yAgAnAM kartAraM vidu nanti / nanu tarhi kimayamanekarUpa ityAzaGkaya netyAha___eko devaH sarvabhUteSu gUDhaH sarvavyApI sarvabhUtAntarAtmA / eko bhedagandhazUnyaH / nanvayaM cetpratItaH kathaM bhedagandhazUnyo na cennitarAmityata Aha-devaH svayaMprakAzaH / kutretyata Aha-sarvabhUteSu caturvidhajIvabhedeSu / nanu yadyasti kasmAdAbAlagopAlaM na pratIyata ityata Aha-gUDha AvaraNAvidyayA'bhimAnena ca saMvRtaH / gUDhatvena paricchedaM prAptaM vArayati / sarvavyApyAkAzavatsarvatra vyApya vartamAnaH / nanu tadvadevAnAtmA syAdityata Aha-sarvabhUtAntarAtmA sarvabhUtAnAM caturvidhaprANinAM buddherabhyantarAtmA'smacchabdapratyayavyavahArayogyaH / antarazabdo buddhivyAvRttyarthaH / nanu tA~ cetsukhaduHkhayorbhoktA'yaM saMsAryevetyata Aha___ karmAdhyakSaH sarvabhUtAdhivAsaH sAkSI cetA kevalo nirguNazca / karmAdhyakSaH karmaNAM zubhAzubhaphalAnAM dharmAdharmarUpANAmadhyakSo niyantA / tathA cennaiyAyikAdyabhimatastaTastha evAyamityata Aha-sarvabhUtAdhivAsaH sarvANi bhUtAnyAtmatvenAdhikRtya vasatIti sarvabhUtAdhivAsaH sarvAtmasvarUpa ityarthaH / nanu sarvAtmA cedayamahaM 18. yajJaH sa ca yajJavit / e| 2 ca. 'ramaM prakRSTa / 3 ca. 'vjntubhe'| 4 cha. yA yaH sukh| For Private And Personal Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 332 zaMkarAnandaviracitadIpikAsametA --- kartA bhoktetyAdipratyayairanubhUyamAnaH kathaM svayaMprakAzaH syAdityata Aha- sAkSI, ahaM sukhI duHkhItyAdipratyayAnAM draSTA / yathA loke vivadamAnAnAM keSAMcitsukhaduHkhabhAjAmanyaH sukhaduHkharahitasteSAM draSTA sAkSI / nanu sAkSI cedAtmA karaNAdimAnapi syAdi - tyata Aha--cetA kevalo boddhaiva na tu zarIrAdimAn / nanu boddhA cejjJAnaguNo'yaM syAdityata Aha-nirguNazca guNaguNyAdibhedazUnyo'pi cetA kevala ityanvayaH / svayaMprakAzamAnabodhaikasvabhAva AnandAtmetyarthaH / nanvayameka etAdRzo'stu paramezvarastvanyAdRza ityata Ahaeko vazI sarvabhUtAntarAtmA ekaM rUpaM bahudhA yaH karoti / tamAtmAnaM ye'nuzyanti dhIrAsteSAM zAntiH zAzvatI netareSAm / ekaH paramezvarAdbhedazUnyaH / sa evAyamityarthaH / tasmAdayaM bhedazUnyastamAha / vazI sarvavazIkaraNavAnsarvaniyantetyarthaH / sarvabhUtAntarAtmA / vyAkhyAtam / ekaM sajAtIyabhedarahitam / rUpamavidyAstrarUpamathavA svagatasajAtIyavijAtIya bhedarahitamekaM rUpamAtmanaH svayamavidyAvilAsaiH / bahudhA bahuprakAram / yaH prasiddho mAyAvI karoti spaSTam / tamAtmAnaM ye'nupazyanti dhIrAsteSAM zAntiH zAzvatI netareSAm / spaSTam / yadA svahaM mukta Izvaro'smIti jJAnaM na jAyate tadA tadutpAdakamupAyamAhaAtmAnamaraNiM kRtvA praNavaM cottarAraNim / dhyAnanirmathanAbhyAsAdevaM pazyennigUDhavat || AtmAnamantaHkaraNam | araNimadharAraNiM kRtvA vidhAya / praNavaM cottarAraNim / uttarAraNimayoMkAraM kRtveti cakArAllabhyate / tatrApi dhyAnanirmathanAbhyAsAt / dhyAnaM praNavAbhidheyatvena praNavAlambanatvena vA brahmaNazcintanaM tadeva nirmathanamuttarAraNyAkrAntasya mathana iva nirantaraM bhramaNamadharAraNau tasyAbhyAso yAvatsAkSAtkAramanuvartanaM tasmAt / devaM svayaMprakAzamAtmasvarUpaM pazyetsAkSAtkuryAt / nigUDhavatkASThe nigUDho'jhi: kASThasaMgharSaNena yathA tadvat / yathA'gnermathanena prAkaTyamiti // dRSTAnta eka eva cennAsminnAdara ityata Aha tileSu tailaM dadhanIva sarpirApaH srotaH svaraNISu cAgniH / evamAtmA''tmani gRhyate'sau satyenainaM tapasA yo'nupazyati // tileSu tailam / spaSTam / yathopAyalabhyamiti zeSaH / dadhanIva sarpirghRtaM yathA dadhanyupAyalamyamiti zeSaH / ApaH srotaHsu strotaH zabdopalakSitAsu bhUnADISUdakAni yathopAyalabhyAnIti zeSaH / araNISu cAraNISvapi sUryakAntAdiSvityarthaH / agnirva I 1 ca. svapra / 2 ca cedayamAtmA / For Private And Personal Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir brahmopaniSat / hniH| cakAro'nekadRSTAntasamuccayArthaH / evaM yathA pIDanAloDanakhananamanthanAdyaistailaghRtAmvanInAmupalambhastathA praNavAdinA''tmA svayaMprakAzacidAnandAdvitIyasvarUpa AtmanyantaHkaraNe svasvarUpe vA jAyate gRhyate / asAvasmabuddheH sAkSI / idAnImupAyAntaramAha-satyena satyavacanena brahmasvarUpeNa vA / enamAtmAnam / tapasA kRcchracAndrAyaNAdinA svadharmeNa brahmajJAnena vA / yo'dhikArI / anupazyati praNavAdikamanvavalokayati tenApi gRhyata iti zeSaH / nanu yayeko jIvastadaivaM sarvamuktaM syAnna caikatvamasya zayAnasyA'haM jAgaritAdAgata itipratyayAnupalambhAdityato dRSTAntenaikyamAha UrNanAbhiryathA tantUnsRjate saMharatyapi / jAgratsvame tathA jIvo gacchatyAgacchate punH|| UrNanAbhiDUMtAkITaH / yathA yena prakAreNa tantUnsUtrarUpAn / sRjata utpAdayati / saMharatyapi na kevalaM sRjate kiMtUpasaMharati c| yadyapi jAlIkRtAnAM tantUnAM zuSkANA. mUrNanAbhizarIra upasaMhAro na dRSTacarastathA'pyANAM lAlAsamAnAnAM sadyaHsRSTAnAmupasaMhArasya dRSTatvAttAvatA dRSTAnta upapannaH / jAgratsvame jAgaraNasvapnau / tathA tadvatsRjansaMharaMzca jIvaH prANAnAM dhArayitA'bhinno lUtAkITasamaH / ayamarthaH / svapne'nekabhavikaikamavikavAsanAnAM vaicitryAdasmRtiraviruddhotthitasya tu svapnasuSuptyoranubhUtasya ca smRterupalambhAdananubhUne ca smRteranaGgIkArAditi / gacchatyAgacchate / gacchatyAgacchatyeva sthAnAtsthAnAntaraM zizuriva gRhAdgRhAntaram / punarbhUyaH / ___ pUrva nAbhyAdisthAnAnyuktAni jAgaritAdInAmarthAt / idAnIM tAni kaNThata Aha netrasthaM jAgaritaM vidyAtkaNThe svamaM samAvizet / suSuptaM hRdayasthaM tu turIyaM mUrdhani sthitam // netrasthaM netre tiSThatIti netrasthastaM vizvaM nAbhinetrayorvaikalpitatvaM jAgaritasya jAgaritaM jAgaraNAvasthAgatamAtmAnaM vidyAjAnIyAt / kaNThe kaNThapradeze / svamaM svapnasthAnam / tainasaH samAvizetsamyagAsamantAtpravezanaM kuryAt / suSuptaM suSuptAvasthAgataM prAjJa hRdayasthaM tu hRdayakamalasthameva vidyAdityanuSaGgaH / turIyaM saMkhyAtItamapi caturtha 1. naH / padmakozapratIkAzaM suSiraM cApyadhomukham / hRdayaM tadvijAnIyAdvizvasyA''yatanaM mahat / 3 / 2 ca. vike'nekm| 3 Ga. m // yadA''tmA prajJayA''tmAnaM saMdhatte paramAtmani / tena saMdhyA dhyAnameva tasmAtsaMdhyAmivandanam // nirodakA dhyAnasaMdhyA vaakaaykleshrjitaa| saMdhinI sarvabhUtAnAM sA saMdhyA hyekadaNDinAm // ya / For Private And Personal Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 334 zaMkarAnandaviracitadIpikAsametA vakSyamANam / mUrdhani mastake dazamadvAre candramaNDalAntaH sthitaM sthAnaM prAptaM vidyAdityanuSaGgaH / idAnIM turIyaM svarUpaM zRGgagrAhikayA''ha Acharya Shri Kailashsagarsuri Gyanmandir yato vAco nivartante aprApya manasA saha / AnandametajjIvasya yajjJAtvA mucyate budhaH / yato yasmAtturIyAdAnandAtmanaH / vAcaH zrutivadhvo drakSyAmo vakSyAmaH sprakSyAmacaitamiti saMkalpya pravRttA vArAGganA iva sotkaNThA mahArAjamadRSTacaramavasarAbhAvAbhiva rtante yathAgataM gacchanti / aprApyAspRSTvA / adRSTvA'nuktvA cetyetayorupalakSaNam / sarvaiH prakArairanupalabhyetyarthaH / nanu vAgaprApyasyApi manasA campaka ke takyAdigandhavizeSAdarupalambhAttadupalambho'pi syAdityata Aha / manasA'ntaH karaNena vAgAdyagrAhyagrAhakeNa saha samam / AnandaM niratizayAnandasvarUpaM turIyam / etadvA manasAgamyam / jIvasya prANAnAM dhArayituH / yatprasiddhaM svayaMprakAzam / jJAtvA sAkSAtkRtya / mucyate'veidyAtatkAryebhyo vimukto bhavati / budho vidvAnadhikArI / idAnImasya turIyasyA''nandarUpasya vAGmanasAtItasya zaGkitaM paricchedaM vArayansaMkSepeNa zAstrArthamupasaMharati- sarvavyApinamAtmAnaM kSIre sarpirivArpitam / sarvavyApinamAkAzavatsarvasya vastujAtasyA''kAzAderadhikavyAptikam / AtmAnamasmadbuddhisAkSiNaM svayaMprakAzacidAnandasvarUpiNam / evaM vartamAnamapi nopAyamantareNa labhyata iti dRSTAntenA''ha -- kSIre sarpirivArpitaM yathA kSIre ghRtaM vastusvabhAvena samarpitaM vidyamAnamapi nopAyamantareNa labhyaM tadvajjAnIyAditi zeSaH / sarvataH sannapyayamAtmA nopAyamantareNa labhyata ityarthaH / upAyaM saMdarzayansarvakAraNatAmAtmana Aha AtmavidyAtapomUlaM tadbrahmopaniSatpadaM tadbrahmopaniSatpadamiti // 4 // AtmavidyAtapomUlam / AtmanaH svayaMprakAzacidAnandarUpasya vidyopAsanaM zravaNamananAdi tajjanyasAkSAtkArazca tapa AtmajJAnasAdhanaM svavarNAzramocitAcArarUpaM tayoH pravRttinivRttyAtmakayoH / vidyAtapobhyAM nikhilasya jagato'pyupalakSaNam / mUlamupAdAnakAraNam / tatsatyajJAnAdilakSaNam / brahma sarvasmAdadhikaM trividhaparicchedazUnyamityarthaH / upaniSatpadam / saderupanipUrvasya saMsAravinAzArthasya brahmagatyarthasyAvidyAdivandhazithilIkaraNArthasya ca brahmajJAnamantareNAsaMbhavAdupaniSadbrahmajJAnaM tasya padaM viSayaH / For Private And Personal Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir brahmopaniSat / 335 brahmajJAnaikabodhyamityarthaH / tadbrahmopaniSatpadam / vyAkhyAtam / padAbhyAsa upaniSada rthasamAptyarthaH // 4 // ityatharvavede brahmopaniSatsamAptA // 22 // iti zrImatparamahaMsaparivrAjakAcAryAnandAtma pUjyapAdaziSyazrIzaMkarAnandabhagavataH kRtirbrahmopaniSaddIpikA samAptA // 29 // For Private And Personal Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsabrahmaNe nmH| brhmbinduupnisst| tatate naaraaynnvircitdiipikaasmetaa| brahmAvabodhako vinduH stokopaniSaducyate / aSTAdazI catuSkhaNDA brahmabinduriti smRtA // OM mano hi dvividhaM proktaM zuddhaM cAzuddhameva ca / ukto yogastatphalaM brahmasAkSAtkArastadbrahma kIdRzaM kIdRzazca sAkSAtkAraH kohazazca layarUpaH samAdhiretadarthaM brahmabindUpaniSadArabhyate--mano hi dvividhamityAdi / tayorlakSaNamAha azuddhaM kAmasaMkalpaM zuddha kAmavivarjitam // 1 // azuddhamiti / kAmAnsaMkalpate tatkAmasaMkalpam // 1 // mana eva manuSyANAM kAraNaM bndhmokssyoH| bandhAya viSayAsaktaM muktaM nirviSayaM smRtam // 2 // ato nirviSayasyAsya manaso muktiriSyate / tasmAnirviSayaM nityaM manaH kArya mumukSuNA // 3 // nirastaviSayAsaGgaM saMniruddhaM mano hRdi / yadA yAtyunmanIbhAvaM tadA tatparamaM padam // 4 // tAvadeva niroddhavyaM yAvaddhRdi gataM kSayam / etajjJAnaM ca dhyAnaM ca ato'nyo granthavistaraH // 5 // manaso muktirlayaH / hRdi hRtkamale / unmanIbhAvo niHsNklptaa| taduktam-'yo manaHsusthirIbhAvaH sA cAvasthA manonmanI' iti // 2 // 3 // 4 // 5 // iti prathamaH khaNDaH // 1 // naiva cintyaM na vA'cintyamacintyaM cintyameva ca / pakSapAtavinirmuktaM brahma saMpadyate tadA // 6 // naiveti|aadypaade vidheyadvayam / dvitIyapAde krameNoddezyadvayam / nanu manaH kathaM nirviSayaM For Private And Personal Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 338 nArAyaNaviracitadIpikAsametAsyAttattvasya cintanIyatvAdatattvasya vismaraNIyatvAcetyata Aha-acintyamiti / acintyaM cintayitumazakyaM yattattvaM tannaiva cintyamasti / aviSayatvAt / cintyameva sarvadA cintayituM yogyameva yadviSayajAtaM taccintyam / cintayitumayogyaM vismaraNIyaM nAstyavastutvAt / na smartavyaM nApi vismartavyaM kiMcidastItyarthaH / pakSapAtastattvacintanamatattvavismaraNaM ca tAbhyAM vinirmuktaM rahitaM yadA bhavati tadA brahma saMpadyate // 6 // prathamAdhikAriNaM pratyAha-- svareNa saMdhayedyogamasvaraM bhAvayetparam / asvareNa hi bhAvena bhAvo nAbhAva iSyate // 7 // svareNeti / svareNa zabdena gurUpadezena praNavena vA yogaM cittanirodhaM saMdhayedArabheta / asvaraM zabdAtItaM paraM vastu bhAvayeccintayet / bhAvena bhAvyamAnena cintyamAnena bhAvo vastu paraM brahmAbhAvaH zUnyaM neSyate kiM tvastIti gamyate / iSa sarpaNe / brahma sAkSAdbhavatItyarthaH / ye gatyarthAste jJAnArthAH / athavA svareNAkArokAropalakSitena jAgratsvanAkhyena yogaM kuryAt / zraddhAtizayena jAgratsvapne'pi tadabhyAsasaMbhavAt / asvaraM makAropalakSitamAnandasthAnaM paramagretanaM bhAvayet / asvareNa makArAkhyena bhAvena mAtrayA nAbhAvo'bhAvo na kiMtu pUrNo bhAvasturIyamipyate gamyata iti / taduktamamRtabindau"asvareNa makAreNa padaM sUkSmaM ca gacchati" iti // 7 // tadeva niSkalaM brahma nirvikalpaM niraJjanam / tabrahmAhamiti jJAtvA brahma saMpadyate dhruvam // 8 // nirvikalpamanantaM ca hetudRSTAntavarjitam / aprameyamanAcaM ca jJAtvA ca paramaM zivam // 9 // na nirodho na cotpattirna bandho na ca zAsanam / na mumukSA na muktizcedityeSA paramArthatA // 10 // tadeveti / yatsAkSAdbhavati tadeva brahma na tu tadevaM naivamiti vaktuM zakyate / nirodho maraNam / zAsanamupadezaH / na muktiH ca it iti eSA iti pdcchedH| idanarthako nipaatH| yadvA ityeSA cedbuddhistarhi paramArthatA satyArthajJatA saMpannetyarthaH // 8 // 9 // 10 // iti dvitIyaH khaNDaH // 2 // eka evA''tmA mantavyo jAgratsvamasuSuptiSu / sthAnatrayAyatItasya punarjanma na vidyate // 11 // eka eva hi bhUtAtmA bhUte bhUte vyvsthitH| ekathA bahudhA caiva dRzyate jalacandravat // 12 // For Private And Personal Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir brahmabindUpaniSat / 339 ghaTasaMtRtamAkAzaM lIyamAne ghaTe yathA / ghaTo lIyeta nA''kAzaM tadvajjIvo nabhopamaH // 13 // ghaTavadvividhAkAraM bhidyamAnaM punaH punaH / tadbhagnaM na ca jAnAti sa jAnAti ca nityazaH // 14 // vyatItasya niSkrAntasyAdhikAriNaH / nabhopama AkAzatulyaH / chAndasaH saMdhiH / nabhazabdo vaa'kaaraantH| bhidyamAnaM dehanAlaM nityazo nityamAtmAnaM sa jAnAti / dvitI. yAntAtsvArthe zaspratyayaH // 11 // 12 // 13 // 14 // zabdamAyAvato yAvattAvattiSThati puSkare / bhinne tamasi caikatvamekamevAnupazyati // 15 // zabdeti / zabdamAnaM yA mAyA na vAstavI vAcArambhaNamiti zruteH / tayA''vRto yAvattAvatpuSkare hRtpuNDarIke tiSThati / bhinne jJAnena nivRtte tamasyasya jJAna ekatvaM bhvti| ekameva cAnupazyati / "puSkaraM paGkaje vyomni payaHkarikarAgrayoH / oSadhIdvIpavihagatIrtharAgoragAntare // puSkaraM tUryavaktre ca kANDe khar3aphale'pi ca" iti vizvaH // 15 // . iti tRtIyaH khaNDaH // 3 // zabdAkSaraM paraM brahma yasminkSINe yadakSaram / tadvidvAnakSaraM dhyAyedyadicchecchAntimAmuyAt // 16 // zabdAkSaramiti / zabdazca tadakSaraM ca zabdAkSaraM zabdabrahmatyarthaH / tathA paraM brahma caitanyaM caitadvayaM vartate / vidvAnpaNDitaH / etayormadhye yasminkSINe sati yadakSaramakSINaM bhavati tadakSaraM yadi dhyAyeccintayettathA yadyadIcchedvAJchettarhi zAntimApnuyAnnAnyathA // 16 // tadeva spaSTayati dve vidye veditavye hi zabdabrahma paraM ca yat / zabdabrahmaNi niSNAtaH paraM brahmAdhigacchati // 17 // dve iti / niSNAtaH kuzalaH / ninadIbhyAM snAteH kauzala iti Satvam / vidyAsnAta ityarthaH // 17 // granthamabhyasya medhAvI jJAnavijJAnatattvataH // palAlamiva dhAnyArthI tyajedgranthamazeSataH // 18 // medhAvI granthAmyAsena kRtabuddhiH / jJAnaM zAbdam / vijJAnaM sAkSAtkAraH / ubhayostattvatastattvaM jJAtvA / lyablope paJcamI // 18 // 1 kha, sNbhRt| For Private And Personal Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gavAmanekavarNAnAM kSIrasyApyekavarNatA // kSIravatpazyate jJAnaM liGginastu gavAM yathA // 19 // gavAmiti / gavAM saurabheyINAmanekavarNAnAmapi satInAM yatkSIraM tasyaikavarNatA bhavati / vidvAngrantheSu kSIravajjJAnaM pazyati parIkSya gRhNAti / yathA liGgino vetradhAriNa AbhIrA gavAM kSIraM gRhNate tadvat // 19 // sadRSTAntaM jJAnasya grahaNopAyamAryayA''ha ghRtamiva payasi nigUDhaM bhUte bhUte ca vasati vijJAnam // satataM manthayitavyaM manasA manthAnabhUtena // 20 // jJAnanetraM samAdAya caredvahnimataH param // 21 // ghRtamiveti / jJAnanetramiti / jJAnaM zAstrotthaM tadeva netraM dRSTistAM samAdAya zAstrato gurutazca gRhItvA'taH paraM vahniM vaizvAnaramanubhavarUpaM caretsAdhayet / sAkSAtkArasya vahnitA zAstre prasiddhA / yathA--"jJAnAgniH sarvakarmANi bhasmasAtkurute'rjuna" iti / yadvA vahniM praNavaM careduccaret / vakSyati ca-agnizabdamevAbhicintayedomityekAkSaraM brahmeti / zabdasyAgnitA mukhajatvAnmukhAdagnirajAyateti zruteH prakAzatvAcca // 20 // 21 // anubhavasya viSayamAha niSkalaM nirmalaM zAntaM tadbrahmAhamiti smRtam // sarvabhUtAdhivAsaM ca yadbhUteSu vasatyapi // 22 // sarvAnugrAhakatvena tadasmyahaM vAsudevastadasmyahaM vAsudeva iti / / 23 // ityatharvavede brahmabindUpaniSatsamAptA // 23 // niSkalamiti / anubhavasya svarUpamabhinIya darzayati-taditi / tajjJAnaM brahmAhamityevamAkAraM smRtam / sarveSAM bhUtAnAmadhivAso'sminsarvabhUtAdhivAsam / yacca bhUteSvadhi vasati / yasmAdadhikamiti saptamI / sarvAnugrahakartRtvena vAsudeva iti prasiddhaM tadahamasmi sa eva vAsudeva iishvro'pi| jIvezvarayorbrahmaNyaikyamityarthaH / dviruktiH samAptyarthA // 23 // iti caturthaH khaNDaH // 4 // nArAyaNena racitA zrutimAtropanIvinA / aspaSTapadavAkyAnAM dIpikA brahmabinduke // 1 // iti nArAyaNaviracitA brahmabindUpaniSaddIpikA samAptA // 30 // * upaniSadvindupaJcake dvitIyeyamupaniSat / For Private And Personal Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe nmH| brahmavidyopaniSat / naaraaynnvircitdiipikopetaa| brahmavidyopaniSadi dvikhaNDAyAM tridevatAH // sthityutpattilayAH proktAH praNavasyAkSaratrayAt // 1 // prabhe praNavo mAtrAbhedenopAsyatayopalakSitastasyAvayavazaH zarIrasthAnavarNalayA noktA iti tadarthaM brahmavidyopaniSadArabhyate__OM brahmavidyAM pravakSyAmi sarvajJAnamanuttamam // yatrotpattiM layaM caiva brahmaviSNumahezvarAt // 1 // brahmavidyAmiti / brahmavidyAM pravakSyAmIti zlokaH kvacidevA''dau paThyate / brahma praNavastasya vidyA jJAnam / tAM kiMbhUtAM sarveSAM jJAnaM jJAnopAyabhUtAM praNavena brahmaNi jJAte sarvasya vijJAnAt / tathA yatra vidyAyAM devatrayAdutpattiM layaM cakArAtpAlanaM ca vakSyAmIti pUrveNAnvayaH / zruteH pratijJeyam // 1 // prasAdAntarasamutthasya vissnnordbhutkrmnnH|| rahasyaM brahmavidyAyA dhruvAgniH saMpracakSate // 2 // prasAdeti / viSNorbrahmavidyAyA rahasyaM dhruvAgniH praNavateja iti saMpracakSate budhA ityanvayaH / viSNuneyaM vidyA pravartitetyarthaH / kIdRzasya prasAdena bhaktakRpayA'ntarAtstambhamadhyAtsamutthasya nRsiMharUpeNa prakaTIbhUtasya / yadvA prAsAdo devabhUbhunAmitikozAkSIrodArNavavaikuNTabAligRhadvArAdeH prAsAdasyAntarA jagadrakSArthaM prakaTIbhUtasya / yadvA prasAdo liGgAdyapekSayA prasannarUpo jIvastasyAntaramAvaraNamavidyAdi tataH samutthasya niSkrAntasyAvidyAdyAvaraNarahitasyetyarthaH / yathoktaM chAndogye- "sa eSa saMprasAdo'smAccharIrAtsamutthAya paraM jyotirupasaMpadya khena rUpeNAbhisaMpadyate sa uttamaH puruSaH" iti / adbhutakarmaNo matsyAdirUpeNa // 2 // omityekAkSaraM brahma yaduktaM brhmvaadibhiH|| zarIraM tasya vakSyAmi sthAnaM kAlaM layaM tathA // 3 // oMkAro dhruvo'kSaranighaNTAvuktaH / 1 kha. 'lidvA / For Private And Personal Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 342 nArAyaNaviracitadIpikAsametAtathAhi-"oMkAro vartulastAro binduH zaktistridevataH / praNavo mantragamyazca paJcadhruvaH zivaH (?) // mantrAdyaH paramaM bIjaM mUlamAdyazca tArakaH / zAbAdivyApako vyaktaH paraM jyotizca saMvidaH" iti // sthAnaM kAlaM layaM tatheti / kAlazabdo mecakavAcako varNa lakSayati tena varNa vakSyAmItyarthaH / varNamityeva vaktavye kAlagrahaNaM mAtrArUpakAlasyApi saMgrahArthamiti draSTavyam // 3 // avayavazaH zarIraM tAvadAha tatra devAstrayaH proktA lokA vedAstrayo'gnayaH / timro mAtrArdhamAtrA ca akSarasya zivasya ca // 4 // tatra devA iti / akSarasya zivasya ceti / zivo'rdhamAtrArthaH / tisro mAtrA akSarasyArdhamAtrA zivasyetyarthaH / praNavasya devAdayastrayastrayo'nupadameva vakSyante / timro mAtrA ardhamAtrA ceti vaktavye chAndasaH saMdhiH / taduktaM haThapadIpikAyAm "akArazca ukArazca makAro bindusaMjJakaH / tridhA mAtrA sthitA yatra tatparaM jyotiromiti" iti // 4 // Rgvedo gArhapatyaH pRthivI brahma eva ca / akArasya zarIraM tu vyAkhyAtaM brahmavAdibhiH // 5 // yajurvedo'ntarikSaM ca dakSiNAgnistathaiva ca / viSNuzca bhagavAndeva ukAraH parikIrtitaH // 6 // sAmavedastathA dhauzvA''havanIyastathaiva ca / IzvaraH paramo devo makAraH parikIrtitaH // 7 // uktaM tadeva vibhajate-Rgveda ityAdinA / brahma eva cetyatra chAndaso havaH prakRtibhAvazca / brahmA deva ityarthaH // 5 // 6 // 7 // iti prathamaH khaNDaH // 1 // khaNDAntena granthena zarIramuktaM saMprati sthAnaM varNasahitamAha sUryamaNDalamAbhAti akAraH shngkhmdhygH| ukArazcandrasaMkAzastasya madhye vyavasthitaH // 8 // sUryeti / sUryamaNDalamivA''bhAtyakAraH / zaGkho lalATAsthi tanmadhyaM netraM sthAnaM tatra vartamAnaH / "yo'yaM dakSiNe'sanpuruSaH" iti zruteH / "zaGkho nidhyantare kambulalATAsthi. 1 kha. ga. trykssrsy| For Private And Personal Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir brahmavidyopaniSat / 343 nakhISu ca" iti vizvaH / tasya madhye zaGkhasyaiva madhye'rthAdvAmanetre sthitaH / makAra ityatrApi tasya madhya ityapekSyate / zaGkhasya madhye'rthAttRtIyanetre vyavasthitaH / ata eva yAjJavalkyenoktam "iDAyAM piGgalAyAM ca caratazcandrabhAskarau / iDAyAM candramA jJeyaH piGgalAyAM raviH smRtaH" iti // "jihvAmUle sthito devaH sarvatejomayo'nalaH / tadane bhAskarazcandrastAlumadhye pratiSThitaH / evaM yo vetti tattvena tasya siddhiH prajAyate" iti // 8 // makArazcAgnisaMkAzo vidhUmo vidyutopmH|| timro mAtrAstathA jJeyAH somsuuryaamitejsH||9|| . zikhA ca dIpasaMkAzA yasminnupari vartate / ardhamAtrA tu sA jJeyA praNavasyopari sthitA // 10 // tilo mAtrA akArAdayaH / anena kAla uktaH / somasUryAgnitejasa ityanena varNA uktAH / yasmiJzaMkha upari tRtIyanetrAduparyanenArdhamAtrAsthAnamuktam / padmasUtranibheti tasyA varNA uktAH / zikhAmA jvAlAbhordhvatAvaizadyAbhyAm / tathA mUle mUle sthUlopayupari tanvI c| "zikhA zikhAyAM jvAlAyAM cUDAyAmagramAtrake / lAGgalyAM cApi zAkhAyAM cUDAyAM ca zikhaNDinaH" iti vizvaH / padmasUtranibhA sUkSmA zikhAmA dRzyate praa| sA nADI sUryasaMkAzA sUrya bhittvA tathA'param // dvAsaptatisahasrANi sUrya bhittvA tu mUrdhani // 11 // sA nADI suSumnA tasyA eva vA pUrvANi vizeSaNAni / sUryazcakSuradhiSThAnamathavA sUryAllabdharazmitvAnmanodhiSThAnacandraH sUryastaM bhittvA tathA'paramadhaHskandhe dvisaptatisahasrANi nADIbhitvocaM gtaa| taduktaM gorakSeNa-"Urca medrAdadho nAbheH kandayoniH khagANDavat / .. tatra nADyaH samutpannAH sahasrANi dvisaptatiH" iti / / punaradhidaivataM sUrya bhittvA mUrdhani brahmaloke dvAdazAnte ca dRzyata ityanuSaGgaH / taduktaM yAjJavalkyena-tAsAM mukhyatamAstisrastisRpvekottamottamA / muktimArgeti sA proktA suSumnA vizvadhAriNI / kandasthA madhyame mArge muSumnA sA pratiSThitA / pRSThamadhyasthitA nADI sA hi mUrti vyavasthitA // . . For Private And Personal Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir muktimArge suSumnA sA brahmarandhre prtisstthitaa| avyaktA saiva vijJeyA sUkSmA sA vaiSNavI smRtA" iti / / // 9 // 10 // 11 // praNavo nAdarUpeNa sarvavyApyevetyAha varadaH sarvabhUtAnAM sarva vyApyaiva tiSThati / kAMsyaghaNTAninAdastu yathA lIyati zAntaye // 12 // oMkArastu tathA yojyaH zAntaye srvmicchtaa|| yasminsaMlIyate zabdastatparaM brahma gIyate // 13 // varada iti| anenoMkAro'nAhatazabdo viSNuzcaika ityuktaM bhavati / idAnI layamAhayathA lIyatIti / yathA lIyati lIno bhavatyuparatavyApAro bhavatyoMkArastathA zAntaye yojyaH plutataro japtavya ityarthaH / sarva sarvAtmabhAvaM brahmabhAvamicchatA yasminsalIyate yadvastvanubhUya zabdo viSaye nopalabhyate vilIyate tatparaM brahma / taduktaM haThapadIpikAyAm "kASThe pravartito vahniH kASThena saha zAmyati / nAde pravartitaM cittaM nAdena saha lIyate // visRjya sakalaM bAhyaM nAde dugdhAmbuvanmanaH / ekIbhUyAtha manasA cidAkAze vilIyate' iti / layalakSaNaM tu "layo laya iti prAhuH kIdRzaM layalakSaNam / apunarvAsanotthAnAllayo viSayavismRtiH" iti / / yadvA yato vAco nivartanta ityarthaH // 12 // 13 // upasaMharati dhruvaM hi cintayedbrahma so'mRtatvAya kalpate so'mRtatvAya kalpata iti // 14 // ityatharvavede brahmavidyopaniSatsamAptA // 24 // dhruvamiti / dhruvamoMkAraM hi brahma cintayeddhavamekarUpaM vaikAgratayA vA brahma cintayet / dviruktiH samAptyarthA // 14 // iti dvitIyaH khaNDaH // 2 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM dIpikA brahmavedane // 1 // ityatharvavede nArAyaNaviracitA brahmavidyopaniSaddIpikA samAptA // 31 // For Private And Personal Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsabrahmaNe nmH| maitryupaniSat / rAmatIrthaviracitadIpikAsametA / gaNAdhipatimasvalpavighnagrAsaM mahodaram / vipadutsAraNAbhyAsalambIkRtakaraM numaH // 1 // praNamya rAmaM praNatAbhayapradaM gurUMstathA kRSNamukhAMstadAtmanaH / maitrAyaNAnAM zrutimaulimarthataH prasAdhya viSNoH parame pade'paye // 2 // -- 'brahmayajJo vA eSaH' ityAdyA maitrAyaNAnAmupaniSattasyAH pUrvakANDena saMbandhaH kANDacatuSTayAtmake pUrvasmingranthe'nekAni karmANyagnihotrAdIni vihitAni tAni coccAvacaphalArthatayA zrutAni yadyapi tathA'pi na paramapuruSArthaparyavasitAni, yataH sAdhyaphalAni tAni, sAdhyaM cAnityaM "yatkRtakaM tadanityam' iti niyamAt / zrutizcAtra bhavati 'tadyatheha karmacito lokaH kSIyata evamevAmutra puNyacito lokaH kSIyate" (chAndo0 a0 8) iti / 'yadiha vA apyanevaMvinmahatpuNyaM karma karoti taddhAsyAntataH kSIyata eva" (bRhadA0 a0 1 brA0 4 ) iti ca / tathA "yo vA etadakSaraM gAryaviditvA'. smilloke juhoti yajate tapastapyate bahUni varSasahasrANyantavadevAsya tadbhavati" (bRhadA0 a0 3 brA0 8) iti ca / tasmAtsvabhAvato nityaniratizayapuruSArthinaH puMso'bhilaSitasAdhanopAyapradarzanAya pravartamAno vedo'nAdibhavaparaMparAnubhUtAnekaviSayavAsanAvAsitAntaHkaraNaM vAsanAparavazatayA pravartamAnaM viSayAsaktamAnasaM prati sahasA viSayapravaNatAparAvartanena paramapuruSArtharUpAvidyAnivRttiparamAnandAvirbhAvasAdhanapratyagAtmatattvabrahmapra. vaNatAmApAdya pairaM brahmAtmatattvaM bodhayitumazaknuvannAdau karmANyeva puruSArthasAdhanatayopadizati, punastatraiva niSThAM saMpAdya tanniSThasya nityanaimittikakarmAnuSThAnaprabhAvataH zanaiH zudhyamAnAntaHkaraNasya punarIzvarArpaNabuddhayaiva niSkAmakarmAnuSThAnAdatitarAM zuddhAntaHkaraNasya nityAnityavastuvivekavata ihAmutrArthabhogarAgazUnyasya zamadamAdisAdhanavato mokSamAtrAkAkSiNo'dhikArasaMpattimAlakSya pratyagAtmatattvaM brahmAdhyAropApavAdanyAyenAvagamayya svayaM ca tenaivAvagamena saha tasminnevA''tmatattve brahmaNi vilIyamAno brahmAtmamAtrAdvayaM 1 ka. 'yaNInAM / 2 ka. yaNInA' / 3 ka. nyAyAt / 4 ka. 'nmahApuNyaM / 5 ga. nenaa''| 6 ka. paraba / 7 ka. gviraagaash| 8 ka. mAtramadu / 44 For Private And Personal Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 346 rAmatIrthaviracitadIpikAsametA- [1prathamaH prapAThakaH] satyajJAnAnantAnandaikarasamavatiSThata iti pUrvAparabhAvena karmajJAnakANDayohetuhetumadbhAvaH siddhaH / tadanena vyAkhyeyottarakANDasya viSayaprayojanAdhikAriNo darzitAH / viSayasya cA''tmatattvasya vedontAparamAnAsiddhatayA vyAkhyeyagranthapratipAdyatA'siddheti siddhAnubandhacatuSTayamimaM granthaM padazo yathAmati vyAkhyAsyAmaH / pUrvatra cayanAdikarmA''mnAtaM taccAgniSTomAtiriktAnAM sarveSAM yajJakratUnAM sAdhAraNaM tAvatA sarvANyeva karmANyupalakSaNatvena gRhItAni, tathA ca sarveSAM karmaNAM paramAtmajJAnajanmopakArakatvena paramapuruSArthahetutvaM darzayituM zrutiH pravavRte brahmayajJo vA eSa yatpUrveSAM cayanaM brahmayajJo 0 cayanamiti / yadidaM pUrveSAM karmaprakaraNoktAnAM karmaNAM cayanaM cayanAdi sarva karmeSa brahmaNaH paramAtmano yajJo yajanaM pUjanaM vai prasiddham "yajJo vai viSNuyajJenaiva yajJaM saMtanoti " iti zrutyantarAt / atra cayanagrahaNamasyAM zAkhAyAM prathamakANDe cayanasyA''mnAnAt / pUrvatra vihitAni sarvANi karmANi paramezvarArpaNabuddhayA phalAsaktiM parityajyAnuSTheyAnIti tAtparyArthaH / tathA ca bhagavAnAha "brahmaNyAdhAya karmANi saGgaM tyaktvA karoti yaH / lipyate na sa pApena padmapatramivAmbhasA " iti / (gI0a0 1 zlo010) tasmAdyajamAnazcitvaitAnanInAtmAnamabhidhyAyet yasmAdbrahmapUjanArthameva sarvaM karma tasmAt * dhyAyediti / yajamAnaH karmaNyadhikRta etAnpUrvoktAnagnIzcitvA'gnicayanAnantaraM sarvaM karma yathAdhikAraM nivartya tatprabhAvalabdhAntaHkaraNazuddhiH sannAtmAnaM pratyaJcaM vakSyamANalakSaNamabhyabhitaH sarvAtmabrahmabhAvena dhyAyennirantaraM cintayedityarthaH / atra ktvApratyayanirdezo'nuSThAnAtmadhyAnayo rantaryaparo na bhavati kiMtu pUrvakAlatvamAtraparaH, tathA cAsmiJjanmani janmAntare vA vRttakarmAnuSThAnakRtazuddhayatizayarphalaM vividiSAM prApya karmabhyo vyutthAya pratyaktattvabrahmavicAraparo bhavedityabhiprAyaH / evaM sati kiM syAdityetadAha sa pUrNaH khalu vA addhA'vikalaH saMpadyate yajJaH sa pUrNaH 0 yajJa iti / sa yajJaH prAganuSThitaH khalu nizcitaM vai prasiddhamaddhA sAkSA 1 ga. vaH saMbandhaH si / 2 ga. 'dAntara / 3 ka. pUrveSAM / 4 kha. dhyAyat / 5 ga. nAntaM sa" / 6 ka. phalAM vi' / 7 ka. tygbhinntr| For Private And Personal Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 1101 [1prathamaH prapAThakaH ] mainyupaniSat / 347 nirupaMcaritaM pUrNaH pUrNaphalaH saMpadyate / yo sa yajJo yajamAnaH 'yajJo vai yajamAnaH' iti zruteH, pUrNo'dhyAtmaparicchedAbhimAnahAnyA'navacchinnaH paramAtmA saMpadyate, addhA khalu vA ityuktArtham / AtmAnamabhidhyAyedityuktaM dhyeyamAtmAnaM praznaprativacanAbhyAM saMkSepato nirdizati kaH so'bhidhyeyo'yaM yaH praannaakhyH| kaH . prANAkhya iti / sa AtmA'bhidhyeyaH pUrvoktaH kaH kiMvarUpaH kiMpramANakazceti praznabhAgArthaH / yaH prANAkhyaH prANena prANanena prANanAdivyApAreNA''khyAyate prakhyAyate'stIti nizcIyata iti prANAkhyo'yaM sa dhyeya Atmeti prativacanabhAgArthaH / tathA ca zrutiH- "ko hyevAnyAtkaH prANyAdeSa AkAza Anando na syAt " (taitti 0 u0 ) iti " yaH prANena prANiti sa ta AtmA sarvAntaraH " ( bRhadA0 a0 3 brA0 4 ) ityAdyA c| yo dehAdisaGghAtasAkSyAtmA so'bhidhyeya ityarthaH / uktArthasaMgrahaprapaJcanaM pratinAnIte tasyopAkhyAnam // 1 // tasyopAkhyAnamiti / tasya prANAkhyasyA''tmana upa samIpa AkhyAnaM tatvamAvasya spaSTakathanamArabhyata iti vAkyazeSaH // 1 // ghRhadratho vai nAma rAjA virAjye putraM nidhApayitvA / bRhadratho vA ityAdyAkhyAyikA sukhAvabodhArthA tapovairAgyayorAtmajJAnAGgatvakhyApanArthA ca / bRhadratho nidhApayitveti / vividhaM rAjyamasminniti virAjyaM tasminvirAjye sArvabhauma Adhipatya ityarthaH / nidhApayitvA mantribhinidhAnaM sthApanaM kArayitve. tyarthaH / rAjyasthemne putramabhiSicyeti yAvat / svayaM jIvati sati putrasya rAjyadAne nimittamAha idamazAzvataM manyamAnaH zarIraM vairAgyamupeto'raNyaM nirjagAma idamiti / idaM zarIramazAzvatamanityaM manyamAna iti saMbandhaH / vairAgyaM rAganivR. ttimupeta aihikAmuSmikabhogarAgavinirmukta ityarthaH / araNyaM grAmyajanavajitaM viviktamabhayaM dezaM prati nirjagAma prasthita ityarthaH / sa tatra paramaM tapa AsthAyA''dityamudIkSamANa UrdhvabAhustiSThati / sa tatra tiSThatIti / tatrAraNye sa rAjA bRhadrathanAmA paramaM duSkaraM kAyazoSala. 1 ka. pamacaritaH pu / 2 ka. "dvA ya / 3 kha. 'syopvyaakhyaa| 4 ka. rAjye sve pu / For Private And Personal Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 348 rAmatIrthaviracitadIpikAsametA- [1prathamaH prapAThakaH] kSaNaM tapa AsthAyordhvabAhurUdhvIkRtabAhudvaya AdityaM savitAramudIkSamANaH savitaryAropitadRSTiH saMstiSThatyatiSThadityarthaH / tapasi sthiracittAnAmabhISTasiddhiravazyaMbhAvinItyabhipretyA''ha__ante sahasrasya munerantikamAjagAmAgnirivAdhUmaka stejasA nirdahannivA''tmavidbhagavAJzAkAyanyaH / ante0 zAkAyanya iti / sahasrasya saMvatsarANAmiti zeSaH / evaM tapasi sthitasya rAjJaH saMvatsarANAM sahasrasyAnte bhagavAzAkAyanyo'ntikamAjagAmeti saMbandhaH / sahasrAhasyeti pAThe sahasradivasAtmakakAlasyAnta iti yojyam / zAkAyanasyApatyaM zAkAyanyastannAmA kazcidRSistasyAbhISTavaradAnasAmarthyadyotanAya vize. SaNAni / adhUmako'gniriveti / upazAntavikSepa ityarthaH / tejasA svaprabhayA brahmavarcaseneti yAvat / nirdahannivAnyAnabhibhavannivetyanenAjJAnasaMzayAdipratibandharahitaM tattvajJAnamasyAstIti cotitam / kuta evaM prabhAvo'yamityato vizinaSTi-Atmaviditi / Atmatattvavittve liGgamAha-bhagavAniti / "utpattiM pralayaM caiva bhUtAnAmAgatiM gatim / vetti vidyAmavidyAM ca sa vAcyo bhagavAniti" // (viSNupu0 aM0 1 0 5) iti smRtyukto bhagavacchabdArthaH / sarvajJa ityarthaH / Agatya kiM kRtavAniti tadAha uttiSThottiSTha varaM vRNISveti rAjAnamabravIta uttiSTha0 abravIditi / spaSTo'rthaH / tato rAjakRtamAha sa tasmai namaH kRtvovAca / sa tasmai0 uvAceti / tasmai zAkAyanyAya sa rAjA namo namanaM namaskAraM kRtvA taM daNDavatpraNamyovAcoktavAn / kimuvAceti tadAha bhagavannAhamAtmavittvaM tattvavicchazrumo vayaM sa tvaM no bahIti / bhagavan bahItIti / ityuvAceti saMbandhaH / he bhagavanpUnAvannahamAtmavinna / Atmatattvavinna bhavAmItyarthaH / tvaM tattvavidAtmatattvasya vettA / iti zabdo'trAdhyA. 1 ka. kRtyamA' / 2 kha. namaskRtyovA / ga. nmskRtvo| 3 kha. tvaM ca ta / For Private And Personal Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [1prathamaH prapAThakaH ] maitryupaniSat / 349 hAryaH / iti vayaM zuzruma / visargAntapAThazcAndasaH / ataH sa tvamAtmatattvaM no'smabhyaM brUhi pratipAdayetyarthaH / evaM pRSTavate zAkAyanyaH kimAhetyetadAha etadvRttaM purastAGaHzakyametatmaznamaikSvA kAnyAnkAmAnvRNISvati zAkAyanyaH etat0 zAkAyanya iti / yattvayA pRSTamAtmatattvametadvastu purastAdatIte kAle vRttaM siddhaM nirNItaM pUrvatarairRSibhiriti yojyam / idAnIM tvetatpraznaM duHzakyam / liGgavya. tyayenaiSa prazno duHzakyo duHzaka ityarthaH / yadvaitadvRttametasyA''tmatattvasya vRttaM yAthAtmyametatpraznaM praznavacanaM ca purastAt / prathamaM cittaikAgyAditi yojyam / duHzakyaM duHzakaM vaktuM zrotuM ca durlabhametadityarthaH / tathA ca zrutismRtI-"zravaNAyApi bahubhiryo na labhyaH zRNvanto'pi bahavo yaM na vidyuH / Azcaryo vaktA kuzalo'sya labdhA Azcaryo jJAtA kuzalAnuziSTaH" (kaThopa0) iti / "Azcaryavatpazyati kazcidenamAzcaryavadvadati tathaiva cAnyaH / AzcaryavaccainamanyaH zRNoti zrutvA'pyenaM veda na caiva kazcit" iti / / (gI0a02 zlo029) he aikSvAkekSvAkukulodbhava, anyAnkAmAnsvargabhogAnapsaraHprabhRtInaihikAnvAdhanataruNIpra. bhRtInvRNISva prArthayethA iti zAkAyanya uvAcetyanuSaGgaH / tato rAjavRttAntamAha zirasA'sya caraNAvabhimRzamAno rAjemAM gAyAM jagAda // 2 // zirasA0 jagAdeti / imAM buddhisthAM vakSyamANAM gAthAM yathAsthitArthA kathAM jagAdoktavAnarAjA / sugamamanyat // 2 // yaduktamanyAnkAmAnvRNISveti tatra bhogAyatanasya svabhAvAlocanAyAM na kAmaH kAmAya kalpata iti dyotayansthUlazarIraM tAvadvIbhatsitaM varNayati bhagavannasthicarmasnAyumajjamAMsazukrazoNitazleSmAzrudUSikAviNmUtra vAtapittakaphasaMghAte durgandhe niHsAre'smiJzarIre kiM kAmopabhogaiH bhagavan0 bhogairiti / zleSmA sicANako nAsAdvArakamalaH, dUSikA netramalaH, kapho hatkaNTharodhI picchilo mala iti bhedaH / asthyAdisaMghAte ghane duHsahagandhe kadalIstambhavanniHsAre'ntaHsAravarjite'sminsthUle zarIre vartamAnasyeti zeSaH / kiM 1 kha. 'stAdazakyaM mA pRccha prazna / 2 ga. 'tanairR / 3 ka. ti / aiN| 4 ga. rAjA vR| 5 kha. majjAmA / 6 ka. 'traka' / ga. trapi / 7 ka. 'trakama / 8 ga. te duH| 9ka. "smi shrii| For Private And Personal Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 350 rAmatIrthaviracitadIpikAsametA- [1prathamaH prapAThakaH] kAmopabhogaiH kAryam / AghAtaM nIyamAnasya vadhyasyeva bhojanAcchAdanAlaMkArAdi na tossmupaissytiitybhipraayH| ___ na kevalamidaM zarIraM svato bIbhatsitatvAtkAmAnahamapi tvatibalavadarinivahairabhibhUyamAnatvAdapotyAha kAmakrodhalobhamohabhayaviSAderyeSTaviyogAniSTasaMprayogakSutpipAsA. jarAmRtyurogazokAcairabhihate'smiJcazarIre kiM kAmopabhogaiH // 3 // kAma0 bhogairiti / kAmo'prAptAbhilASaH / krodhaH prasiddhaH / lobhaH prApteSvapi viSayeSvalaMbuddhirAhityam / moho'narthe'rthabuddhiH / bhayaM paritrAsaH / viSAdaH zokaH / IrSyA parapradveSaH / iSTaviyogaH svAnukUlaputrAdyanubandhavaikalyam / aniSTasaMprayogaH svapratikUlAnubandhasaMkalanam / etAbhyAM duHkhaM lakSyate / evamete'ntaHkaraNadharmAH / kSutpipAse prANadharmoM / jarAdayo dehadharmA AgantukAH / zokaH zokanimitto dehAvasAdaH kAryamiti yAvat / AdizabdAdRddhivipariNAmau gRhyate / anyaduktArtham // 3 // evaMvidho'pi saMghAto yadi cirasthAyI sthiraH syAttadA kathaMcidapi viSakITavada. bhilapyeta naivamastItyAha sarva cedaM kSayiSNu pazyAmo yatheme daMzama zakAdayastRNavanaspatayodbhUtapradhvaMsinaH / sarva cedaM0 pradhvaMsina iti| sarvaM cedaM yathAvarNita saMghAtarUpaM kSayazIlaM nazvaraM pazyAmo nirdhArayAma iti pratijJA tatra heturubhUtapradhvaMsitvAditi yojym| kAdAcitkatvAdityarthaH / yathema ityAdi pradhvaMsina ityantaM nidarzanamiti vibhAgaH / tathA cAyaM prayogaH, vimataH saMghAto'zAzvata utpannapradhvaMsitvAdya evaM sa evaM yatheme dRzyamAnA daMzamazakAdayo yathA vA tRNavanaspataya udtapradhvaMsino'zAzvatAstathA cAyaM tasmAttatheti / vanaspatayodbhateti saMdhizchAndaseH / vokAro vA'tra lupto draSTavyaH / uktadRSTAnteSvaprakRSTakarmajatvamupAdhimAzaGkaya tasyAprayojakatAM darzayanprakRSTa karmanepvapyazAzvatatAmAviSkaroti atha kimetairvA pare'nye mahAdhanurdharAzcakravartinaH kecit atha0 keciditi / anyaccetyasminnarthe'thazabdaH / etairudAhRtaiH kSudrajantusthAvaraiH kim / vAzabdo'nAdare / para utkRSTA anya uktebhyo mahAdhanurdharA mahAzUrAzcakravartinaH sArvabhaumAzca kecidasmAllokAdamuM lokaM prayAtA ityuttareNAnvayaH / 1 ka. 'tArthAbhi / 2 ka. vaiklavyam / 3 ka. 'ddhipa / 4 ka. nibhAlayAma / 5 ka. degsaH / u / For Private And Personal Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 1prathamaH prapAThakaH ] mainyupaniSat / tAneva cakravartinaH kAMzcidgaNayati sudyumnabhUridyumnendradyumnakuvalayAzvayauvanAzvavaMdhyavAzvapatizaza binduharizcandrAmbarIpananaktusaryAtiyayA~tyanaraNyakSasenAdayaH / mudyumna senAdaya iti / atrAzvapatiH zazabindurityAdipadavicchedapAThazchAndasaH prAmAdiko vA / ete sUryasomavaMzajA rAjAna uktAH / eteSvapi viziSTatarAnanyAnudAharati atha maruttabharataprabhRtayo raajaano| .. atha marutta0 rAjAna iti / marutto nAma saMvartakena yoginA yAjito rAjA yasya yAge samAgatA indrAdayaH sAyudhA eva stambhitAH punazca camasAdhvaryave niyuktIH saH / bharato doSyantiyenAzvamedhAnAM trizatI kRtauM saH / prabhRtirityAdipadaparyAyeNa priyavratAdayo gRhynte| kiM tadAha miSato bandhuvargasya mahatIM zriyaM tyaktvA'. smAllokAdamuM lokaM prayAtA iti / miSato bandhuvargasya0 prayAtA itIti / bandhuvargasya bhogyajAtasya miSataH pazyato jIvata eva sato'kSuNNasyeti yAvat / mahatImaparimitAM zriyaM vibhUtiM tyaktvA'nicchanto'pi tAM parityajyAsmAtpratipannAllokAdehAdamuM lokaM parokSaM prayAtA naSTA babhUvuriti nizcitamityarthaH / __evaM manuSyazarIrANAmutkRSTAnAmapyanityatAmudAhRtyAmanuSyeSvapyutkarSanikarSatAratamyena sthiteSvanityatAmAvedayannAdau teSu nikRSTAnanukramate atha kimetairvA pare'nye gandharvAsurayakSarAkSasabhUtagaNapizAcoragagrahAdInAM nirodhaM pshyaamH| atha kiM0 pazyAma iti / athApyetaiH pUrvoktaiH kiM veto'pyanye pare cirasthAyitayotkRSTAH santi teSAM gandharvAdInAM nirodhaM nAzaM pazyAma iti yojanA / pizAcA unmAdApasmArAdayaH / grahA bAlagrahA mAtRkAdayaH / anye prasiddhAH / atha kimetairvA'nyAnAM zoSaNaM mahArNavAnAM zikhariNAM prapatanaM dhruvasya pracalanaM vrazcanaM vAtarajjUnAM nimajjanaM pRthivyAH sthAnA 1 kha. 'vadhiyazAzva' / 2 kha. ga. patiH / / 3 kha. ga. 'nduIri / 4 kha. ga. shcndro'mb| 5 kha. 'rISo na / 6 kha. 'naktuH zaryA / 7 kha. ga. 'tiryayA / 8 kha. yaatirn| 9 kha. ga. "rnnyo'kss| 10 kha. 'rutabha / 11 ka. zcama' / 12 ka. 'ktAH / bh'| 13 ka. "taa| pr| 14 ga. 'nte / te kiM / 15 ka. 'sya mi' / 16 ka. 'to m| 17 ga. 'thApi caitaiH / 18 ka. rvA'nyeSAM sho| 19 kha. vA tarUNAM ni / For Private And Personal Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 352 rAmatIrthaviracitadIpikA sametA - [ 1 prathamaH prapAThakaH ] dapasaraNaM surINAmityetadvidhe'sminsaMsAre kiM kAmopabhogaiH / atha kiM0 kAmopabhogairiti / athApyetairuktaiH kiM voto'pi sthiratvena pratipanAnAmainyAnAmanyeSAmityetat / sthiratAM na pazyAma iti yojanA / yataH zoSaNaM mahArNavAnAM pralayakAle / arNAnAmiti pAThe'syarhantItyarNA nadyastAsAM zoSaNaM mahArNavAnAM ca zoSaNamiti yojanIyam / zikhariNAM mahAmeruprabhRtInAM girINAM prapatanamucchedaH / dhruvasya sarvajyotizcakrAvalambanasya pracalanaM svamaNDalAtpracyavanam / vAtarajjUnAM vAtamayAnAM rajjUnAM zizumAracakrabandhanAnAM vrazcanaM chedanam / pRthivyA api saptadvIpavatyA nimajjanamudakAntarlayaH / evaM sthAnanAze tatsthAnAM surANAM brahmAdInAM tasmAttasmAtsthAnAdapasaraNamapasarpaNaM sthAnabhraSTatayA kSINabhogatvam / itItthametadviva etAdRkprakAre sarvathA nazvare'sminbrahmAdistambaparyante saMsAre kiM kAmopabhogairiti vyAkhyAtam / "bhogasthAnAnAM bhogyadehendriyaviSayANAM tadviziSTabhoktRNAM cAnityatvaM prasAdhya bhogAnAmapi tatprasAdhayati -- Acharya Shri Kailashsagarsuri Gyanmandir yairevAzitasyAsakRdihA''vartanaM dRzyate / yairevAzitasyA0 dRzyata iti / yairazitasya bhojitasya brahmalokaparyanteSu sthAneSu tarpitasya puMsa iha manuSyaloke'sakRnmuhurAvartanamAvRttirdRzyate tairanityaiH kAmopabhogaiH kiM mametyarthaH / tadanena prabandhenAnAtmaviSayo varaH pratyAkhyAto'nena cA''tmajJAnayogyatA darzitA / evaM guruvairAgyaM vivekapUrvakamupavarNya sthito guroranugrahadRSTimA lakSya tatpAdopasarpaNaM vidyopadezagrahaNAnaM vidadhadguruM prArthayate-- ityuddhartumarhasi / ityuddhartumarhasIti / yato'haM nirviNo'smyato mAmuddhartumaIsItyuktavAnityarthaH / kuta uddharaNaM tadAha andhodapAnastho bheka ivAhamasminsaMsAre bhagavaM stvaM no gatistvaM no gatiH // 4 // iti maitryupaniSadi prathamaH prapAThakaH // 1 // andhodapAnastho0 gatiriti / andhodapAnaM nirudakaH kUpastatra sthito bheko maNDUka ivAsminyathAvarNite saMsAre sthito duHkhyasmItyasmAduddhartumaIsItyarthaH / ko'pyanyastvAmu 1 kha. 'rANAM so'hami / 2 ka. 'manyeSAM sthi' / 3 ka. 'The'rNantyaI / 4 ka. vAtarUpANAM / 5. bhogyasthA / 6ka. gurau vai / 7 ka. ve copa' / 8 kha. 'gavastvaM / For Private And Personal Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 2 dvitIyaH prapAThakaH] . mainyupaniSat / dariSyatIti mA zaGkiSThA ityAha-bhagavastvaM no gatistvaM no gatiriti / abhyAsa AdarArtho'dhyAyasamAptidyotanArtho vA // 4 // iti zrIrAmatIrthaviracitAyAM maitryupaniSaddIpikAyAM prathamaH prapAThakaH // 1 // atha dvitIyaH prapAThakaH / evaM varAntaraiH pralobhyamAno'pyapracalitatayA suparIkSito jijJAsurupasannaH ziSyo na guruNopekSaNIya iti guroH pravRttiM darzayati zrutiH ___ atha bhagavAJzAkAyanyaH suprItastvabravIdrAjAnaM atha bhagavAn rAjAnamiti / spaSTo'rthaH / kimabravIditi tadAha mahArAja bRhadrathekSvAkuvaMzadhvaja zIghramAtmajJaH kRtakRtyastvaM marunAnneti vizruto'sIti / mahArAja vizruto'sItIti / mahArAjetyAdiziSyaprazaMsA vakSyamANArthagrahaNayogyatAM tasya sUcayitum / prazasyamAno hi guroH prasannatAM buddhvA taduktArthe zraddadhAnatayA tamavadhArayati / vaMzadhvajatvaM tatkhyAtikaratvam / tvaM zIghramAtmajJaH saMvatsaravAsazuzrUSAdivilamba vinA matta AtmajJAnaM prApnoSi yato'taH kRtakRtyastvamiti / itizabdo'gretana iha jJeyaH / iti hetormarunnAmnA maruto vAyoryannAma pRSadazva iti tena nAmnA vizruto'sIti yojanA / pRSanto mahAnto'zvA yasya rathe bhavanti sa pRSadazvo vAyuH / mahAzvayuktaratho hi mahAnbhavatIti mahAratha ucyate vAyurayamapi tatparyAyatvAbRhadratha iti khyAtimApanna ityarthaH / athavA jagatprANa iti yadvAyo ma tena nAmnedAnI vizruto'sIti yojanA / matprasAdAttvaM jagadAtmA saMvRto'sItyabhiprAyaH / yadarthamayamupasanno rAjA guruM tamAtmAnamupadizati ayaM vAva khalvAtmA te ayaM vAva khalvAtmA ta iti / te tavAhaM mameti saMghAtamanubhavato'yaM vAvAyamevAnumavitA''tmA khalu nAtra saMzayaH kArya ityarthaH / ko'sAvanubhaviteti pRcchati yaH katamo bhagavA iti yaH katamo bhagavA itIti / yastvayokta AtmA sa katamo bhagavA he bhagavo dehe 1 kha. prIto'tra / 2 ka. 'maannm| 3 ka. 'rshu| 4 ka. gavaniti / 5 ka. gavanhe bhgvndeheN| 45 For Private And Personal Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 354 rAmatIrthaviracitadIpikAsametA - [2 dvitIyaH prapAThakaH ] ndriyamanobuddhiprANAnAM madhye kimanyatamaH kiM vA tadvilakSaNo'nya iti praznArthaH / 9 tatra saMghAtavilakSaNa evA''tmeti gururuttaraM pratijajJa ityAha zruti: taM hovAceti / / 1 / / taM hovAcetIti / itizabda aitihyorthe'nuvAkasamAptyarthe vA // 1 // pUrvamayaM vAvA''tmeti jAgarite'nubhavitA''tmeti pradarzitaM tena ca sthUlazarIrAdanyatvamuktam / idAnIM sUkSmasya prANAntaHkaraNasaMghAtasya draSTRtvazaGkApAkaraNena tato viviktamAtmAnamupadizati- Acharya Shri Kailashsagarsuri Gyanmandir atha ya eSa ucchvAsAviSTambhanenordhvamutkrAnto vyayamAno'vyayamAnastamaH praNudatyeSa AtmA / atha ya0 Atmeti / atha jAgradbhoga hetu karmoparamAnantaraM svamabhogodbhavakAle ya eSa vidvatpratyakSa ucchvAsasyocchvAsa nizvAsavyApAravataH prANasyAviSTambhanenA nirodhenordhvamupari sthUlAzrayaM sUkSmamUrdhvamuparIti cocyate tatpratyutkrAntaH sthUlazarIrAbhimAnaM parityajya sUkSmazarIramabhimanyamAna ityarthaH / vyayamAno vividhamayamAno nAnAvAsanAvAsitAntaHkaraNavikArAnanubhavaMstattadAtmanA viprasRta iva bhAsamAno'pi paramArthato'vyayamAno nizcala eva saMstamo mohalakSaNaM praNudati prerayati pazcAtkrameNa mohamAvizati jAgradRSTaM nAnusaMdhatta ityarthaH / eSa AtmA yaiH svapne karaNAnAmuparamAdvAhyAnviSayAnananubhavanyAsanAmayAMzcAnubhavanprANena sthUlaM ca dehaM paripAlayannAsta eSa AtmetyarthaH / tathA ca zrutyantaram --prANena rakSannavaraM kulAyaM bahiSkulAyAdamRtazcaritvA / sa Iyate'mRto yatra kAma hiraNmayaH paH puruSa ekahapsaH " (bRhadA0 a0 4 brA0 3 ) iti / ukte'sminnAtmani pratyayadAya vRddhasaMmatimAha ---------- ityAha bhagavAnmaitriH / ityAha bhagavAnmaitririti / maitrimaMtrAyA apatyamRSimaitrimaitreyaH / vRttamarthaM zrutiH svamukhenA''ha ityevaM hyAha / ityevaM hyAheti / zAkAyanya ityAha bhagavAnmaitrirityevaM hi rAjAnaM pratyAhetyarthaH / yenAhaM mametyanabhimanyarmaunAnAmidaM sthUlaM zarIraM nirvyApAraM patati tadanu ca yena prakAzitaM prANAntaHkaraNarUpaM liGgaM viSayAkAreNa vyApriyate sa AtmA tavetyuktamidA For Private And Personal 1 ka. 'tijAnIta i' / 2 ka. 'hyArtho'nu' / 3 ka. ptyartho vA / 4 ga. ityavabhA' / 5 ka. yaH ka' / 6. 'mAnami / 7 ga. payaviSayyAkA' / Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 2 dvitIyaH prapAThakaH ] mainyupaniSat / nImetasyApi sUkSmasya yatra tamomAtreNa kAraNAtmani layo lInaprapaJcazca yatsvabhAvo'vatiSThate sa mukhya AtmA sAkSAdeva tamAtmeti gRhANetyAha atha ya eSa saMprasAdo'smAccharIrAtsamutthAya paraM jyotirupasaMpadya svena rUpeNAbhiniSpadyata ityeSa Atmeti hovAcaitadamRtamabhayametadbrahmeti // 2 // atha ya0 brahmatIti / atha svapnadarzanehetukarmakSaye sati punarjAgrannimittakarmAnudbhave ya eSa svapnaviSayasAkSI saMprasAdaH samyakprasIdatyatreti saMprasAdaH suSuptistadavastha A. tmeha saMprasAda ucyate / sthUlasUkSmopAdhidvayavilApanena tatsaMparkajanitakAluSyavilayAtsaM. prasannaH suSuptau puruSo bhavati / sa saMprasAdo'smAtpUrvagRhItAccharIrAdehadvayAtsamutthAya samyagutthAya tadvismRtya tadabhimAnaM parityajyeti yAvat / paraM pravilInaprapaJcakAraNaM jyotiH prakAzamAtrasvabhAvamupasaMpadya tadekAtmabhAvena saMpadya svenAsAdhAraNena rUpeNAbhiniSpadyate' jIvAvasthAmabhibhUya svasvarUpamupagato bhavatyevaM krameNa yena svarUpeNAbhiniSpadyata eSa Atmeti hovAca zAkAyanya iti zrutervacanamidam / evaMvidhAtmasvarUpajJAne sati jJAtavyaM nAvaziSyate kartavyaM vA prAptavyaM vA kimapItyAha / etadamRtamabhayametadbrahmeti hovAceti saMbandhaH / amRtamavinazvaramata evAbhayamaprakampyametadeva brahma paripUrNamadvayAnandarUpamityarthaH / atastvaM kRtakRtyo'sItyabhiprAyaH / asyAnuvAkasyAparA vyAkhyA-pUrvAnuvAke'yaM vAva khalvAtmA ta iti sAmAnyato'nirdhAritavizeSa AtmopadiSTastadvizeSabubhutsayA yaH katama iti pRSTe taM vizeSato vaktuM pratijajJe / tatrA''tmano nirvizeSasvabhAvatvAdvizeSato nirvaktumazakyatvAdupAdhyAkArajanitavizeSapravilApanena nirvizeSamAtmAnaM darzayitumArabhate-atha ya eSaucchAsAviSTambhanenetyAdinA / atha yadi vizeSamAtmano'vagantumicchasItyarthaH / tarhi zRNu / yastubhyaM mayokta eSa evocchrAsAviSTambhanenordhvazvAso yo maraNakAle bhavati sa ucchA. sastasyA''samantAdviSTambhanaM nirodhastena tannirodhaM kRtvA dehAntaHsaMcAriNaM prANamAzrityetyarthaH / UrdhvaM hRdayAtkaNThaM kaNThAcca ziraHparyantamutkrAnto viprasRtaH / upalakSaName. tat / apazvAsamAviSTabhya hRdayAdadho'pyapakrAnta ApAdatalamastakamayaHpiNDamiva saMtapannagnizcetanatAmApAdayanvyApya vyavasthita ityarthaH / tatraivaM sthitastattadindriyadvArakabudvivRttibhirvyayamAno vividhaM zabdAdiviSayAkAraNAyamAnaH pravartamAnastattadviSayAkArabudvivRttyadhyAsena draSTA zrotA mantetyAyanekarUpatayA''tmavyavahAramanubhavanniti yAvat / 1 kha. ta ess| 2 ga. nk'| 3 ga. te biijaavsthaampyaabh| 4 ka. 'rUpe nAte sa / 5 ka. kha. ga. pUrvoktAnu / 6 ka. "t / / 7 ka. tanAmA / For Private And Personal Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 7 356 rAmatIrthaviracitadIpikAsametA - [2 dvitIyaH prapAThakaH ] tathA'pi svarUpatastvavyayamAno'pracalitasvabhAvaH kUTastha iti yAvat / tamo viSayAnabhivyaktilakSaNaM praNudatyapasArayati viSayeSu svacaitanyakarmA''pAdayaMsteSAmajJAtatAmapanayatItyarthaH / evaM yo vyavaharannetaddehamavaSTabhyA''sta eSa AtmetyAdi vyAkhyAtam / tathA camatravarNaH - "sarvANi rUpANi vicitya dhIro nAmAni kRtvA'bhivadanyadAste" iti / evaM sopAdhimAtmAnamupAdhidvAropalakSya tameva punarupAdhivilApanena nirupAdhikaM zuddhamAtmAnamupasthApya tasya brahmarUpatvamupadeSTuM pravartate - atha ya eSa saMprasAda ityAdinA / vyAkhyAnaM samAnam || 2 // Acharya Shri Kailashsagarsuri Gyanmandir evaM saMkSepata Atmatattvamupadizya zAkAyanyaH punarvistareNa tasyA''tmanaH svabhAvamupadeSTukAmaH svAcAryadvArA svasyaitadvidyAprAptiM darzayati / saMkSepavistarAbhyAM hi nirUpya mANo'rthaH sukhAvabodho dRDhanizcayazcA''padyata ityata Aha I atha khalviyaM brahmavidyA sarvopaniSadvidyA vA rAjannasmAkaM bhagavatA maitriNAsskhyAtA'haM te kathayiSyAmIti / atha khalu * kathayiSyAmItIti / athazabda uttaraurambhArthaH / he rAjanbRhadratha yadidamAtmatattvajJAnaM mayA tubhyamuktamiyaM khalu brahmavidyA sarvazAkhopaniSatpratipAdyA vA vidyA / vA zabdazcArthe / sA ceyameva nAnyA'smAkaM bhagavatA maitriNA gururNI''khyAtA kathitA tAmevAhaM kathayiSyAmi / tena mahyaM yena prakAreNoktaM tenaiva prakAreNa mahadAkhyAnena nirUpayiSyAmItyarthaH / ayamAzayaH saMghAtavilakSaNastatsAkSyAtmaiva brahmeti yadidame - tacchAkhApravaktumaitrerAcAryasya mataM tatsarvazAkhAsaMmataM sarvabrahmavitsaMmataM ca na punastAkikasamayavatparasparavigItamato dRDhavizvAsaH kartavya iti / kiM tanmahatAM pUrvavRttamAkhyAnaM maitriNoktamityabhimukhIbhavantaM ziSyaM pratyAkhyAyikAmAha athApahatapApmAnastigmatejasA Urdhvaretaso vAlakhilyA iti zrUyante / athAha * zrUyanta iti / athenImidaM zRNu / kim / apahatapApmAnastaponirdhUtakalmaSAH / tigmatejasastI tejaso'tyUrjitaprabhAvAH / tejasA ityevaMvidha etacchAkhAsaGketapAThazchAndasa~H sarvatra / Urdhvaretaso'skhalitabrahmacaryA jitendriyA iti yAvat / vAlakhilyA vAlakhilyasaMjJA ityevaMvidhA RSayaH zrUyante zrutismRtipurANedhvityarthaH / kiM tata ityapekSAyAmAha - 1 ka. 'hmasvarU' / 2 ga. 'dizazAkA / 3 ka. 'rArthaH / 4 ka. 'NA vyAkhyA' / 5 ka. dAna zR / 6ka. 'jasa Urja' / 7 ka. saH / U / 8 ka. so'zakali / For Private And Personal Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 2 dvitIyaH prapAThakaH] maitryupaniSat / 357 atha kratuM prajApatimabruvan / atha kratuM * abruvanniti / atha kadAcitte kratunAmAnaM pranApatiM gatvA'bruvannuktavanta ityarthaH / kimabruvanniti tadAha bhagavaJzakaTamivAcetanamidaM zarIraM kasyaiSa khalvIdRzo mahimA'tIndriyabhUtasya yenaitadvidhametacetanavatmatiSThApitaM pracodayitA vA'sya yadbhagavanvetsi tadasmAkaM bahIti tAnhovAceti // 3 // bhagavan0 hovAcetIti / he bhagavanprajApata idaM zarIraM sAvayavatvAdrUpAdimattvAca zakaTamivAna ivAcetanaM jaDamevamapi cetenAvadiva zakaTavilakSaNamanubhUyate'taH pRcchAmo yenaitAdvidhamateccharIraM cetanavatpratiSThApitaM sa eSa mahimA mAhAtmyaM kasya khalvatIndriyabhUtasyAdRzyasyAgrAhyasya sata IdRza etAdRzaH ko vA'sya cetayiteti praznArthaH / kiMca pracodayitA vA'sya zarIrasya zAkaTika iva zakaTasya prerayitA vA ko'sti / yadatra cetayitRtvena prerayitRtvenAnugataM vetsi he bhagavaMstadasmAkaM brUhItyabruvanniti pUrveNAnvayaH / tAnhovAceti zrutivacanam / tAnprati prajApati?vAcoktavAnuttaramityarthaH // 3 // yo ha khalu vAvoparisthaH zrUyate yo ha0 zrUyata iti| ha sphuTam |khlushbdo vAkyAlaMkArArthaH / vaavshbdo'vdhaarnne| ya evoparisthaH sarvasya prapaJcasyopari niSprapaJce svarUpe'vasthitaH / yadvA vAvazabdo bhinnkrmH|yo ha khalUparisthita evaM prapaJcAntaranugamyamAno'pi na tasminsthitaH kiMtvasaGgatayA prapazcAtIte svasvarUpe sthita eva sansvacaitanyAbhAsena prapaJcamavabhAsayaMstatra sthita iva bhavati na vastutastatrAsti / tasya svAtmanyadhyastasya mithyAtvAdityabhiprAyaH / tathA ca zrUyate"vRkSa iva stabdho divi tiSThatyekastenedaM pUrNa puruSeNa sarvam" iti zrutyantara ityarthaH / prapaJcAnugatasyApi taddharmAspRSTatvena tata uparisthatve dRSTAntamAha guNeSvivordhvaretasaH sa vA eSa zuddhaH pUtaH zUnyaH zAnto' prANo nirAtmA'nanto'kSayyaH sthiraH zAzvato'jaH svtntrH| guNeSvivordhvaretasa iti / yathordhvaretaso yogino guNeSu viSayeSu vartamAnA api tatrAsaGgitayA tebhya UrdhvA eva tathA'yamapItyarthaH / athavA yo ha khalUparistho'dhyakSatayA sthita eva guNeSu guNakAryeSu dehAdiSviva zrUyata iti yojanA / tathA ca zrutiH--'yaH sarveSu bhUteSu tiSThansarvebhyo bhUtebhyo'ntaro yaM sarvANi bhUtAni na viduryasya sarvANi ga. ti / bha / 2 ka. 'tanavadiha sh| 3 ka. ti ttprshnaa| 4 ka. va sauN| 5 kha. 'NeSvevo / 6 kha. 'zvataH sv| For Private And Personal Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 358 rAmatIrthaviracitadIpikAsametA-[ 2 dvitIyaH prapAThakaH ] bhUtAni zarIraM yaH sarvANi bhUtAnyantaro yamayatyeSa ta AtmA'ntaryAmyamRtaH' (bRhadA0 a0 3 brA0 7 ) iti / Urdhvaretapta iti saMbodhanam / yata evamasaGgasvabhAvo'ta eva sa eSa vai zuddho rAgAdikAluNyarahita eva / pAvayati punAtIti vA pUtaH kartari niSThA na krmnni| AtmAnyasya sarvasyApi jaDatayA'zucerAtmapAvayitRtvAnupapatteH / zUnyo niSprapaJcaH / zAnto nirvikAraH kUTastha ityarthaH / aprANaH prANahInaH prANanAdidharmarahita ityarthaH / nirAtmA'trA''tmeti mana ucyate manorahitaH saMkalpAdhyavasAyAdidharmarahita ityarthaH / anto vinAzastadrahito'nantaH / akSayyaH kSetumazakyo'pakSayarahita ityarthaH / sthiro vRddhirahitaH / zAzvataH zazvadbhavaH sarvadaikarUpo vipariNAmazUnya ityrthH| ajo janmarahitaH / svatantro janmAnantarabhAvyastitvavikArarahitaH / evaMvidha AtmA va tiSThatItyapekSAyAmAha sve mahimni tiSThatyajenedaM zarIraM cetanavatma tiSThApitaM pracodayitA vaiSo'pyasyati / sve mahimni tiSThatIti / svasvarUpe sthito nAsyA''dhAro'stItyarthaH / tathA ca zrutya. ntaram-'" sa bhagavaH kasminpratiSThita iti 'sve mahimni yadi vA na mahimni" (chA0 a0 7 kha0 24 ) iti / anyo hyanyasminpratiSThito bhavati nAsyAnyo'sti yatrAyaM pratiSThitaH syAt / tasmAtsvamahimnyevAvasthito nAnyAdhInatayetyarthaH / ya eSa evaMlakSaNa AtmA'nenedaM zarIraM cetanavacetanamiva pratiSThApitaM vyavahArakAle'bAdhitatayA sthApitam / asya zarIrAdisaMghAtasya pracodayitA prerakezca gho vA'sti so'pyeSa eveti hovAceti saMbandhaH / acetane dehAdI cetayitRtvaniyantRtvAbhyAM tATasthyenAstIti pratipannasya jijJAsitasya svarUpametatsa vA eSa ityAdi tiSThatItyantenAbhihitam / etaccopadezamAtreNoktaM yuktito vyavasthApayituM punaH praznamutthApayati te hocurbhagavankathamanenedRzenAniSThenaitadvidhamidaM cetanavatpati SThApitaM pracodayitA vaiSo'sya kathamiti tAnhovAca // 4 // te hocuH hovAceti / IdRzenoktalakSaNena sve mahimni sthitenetyarthaH / ata evAniSThena niSThA tAtparya mamAnena bhAvyamityevamAkArA praNatiH sA yasya nAsti so'. niSThastena / dehAdAvahaMmamatAhetuzUnyenetyarthaH / aniSTaneti pAThe'yamarthaH / iSTamicchA bhAve niSThA nAstISTaM yasya so'niSTa icchArahitasteneti / aNiTheneti pAThe tu sUkSmatareNa durlakSyeNetyarthaH / vyAkhyAtArthamanyat // 4 // satyamevaMvidhasyA''tmanaH paramArthatazcetayitRtvaM prerayitRtvaM vA na saMbhavati tathA'pi 1 ka. tmA'tme / 2 ka. kazcAsau yo| 3 ka. 'mupapAdaya / 4 ka. niSThenai / / For Private And Personal Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 359 [ 2 dvitIyaH prapAThakaH ] maiJyupaniSat / zuktyAdau rajatAdivatsvAtmanyadhyastasyAnyatrAbhAvAdadhiSThAnapAratatryAttaddharmakamivAcetanamapi cetanamivAnadhiSThitamapyadhiSThitamivAvabhAsate zarIrAdi na vastuta ityabhisaMbandhAyoktaM svarUpamandya tasyAvidyAkRtakAryopAdhipravezanimittamidaM dharmadvayamityuttaramAha prajApatiH sa vA eSa sUkSmo'grAhyo'dRzyaH / sa vA eSa0 adRzya iti / sa vai pUrvokta eSa vidvatpratyakSa AtmA sUkSmo'viSayaH, yato'grAhyaH karmendriyAgocaro'dRzyo jJAnendriyAgocaro nApi manogocaraH / "aprApya manasA saha" iti shruteH| etenAnumAnAdigocaratvamapi nirastamuktalakSaNAtmasvarUpavyAptaliGgAdisaMbandhAnirUpaNAdato niratizayamasya saukSmyaM siddhamityarthaH / yadi sarvapramANAgocaraH kathamasya sadbhAvastatrA''ha puruSasaMjJo'buddhipUrvamihaivA''vartate'zeneti puruSasaMjJa iti / pUrSu zeta iti vA pUrNamanena sarvamiti vA pUrvamAsta iti vA purussH| ataH puruSasaMjJayA prasiddhaH svataHsiddhasadbhAva ityarthaH / tathA ca zrutayaH- "sa vA ayaM puruSaH sarvAsu pUrSu parizayo naitena kiMcanAnAvRtaM naitena kiMcanAsaMvRtam " iti / "vRkSa iva stabdho divi tiSThatyekastenedaM pUrNa puruSeNa sarvam" iti "pUrvamevAhamihA''samiti tatpuruSasya puruSatvam" iti ca / sa evaMvidha AtmA'saGgasvabhAvo'pyabuddhipUrvamasaMkalpitamevehaiva dehAdisaMghAta eva Avartata AsamantAdApAdatalamastakamahamityabhimanyamAno vartate'zenaikadezena saMghAtAviviktastadanugataH svacaitanyAbhAsoM'za ityucyate na punarniravayavasya vibhorAtmanaH svAbhAvikoM'za ekadezalakSaNaH saMbhavatyatastenAMzenaivehA''. vartate / itizabdaH prakAravacanaH / IdRzo vartata ityarthaH / svamAyAvezavazAcitsadAnandAnantabrahmarUpatA svAbhAvikI vismRtyAhaM manuSya ityAdyatadrUpamevA''tmAnamakasmAnmanyata ityasminnarthe dRSTAntamAha suptasyevAbuddhipUrva vibodha evamiti / suptasyeva0 evamiti / ivazabdo yathAzabdArthaH / yathA suptasya suSuptimupagatasya "satA saumya tadA saMpanno bhavati svamapIto bhavati tasmAdenaM svapitItyAcakSate svaM hyapIto bhavati" (chA06) iti zrutyantare brahmasaMpattirhi sussuptaavaatmno'dhigtaa| tathA suptasya yathA'buddhipUrvakamakasmAdvibodho viSayavizeSadarzanAvasthApattirevamihA''vartanamasya / itIti sthitirityarthaH / 1 sa. sU3kSmo' / 1 ga. mevA''sta / 3 ka. 'stenaivehAnuva / 4 ka. degccidaa| 5 kha. ga. vibodhaa| 6 ka. somy| For Private And Personal Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 360 . rAmatIrthaviracitadIpikAsametA-[ 2 dvitIyaH prapAThakaH ] uktaM nimittavizeSamanUdya praznasyottaramAha atha yo ha khalu vAvatasyai so'zo'yaM yazvetAmAtraH pratipuruSaH kSetrajJaH saMkalpAdhyavasAyAbhimAnaliGgaH prajApativizvAkhyazcetane nedaM zarIraM cetanavatpatiSThApitaM pracodayitA vaiSo'pyasyeti / atha yo ha khalu0 vaiSo'pyasyetIti / athaivaM sthite sati yo ha khalu vAva ya evaitasyA''tmano yathA vyAkhyAto'zaH so'yaM vizvAkhya iti saMbandhaH / ko'sau yazcetAmAtraizcetanAmAtrazcitsvabhAva iti yAvat / pratipuruSaH pratibimba Adarza iva mukhamappAtra iva sUryAdirantaHkaraNAdau prtiphlitH| ata eva kSetrajJaH kSetraM zarIraM tadahamasmIti jAnAtIti kSetrajJaH / tathAcoktaM bhagavatA "idaM zarIraM kaunteya kSetramityabhidhIyate / etadyo vetti taM prAhuH kSetrajJa iti tadvidaH" iti // . (gI0 a0 13) tasya kSetrajJatve liGgamAha-saMkalpeti / sAmAnyata idamiti viSayasvarUpamAtrakalpanaM saMkalpaH / adhyavasAyastatra nizcayarUpA vRttiH / abhimAno'haM mamedamiti svasvAmibhAvollekhaH / tathA ca saMkalpAdhyavasAyAbhimAnairdehaviSayairastyasminkSetrajJo'nya iti gamyata ityarthaH / evaM bhUto yaH samaSTidehaM virADAkhyamabhimanyate sa prajApatirbrahmA vaizvAnara iti cA''khyAyate vedAnteSu / yaH punaH sa eva vyaSTizarIramaNDajAdicatuvidhamabhimanyate sa vizva ityAkhyAyate / tenaivaMvidhena cetanena svAnupravezamAtreNedaM zarIraM cetanAyuktamiva pratiSThApitaM pracodayitA vA'pyantaryAmirUpeNaiSa evAsyeti sarvamuktamityarthaH / nanvasaGgasyA''tmanaH kUTasthasya kathaM zarIrasaMbandhanibandhanaM kSetrajJatvaM kathaM vA'sya zarIre cetayitRtvena prerayitRtvena cAvasthitiriti vismayamApannA iva punaH pRcchanti te hocurbhagavanyadyanenedRzenAniSThenaitadvidhamidaM cetanavatmatiSThApitaM pracodayitA vaiSo'sya kathamiti tAnhovAceti // 5 // te ho vAcetIti / vyAkhyAtArtho'yaM granthaH // 5 // nAtra vismayaH kAryo yataH svayameva svamAyAzaktimadhiSThAya nirmAya carAcaraM tatrAnupraviSTa iti sarvopaniSatsUqhuSyamANatvAdityabhipretya sarvazAkhApratyayanyAyena dehasRSTiprakAraM tAvadAha 1 kha. sya3 soM' / 2 ka. trazci / 3 ka. degti pUrva' / 4 kha. nANiSThe / For Private And Personal Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 361 [2 dvitIyaH prapAThakaH] mainyupaniSat / prajApatirvA eko'gre'tiSThatsa nAramataikaH sotmAnamabhidhyAtvA vahIH prajA asRjata . prajApati0 asRjateti / pranApatirhiraNyagabhaH / vaizabdastasya zAkhAntaroktavizeSasmArakaH / tathA hi-"sadeva somyedamagra AsIt" "taddhedaM tIvyAkRtamAsIt" "AtmA vA idameka evAgra AsIt" ityAdizrutiSu jagataH prAgavasthAM sadAtmAdizabdanirdiSTaparamAtmAbhedenA''mnAya tato nAmarUpAbhyAM bhUtasUkSmakrameNa jagadvyAkaraNaM zrUyate- "tasmAdvA etasmAdAtmana AkAzaH saMbhUtaH" "tattejo'sRjata" "tannAmarUpAbhyAmeva vyAkriyata" ityAdi / tathA cA''kAzAdikrameNa tanmAtrANi bhUtasUkSmANi saSTvA tebhyazca tadavasthebhyaH prANAntaHkaraNakarmajJAnendriyaprakAraM liGgamutpAdya tadanupravizya hiraNyagarbhasaMjJAM prApya jIvarUpatAmApanno'nantaraM khopAdhibhUtabhUtasUkSmANyapaJcIkRtAni paJcIkRtAni saMpAdya tebhyo brahmANDAntaM samaSTivyaSTirUpaM jagatsRSTvA teSvanupravizya pazya zRNvanmanvAno viharannacetanaM cetayamAnaH sukRtaduSkRtakarmA''caraMstatphale sukhaduHkhe bhunAnaH preyaprerakabhAvamApadyamAnaM kSetrajJaH saMsArI vijJAnAtmA puruSa iti ca tatra tatra vyapadizyate / evaM zAkhAntaroktavizeSaM vaizabdena smArayitvA zarIrasRSTiM prAjApatyAM prAha prajApati sacchabdavAcyAdajJAnazabalAtprathamamutpanna eko'sahAyo'gre carAcarasRSTeH pUrvamatiSThadAsIt / tathA ca zrutyantaram-"Atmaivedamagra AsItpuruSavidhaH" iti / sa eko'sahAyatvAnnAramata ramaNaM prItivizeSa na prApa / solmAnaM sa prajApatirAtmAnaM svamevAbhidhyAtvA'haM bahu syAM prajAyeyetyAbhimukhyenA''locya bahvI nA pranA devatiryakSmanuSyalakSaNA asRjata sRSTavAnsaMkalpamAtreNaivAnekarUpo'bhavadityarthaH / evaM sRSTimuktvA sRSTeSu kAryeSvanupravezaprasaGgamAha tA azmevApabuddhA aprANAH sthANuriva tiSThamAnA apazyat tA azmeva0 apazyaditi / evaM sRSTAstAH prajA apazyadRSTavAn / kIdRzIH / azmeva paassaannvdcetnaaH| aprabuddhA buddhirahitA antaHkaraNazUnyA iti yAvat / aprANAH prANavarjitAH / ata eva sthANuriva kASThamiva tiSThamAnA avatiSThamAnA iti / etena saMghAtacetanatAvAdazaGkA parihRtA / tataH kiM kRtavAniti tadAha .sa nAramaMta so'manyataitAsAM pratibodhanAyAbhyantaraM vivizAmi / / 1 ka. tiko' / 2 ka. bhaH / vaash| 3 ka. 'tasU' / 4 ka. prApat / 5 ke. atreNAne / 6 kha. matai / 7 kha. zAmIti / sa / For Private And Personal Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 362 rAmatIrthaviracitadIpikAsametA-[ 2 dvitIyaH prapAThakaH ] sa nAramata0 vivizAmIti / sa prajApatirevaMvidhAH svasRSTAH prajA dRSTvA punarapi nAramata nAprIyata tadA so'ramaNanivRttyarthamamanyata vicAritavAn / etAsAM pratibodhanAya prabuddhatAmApAdayituM cetanatAmApAdayitumabhyantaramabhito'ntaraM sarva dehamApAdatalamastakaM vivizAmi vizeSeNa vizAmi pravekSyAmItyamanyatetyarthaH / atra hyAtmA'gnirivAyaHpiNDAdisamArUDho vizeSataH parisphurati nAnyatreti deheSu praveza ucyate na punastakSeva gRhaM kRtvA tato'nyaH saMstatra praviSTaH kiMtu svAtmAnameva prasiddhamAyAvivabahudhA vyU(vyu)hya tattadehAdyabhedena vizeSato draSTuzrotRmantRvijJAtrAdibhAvena vibhAvyata iti bhaavH| pravezaprakAramAha sa vAyurivA''tmAnaM kRtvA'bhyantaraM prAvizat / sa vAyuH0 prAvizaditi / sa prajApatirIzvara AtmAnaM svarUpaM vAyuriva kRtvA vAyuH prANaH prANavAyumupAdhiM kurvastadvadbhAvamApanno vAyurivetyucyata itthamabhyantaraM prAvizadityarthaH / tathA ca zrutyantare- "taM prapadAbhyAM prApadyata brahmamaM puruSam" iti prANarUpaM brahmopakramyA''mnAyate / evamapi bhatreva vAyunA pUrNa na vyaceSTata yadA zarIrajAtaM tadA kiM kRtavAnIzvarastadAha sa eko nAzakatsa paJcadhA''tmAnaM vibhajyocyate sa ekaH0 ucyata iti| ekarUpaH sannAzakaddehaM vicAlayituM nAzaknot / sa punarAsmAnaM paJcadhA vibhajya kramAkramAmyAM kriyAbhedaM kurvandehAdikaM cAlayannAsta iti prANAdizabdaiH sa evocyata ityarthaH / ke te prANAdayo vibhAgAH kiMlakSaNAH kiMkarmANazcetyapekSAyAmAha yaH prANo'pAnaH samAna udAno vyAna iti / yaH prANaH0 vyAna itIti / ityete paJca nirdiSTAH / athaiSAM lakSaNaM kriyAzca darzayati arthIyaM ya UrdhvamutkrAmatyeSa vAva sa prANo'tha yo'yamavAGsakrAmatyeSa vAva so'pAno'tha yena vaitA'nugRhItetyeSa vAva sa vyAno'tha yo'yaM sthaviSTho dhAturannasyApAne prApayatyaNiSTho vA'. Gge'Gge samAnayatyeSa vAva sa samAnasaMjJA uttaraM vyAnasya rUpaM 1 ka. ta ta / 2 ga. degn / kim / e / 3 ka. degyitumabhi / 4 ka. srvde| 5 ka. 'naM svaM rU' / 6 ka. 'stattadbhA / 7 ga, pUrNA / 8 kha. thAyamUrdhva / For Private And Personal Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 2 dvitIyaH prapAThakaH] mainyupaniSat / caiteSAmantarA prasUtirevodAnasyAtha yo'yaM pItA zitamudgirati nigiratIti vaiSa vAva sa udAnaH / athAyaM0 udAna iti / athaiSAM madhye yo'yaM vAyurUrdhvamutkrAmati nAbheruvaM ziraHparyantamuccaiH kAmati saMcarati mukhanAsikayorupalabhyamAna eSa vAva sa sa eSa eva prANaH prANasaMjJo vAyubheda ityarthaH / evaMvidhakriyAvattvamevAsya lakSaNamuktaM veditavyam / evamuttaratrApi yojanA / atha yo'yaM vAyuvizeSo'vAGnAmeradhaH pAyuparyantaM saMkrAmati saMcaratyeSa vAva so'pAna iti pUrvavadyojanA / uddezakramaM parityajya madhye vyAnaM lakSayati tasya prANApAnasaMdhitvena tayorantarA niyatatvAt / tathA ca zrutyantaram -"atha yaH prANApAnayoH saMdhiH sa vyAnaH' iti / caramato'syoddezastu sarvazarIraceSTAdihetutvena sarvaprANavyApakatvAditi draSTavyam / atha yena vAyuvizeSeNaitaitau prANApAnAvanugRhI. tA'nugRhItAvityevaM vartamAna eSa vAva sa vyAnasaMjJaH / "annamazitaM tredhA vidhIyate tasya yaH sthaviSTho dhAtustatpurISaM bhavati yo madhyamastanmAMsaM yo'NiSThastanmanaH" ityAdizrutyantaraprasiddhimAdAyAzitasya jATharAgnipakvasya sthUlasUkSmavibhAgaviniyojanakartA samAna iti vyutpAdayati / atha yo'yaM prasiddho vAyuvizeSo'nnasya bhuktasya sthaviSThaH sthUlatamo dhAturasArabhAgaH purISAkhyo yo'sti tamapAne prApayatyapAnavAyusaMcArasthAnaM gamayati / tathA'nnasya yo vA'styaNiSTho'Nutaro madhyamazceti bhAgadvayamekIkRtyocyate / taM ca dehamanaHsthitihetumaGge'Gge pratyaGgaM zarIrasya samAnayati samyagAsamantAnnayati prApayatyeSa vAva sa samAnasaMjJA samAnasaMjJa ityarthaH / samAnavyAnayormadhya udAnasyoddeze kAraNa sUcayannudAnasyAbhivyaktisthAnamAha-uttaramiti / eteSAM prANApAnaptamAnAnAmuttaramuparyeteSAM samyagvyApArAnantaraM vyAnasya rUpaM ca vyAnavyApAraM cAntarA madhye prasUtiH prasa. vo'bhivyaktirevodAnasya / antaraivetyevakAro bhinnakramaH / ukta eNva cAnvayaH / ayamarthaH / prANApAnAmyAmucchvAsanizvAsAbhyAM dhamyamAno hi jATharo'gnirannaM bhuktaM pacati tatpAkanirvRttaM ca samAno vibhajya samaM nayati / evamazitapItayoH samaM nItayoH satoH kSudutpadyate pipAsA ca tadodAna udbhUtavRttirAsyagataM yatkiMcinnigirati pittodrekavazAdvodriti hRdayAdigataM kaphAdikaM tato dehe balapuSTyAdyAdhAnaM vyAnavAyoH kRtaM bhavati / evamuktaprakAreNa pUrveSAM caturNA vAyavyApArANAM yathAvadanivRttau vyAnasya saMcArasauSThavAbhAvAddehe balapuSTyAdayo na jAyanta ityetadanubhavasiddhaM zAstrasiddhaM cAto yukto'yaM kramanirdeza iti / atha yo'yaM pItAzitaM pItaM cAzitaM ca pItAzitaM tadudgiratyUrva niHsArayati nigirati vA nIcairgirati tiro dadhAtIti vaiSa vAva sa udAna iti pUrvavat / 1 ka. 'jya vyA / 2 'sya jaThauM / 3 ka. saMjJa / 4 ka. eyAnva' / 5. ka. madhyamAno / 6 nivRttau / 7 ka. 'nsN| For Private And Personal Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir rAmatIrthaviracitadIpikAsametA-[ 2 dvitIyaH prapAThakaH] evamAtmanaH prANopAdhikasya zarIrapravezamuktvA tadvyApAreNa vyApriyamANaH zarIraM niyamayatItyuktamidAnI jATharAgnyupAdhikasya zarIre cetayitRtvaM darzayituM tadabhivyaktiM tAvadAha athopAMzurantaryAmamabhibhavatyantaryAma upAzuM caitayorantarA devISNyaM prAsuvadyadauSNyaM sa puruSo'tha yaH puruSaH so'gnirvaizvAnaraH / athopAMzuH vaizvAnara iti / athaitaducyata iti, athazabdo'rthAntaropakramArthaH / asti karmakANDa upAMzugraho'ntaryAmagrahazceti dvau grahau parasparopakAryopakArakabhAvena saMsRSTAvityAmnAtam / yataH zrUyate--"prANApAnau vA upAMzvantaryAmau vyAna upAMzusavano yadete pAtre etaM grAvANamAtRtIyasavanAnna nahItaH" iti / tathA'nyatrApi"agnirdevatA gAyatrI chanda upAMzoH pAtramasi, somo devatA triSTupchando'ntaryAmasya pAtramasi" iti mantrayoranayoragnISomadeveMtyatA'dhigamyate / tau ca prANApAnAtmakatvenAdhyAtmazAstre prasiddhau / ata ihopAMzcantaryAmazabdAbhyAM prANApAnau gRhyate / tathA cAyamarthaH / yathopAMzugraho'ntaryAmamamilakSya bhavatyantaryAmagrahazvopAMzuM tayozcAntarA somaH sUyate tathA'trApi zarIre prANo'pAnamabhibhavatyapAnazca prANamityanyonyAbhikA kSayA pravartamAnayorupAMzvantaryAmopamitayozcaitayoH prANApAnayorantarA'ntarAle devo dyotanasvabhAvazcaitanyAtmauSNyamuSNasvabhAvamAtmAnaM prAmuvatprasUtavAnuSNarUpeNAbhivyakta ityrthH| devauSNyamiti saMdhizchAndasaH / yadvaitayorantaraM madhyaM mUlAdhAradezastasmAtprANApAnAmyAM pArzvagatAbhyAM dhanyamAnAdeva na sthAnAntarAditi yAvat / auSNyaM prAsuvaditi pUrvavat / yadidamauSNyaM sa puruSo jIvo dehasyAgnirUpeNa dhArayitA / uSmarUpAtmAvasthAne hi jIvatIti prasiddhistadapagame ca maraNaprasiddhiH / tathA ca zrutyantaram-"uSNo jIviSyazIto mariSyan" iti / athaivaM sati yaH puruSa AtmA so'gniragaM nayatItyagraNIragnirucyate / ayaM hi sarvadhAtujAtaM pacannagraM nayatyato'gnirvaizvAnara iti cAyamucyate / vizvaM sarvaM narazabdopalakSitaM dehAdikaM nayatyuttambhayatIti vizvAnaro vizvAnara evaM vaizvAnara iti / etadeva puruSAgnyorekatvamihoktaM siddhavatkRtya zAkhAntare jATharasyAgnerupAsanamuktaM tadiha prasaGgAdupadizati anyatrApyuktamayamagnirvaizvAnaro yo'yamantaHpuruSe yenedamannaM pacyate yadidamadyate tasyaiSa ghoSo bhavati yametatkarNAvapi dhAya zRNoti sa yadotkramiSyanbhavati nainaM ghoSaM zRNoti 1 ka. paaNshvnt| 2 ka. 'pAMzu cai| 3 kha. So yaH / 4 ka. evaM / 5 ka. 'vtaa'dhi| 6 ka. "streSu pra / 7 kha. ro'y| For Private And Personal Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 2 dvitIyaH prapAThakaH ] maitryupaniSat / 365 1 anyatrA0 zRNotIti / anyatra bRhadAraNyake 'pItyarthaH / ayamagnirvaizvAnaraH puruSAkhyo yo'yaM prasiddho'ntaH puruSe puruSaH zarIraM zarIramadhye / tatsadbhAve kAryaliGgakaM pramANamAha -- yena puruSAntaHsthenedaM vakSyamANamannaM pacyate pAnasyApyupalakSaNametat / kiM tadannaM tadAha - yadidamadyate'vizeSeNa sarvaiH prANibhiryadidamodanAdyadyate yadvA pIyate tadannaM pAnaM cedaM yena pacyate paripAkaM nIyate'yamagnirvaizvAnara ityanvayaH / tatsadbhAve'numAnamuktvA pratyakSamapyAha tasyeti / tasyAgreSa prasiddho ghoSaH zabdo bhavati / ko'sau / yaM ghoSam / etaditi kriyAvizeSaNamevaM zravaNaM yathA syAttathetyetat / karNAvapidhAyA''cchAdya zRNoti sarvo lokaH / evameSa ghoSopalambho jATharAgnau pratyakSamityarthaH / tasyaiSA zrutiryatraitatkarNAvapigRhya ninadamiva nadathurivAgneriva jvalata upazRNoti ( chAndo0 a0 3 kha0 13 ) iti cchAndogye tasyAgnerevaitacchravaNamiti bhASyakArairvyAkhyAtatvAt / jATharAgnarvaizvAnarAtmano ghoSarUpeNa zravaNanirdezaprasaGgenedamaparamucyate puruSANAM pAralaukika hitasAdhanapravRttau sAvadhAnatvAya / sa puruSo ghoSazravaNavAnyadA yasminkAla utkramiSyanmariSyanbhavati tadainaM ghoSaM na zRNoti / tadazravaNa AsannamaraNatAM jJAtvA yatkaraNIyaM manyeta tatkuryAdityabhiprAyaH / Acharya Shri Kailashsagarsuri Gyanmandir evaM prAsaGgikaM parisamApya prakRtamevAnuvartayitumuktArthamanuvadati ---------- - sa vA eSa paJcadhA''tmAnaM vibhajya nihito guhAyAm / savA0 guhAyAmiti / sa vA eSa yo vaizvAnaraH puruSa iti coktaH prANAdyAtmanA paJcadhA''tmAnaM vibhajya guhAyAM gUhati saMvRNoti jJAnAnandAdyatizayamiti guhA buddhistasyAM nihitaH svayameva svAtmanA niSakta ityarthaH / vizeSavyavahArAyAntaHkaraNopArSi prApta iti tAtparyArthaH / tadevamauSNyena svarUpeNa prANAntaH karaNabhAvamApanno vijJAnAtmA yAM yAmavasthAmanubhavati tAM tAM krameNa vaktumArabhamANo vRddhitatsthAbhAsAvivekAtprAptAnvyapadezabhedAMstAvadAha For Private And Personal manomayaH prANazarIro bhArUpaH satyasaMkalpa AkAzAtmeti / manomayaH0 AkAzAtmetIti / manomayo manaHprAyo manovRttibhedeSvazeSeSu vizeSata upalabhyamAnatvAt / prANaH zarIramasyeti prANazarIra: prANabhedaireva vyApriyamANatvAt / anyathA cinmAtrasya kUTasthasya svato vizeSaibhAnavyApArayoranupapatteH / bhAzcitprakAzo rUpaM svarUpamasyeti bhArUpaH / satyAH saMkalpA avazyaMbhAvinaH pUrvakRtajJAnakasaMskAra bhAvitAH saMkalpa asyeti satyasaMkalpaH / AkAzavadasaGgo'grAhya AtmA svarU 1 ka. 'nidarzanapra / 2 ka. 'vekena prAptA / 3 ga. mAna / Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 366 rAmatIrthaviracitadIpikAsametA - [2 dvitIyaH prapAThakaH ] pamasyetyAkAzAtmA / evamu'pAdhidharmaiH svadharmaizvAvivikta AtmA jIvabhAvamupagata ityarthaH / taJcoktaM zvetAzvataropaniSadi - " buddherguNenA''tmaguNena caiva ArAmamAtra rospi dRSTaH" iti / 'pyava ya evamavidyAkRtopAdhimAtmatvenopagato vismRtaparamAnandanijasvabhAvaiH so'kRtakRtyamAtmAnaM mena iti tadvRttAntamAha sa vA eSo'smAdantarAdakRtArtho'manyatArthAnaznAnIti / sa vA0 azvAnItIti / sa vA eSa pUrvokto'kRtArtho'kRtaprayojanaH sannasmAdeta - ccharIragatAddhRdantarAddhRdayasthAnasthAdantaHkaraNAddhetubhUtAdarthAnviSayAnaznAni bhuJje vyAptavAnIti vA manyata saMkalpitavAnityarthaH / tataH kiM vRttaM tadAha ataH khAnImAni bhittvoditaH paJcabhI razmibhirviSayAnatti / ataH 0 viSayAnattIti / yata evamata imAni zIrSaNyAni khAni cchidrANi tvacaM bhittvA vidAryodita udgato gavAkSebhya ivA''lokaH prANAntaH karaNopAdhiH sanvakSyamANaiH paJcabhI razmibhirviSayAzabdasparzAdInatti bhuGkte vyApnotItyarthaH / idAnImasya lokasiddhaM viSayAnubhavaprakAramanuvadaJzarIrAde sthAdikalpanAM vidadhAno'sya viSayamokSaprAptimArgayoH svAtantryaM darzayati iti buddhIndriyANi yAnImAnyetAnyasya razmayaH karmendriyANyasya hayA rathaH zarIraM mano niyantA prakRtimayo'sya pratodo'nena E khalvIritaH paribhramatIdaM zarIraM cakramiva mRtpacenedaM zarIraM cetanavatpratiSThApitaM pracodayitA vaiSo'pyasyeti / / 6 / / iti buddhI 0 vaiSo'pyasyetIti / ityevaM viSayAnbhuJjAnasya yAnImAni prasiddhAni buddhIndriyANi zrotratvakcakSurjihvAprANAkhyAni tAnyasya rathino hayarazmayaH pragrahAH / karmendriyANi vAkpANipAdapAyUpasthAkhyAnyasya hayA rathavAhAH / zarIramidaM sthUlameva rathaH / manaH saMkalpAdyAtmakaM niyantA nitarAM yantA sArathirityarthaH / prakRtiH svabhAvaH karmajJAnavAsanA tanmayastadrUpo'sya pratodaH kazAdirvAhananodanasAdhanam / kathamayaM pratoda iti tadupapAdayati / aneneti / anena prakRtimayena khalu nizcitamIritaH preritaH paribhramati / kimidaM zarIraM rathaH / tatra dRSTAntamAha / cakramiveti / mRtpacaH kulAlasteneritaM cakramivetyarthaH / idaM zarIramityAdyukttArtham || 6 || 1 1. muktA / 2 ka. 'tro hyava' / 3 ka. 'vaH kRta / 4 kha. e3So' / 5 ka. bhittvodi / 6 kha. 'ritaM pa N / 7 ga. mRtyavene / 8 ka. 'sthAnya' / 9 ga. mRtyavaH ku / For Private And Personal Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [2 dvitIyaH prapAThakaH ] maitryupaniSat / yadidaM svasRSTadehAdyanupravezenAsya saMsAritvamuktaM tannAyaM svataH saMsAradharmavAnkitUpAdhivazAttathA bhAti, tata upAdhervivicya tatsvarUpamanveSaNIyamAtmanaH saMsAritvabhramanivRttaya iti darzayitumuktaM heyasvarUpAnavagame taddhAnAsaMbhavAdityabhipretyAyamevA''tmA mulAdiSIkAvaddehAdisaMghAtAdvivicyAvadhAraNIya ityAha 367 sa vA eSa Atmahozanti kavayaH sa vA eSeti / yamityadhyAhAraH / yamuzanti kamanIyatayA jAnanti kavayo medhAvinaH paramapremAspadatayA pratyagrUpeNa jAnanti sa vai sa evaiSa AtmA na tu saMsAryevetyarthaH / 3 nanu saMsAritAyA asyoktatvAtkathaM na saMsArIti tatrA''ha - sitAsitaiH karmaphalairanabhibhUta iva pratizarIreSu carati sitAsitairiti / sitazabdenojjvalavAcinA spRhaNIyatocyate / asitazabdena malinavAcinA pratikUlavedanIyatocyate / tathA ca sitAsitaiH sukhaduHkhaiH karmaphalairanabhibhUto'saMspRSTaH / ivazabdo'vadhAraNArthaH / pratizabdo vyavahitakriyayA saMbadhyate karmaphalairanabhibhUta eva zarIreSu praticaratItyanvayaH / pratizarIreSu zarIreSu zarIreSviti vA / yadvA~ prati prAtilomyenAviSayatvena zarIreSu caratItyarthaH / ato nAyaM svarUpataH saMsArI kiMtvalaktakAdisaMnihito lohitAtmaneva sphaTikaH saMghAtopAdhisaMnihitaH saMsAryAtmanA bhAsata iti bhAvaH / avyaktatvAtsaukSmyAdadRzyatvAdaprAdyatvAbhirmamatvAccAnavastho'sati kartA'kartevAvasthaH ukte'rthe hetumAha-avyaktatvAdityAdinA / vyaktaM viSayarUpaM dRzyaM dehAyajJAnaparyantaM tadviparItatvamavyaktatvaM tasmAt / na hi saMsAryavyakto bhavati vyaktavikArAnubandhitvAttasya / ato'vyaktatvAnna saMsArItyarthaH / kuto'vyaktatvaM cidAtmano'hamiti vyaktatayopalabhyamAnatvAdityata Aha-saukSmyAditi / anAdheyAtizayatvaM saukSyyamucyate, na hi caitanyasvarUpe'mUrte'navayave kazcidatizaya AdhIyata AkAza iva kArakaiH / yatra punaH kArakavyApArApanno'tizayastadvyaktamiti prasiddhaM yathA ghaTAdi niSpAdyaM prakAzyaM ceti tasmAdasya tadvailakSaNyAtsaukSmyAdavyaktatvamiti bhAvaH / tadevoktalakSaNaM saukSmyaM sAdhayati -- adRzyatvAdagrAhyatvAcceti / jJAnakarmendriyAviSayatvAdityarthaH / caturvidhakriyAphalavilakSaNatvAditi bhAvaH / hetvantaramAha - nirmamatvAcceti / cakArAnirahaMkAratvamapi samuccIyate / yatrAhaMtA bhavati tatsaMsRSTe mamatA bhavati, asya tu sukhAdyupalabdhyAyatane zarIre'nugatasyApi tatrAhaMkAra mamatvayorabhAvAnna saMsAritetyarthaH / For Private And Personal 1 ka. 'zena tasya / 2 ka. itIdamu N / 3 ka. 'ritayA'syo / 4 ga. matvacavA / 5 ga. sarveSu / 6. dvAprA / 7. makArayo / Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 368 rAmatIryaviracitadIpikAsametA-[ 2 dvitIyaH prapAThakaH ] nanvavasthAtrayasaMbandhinaH kathamahaMkAramamakArayorabhAvastatrA''ha-anavastha iti / avasthAtrayarahito'vasthAsAkSitvAt / na hi dRzyadharmo draSTaryuparajyata ityarthaH / athavA nanu zarIreSu carataH kathaM tatrAhaMmamatAbhAva iti tatrA''ha-anavastha iti / na vidyate'vasthA'vasthAnaM yasya so'navasthaH / niravayavasyAmUrtAdilakSaNasyAvyAvRttAnanugatasya na kvApyavasthitirupapadyata iti bhAvaH / nanu dharmAdharmAbhyAM zarIrAdikartuH kathamitthamasaMsAritvaM varNyata ityata Aha / asatIti / avyAkRtazabditamajJAnamasadityucyate / akataivAsatyavastho'vasthitaH kartetyanvayaH / vastuto'kataiva sannajJAnAvezAtkartevAvabhAsata ityarthaH / evamadhyAropApavAdAbhyAM vicArya niNItamAtmanaH svarUpaM vyapadizati sa vA eSa zuddhaH sthiro'calavAlepyo'. vyagro nispRhaH prekSakavadavasthitaH svasthazca / sa vA ityAdinA / savitari divAndhaparikalpitAndhakAravadajJAnasyApi vastutvAbhAvAdayamAtmA zuddho mithyAjJAnAdyazuddhisaMsargarahitaH sarvasyA''gamApAyasAkSitvAtsthira AgamApAyazUnyo vyApakatvAdacalaH svataH kriyAzUnyaH / cakArAdananyapreryo'pItyarthaH / ata evAlepyo dharmAdharmatatphalalepAnahaH / na khakriyo'kartA karmatasphalabhAgbhavatItyarthaH / avyagro'saMbhramo yato nispRhaH paripUrNaparamAnandarUpatvAt / spRhaNIyAbhAvAtspRhAbhAve satyavyagra ityarthaH / ata eva prekSakavadudAsIna ivAvasthitaH / kutrAvasthita iti tadAha / svasthaH sve svarUpe'vasthito nAnyAdhAra ityarthaH / "sa evAdhastAtsa upariSTAtsa pazcAsa purastAtsa dakSiNataH sa uttarataH sa evedaM sarvam" ( chAndo0 a0 7 ) iti zrutyantarAt / cakAraH sarvavizeSaNasamuccayArthaH / upasaMharatiRtabhugguNamayena paTenA''tmAnamantardhAyAvasthitA ityavasthitA iti // 7 // iti maiJyupaniSadi dvitIyaH prapAThakaH // 2 // Rtabhugiti / evaMvidha evA''tmA guNamayena paTena triguNAvidyAmayenoM''varaNe. nA''tmAnaM nityazuddhatvAdirUpamantardhAyartabhugavasthita ityanvayaH / karmaphalabhoktA saMsArIva bhAsamAno vartata ityarthaH / itizabdaH prativacanasamAptidyotanArthaH / abhyAso'dhyAyasamAptyarthaH / / 7 // iti zrIrAmatIrthaviracitAyAM maitrIzAkhopaniSaddIpikAyAM dvitIyaH prapAThakaH // 2 // 1 draSTAramupa / 2 ka. 'sthita I / 3 kha. maitrAyaNIyopa / 4 ka. 'nA''tmA / For Private And Personal Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 3 tRtIyaH prapAThakaH ] maitryupaniSat / atha tRtIyaH prapAThakaH / nityazuddha evA''tmA triguNopAdhipraviSTa RtabhuksaMsArItyuktamupazrutyaitadasaMbhAva banto vAlakhilyAH papracchurityAha Acharya Shri Kailashsagarsuri Gyanmandir 369 te hocurbhagavanyadyevamasyA''tmano mahimAnaM sUcayasItyanyo vA paraH / te hocuH 0 para iti / te vAlakhilyA ha kila UcuH / kim / he bhagavanyadyevamasyA''tmano mahimAnaM tvaM sUcayasi nityazuddha ityAdikaM tarhyevaMvidhasyarta bhuktvAsaMbhavAdanyo vA'smAtparo vilakSaNaH / vAzabdaH saMbhAvanAyAm / tameva praznapUrvakaM vizadayati- ko'yamAtmAkhyo yo'yaM sitAsitaiH karmaphalairabhibhUyamAnaH sadasadyonimApadyata ityavayordhvA vA gatirdvadvairabhibhUyamAnaH paribhramati // 1 // ko'yamAtmAkhya iti / jIvAkhya ityarthaH / yo'yaM prasiddho'hamasmIti sitAdikarmaphalairabhibhUyamAno lipyamAnaH sadyo nirbrAhmaNAdiyonirasayoniH zvazUkarA diyonistAmApadyata AtmatvenAbhipadyata ityevaMprakAreNAvazciyA'vAcyUrdhvA vA tattajjanmakarmAnurUpA gatiH phalaprAptiryato'to dvaMdvaiH zItoSNamAnApamAnasukhaduHkhAdibhirabhibhUyamAnaH paribhramatIti prasiddhaM zAstrAnubhavasAriNAmityarthaH / ata ekasya viruddhadharmasaMsargavirodhAdanyo vA kasmAtsaMsAryAtmA na bhavediti manyAmaha ityabhiprAyaH || 1 | yadyekasya viruddhadharmasaMsargavirodhAdRtabhuganyaH syAditi manyadhve tarhyastyanya RtabhuksaMsArI yo dvaMdvairabhibhUyata iti tAvadgItetyuttaramAha prajApatiH asti khalvanyo'paro bhUtAtmAkhyo 'yo'yaM sitAsitaiH karmaphalairabhibhUyamAnaH sadasadyonimApadyatA ityavAyordhvA vA 'getirdvadvairabhibhUyamAnaH paribhramatItyasyopavyAkhyAnam / asti0 upavyAkhyAnamiti / yo'yaM sitAsitairityAdiparibhramatItyantenoktaH sa nityazuddhatvAdilakSaNAdAtmano'paro'nyo'sti ko'sau bhUtAtmA bhUtAbhedenopalabhyamAna ityarthaH / ko'yaM bhUtAtmeti tatrA''ha -- tasyopavyAkhyAnam / tasya bhUtAtmanaH spaSTavyAkhyAnaM" prapaJcanaM zRNuteti zeSaH / 1 - For Private And Personal 1 kha. mAnasU / 2ka. 'cuH / he / 3 kha. 'yazasi / 4 kha. 'tAmitya' / 5 ka. vAyordhvA / 6 kha gatI' / 7 kha ti katama eSa iti tAnhovAceti |1| a / 8 ka. ddho'yamaha / 9. 'vAcyAvA' / 10 ka. 'nAvamA / 11 kha. yo'yasi / 12 kha. gatI / 13 ka. naM zR / 47 Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 370 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir rAmatIrthaviracitadIpikA sametA - [ 3 tRtIyaH prapAThakaH ] paJcatanmAtrA bhUtazabdenocyante'tha paJcamahAbhUtAni bhUtazabdenocyante'tha teSAM yatsamudayaM taccharIramityuktamatha yo ha khalu vAva zarIra ityuktaM sa bhUtAtmetyuktam / I paJcatanmAtrA0 bhUtAtmetyuktamiti / zabdasparzarUparasagandhAH sUkSmAH paJcatanmAzrAkhyA avyAkRtAkhyodavidyAzacalitAdAtmanaH sakAzAtkrameNa jAtA bhUtazabdenApaJcIkRtapaJcamahAbhUtazabdenocyante vedAnteSu / athAnantarametAnyeva parasparAnupravezena paJcIkRtAni guNaguNibhAvena pariNamya sthitAni paJcamahAbhUtAni bhUtazabdenocyanta ityarthaH / athaivaM sati teSAmubhayavidhabhUtAnAM yatsamudayaM yaH samudAyaH pariNAma vizeSastaccharIramityuktaM vedAnteSviti yojyam / prANendriyAntaHkaraNasahitasUkSmabhUtasamudAyo liGgazarIraM paJcIkRtapaJcamahAbhUtasamudAyaH sthUlaM zarIramityuktamiti vibhAgaH / evaM bhUtazabdArthaM sakAmuktvA''tmazabdArthamAha- atheti / athaivaM saMpanne zarIradvayAtmanA bhUtajAte tasmi zarIre yo ha khalu vAva ya eva ha sphuTaM khalu nizcaye vAvAhaM mameti rathitvena vyahartetyuktaM pUrvaM sa bhUtAtmetyuktaM vedAnteSvityarthaH / tathAca vedAntAH - " tasmAdvA etasmAdAtmana AkAzaH saMbhUtaH" ityAdinA sRSTimuktvA " tatsRSTvA tadevAnuprAvizat / tadanupravizya sacca tyaccAbhavat " ( taitti0 u0 ) ityAdikAH / tathA " tattejo'sRjata ityAdinA bhUtasUkSmasRSTiM prakramya " seyaM devataikSata hantAhamimAstisro devatA anena jIvenA''tmanA'nupravizya nAmarUpe vyAkaravANi tAsAM trivRtaM trivRtamekaikAM karavANi " ( chAndo0 a0 6 ) iti / tathA AtmA vA idameka evAgra AsInnAnyatkiMcana miSatsa IkSata lokAnnu sUnA iti sa imAlokAnajata" ityupakramya zeSe " sa etameva sImAnaM vidAryaitayA dvArA prApadyata " ( aita0 u0 ) iti / evaM tatra tatra " sa eSa iha praviSTa A nakhAgrebhyaH" ityAdizrutayaH santi zatazaH / ihApi purastAdetaduktam " prajApatirvA eko'gre'tiSThat " ityArabhya "sa vAyurivA''tmAnaM kRtvA'bhyantaraM prAvizat " iti / etadeva punaH spaSTI kariSyate / tathAca cidAtmaiva bhUtasaMghAtamanupraviSTo bhUtAbhedena gRhyamANa upAdhipradhAnatvAdbhUtAtmeti cidAtmano bhedena vyapadizyate cidAtmA copAdhibhyo vivicya vedAnteSvAtmA brahma cinmAtraM prajJAnaghana ityAdizabdairbhUtAtmano bhedena vyapadizyate tadevamastyasyaivA''tmana aupAdhiko bheda iti saMsAryasaMsAribhedavyavahAro'nAdyavidyAnibandhana upapadyata iti prakaraNArthaH / 21 46 idAnIM cidAtmana evaM bhUtAtmatvaM cidAtmasvabhAvAnupamardeneti vyutpAdayati -- 1 kha. 'tyukta5 sa / 2 ka. 'khyaavi| 3 ka. "mabhU' / 4 ka. vahRtamityuM / 5 ka. tyAcA " sa | For Private And Personal Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 3 tRtIyaH prapAThakaH ] maitryupaniSat / athAmRto'syA''tmA binduriva puSkarA iti sa vA eSo'bhibhUtaH prAkRtairguNairiti / athAmRto'syA''tmA0 guNairitIti / athaivamapyasya bhUtAtmano'pya mRto'vikAraH kUTastha AtmA svarUpaM puSkare padmapatre binduriva nIrabinduriva tatsaMzleSarahito'pi sa vA eSa AtmA prAkRtairguNaiH prakRtivikAraiH sAbhAsamAyAvikArarUpadehadvayalakSaNairabhimAnagRhItairAbhibhUtastiraskRtasvabhAvAvabhAsa ityarthaH / atho'bhibhUtatvAtsaMmUDhatvaM prayAtaH saMmUhatvAt yata evam-atho'bhi0 saMmUDhatvAditi / atho ataH kaarnnaat| saMdhizchAndasaH / tadevA''ha-abhibhUtatvAtprAkRtairguNairekIbhUtatvAtsaMmUDhatvamatyantAvivekitvaM prayAtaH prAptavAn / tatredaM liGgamucyate / saMmUDhatvAdeva hetorbhagavantaM nApazyaditi saMbandhaH / na pazyatItyetat / svataHsiddhAluptajJAnezvaryAdizaktisaMpannatayopalakSitacidAtmA bhagavAntaM na pazyatIti saMmUDhatvamasyAvagamyata ityarthaH / tasya dUrasthatvAdadarzanaM nAsya saMmUDhatvAditi zaGkAM vArayati AtmasthaM prabhuM bhagavantaM kArayitAraM nApazyadguNaughairuhyamAnaH kaluSIkRtazcAsthirazcaJcalo lupyamAnaH saspRho vyagrazcAbhimAnitvaM prayAtA ityahaM so mamedamityevaM manyamAno nibadhnAtyAtmanA''tmAnam / Atmasthamiti / svAtmani sattAsphUrtirUpeNa sthitamityarthaH / kathamayaM svAtmasrtha ityata Aha-prabhumiti / prakarSeNa bhavatyasmAditi prabhurbhUtAtmana upAdAnamadhiSThAnaM cetyarthaH / ata eva kArayitAraM niyantAraM kAraNAdhInaM hi kAryamiti nyAyAtkAraNatvAdeva niyantetyarthaH / tathA ca zrutyantaram " eSa hyeva sAdhu karma kArayati taM yamemyo lokebhya unninISata eSa u evAsAdhu karma kArayati taM yamadho ninISate " ( kauSI0 a0 3 ) iti / kiMca guNaughaiH prAkRtikaidehendriyaviSayalakSaNairuhyamAna itastatazcAlyamAnaH kaluSIkRtazca nAnAvAsanAkaSAyaraJjitazcetyarthaH / ata eva vAsanAbhiH preryamANata. yA'sthiraH kathaMcidutpadyamAne'pi vivekavijJAne sthairyahInaH / atazcaJcalaH zubhaviSayaikapravRttiniSThArahita ityarthaH / kiMca lupyamAnazvAJcalyavazAdvivekajJAnadharmasaMcayailRpyamAno'ta eva saspRho'prApte'zakyasaMpAye'pi spRhAvAnata eva vyagrohInaH sukhabhogakSaNamalabhamAnazceti yAvat / sarvasyApi vizeSaNajAtasya mUlamidamucyate-abhimAnitvaM prayAta iti / iti zabda ityamarthe / kathamityetadAha-ahamiti / ahaM manuSyaH kartA 1 ga. "tmAdvindu / 2 ka. kara i / 3 ga. tre'dvinduriva nI' / 4 ka. pabhedadva / 5 ka. 'bhaavo'v| 6 ka. sata i / 7 kha. "tyahA5so / 8 ka. masya svA / 9 ka.sthatvamitya / 10 ka. 'nAdibhiH / 11 ka. dInaH / 12 ka. sukhaM bho| 13 ka. gatvalakSa / For Private And Personal Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir rAmatIrthaviracitadIpikAsametA- [3 tRtIyaH prapAThakaH ] bhoktA / sa u iti cchedaH / uzabdo'pyarthe / so'pi paro'pyasti mAdRzo mama mitraM zatrurudAsIno vA / idamiti dehabAhyaM parikalpya tacca mameti zobhanAdhyAsapuraHsaramAtmIyatayA'bhimanyate'rthAdazobhanAdhyAsAnna mameti ca / evaM manyamAno'bhimanyamAna AtmanA svenaivA''tmAnaM nibadhnAti / bandhanamAtre dRSTAntamAha jAleneva khacaraH kRtasyAnu phalairabhibhUyamAnaH sadasadyonimApa yatA ityavAJcayo; vA gatidvaMdvairabhibhUyamAnaH paribhramati jAleneva khacara iti / pakSIvetyarthaH / athavA khacaraH kozakAro vRkSakoTarAkAze caraNAt / sa yathA''tmanaiva kozaM kRtvA tenA''tmAnaM nibadhnAti tadvadityarthaH / evaM kurvankRtasya karmaNaH zubhAzubhalakSaNasyAnu pazcAdavazyaMbhAviphalaiH sukhaduHkhairabhibhUya. mAnaH paravazIkriyamANaH punaH sadasadyonimApadyata ityAdi vyAkhyAtam / punarapyasya vizeSanijJAsayA pRcchanti katama eSa iti tAnhovAceti // 2 // katama eSa itIti / uttaramutthApayati-tAnhovAceti // 2 // bhUtAtmanazcidAtmanazca vastuto yadyabhedastahi kathaM bhUtAtmani saMsarati tadabhinnazci. dAtmA na saMsArI bhavediti pRSTo dRSTAntena vyavasthAmupapAdayiSyannuktAvAtmAnau parAmazati athAnyatrApyuktaM yaH kartA so'yaM vai bhUtAtmA karaNaiH kArayitA'ntaHpuruSaH / athAnyatrApyuktaM0 puruSa iti / athaivamevAnyatrApi zAkhAntare'pyuktaM kiM yaH kartA'smiJzarIre so'yaM vai bhUtAtmA yastu karaNaiH saMnidhisattAmAtreNa svapreritaiH karaNaiH kArayitA so'ntaHpuruSazcidAtmeti, etadanyatrApyuktamityarthaH / antaHpuruSavyAptasya bhUtAtmano nAnAtvApattiM sadRSTAntAmAhAntarapuruSasya svatobhedazaGkAvyAvRttaye atha yathA'gninA'yaspiNDo'nyo vA'bhibhUtaH karTabhihanyamAno nAnAtvamupaityevaM vAva khalvasau bhUtA smA'ntaHpuruSeNAbhibhUto guNairhanyamAno nAnAtvamupaiti / atha yathA0 upaitIti / athedamucyate yathA'gninA prasiddhenAbhibhUto vyApto'yaHpieMDo'nyo vA kASThAdipiNDaH saMtaptaH kartRbhirlAhakArAdibhirhanyamAnastADyamAno nAnAtvaM 1 kha. gatIrdva / 2 kha. matIti // 2 // 3 kha. pyukta zyaH / 4 kha. ga. 'NDo vA / 5 kha. 'tyevazvA / 6 ga. NDo vA / For Private And Personal Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 373 [ 3 tRtIyaH prapAThakaH] maiJyupaniSat / visphuliGgabhAvenopaiti nAnAdikSvanekadhA viprasRto bhavatItyarthaH / evaM vAvaivamevoktadRSTAntavatkhalvasau bhUtAtmA'ntaHpuruSeNAbhibhUto vyApto guNairdehendriyAntaHkaraNairguNAtmakamAyAkArhanyamAno'vacchidyamAno nAnAtvamupaiti tattadbhUtasaMghAtabhedena bhidyata ityarthaH / nAnAbhAvameva varNayati caturjAlaM caturdazavidhaM caturazItidhA __ pariNataM bhUtagaNametadai nAnAtvasya rUpam / caturjAlaM0 rUpamiti / catvAri jAlAni paricchedakAni yasmiMstattathA / jarAyu: jANDajasvedajodbhijjarUpaizcaturbhirjAlairavacchinnamityarthaH / caturdazavidhaM bhUrAdicaturdazabhogasthAnaprakAramityarthaH / punarjarAyujAdInAmavAntarajAtibhedena caturazItidhA tAvallakSaM tAvato'pyadhikaM vA bhedena pariNatamupacitamityarthaH / kiM tat / bhUtagaNaM bhUtAnAM gaNo yasmistadbhUtagaNaM paJcamahAbhUtasaMhananaM yadevaMvidhametadvai nAnAtvasya bhedasya rUpaM svarUpamityarthaH / uktasya carAcaralakSaNasya svatazcetanatvazaGkAM vyAvartayaMzcidAtmano'smAdbhedaM sUcayati tAni ha vA etAni guNAni puru SeNeritAni cakramiva mRtpaceneti / tAni ha vA0 mRtpacenetIti / tAni jarAyujAdibhedena caturvidhAni bhUrAdibhedena caturdazavidhAni ca ha vA etAni caturazItyAdiprakArANi guNyante punaH punarAvartanta iti guNAni puruSeNAntaHstheneritAni mRtpacena kulAleneritaM cakramiva bhramantIti zeSaH / idAnIM bhUtAtmAnugatasyApi cidAtmano bhUtAtmagatAvasthAdoSasaMsparzAbhAvaM dRSTAntenopapAdayansaMsAritvAsaMsAritvavyavasthAmAha atha yathA'yaspiNDe hanyamAne nAgnirabhibhUyatyevaM nAbhibhUyatyasau puruSo'bhibhUyatyayaM bhUtAtmopasaMzliSTatvAditi // 3 // atha yathA'yaspiNDe0 saMzliSTatvAditIti / abhibhUyatyabhibhUyate na hanyata ityarthaH / na hyoSNyaprakAzasvabhAvasyAgneH svato'vasthAbhedo vakravartulasthUlasUkSmatvAdilakSaNo'yaHpiNDAdyupAdhiparAmarzamantareNa nirUpaNapathamavatarati / evamevAsau puruSa AntarazcidAtmA nAbhibhUyati nAbhibhUyate bhUtAtmagatAvasthAbhirbhedaviparyAsalakSaNairna saMspRzyate, atrApyupAdhiparAmarzamantareNa bhedaviparyAsayoranirUpaNAta, ayaM tu bhUtAtmA'yaHpiNDa dibhedenA''kAravattayA gRhyamANAgnyAbhAsavadbhUtasaMghAtopasaMzliSTatvAttadAtmAbhimAnitayA'. nugatatvAdabhibhUyatyabhibhUyate tadavasthAbhiravasthAvAnbhavatItyarthaH // 3 // 1 ga. mRtyavene / 2 ga. mRtyavena / 3 kha. tyaso bhuu| 4 ka. "te haiM / 5 ka. yaM bhU / 6 ga. degNDA / 7 ka. dAtmatAbhi / For Private And Personal Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 374 . rAmatIrthaviracitadIpikAsametA- [ 3 tRtIyaH prapAThakaH ] yasmAdevaM dehAbhimAnanibandhanamAtmanaH saMsAritvaM tasmAddehasvabhAvAlocanayA dehAbhimAnatyAgaH kAryo'saMsAritvAyeti vivakSandehasya bIbhatsAgocaratAmAha athAnyatrApyuktaM zarIramidaM maithunAdevodbhUtaM saMvRddhayupetaM niraye'tha mUtradvAreNa niSkrAntamasthibhizcitaM mAMsenAnuliptaM carmaNA'vanaddhaM viNmUtrapittakaphamajjAmedovasAbhiranyaizcA''mayairbahubhiH paripUrNa koza iva vasuMnA // 4 // . athAnyatrApyuktaM0 iva vasuneti / prathamaM maithunAdevodUtaM zukrazoNitavindurUpaM krameNa niraye nirayatulye mAturudare saMvRddhayupetamaGgapratyaGgakezanakhalomaprakAraiH parivyUDham / atha navame dazame vA tato'pyadhike vA mAse sati mUtradvAreNa yonirandhreNa niSkAntamevaMvidhamidaM zarIraM prasiddhamityarthaH / avanaddhaM pihitam / anyaizcA''mayairudarazUlApasmArAdibhirbahubhirasaMkhyAtaiH / kozo bhANDAgAram / vasu dhanam / prasiddhArthamanyat / nirayarUpe'smiJzarIre vivekinA'bhimAno na kArya ityabhiprAyaH / / 4 / / evaM sthUlazarIre vairAgyAya tatsvabhAvamuktvA sUkSme'pi zarIre vairAgyAya tatsvabhAvamu. panyasyati athAnyatrApyuktaM saMmoho bhayaM viSAdo nidrA tandrI pramAdo jarA zokaH kSutpipAsA kArpaNyaM krodho nAstikyamajJAnaM mAtsarya naiSkAruNyaM mUDhatvaM ni DatvaM nirAkRtitvamuddhatatvamasamatvamiti taamsaani| athAnyatrApyuktaM saMmoho0 tAmasAnIti / saMmoho viparyayaH / tandrayAlasyam / pramAdo'vazyakartavyeSvavadhAnazanyatA / jarA dehadharmo'pyantaHkaraNena jIrNo'hamityabhimAnAttaddharmAntarAnukrAntA / kArpaNyaM kRpaNatvaM satyAM saMpattau kadaryatA / "AtmAnaM dharmakRtyaM ca putradArAMzca 'pIDayan / devatAtithibhRtyAMzca sa kadarya iti smRtaH" || iti smRtau kadaryalakSaNamuktaM sa eveha kRpaNastasya bhAvaH kApaNyamityarthaH / nAstikyamAmuSmike zreyasi niraye vA nAstIti buddhirvedaadynaadrshc| ajJAnamapekSitArthAsphUrtiH / para_sahiSNutvaM mAtsaryam / naiSkAruNyaM naiSThuryam / mUDhatvamavivekitvaM vivekarAhityamiti yAvat / ato na mohena paunaruktyam / nirvIDatvamakAryakaraNe'napatrapatvam / nirAkRtitvamanavasthitasvabhAvatvam / uddhatatvaM sAhaseSu niHzaGkatvam / asamatvaM viSamabuddhitvam / etAni tAmasAni tamoguNodrekakRtAnItyarthaH / anyatprasiddhArtham / * ka. ritvabhAvAye / 2 kha. "pyuktshsh| 3 kha. vasuneti / 4 kha. pyuktsN| 5 kha. bhaya vi / 6 ka. tandrA / 7 ka. rmopAnta / 8 ga. ntaranu / 9 ka. pIrayet / For Private And Personal Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 3 tRtIyaH prapAThakaH ] mainyupaniSat / . rAjasAnyAha antastRSNA sneho rAgo lobho hiMsA ratidiSTiAvRtatvamIyA'kAmamasthiratvaM calatvaM vyagratvaM jigISArthopArjanaM mitrAnu. grahaNaM parigrahAvalambo'niSTeSvindriyArtheSu dviSTiriSTeSvabhiSvaGgaH zuktasvaro'nnatamastviti rAjasAnyetaiH paripUrNa etairabhibhUtA ityayaM bhUtAtmA tasmAnnAnArUpANyAmotItyA motIti // 5 // iti mainyupaniSadi tRtIyaH prapAThakaH // 3 // antastRSNA0 AmotItIti / aprApye'pyarthe'bhilASo'ntastRSNA / atastR. pNeti pAThe'taH paraM rAjasAnyucyanta iti yojyam / snehaH putradArAdiSu mamatvAbhinivezaH / rAgasteSvAsaktirAtmatvAbhimAnaH / lobho labdheSu viSayeSvalaMbudhyabhAvaH / hiMsA parapIDA / dviSTide'SaH / vyAvRtatvaM vyAvRtAbhiprAyatvaM gUDhAbhisaMdhitetyarthaH / IrSyA nirarthakaspardhA / kAmyata iti kAmaH phalaM tadahitaM yathA syAttathA'sthiratvaM cAJcalyaM nirarthakapravRttimattvamityarthaH / yadvA''kAmamAkAmatvamAsamantAtkAmavattvamasaMpUrNakAmatvamityarthaH / ata evAsthiratvamekasminviSaye sthairyarahitatvam / calatvaM calacittatvamagAmbhIryamiti yAvat / vyagratvaM vyasanitA / dhanavidyAdibhiH parAJjatumicchA jigISA / arthasya pazudhanakSetrAderupArjanaM yena kenacanopAyena saMpAdanam / tadarthaM mitrANAmupakAriNAmanugrahaNaM dAnamAnasatkArairanusaraNam / parigrahAvalambo gRhAzramotsAhaH / uttaraM vAkyadvayaM spaSTArtham / abhiSvaGgaH prItyatizayaH / zuktasvaro'vyaktasvarastadvattvamiti yAvat / annatamo bahvannaH khyAtyAdyuddezenAnnadAnaparatvamityarthaH / tuzabdaH pUrvottAttAmasAdvayavacchedArthaH / ityevaMvidhAni rAjasAnItyarthaH / etairityAdiH spaSTArthaH / yasmAdevaM tAmasai rAjasaizca dharmera bhivyApto'yaM bhUtAtmA tasmAdvAsanAvAsitatayA punaH punarnAnArUpANyApnotIti / abhyAsaH prapAThakasamAptidyotanArthaH // 5 // iti zrIrAmatIrthaviracitAyAM maitrIzAkhopaniSaddIpikAyAM tRtIyaH prapAThakaH // 3 // 1 kha. atasta' / 2 kha. hi sA / 3 kha. noti / 4 ka. vyasanitvam / 5 ka. dibhirjetu / ka.m / mi'| 7 ga. 'smAttadA / For Private And Personal Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 376 rAmatIrthaviracitadIpikAsametA- [4 caturthaH prapAThakaH ] __ atha caturthaH prpaatthkH| pUrvasminprapAThaka ekasyaiva cidAtmano bhUtAtmopAdhyavivekena saMsAritvaM tadgatAvasthAbhiravasthAvattvaM nAnAtvaM cetyevamAdidoSasaMsargo na svataH svatastu nirdharmako nityazuddha eveti pratipAditam / tadetadavadhArya bhUtAtmabhAvopamardena zuddhAtmasvabhAvAvAptyupAyaM jijJA. savo vAlakhilyAH pRcchantItyAkhyAyikAmevAnusarantI zrutirmokSasAdhanaM tattvajJAnamantaraGgabahiraGgasAdhanopetamupadeSTuM pravartate / jJAtavye hi viSaye nirdhArita tajjJAnopAyajijJAsAvasara iti saMgatimabhipretya tadartha gurUpasattiM vidadhAti te ha khalu vAvordhvaretaso'tivismitA abhisametyocurbhagavannamaste'stvanuzAdhi tvamasmAkaM gatiranyA na vidyatA iti / te ha khalu0 na vidyatA itIti / hazabda aitihyArthaH / khaluzabdo vAkyAlaMkArArthaH / vAvazabdo'vadhAraNArthaH / UrdhvaretasaH pUrvoktA vAlakhilyA RSayaH / te ha vismitA avadhAraNasyAtrAnvayaH / kimidamadbhutamiva nityazuddhazcidAtmA'smatpratyagAtmA sannapi parokSa iva zuddho'pyazuddha ivAkriyo'pi sakriya iveti vismitA eva santaH prajApatiM gurumityadhyAhAraH / abhisametyA''bhimukhyena samyavidhipUrvakametyocuruktavantaH / he bhagavaMste tubhyaM namo namanamidamastu tvamanuzAdhi zanaiH zikSayAsmAkamasmAnityarthaH / athavA'smAniti padamadhyAhartavyam / anyAnprArthayadhvamiti cennaivaM vAcyamityabhipretyocurasmAkaM tvacchiSyANAM gatirgantavyaM sthAnamanyA tvadanyA na vidyate'tastvAmeva pRcchAma ityarthaH / yadarthamupasannaustamartha pRcchantItyAha asya ko vidhirbhUtAtmano yenedaM hitvA''tmanneva sAyujyamupaiti tAnhovAceti // 1 // asya ko vidhiH hovAcetIti / asya pratyakSAnubhavasiddhasya bhUtAtmano bhUtasaMghAtamAtmatvenopagatasya ko vidhividhAnaM kaH prakAro yena vidhinopAyabhUtenedaM bhUtAtmatvaM hitvA vihAyA''tmannAtmani cidAnandasatsvarUpa eva pUrNAtmani sAyujyaM sayugbhAvaM bhUtAtmatvavilApanenopaiti nirastopAdhitayA svasvarUpe'vatiSThate sa ko vidhistaM vidhiM no brUhItyuktavanta ityarthaH / tAnhovAcetyuktArthaH // 1 // evaM pRSTaH prajApatiH prathamaM vairAgyadAAya bhUtAtmanaH svarUpamupanyasyati yasminnAsaktaH saMzcidAtmA svaM rUpaM paramaM padaM na jAnAti tadidaM vicintyatAM tAvaditi 1 ka. vidyata / 2 ka. 'ddhcidaa| 3 ka. nAstaM pR| 4 ga. saayojy| 5 ga. ni sAyojyaM sA / 6 ga. tiSTheta s| For Private And Personal Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 377 [4 caturthaH prapAThakaH] mainyupaniSat / athAnyatrApyuktaM mahAnadIpUrmaya ivAnivartakamasya yatpurAkRtaM athAnyatrApIti / asya bhUtAtmano yatpurAkRtaM tadanivartakamityanvayaH / nAsti nivartakamasyetyanivartakam / purAkRtaM puNyApuNyarUpaM karma mahAnadISarmaya iva punaH punaravicchedena jAyamAnaM yato bhogena kSIyamANamapi punaH punaH puMsAM kriyamANatvAnnodvartetAto brahmajJAnAdanyannivartakamasya nAstItyarthaH / tathA ca zrutI-"sa hIdamannaM punaH punarjanayate" "sa hIdamannaM dhiyA dhiyA janayate karmabhiryaddhyetanna kuryAtsIyeta ha" iti / "bhidyate hRdayagranthiH" "nAnyaH panthA vidyate'yanAya" iti ca / satkarma vA''tmajJAnaM vA saMpAdyottare vayasi karmakSayaM kariSyAmItyAzA na kAryetyAha ___samudraveleva durnivAryamasya mRtyorAgamainaM samudreti / asya bhUtAtmano mRtyorAgamanaM maraNaprAptiH samudrasyotsarpato veleva velAdhAvanamivAnicchato'pi durnivAryamasya mRtyorAgamanamityarthaH / yAvajjIvati tAvatyapi kAle necchayA puruSArthasAdhanakSamabhityAha sadasatphalamayaiH pAzaiH paGguriva baddhaM bandhanastha. syevAsvAtantryaM yamaviSayasthasyeva bahubhayAvasthaM sadasaditi / tattatkarmopadarzitAnekasukhaduHkhabhogavAsanAmayaiH pAzairbaddhaM nigaDitaM satpaGguriva gamane satsAdhanapravRttAvakSamamityarthaH / tatra hetumAha-yato bandhanasthasya badhyate'sminniti bandhanaM bandhanAgAraM tatsthasyevAsvAtantryamasya bhavatyataH paGgurivAkiMcikaraM bhUtAtmasvarUpamityarthaH / ato'tra vizvAso na kArya ityarthaH / ito'pi na vizvAsaH kAryo yato yamasya daNDayiturviSaye gocare'vasthitasya yathA bahuvidhaM bhayaM tathA bahubhayAviSTA'vasthA yasya tattathoktaM sarvasmAdapi zaGkitabhayamityarthaH / bhUtasaMghAtamabhimanyamAnasya vivekodgamo'pi durlabha ityAha madironmatta iva mohamadironmattaM pApmanA gRhIta iva bhrAmya mANaM mahoragadaSTa iva viSayadaSTaM mahAndhakAramiva rAgAndham , madireti / moho'vivekaH stabdhatA / pApmanA pApagraheNa gRhIta iva bhrAmyamANaM sadaivAvazamityarthaH / yadvA grahagRhIta iva pApmanA pApena bhrAmyamANamiti yojanA / viSayadaSTaM vAsanArUpeNa viSayairAviSTamityarthaH / mahAnandhakAro yasmiMstanmahAndhakAra nizIthaM tadvadrAgo viSayAsaktiH so'ndhakAra iva hitAhitaprAptiparihAropAyAvaraNaM tenAndhamAvRtamityarthaH / 1 ka, no nivartate / ba / 2 ga. brahmAtmajJA / 3 ga. 'nyato niv| 4 kha. 'manasa / 5 kha. tantryazya / 6 ka. SayAvastha / 7 kha. 'gaandhkaarmi| 48 For Private And Personal Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 378 www.kobatirth.org . rAmatIrthaviracitadIpikA sametA - [ 4 caturthaH prapAThakaH ] idAnImasminsattvabuddhirapi na kAryetyAhaindrajAlamiva mAyAmayaM Acharya Shri Kailashsagarsuri Gyanmandir indrajAlamiveti / mAyAvinirmita hastyAdivadRSTanaSTa svarUpatvAnmAyAmayamityarthaH / tattvajJAna vAdhyatvAdapi nAsminsattvamavadheyamityAha -- svama iva mithyAdarzanaM kadalIgarbha ivAsAraM svama iveti / mithyAdarzanaM bAdhyadarzanamityarthaH / vimataM bAdhyajJAnapratibhAsaM kAdAcitkatvAtsvapnadRSTavadityanumAnamuktaM bhavati / kadalIgarbhastadantaHzalAkA tadvadidamasAra - malpopaghAtamapyasaha mAnamityarthaH / pratikSaNapariNAmAdapyavizvAsyamityAha naTa iva kSaNaveSaM naTa iveti / yadvA nAnAjAtyabhivyaJjakakramabhAvya nekAkAraparigrahAnnATa iva durlakSyamityarthaH / asminsaukumArya saundaryAdibuddhirapi na kAryetyAha citrabhittiriva mithyAmanoramamityathoktam / citreti / mAMsazoNitAdibhitra bhatsitatvAnna manoramamityarthaH / taduktaM manunA - "asthisthUNaM snAyubaddhaM mAMsazoNitalepanam / carmAvanaddhaM durgandhipUrNa mUtrapurISayoH // jarAzokasamAviSTaM rogAyatanamAturam / rajasvalamasanniSThaM bhUtAvAsamimaM tyajet " iti // ( a0 6 zlo0 76-77 ) ityathaivamukte'rthe / uktaM zlokarUpaM vacanamiti zeSaH / zabdasparzAdayo martye'narthA vA''sthitAH / zabdasparzAdayo hi viSayA anarthA api martye maraNadharmiNi bhUtAtmanyarthA iva spRhaNIyA vA''sthitA aGgIkRtA na tvete spRhaNIyA iti yojanA | kuta ityata Aha A yeSAM saktastu bhUtAtmA na smaretparamaM padam || 2 || bhUtAtmA yeSAM sakto yeSvAsaktastu paramaM padaM vaiSNavaM dhAma na smarennAnusaMdadhItetyarthaH / 1 ka. sadbuddhi' / 2 kha iva sthi' / 3 ka iva sthi / 4 kha yeSA saM / 5ga. reta paraM pa 6ka. 'daM svaM vai' / For Private And Personal Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 4 caturthaH prapAThakaH] maiJyupaniSat / 379 evaMvidhaM bhUtAtmanaH svarUpaM brahmAdistambaparyantaM samAlocya tasminnabhimAnastyAjyaH zreyothinetyabhiprAyaH // 2 // tadevaM vairAgyAya bhUtAtmanaH svarUpamupavayedAnImasya tyAgopAyaM pRSTamupadizati ayaM vAva khalvasya pratividhibhUtAtmano yadvedavidyAdhigamaH ayaM vAva khalvasyetyAdinA / asya bhUtAtmano'yaM vAvAyameva khalu pratividhiH pratividhAnaM pratikriyA bhUtAtmatvaprahANopAyaH / ko'yam / yadyo'yaM vedavidyAdhigamaH / vedadvArA vidyAyA AtmatattvaviSayAyA adhigamaH / samyakprAptirityarthaH / kathaM vidyAdhigamo vedAdityapekSAyAM vividiSanti yajJenetyAdizrutyantaraviniyogAnurodhena svavarNAzramavihitadharmAnuSThAnaprabhAvakRtavAntazuddhiM vinA na jJAnAdhigama ityabhiprAye. NA''dau bahiraGgANi karmANi vidadhAti svadharmasyAnucaraNaM svadharmasyesyAdinA / svo dharmaH svadharma AvazyakaM karma tasyAnucaraNamanukrameNAnuSThAnam / etadeva spaSTayati svAzrameSvevAnukramaNaM svadharmasya vA etavrataM stambazAkhevAparANyaneno bhAgbhavatyanyathA'ADintyeSa svadharmo'. bhihito yo vedeSu na svadharmAtikrameNA''zramI bhavati / svAzrameSveveti / yasya varNasya yAvanta AzramA vihitAsteSvAzrameSveva vihitAnAM karmaNAM tena tena varNenAnukramaNamanuSThAnamiti yadetadvai prasiddhaM svadharmasya vrataM niSThA / apa. rANi kAmyAdIni karmANi stambazAkheva tRNazalAkeSa dRDhAnItyarthaH / etaduktaM bhavati yena yacchakyaM kartuM tanna tasya hitasAdhanaM kiM tu yasya varNasya yasminnAzrame yo dharmo vihitaH sa tasya hitasAdhanaM tena so'nuSTheyaH kAmyAdi tu mumukSuNA heyamiti / anenoktaprakArasvadharmAnuSThAnena / UrdhvabhAk, saMsAramaNDalAdupari yadasaMsAri brahma tadUrdhvamucyate "UrdhvamUlo avAzAkha eSo'zvatthaH sanAtanaH / tadeva zukraM tadbrahma tadevAmRtamucyate / tasmillokAH zritAH sarve tadu nAtyeti kazcana" (kaTho0 6) iti zrutyantarAt / tadUrva brahma bhajata ityUddhabhAk / brahmajJAnavAnbhavatItyarthaH / anyathA svadharmAtikramaNe kAmyakamaniSThAyAM vA'vADityadho narakAdisthAnamarvAcInAnekAnityapuruSArtha vA bhajetetyarthaH / saMsAramaNDalAnna vyAvartata ityabhiprAyaH / upasaMharati-eSa svadharmo yo vedeSvabhihito varNAzramanibandhano na kAmyAdi svadharma ityarthaH / yadyapi kAmyAdyapi karma kAminaH 1 kha. 'raNazsvA / 2 kha. maNazsva / 3 kha. 'khevetraa| 4 kha. 'vAGpatatye' / 5 ka, degti yadyasyAvihitaM ta / For Private And Personal Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 380 rAmatIrthaviracitadIpikAsametA- [4 caturthaH prapAThakaH ] svAbhilaSitasAdhanatvAtsvo dharmo bhavati tathA'pi na tatsvarUpAvirbhAvaheturiti na mukhyaM tasya svadharmatvam / svavarNAzramamAtrAdhikArakastu dharmazcittazudhyAdiparamparayA svasvarUpAvirbhAvaheturiti mukhya iti bhAvaH / uktamevArthaM vyatirekamukhena draDhayati-na svadharmAtikrameNA''zramI bhavati / kaizcana tattadAzramaliGgadhAraNamAtrAdAzramI na bhavati, tasya svarUpato'puruSArthatvAtpuruSArthIhetutvAceti bhAvaH / ___ nanu kimityevamAzramadharmeSvatiyatnaH kriyate tapasaiva brahmavidyodayasaMbhavAt / 'tapasA vindate mahat' iti vacanAditi cetsatyam / tadapyAzramadharmAvirodhyeva sAdhanaM na tadviruddhamapItyAzayenA''ha- AzrameSvevAnavasthastapasvI vetyuryaMta ityetadyuktaM AzrameSveveti / AzrameSvanavastha evAnAzramastha eva tapasvI vA dhArmiko vetyAdhu. cyate yattadetadayuktamiti yojnaa| nanu tarhi tatra tatrA''tmajJAnasAdhaneSu 'tapasA brahma vijijJAsasva' ityAdi tapovi. dhAnamanarthakaM svadharmAnuSThAnAdevA''tmajJAnasiddherityAzaGkAyAmAha nAtapaskasyA''tmajJAne'dhigamaH karmasiddhiti / nAtapaskasyeti / atapaskasya vaidhakAyazoSaNarahitasyA''tmajJAne nAdhigamo nAdhigamanamAtmajJAnaM naM prApnotItyarthaH / na kevalametAvaki tu karmasiddhirvA karmaphalalAmo vA tasya na syAdityarthaH / asminnarthe saMmatimiva zlokamudAharati evaM hyAha-tapasA prApyate sattvaM sattvAtsaMprApyate manaH / manasaH prApyate hyAtmA yamAptvA na nivartata iti // 3 // evaM hyAheti / tapasA svadharmAcaraNena tadavirodhivaiSNavAdiniSkAmavratavizeSAcaraNalakSaNena ca sattvaM sattvaguNapradhAnaM cittaM prApyate, vizuddhasattvatA labhyata ityarthaH / tasmAtsattvAnmanaH saMprApyate / manute'neneti mano vivekavijJAnam / tasmAnmanaso mananAdAtmA pUrNa tattvaM paraM brahma hi nizcitaM prApyate / AtmatattvasAkSAtkAra evA''tmaprAptirnAnyA tasyA''ptirnityAptasvarUpatvAt / ata AtmasAkSAtkAro bhavatItyarthaH / kosyamAtmetyata Aha--yamAptvA prApya sAkSAtkRtya na nivartate punaH saMsAramaNDale bhUtAtmabhAvAya nA''vartate mucyata ityarthaH // 3 // idAnImuktaM sAdhanajAtaM rAzitrayamiva saMpAdyopAyopeyabhAvenA''tmasAkSAtkAre samu. cayena vidhatte 1 ka. tasiddhisA / 2 ga. kevalaM / 3 ka tvaadpu| 4 ka. SArthahe / 5 kha. vaavsthitst| 6 ga. 'cyatA / 7 kha 'dpyukt'| 8 ka. na bhavatI / 9 ka. matameva / 10 kha. ttaaii| For Private And Personal Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Acharya Shri Kailashsagar [ 4 caturthaH prapAThakaH ] maiJyupaniSat / 381 asti brahmeti brahmavidyAvidabravIbrahmadvAramidamityevaitadAha yastapasA'pahatapApmA OM brahmaNo mahimetyevaitadAha yaH suyukto'jasraM cintayati asti brahmetyAdinA / yo brahmavidyAvidbrahmaviSayAM vidyAM zravaNamananalakSaNAM vetti so'sti brahmAkhaNDasaccidAnandAtmakaM brahmAstItyabravIt / pramANayuktijanyaM brahmajJAnaM brahmaprAptisAdhanamityuktavAnityarthaH / tathAca zrutyantaram-'astIti bruvato'nyatra kathaM tadupalabhyate / astItyevopalabdhavyaH' ( kaTho06) iti / yastapasA pUrvoktalakSaNenApahatapApmA vizuddhasattvaH, sa tvetadidaM tapo yathAvyAkhyAtarUpaM brahmadvArameva brahmaprAptidvAramArAdupakArakaM bhavatItyAheti madhyagranthayojanA / yaH punaH suyuktaH sutarAmadhyAtmayoganirata omityajasraM cintayati sa etacintanAlambanamoMkArarUpaM brahmaNo mahimA mAhAtmyamAvirbhUtaM brahmaivaitadityAheti yojanA / sarvamarthajAtaM vAcakazabdasaMbhinnatvAttasminavagamyamAnaM tato na pRthagasti / vAcakazabdabhedAzca tadyathA zakunA sarvANi parNAni saMtRNNAnyevamoMkAreNa sarvA vAk saMtRNNA oMkAra evedaM sarvam ' (chAndo0a0 2) iti zruteroMkArAnnAtiricyante / sa caukAro'pi sphuraNAvaguNThitatvAnna tato'nyo'sti / sphuraNaM ca sarvasya nAmarUpAtmakasya brahmaiva 'AtmaivAsya jyotiH' iti zruterAtmA ca brahma ' ayamAtmA brahma ' iti zruteH / tathAca praNavena brahmAtmAnusaMdhAnaM brahmaNaH sAkSAsAkSAtkAraheturiti praNavArthAnusaMdhAnaniSTho'bravIdityuktaM bhavati / evaM tridhA vibhaktaM sAdhanamidAnI samuccitya vidhatte ___tasmAdvidyayA tapasA cintayA copalabhyate brahma / tasmAditi / atra trayANAmeSAmekasminpuruSe yaugapadyAsaMbhavAdavazyaMbhAvini krame'gnihotrayavAgUpAkavadarthakramo draSTavyaH / tathAca prathamaM tapastato brahmavidyA zravaNAdilakSaNA tataH praNavaikaniSThateti krameNa sAdhanatrayavAnbrahmopalabhetetyarthaH / idAnImuktasAdhanatrayAtizayavataH paramaphalakathanapUrvakaM sAdhanatrayavidheH prAzastyAya brahmavidaM stauti se brahmaNaH para etA bhavatyadhidaivatvaM devebhyazcetyakSayyamaparimitamanAmayaM sukhamaznute ya evaM vidvAnanena trikeNa brahmopAste / sa brahmaNaH0 brahmopAsta iti / sa evaM dhyAyanvidvAnbrahmaNo'parasya hiraNyagabhakhyasya zabdabrahmaNo vA paraH parastAtparaM brahmaitA gantA bhavati paraM brahmaiva bhavatItyarthaH / idaM mukhyaphalakathanam / ' brahma veda brahmaiva bhavati ' ityAdi ca zrutyantaram / tatki 1 ka. degdyayopAsanayA ci| 2 kha. sadbrahma / 3 ka. degvatatvaM / For Private And Personal Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 382 rAmatIrthaviracitadIpikA sametA - [ 4 caturthaH prapAThakaH ] hiraNyagarbho'nyo'sti yasmAtparamayametItyAzaGkayaM na hi na hi so'pyayamevetyAhaadhidevatvamiti / devebhyazca devebhyo'pyadhyupari yadevatvaM sarvadevAdhipatitvaM tadapyaya metA bhavatIti yojanA | adbhuta iti vakSyamANena vA'nvayaH / itizabdaH pradarzanArthaH / devAzcAyameva bhavatItyevaMvidhamasya mAhAtmyamityarthaH / kiMcAkSayyamavinAzi / aparimitamiti vizeSaNamavinAzitvasAdhanam / yatparimitaM dezataH kAlataH svarUpato vA paricchinnaM tadvinAzi dRSTaM yathA ghaTAdi / idaM tu tadviparItatvAdakSayamityarthaH / sAMsArika sukhavadasya sAtizayatvapAratantryaduHkhasaMbhedazaGkAvyAvRttaye vizeSaNamanAmayamiti / evaMbhUtaM yatsukhaM tadanute prApnoti bhuGka iti vA / ka ityapekSAyAmAha -- ya evaM vidvAnanena trikeNa brahmopAste sa ityarthaH / punarapi phalAntaramiva brahmasAkSAtkAra nAntarIyakAmupAdhinivRttimupanyasyati -- atha yaiH paripUrNo'bhibhUto'yaM rathitazca tairvaiva muktastvAtmanneva sAyujyamupaiti // 4 // atha yaiH0 sAyujyamupaitIti / athAsyAmavasthAyAmayaM paripUrNaH pUrNAtmA sannAtmannevA''tmabhUte brahmaNyeva sAyujyamupaitIti saMbandhaH / sAyujyopagamanaprakAra mAhAvaziSTaiH padaiH / yairbhUtapariNAmairdehendriyAdilakSaNairayaM vidvAnpUrvaM paribhUta AtmasAtkRto rathitazca rathaM prApito rathitvaM ca prApita iti yAvat / tairvaiva tairbhUtapariNAmaiH / vA eveti cchedaH / vAzabdo'pyarthe tairapi mukta evetyanvayaH / tuzabdaH punarbandhazaGkAvyAvRttyarthaH / AtmannevetyAdi vyAkhyAtam // 4 // evamAtmAnAtmanostattvamAtmatattvabrahmajJAnaM ca sasAdhanamupazrutya kiM kRtavanto vAlakhilyA ityapekSAyAM tadvRttamanuvadantI zrutirlabdhavidyaiH ziSyairgurau kartavyamupadizatite hocurbhagavannabhivAdyasItyabhivAdyasIti / te hocuH 0 abhivAdyasItIti / punarvacanamAdarArtham / abhivAdyabhivadanazIla Abhimukhyena zrotRRNAmanubhavaparyantaM tattvavadanasvabhAvo'si kRpayaiva sarvopadeSTA'si nAsmaguNApekSayetyarthaH / evaM gurumabhipUjya kiM kRtavanta ityapekSAyAM gurUpadiSTa sarvArthAvadhAraNoktyA taM prasA dayantaH punaH kiMcinmanogataM pRcchanti dhyeyasvarUpavipratipattinirAsena manaH samAdhAnArthamityAha nihitamasmAbhiretadyathAvaduktaM manasItyathottaraM praznamanubrUhIti / nihitaM0 brUhItIti / he bhagavanyaduktaM bhavataitadasmAbhirmanasi svacitte yathAvadA 1 ka. 'kya so'' / 2 kha. tmanaiva / 3 ga. sAyojyauM / For Private And Personal Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 4 caturthaH prapAThakaH] mainyupaniSat / 383 nupUryeNa nihitaM dhRtam / atrAsmAkaM nAsti saMzaya ityarthaH / athedAnImuttaramitaH paramasmAbhiH kariSyamANaM praznamanubrahmanusRtyottaraM brUhi kathayetyUcuriti pUrveNAnvayaH / kaH praznaH sa pRcchyatAmityuktA AhuH agnirvAyurAdityaH kAlo yaH prANo'naM brahmA rudro viSNurityeke'nyamabhidhyAyantyeke'nyaM zreyaH katamo yaH so'smAkaM bahIti tAnhovAceti // 5 // agniH0 hovAcetIti / eke dhyAyino'nyamabhidhyAyanti / anyamanyamiti vIpsA draSTavyA / eke'gnyAdInAmekaikamabhidhyAyantItyarthaH / eke'nyaM paraM brahma paramAtmetyucyamAnamarthaM dhyAyantItyarthaH / atra katamaH pakSaH zreyaH zreSThaH zreyaskara iti vA / yaH pakSastavAbhimataH zreyastvena sa evAsmAkaM zreyAn / tamasmAkaM tvaM brUhItyapRcchanniti yojanA / yadvA sa tvaM vijAnanyaH zreSThaH pakSastamasmAkaM brUhIti yojanA / tAnhovAceti zrutivacanamuktArtham // 5 // zreyorthibhiragnyAdayo vA pratyekaM pRthagdhyeyAH paripUrNa brahma vA dhyeyamiti pRSTaH prajApatiH sarvatra brahmaiva pararUpeNa svarUpeNa copAsyaM zreyorthibhirnAgnyAdivarUpamevopAsyaM tadupAsanAyA alpaphalatvAdityabhipretyAgnyAdInAmapi na brahmaNo'rthAntaratvamastIti pratipAdayannupAsanAvyavasthAmupadizatItyAha brahmaNo pAvaitA agryAstanavaH parasyAmRtasyAzarIrasya __ tasyaiva loke pratimodatIha yo yasyAnuSakta ityevaM hyAha / brahmaNo0 hyAheti / etA agnyAdilakSaNA brahmaNo vAva brahmaNa evAgyAH zreSThAstanavo mUrtayaH / brahmaivAnyAdirUpeNa vibhAvyate'tasteSu brahmabuddhyopAsanaM yuktamiti bhaavH| kiMlakSaNasya brahmaNa ityucyate parasya / sarvakAraNasya sarvAdhiSThAnabhUtasyeti yAvat / ata evAmRtasya nityasya / azarIrasyA''virbhAvatirobhAvadharmavarjitasya brahmaNa etAstanava iti pUrveNa saMbandhaH / evaM cedyasyaitAstanavastadeva brahmopAsyatAmalaM tadRSTyA'nyopAsanayetyata Aha-tasyaiveti / yo'rtho devo vA'nyo vA yasya puMso'nuSakto'nurAgaviSayIkRtastasyaiveha loke pratimodati pratimodate pratimodanaM karoti sarva ityevaM lokaprasiddha hyAhetyakSarayojanA / yo yasyAnurAgayogyo'nurajyamAno vA tameva lokAH prINayantyanusarantIti ca prasiddhaM loke / tathA ca parasya brahmaNo'gocaratvaunnirAkAratvAttasminsAkSAnmanonirodhaM kartumazaknuvatAM prathamamagnyAdidevatAsveva yathAruci brahmadRSTyopAsanaM zrutidhUpadizyata ityabhiprAyaH / yadvA tasyaiva brahmaNa iha loke pratimA mUrtirudatyu. 1 ka. hIti pRcchantIti / 2 ka. jhaiveti pa0 / 3 ka. (vaatt| For Private And Personal Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 384 rAmatIrthaviracitadIpikAsametA- [ 4 caturthaH prapAThakaH ] detyagnyAdirUpeNa / tathAca yo'gnyAdiryasyopAsakasyAnuSaktaH sa tadeva brahma pratimArUpamupAsItetyevaM hyAheti yojnaa| agnyAdInAM devAnAM brahmAgnyatanutvamuktaM sAdhayati brahma khalvidaM vAva sarvam / brahma sarvamiti / idaM sarvaM brahma vAva brahmaiva khalvityanvayaH / tathAca zrutyantaram - 'sarvaM khalvidaM brahma tajjalAniti zAnta upAsIta' (chAndo0a0 3) iti / asyArthaH--sarvamidamadhyAtmamadhidaivamadhibhUtaM vA'zeSaM jagadbrahmaiva khalu nAtra saMzayaH kAryaH / kuta ityapekSAyAM hetumAha tajjalAnitIti / tasmAjjAyata iti tajnaM tasmillI. yata iti tallaM tenAniti ceSTata iti tadanam / amlopazchAndasaH / itizabdo hetvarthaH / tasmAdbrahmaNo jAtatvAttasminneva lIyamAnatvAttadAzrayajIvanatvAcca tadevedaM brahma yathA mRtsuvarNAdyutpattisthitilayA ghaTakuNDalAdayo mRtsuvarNAdyAtmakAstatheme tasmAttatheti / yadyapyevaM sarvameva brahmaNaH zarIraM tathA'pi yatsvasmAdutkRSTatvenAbhimataM tadupAsyam / devA hi manuSyANAmutkRSTatvenAbhimatA annAdayazca jIvanahetutvAttathAbhimAnayogyA ityataste brahmaNo'gryAstanava iti brahmadRSTyopAsyA ityAha yA vAsyA agyAstanavastA abhidhyAyedarcayenninuyAcAta. stAbhiH sahaivoparyupari lokeSu caratyatha kRtsnakSaya ekatvameti puruSasya puruSasya // 6 // iti mainyupaniSadi caturthaH prapAThakaH // 4 // yA vAsyA0 puruSasyeti / yAH kAzcidvAsyA vAsayogyA AzrayAr2yA brahmaNo'dhyAstanavo'gryAH zreSThA abhidhyAyet / yadvA'sya brahmaNo yA vA yAH kAzcidagryAstanava iti yojanA / asminpakSe daiyavisaMdhI chAndasau / tA brahmabuddhayA'bhidhyAyet / arcayetpuSpopahArAdinA pUjayetpratimAsU vA hRdaye vA / ninuyAcca tattadupAsyadevatAtmAbhimAnenAdhyAtmaparicchedAbhimAnaM svAbhAvikaM devatAyA AtmabhAvApAdanena hitvA pRthagagnyAdidevatAtvaM ca nihanuyAtparityajet / cazabdo dhyAnArcananidbhavAnAM samuccayArthaH / tathAca zrutyantaram - "taM yathA yathopAsate tadeva bhavati" iti " devo bhUtvA devAnapyeti " iti ca / yata evaM devatAtmabhAvanayA brahmatanubhUtA devatA upAste'tastAbhirbrahmatanurUpadevatAbhiH sahaiva tadaikAtmyaM prApyeti yAvat / uparyupari lokeSu janatapaHsatyalokeSu carati / upAsanAtAratamyAlokaphalavikalpaH / tatra tatropAsanAphalAni tattaddevatA- bhuGkta ityarthaH / yadyayaM devatAtmamAtradRSTistadA bhogAnte punarihA''vartate "apratIkAlamba gannayatIti bAdarAyaNaH' iti nyAyAt / atha yadi brahmaNyahaMgrahopAsakastadA 1 ka. sa taM devaM brahmapra / 2 kha. ti pazcamakANDa upa / manAta For Private And Personal Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [5 paJcamaH prapAThakaH] maitryupaniSat / ... 385 kRtsnakSaye kRtsnasya sarvadevatAtmanaH satyalokasthasya hiraNyagarbhasya kSaye'vasAne saMpUrNabrahmarUpaH sanpuruSasya pUrNasya parabrahmaNa ekatvaM sAyujyameti gacchati kramamuktimupaitItyarthaH / abhyAsaH prapAThakasamAptyarthaH / atreyaM vyavasthA / kAryakAraNopAdhidvayavilApanena pratyagekarasatayA brahma dhyAyata ihaiva sAkSAnmuktiH / prArabdhaphalazeSabhogAya dehasthitAvapi sa mukta eva / yaH punaH kAryakAraNabrahmopAsakaH sa brahmaNyahaMgrahAdbrahmaloke'cirAdimArgeNa gatvA tatropAsanaphalabhogAvasAne tatrotpannasamyaktattvajJAnAnmuktimupaiSyatItyasya kramamuktiH / ye punaH pratIkopAsakA annaM brahma prANo brahmA''dityo brahma mano brahmetyevaMdRSTayasteSAM 'na pratIke na hi saH' iti nyAyena brahmakratorabhAvAtte yathopAsanaM brahmalokArvAktaneSu lokeSu phalamanubhUya punarAvartante brahmalokaM gatA api kecitpaJcAgnidarzanAdiniSThA iti // 6 // iti zrIrAmatIrthaviracitAyAM maitrIzAkhopaniSaddIpikAyAM caturthaH prpaatthkH||4|| atha paJcamaH prapAThakaH / ' tadevaM sasAdhanAM brahmavidyAmupadizyedAnImuktavakSyamANasarvopAsanAGgabhUtAnnamaskAramabAnAha atha yatheyaM kautsAyanI stutiHatha0 stutiriti / kutsAyanena dRSTA kautsAyanIyaM vakSyamANA stutiH stutirUpo mantragaNa Arabhyate / athazabda ArambhArthaH / yathopalabdhA tathA''rabhyata ityarthaH / tvaM brahmA tvaM ca vai viSNustvaM rudrastvaM prjaaptiH| tvamagnivaruNo vAyustvamindrastvaM nishaakrH|| tvaM brahmeti / brahmA hiraNyagarbhaH / prajApativirAT / tvamannastvaM yamastvaM pRthivI tvaM vizva khamathAcyutaH / svArthe svAbhAvike'rthe ca bahudhA saMsthitisvayi // adyata upajIvyate sarvairiti vA'tti sarva svAtmanyupasaMharatIti vA'nnamannavadAcaratItyannaH / tathAca zrutyantaram-" adyate'tti ca bhUtAni tasmAdannaM taducyate" (taitti. u0) iti / vizvaM carAcaram / atha ca sarvAtmakatve'pi tvamacyuto'pracyutanijasvabhAvaH kUTastha evetyarthaH / svArthaH puruSArtho dharmAdicatuSTayarUpaH svAbhAvikaH prAkRtikaH svasvaprakRtyanusAyarthastayorubhayonimittaM lokasya tvayi brahmaNIzvare bahudhA saMsthiti nAmArgeNa 1 ka. pAste sa / 2 ka. tvaM manustvaM / 3 ka. 'mazca tvaM zvaM tvm| 6 kha. 'dhA sasthi / / / 4 ka. 'vI tvama / 5 ga. For Private And Personal Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 386 rAmatIrthaviracitadIpikAsametA- [5 paJcamaH prapAThakaH ] tvaniSThatA bhavatItyarthaH / athavA svArthe svAbhAvike'rthe ca lokasya yA saMsthitiH pravR. tyAdiniSThA sA tvayyAyatetyarthaH / vizvezvara namastubhyaM vizvAtmA vizvakarmakRt / vizvabhugvizvamAyustvaM vizvakrIDAratiprabhuH // vizvasyeSTa iti vizvezvarastasya saMbuddhiH / tarhi vizvamanyaditi zaGkAyAmAhavizvAtmeti / tvameva vizvamityarthaH / yato vizvakarmakRtkriyate tatkarma vizvAkhyaM karma kAryaM karotIti vizvakarmakRt / vizvopAdAnatvAdvizvAtmetyarthaH / yadvA vizvezvaratve hetuvizvAtmeti / vizvasyA''tmA svarUpaM tatrApi heturvizvakarmakRditi / ataH kAraNatvAsvakArya vizvaM vyApya tanniyamayannavasthito vizvezvara ityarthaH / bhoktAro jIvA anye bhaviSyantIti zaGkAM vArayati-vizvabhugiti / yo vizvasya bhoktA prasiddhaH so'pi tvamevetyarthaH / kiMca tvameva vizvamAyuH sarvasya sarvamAyunarjIvanaM prANarUpeNa vA sarvAyuH / tathAca zrutyantaram- "yAvaddhyAsmiJzarIre prANo vasati tAvadAyuH" (kauSI0 a0 3) iti / kiM bahunA tvameva vizvakrIDAratyoH prabhuH / bAhyopakaraNA prItiH krIDA tannirapekSA''ntaraprItI ratistayostvameva svatantraH samartha ityarthaH / namaH zAntAtmane tubhyaM namo guhyatamAya ca / acintyAyAprameyAya anAdinidhanAya ceti // 1 // zAntAtmane kUTasthasvarUpAya guhyatamAya vAcAmagocarAyAcintyAyAntarindriyAviSayAyAprameyAya bAhyendriyAviSayAyAnAdinidhanAya nityasadrUpAyetyarthaH / cakArAtsvayaMpra. kAzAya cetyarthaH / itizabdo mantrasamAptyarthaH // 1 // __ mantrANAmArambhe tvaM brahmA tvaM ca vai viSNurityAdinA brahmAdidevatAtmatvaM pratyagnahmaNe uktaM tatra brahmAdInAM tattvAntaratvAtkathamitthaM stutiriti zaGkAnirAsAyottarA zrutiH pravavRte / tatraika eva yathoktazcidAtmA svamAyAguNaistadavasthAbhedaizcAneko'. nekavizeSo'nekavidhakriyApravartako na tattvabhedaH kvApyastIti darzayantI zrutibrahmAdi. trimUrtibhAvenAsyA''tmana upAsanaM vidhAtuM prathamaM mUrtitrayavyapadezanimittamAha tamo vA idamagra AsIdekaM tamo vA ityAdinA / idaM brahmaviSNurudrAdikamagre sRSTayupakramAtprAktamo vai tama eva tamoguNapradhAnamAyAmAtramevA''sIdekamekIbhUtamanabhivyaktanAmarUpamakhaNDatamomAtramAsodityarthaH / etenAsatkAraNavAdo'satkAryavAdazca vyudastaH / idaM tama iti sAmAnAdhikaraNyokteragra AsIditi sattvoktezca / 1 kha. ratiH pra / 2 ka. degNa ityuktaM / 3 ka. pravartate / For Private And Personal Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 387 [ 5 paJcamaH prapAThakaH] maiJyupaniSat / ..... tamki sAMkhyAbhimataM pradhAnaM netyAha- tatpare syAttatpareNeritaM viSamatvaM prapAtyetadrUpaM vai raja stadrajaH khalvIritaM viSamatvaM prayAtyetadvai sattvasya rUpa tatpare syAditi / tattamaH pare kAryakAraNatvAtIte tatkalpanAdhiSThAne cidAtmani syAdbhavatIti yAvat / acetanasya tasya svAtantryAnupapatterityarthaH / evaM jagataH prAgavasthAM cetanaparAdhInAmuktvA tatpravRtterapi tadadhInatAmAha-tatpareNeti / tatkAraNaM pravilInakAryAvasthaM tamaH pareNa cidAtmanA'dhiSThAnabhUteneritaM preritaM tacaitanyAbhAsavyA. ptyopacitaM bIjamiva salilAdivyAptyetyarthaH / viSamatvaM pUrvAvasthApracyutirUpamucchUnamiva bIja sAmyAvasthAtyAgena tadvilakSaNatvaM prayAti kAryonmukhaM bhavatItyarthaH / yadyapi mAyAvyAkRtAvidyAdizabdavAcyasya kAraNamya nityaika caitanyavyAptinityameva tatrAdhyastatvAttathA'pi suSuptasya svapnAdivRtyudbhavavadabuddhipUrvikaiva kAdAcitkI vidyAkarmapUrvapra. jJAnusAriNI cidAbhAsavyAptirbhavatIti na sRSTyAdisAtatyazaGkAvakAza iti gamayitavyam / yadidaM pareritasya tamaso viSamatvagamanametadpaM vai prasiddhaM rajo rajoguNAkhyaM kAraNami. tyarthaH / tatkhalu rajaH pUrvavatpareNeritaM sadviSamatvaM prayAti / yadidaM rajaso viSamatvagamanametadvai sattvasya sattvaguNapradhAnakAraNamya rUpaM prakArabheda ityarthaH / evaM guNavaiSamyaM sanimittaM kAraNavyApAramuktvA tasya kAryAkArapariNAmaprakAra mAha tatsattvameveritaM rasaH saMprAsravat , - tatsattvameveti / tatpareNA''tmanA pUrvavadIritaM sattvameva na tamoranamI tayorvakSyamANArthAbhivyaJjakatvAsAmarthyAt / rasaH sArazcidAnandaprakAzaH "raso vai saH / rasaM hyevAyaM labdhvA''nandI bhavati" (taitti0 u0) iti zrutyantarAt / sa saMprAstravatsa. myakprAkaTyenAsravat / sattvameva cidAtmano vizeSAkArAbhivyaktiyogyAkAratayA prasRtaM saccidAtmAkArameva viprasRtamityarthaH / ' ayameva hi tatra tatra buddhiriti ca mahAniti cAhamavabhAsya iti ca draSTeti cAss. khyAyate nAnya ityabhipretyA''ha so'zo'yaM yazvetAmAtraH pratipurupaH so'za iti / so'yamaMzoM'za ivAMzazcidAtmano vizeSAvasthA''kAzasyeva dArusuSirAdyavasthA na tu niravayavasya paramAryato'zo'sti / ko'sau yazcetAmAtrazcetA cetanA 1 kha. 'matva / 2 kha. degmatva pra / 3 ka. 'taM ta / 4 ka. 'disAtauM / 5 ka. kaarykaarnnp| 6 ka. 't / saM / 7 kha. sosho'| 8 kha. zejanamA / 9 kha. 'ruSaM ksse| For Private And Personal Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 388 rAmatIrthaviracitadIpikAsametA- [ 5 paJcamaH prapAThakaH ] sAkSicaitanyaM tayA bhIyate'vabhAsyata iti cetAmAtraH svaprakAzasAkSimAtreNAnubhAvya ityarthaH / yataH pratipuruSaH pratibimbo nAnodapAtreSviva sUryAdirnAnAvidhArthAkArabuddhivRttiSu vibhAvyamAnatvAtpratipuruSa ityarthaH / laukikapratibimbavadacaitanyaM vArayati kSetrajJaH kSetrajJa iti / kSetraM zarIraM dharmAdharmabIjaprarohabhUmitvAttadApAdatalamastakamahamiti jAnAtIti kSetrajJo jIva ityarthaH / taduktaM bhagavatA zrIkRSNena "idaM zarIraM kaunteya kSetramityabhidhIyate / etadyo vetti taM prAhuH kSetrajJa iti tadvidaH" iti // tatsadbhAvaM sAdhayati saMkalpAdhyavasAyAbhimAnaliGgaH prajApa tirvizvetyasya prAguktA etAstanavaH / saMkalpeti / saMkalpa idaM mayA kartavyamityevamAkAro manaso vikAraH / avyavasAyaH kartavyaviSayasvarUpasAdhanaphalAnAM yathAvadavadhAraNarUpA buddhivRttiH / abhimAno'hamasmi samartha ityAdyahaMkAraH / eteSAmacetane mRtazarIre'darzanAjIvaccharIre ca darzanAdetAni liGgAni zarIrAtiriktatayA sadbhAvapramApakANi yasya sa saMkalpAdhyavasAyAbhimAnaliGgaH / etailidehAdivilakSaNo'stIti saMbhAvyamAna ityarthaH / prajApatiH samaSTivairAjapiNDAbhimAnI devaH / vizvA vyaSTipiNDAbhimAninI devatA / ityevamAdyA etAH prAguktA asyaiva kSetrajJasya sattvapariNAmapratibimbitasya cidAtmanastanavaH / cidAtmaiva tattanmUrtibhedeSu tattadAtmanA vibhAvyamAno'vatiSThate, nAsmAttattvAntarabhUtaM kiMcidityarthaH / tathAca zrutyanta. ram-"nAnyo'to'sti draSTA nAnyo'to'sti zrotA nAnyo'to'sti mantA nAnyo'to'. sti vijJAtaiSa ta AtmA'ntaryAmyamRtaH" (bRhadA0 a0 5) iti / etaduktaM bhavati kiM kAraNaM brahmeti / brahmavAdinAM brahmaNaH sahakAribhUtajagatkAraNavimarza "te dhyaanyogaanugt| apazyandevAtmazakti svaguNairnigUDhAm" iti triguNAtmikA mAyAkhyA zaktiravadhRtA zvetAzvatarANAM manopaniSadi / sA ca brahmaNaH sarvakAraNatvanirvodrI zaktistenAdhiSThIyamAnA guNatrayavibhAgena yadA vikRtA bhavati tadA tadadhiSThAtA'pi tatsattAsphurtipradatvena tadanugato vikRta iva bhavati / tatra ca yathAvikAravyapadezaM so'pi vyapadizyate / tatrApi triguNAtmakena kAraNenezvarAntaryAmyAdizabdairvyapadizyamAnaH sattvAdInAmekaikaprAdhAnyena brahmAdisaMjJAbhAgbhavati / tadA tatrA''virbhUtaguNavizeSavattayA sa upAsyo vyapadizyate guNakAryasthUlasUkSmazarIropAdhyavizeSeNa tadabhimAnena vA vyavahriyamANo jIvaH kSetrajJaH 1 ka. NatvAni / 2 ka. pAsya upa / For Private And Personal Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 389 5 paJcamaH prapAThakaH] maitryupaniSat / saMsArI devo manuSyastiryasthAvara iti' ca vyapadezabhAgbhavati / atra sarvatra sattvaguNapariNAma eva cidAtmano vizeSAbhivyaktirnAnyatra / sattvasya ca rajastamaHsaMparkavizeSAvizeSAbhyAM cidAtmAvirbhAvavizeSatAratamyAjjJAnakriyAzaktyaizcaryatAratamyena sarvajJamUDhAmUDhatvAditAratamyAvabhAsa iti| etamevAbhiprAyaM vizadayati atha yo ha khalu vAvAsya tAmasoM'zo'sauM sa brahmacAriNI yo'yaM rudro'tha yo ha khalu vAvAsya rAjaso'zo'sau sa brahmacAriNo tho'yaM brahmA'tha yo ha khalu vAvAsya sAtviko'zo'. sau sa brahmacAriNo yo'yaM viSNuH sa vA eSa ekatridhA bhUto' dhaikAdazadhA dvAdazadhA'parimitadhA vodbhuta udbhUtatvAdbhUtaM bhUteSu carati praviSTaH sa bhUtAnAmadhipatirbabhUvetyasA~ AtmA'ntarbahizcAntarbahizca // 2 // iti maitryupaniSadi paJcamaH prapAThakaH // 5 // atha yo ha khalu0 antarbahizceti / athaivaMprakAre vyavasthite satyasyA''tmano yo ha khalvitthaM vAva ya eveti saMbandhaH / tAmasastamaHpradhAnoM'zastamaupAdhiko vizeSo'sau sa he brahmacAriNaH / ko'sau yo'yaM rudraH prasiddha ityarthaH / evamuttarayorapi paryAyayo AkhyA / sa vA eSa ekaH sa vai pUrvamupapAdita eSa idAnImupAdhyadhiSThAtRtvenokta eka eva rudrabrahmaviSNvAtmanA tridhAbhUtaH kAraNopAdhimadhiSThAya tridhAbhUta ityarthaH / aSTadhA paJcavidhaprANAdityau sanakSatrazcandrazceti trayaH paJca bhUtAni cetyaSTadhetyarthaH / ekAdazendriyabheda ekAdazadhA / tatraiva manobuddhayorbhade sati dvAdazadhA / tattadindriyavRttInAmanantatvAttadbhedenAparimitadhA / vAzabdo vikalpArthaH / adhyAtmaM vA'dhibhUtaM vA'dhidaivaM vA yadyakiMcidasti tatsarvamavabhAsayaMstattadAtmanA nAnAvidha uddhRto'bhivyakta udbhUtatvAdeva bhUtaM bhUtasaMjJa AtmA bhavatItyarthaH / "mahadUtamanantamapAram" (bRhadA0 A0 2) iti zruteH "eko viSNurmahadbhUtam" iti smRtezca / yato bhUteSu praviSTo bhUtAvabhAsakatayA bhUtaniyantRtayA cAnugatazcarati gacchati bhUtAni vyApnotyata udbhUtatvAtamiti yojanA / ata eva bhUtavazitayA bhUtAnAmadhipatirbabhUvAdhiSThAya pAlayitA'bhavaTyavahAradRSTyetyarthaH / upasaMhArArtha uttaro bhAgaH / ityevamuktaprakAreNAsIvAtmA yathAvyAkhyAto'ntaHsAkSipramAtR. 1 ka. ti vya / 2 ka. sau va / 3 kha. Nokyo' / 4 kha. yo'yatra / 5 ka. sau vra' 6 ga. bhUvA ii| 7 ka. "saavaatmaa| 8 ga. zca cr| 9 ga. sA asAvA / For Private And Personal Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] kAdirUpeNa bahizcezvarakAladevatAdirUpeNa vibhAvyate nAnya ityarthaH / abhyAsa Ada. rArthaH prapAThakasamAptyartho vA // 2 // iti zrIrAmatIrthaviracitAyAM maitryupaniSaddIpikAyAM paJcamaH prapAThakaH // 5 // atha SaSThaH prapAThakaH / yo'ntarbahiH sarvajaneSu nityaM caratyazAnteSu suzAntarUpaH / prANAtmanA'ntarbahiraMzumAlirUpeNa tasmai satataM namo'stu // 1 // namo gurubhyaH sarvebhyo yeSAM caraNasaMsmRtiH / sadaupaniSade zuddhe tattve'rpayati me dhiyam // 2 // evamiyatA granthasaMdarbheNa cidAtmaika eva pratyabrahmarUpeNa vijJeyaH sa eva brahmAdirUpeNAnekavizeSAvastho dhyeyazceti mumukSvapekSito'rthaH sarvo darzito muktizca cidAtmasAyujyaprAptirabhihitA / idAnImasyaiva cidAtmano'nekadhopAsyatvAyAnekamahimAnamAvi. kurvatI zrutirmandamadhyamAdhikAriviSayAstadupAsanAH sAlambanA anekaprakArA vidhAtuM pravavRta uttareNa prapAThakena tattvajJAnaniSThApekSitAni sAdhanAnyapi kAnicidvidhAtum / amya ca khilatvAnnAtIvAtra saMgatayo'pekSyante tathA'pi yathAmati saMgatimUhamAnA akSarANi vyAkhyAsyAmaH / tatrAdhyAtmAdhibhUtadehabrahmANDopAdhibhyAM cidAtmanaH kriyAzaktipradhAnaliGgAnugatacidAbhAsAbhedena prANa Adityazceti dvidhA bhedaM prakalpya tenA''tmanopAsanaM vidhAtumAha dvidhA vA eSa AtmAnaM vibhaya'yaM yaH prANo yazcAsA AdityaH / dvidhA vA eSa ityAdinA / eSa pUrvaprakRta AtmA vai prasiddhaH sarvazrutiSu dvidhA dviprakAreNA''tmAne svaM rUpaM bibharti dhatte pAlayati vA / prakArabhedameva vizadayati-yaH prANo dehe paJcadhA''tmAnaM vibhajya sthito'stIyamekA vidhA yazcApsI brahmANDakaraNDamadhye jagadavabhAsakatayA'vasthito'styAdityaH so'yamaparA vidhetyarthaH / adhyAtma prANAtmanA'dhidaivamAdityAtmanA ca brahmarUpazcidAtmA dhyeya ityupAsanotpattividhi sUcayannAha atha dvau vA etA asya panthAnA antavahivAhorAtreNaitau vyAvartete / atheti / athedamucyate'syA''tmana etau dvau panthAnau vizeSAbhivyaktimArgau / kau / antardehAbhyantaraM bahizca dehAdadhyAtmarUpAdvAhyo dezazceti dvau panthAnAvityarthaH / etau prANAdityAvahorAtreNAhA rAvyA ca vyAvartete viparivartanaM kurvIte ityarthaH / 1 ka. 'mAdivi / 2 ka. saavaadi| 3 ka. 'naM svarU' / 4 ga. 'zvAsA asau / For Private And Personal Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 6 SaSThaH prapAThakaH ] maitryupaniSat / antaH kiMrUpo bahizca kiMrUpo vyAvartate kathaM ca tadvyAvartanamityetadvizadayatiasau vA Adityo vahirAtmA'ntarAtmA prANo'to bahirAtmakyA gatyA'ntarAtmano'numIyate gatirityevaM hyAha / aso vA Adityo vahirityAdinA / asau prasiddho vA AdityaH sUryo bahirAtmA prANo'ntarAtmA yata evamato bahirAtmana iyaM bahirAtmakI tatprayukteti yAvat / tayA bahirAtmakyA gatyA parivartanenAntarAtmanaH prANasya gatiranumIyata ityevamevaMprakAraM hi yata AhA''gamajJo'to'nayorna vAstavo bheda iti zeSaH / ayamAzayaH / sUryo hi meruM pradakSiNIkurvannahorAtrAbhyAM brahmANDAntaH parivartate prANo'pi zvAsarUpeNa dehAntaH paribhramati tatraikAhorAtrasUryagatyoH prANasyaikaviMzatisahastrasaMkhyAH zvAsA bhavantItyAgamazAstrasiddhaM prANaparivartanamanumIyate / yadvA zatasaMvatsaraparimitaM hi puruSAyuH " zatAyurve puruSaH zatendriyaH' iti zrutisiddheH / tAvatkAlaM ca prANaH zarIrAntaH saMcarati / tatraikadvitrAdivarSaprANasaMcaraNapariccheda AdityaparivartanapracayAdhIna iti tadgatyA prANagatiranumIyata iti / idAnImantarAtmagatyA bahirAtmagatyanumAnaprakAramAha 391 atha yaH kazvidvidvAnapahatapApmA'kSAdhyakSo'vadAtamanAstaniSTha AvRttacakSuH so antarAtmakyA gatyA bahirAtmano'numIyate gatirityevaM hyAha / atha ya iti / athazabdaH paryAyAntarArambhArthaH / yaH kazcidvidvAnprANAdityAtmadazaryata evApahatapApmA'dhyAtmAparicchedAbhimAnAsaGgarUpapApmanA rahito'ta evAkSAdhyakSa indriyAdhyakSasteSu svatantro nendriyaparavaza ityarthaH / ata evAvadAtamanA nirmalacittaH / tanniSThastasminnupAsye niSThA tAtparyaM yasya sa tanniSThaH sannAvRttacakSurbAhyaviSayavyAvRttendriyaH / sa u iti cchedaH sa eva teneti vipariNeyam / ya evaMvidho vidvAMstenaivAntarAtmakyA gatyA prANagatyA bahirAtmana Adityasya gatiranumIyata ityevaM hyAheti vyAkhyAtam / etaduktaM bhavati / adhyAtmAdhibhUtayoH piNDabrahmANDayoH svasvamAnena zataM varSA - nyAyuSpramANamityasya samatvAdadhyAtmagataprANAtmagatyA zatavarSAnte piNDaparityAgalakSayA bahirAtmano'pyAdityasya brahmANDapiNDaparityAgarUpA gatistanmAnena zatavarSAnte bhavedityanumIyata iti / athavA yA prANAtmano gatirdehadhAraNalakSaNA prANApAnavyApAraiH kriyamANA tayA bAhyAtmana Adityasya brahmANDavidhAraNarUpodayAstamayanirvartyA horAtravyApAraiH kriyamANA gatiranumIyate / etacca prAkRtajanabuddhyagocaratvAdvidvaddRSTigamyatvama For Private And Personal 1 . SaTsaMkhyA: / 2 ka. 'ti prati / 3 ga. 'niSThA A / 4ka. 'mAnasa / 5 gataH / tatriSThA ta / Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 392 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] bhipretya vidvAnmadhye nirdiSTa iti draSTavyam / etayoranyatarasya gatyA'nyatarasya gatyanumAnopadezastayorekagatitvacintanArtha iti / idAnImanayoH sthAnabhedaM guNabhedaM ca siddhavadanya vyatihAraM taccintanAtha vidhatte ___ atha ya eSo'ntarAditye hiraNmayaH puruSo yaH pazyatImA atha ya eSo'ntarAditya ityAdinA / guNAntaravidhAnArambhArtho'thazabdaH / ya eSa prasiddho'ntarAditya AdityAkhyasya maNDalasya madhye hiraNmayo hiraNmaya iva hiraNmayo jyotirmayo'ntaryAmI puruSaH puruSAkArAdityadevatAntaranupravezena labdhapuruSAkAra iti yAvat / ko'sau hiraNmayaH puruSo ya imAM pRthivIM pazyati / imAmityupalakSaNaM trailokyamavabhAsayatItyarthaH / asya puruSasya hiraNmayatve nimittaM svayamevA''ha hiraNyavasthAt, * hiraNyavasthAditi / hiraNye hiraNmaye tejaHsaMghAtAtmake mnnddle'vsthaadvsthaanaat| tadabhedenAvasthitatvAdityarthaH / "vaSTi bhAguriralopamavApyorupasargayoH' ityavopasarge'va lopaH / pazyatyamI hiraNyavasthAditipAThaH prAmAdikaH / yadi satyastadA dvitIyArthe prathamA vipariNeyA / imaoNllokAnpazyatItyarthaH / idAnImasyAdhyAtmamavasthAnamAha __sa eSo'ntare hRtpuSkara evA''zrito'nnamatti // 1 // sa eSa iti / yo hiraNmayANDasthatayA hiraNmayaH puruSa uktaH sa eSo'ntare dehAbhyantare yaddhRtpuSkaraM hRdayakamalaM tasminhRtpuSkara evA''zritastatraiva prAkaTyamupagataH prANAtmA sannannamadanIyamatti bhuGkte viSayAnvA zabdAdInupabhuta ityarthaH // 1 // evamAdityamaNDalAntarabhivyaktaM hiraNmayatvAdiguNakaM puruSamanUdya tasya hu~dayAntarvatiprANAtmabhAvaM vidhAyedAnImuktaprANAtmAnamanUdya tasyA''dityAtmabhAvaM vidadhAti__ atha ya eSo'ntare hRtpuSkara evA''zrito'nnamatti sa eSo'gni divi zritaH sauraH kAlAkhyo'dRzyaH sarvabhUtAnyannamattIti / atha ya epo'ntare0 annamattItIti / annamattItyanto'nuvAdabhAgo vyAkhyAtaH / sa eSa evAgnirattA divi dhuloke zrita AzritaH sthita ityarthaH / ko'yamagnirityata Aha-sauraH suurytejoruupH| sa eva prANinAM kalanAtkAlAkhyaH kaalsNjnyitH| adRzyaH pratyakSAgocara eMva sansarvabhUtAnyevAnnaM tAnyatti sarvabhUtAni saMharati / itizabdo vyatihAropadezasamAptyarthaH / 1 ka. ghAma / 2 ka. 'vasthAnAdi / 3 ga. hRdyanta / 4 ka, zritaH sthi / 5 ka. evaM sa srv| For Private And Personal Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [1 SaSThaH prapAThakaH] mainyupaniSat / yatra puSkare sthito'nnamattItyadhyAtmamuktaM divi zrito'nnamattIti cAdhidaivaM tadubhayasvarUpajijJAsayA vAlakhilyAH pRcchanti kaH puSkaraH kiMmayo veti / kaH puSkaraH0 vetIti / spaSTArthaH / uttaramAha prajApatiH idaM vAva tatpuSkaraM yo'yamAkAzo'syemAzcatasro dizazcatasra upadizo dalasaMsthA Asam / idaM vAva0 Asamiti / yo'yaM prasiddha AkAza idaM vAvedameva tatpuSkaram / padadhyAtmahatpuSkaramuktaM tadidamevAdhidaivaM prasiddhamAkAzaM nAnayoH svarUpabhedo'stItyarthaH / tathA cA''kAzameva hRdaye brahmANDAntare ca puSkaramiti svarUpapraznasyottaramuktam / kiMmaya iti praznasyottaraM vadanhRdayapuSkarasyASTadalamayatvaM prasiddhamiti matvA'dhidaivapuSkaradalAnyAha-asyeti / asyA''kAzapuSkarasyemAH prasiddhAH prAcyAdyA AgneyyAthAzvatasrazcatasro dizo dalasaMsthA dalatvena sthitA AsamAsannityarthaH / tathA ca hRdayAkAzabAhyAkAzayorhRdayakamalagatASTadalAnAmaSTadizAM cAbhedo dhyeya iti tAtparyArthaH / evamadhyAtmAdhidaivayoH prANAdityapuruSayorbhedena pratIyamAnasthAnaguNakriyANAmabhedadanaM vidhAya punastAvanUdya sagAyatrivyAhRtipraNavAlambanaM tayorupAsanaM vidadhAti arvAgvicarata etau prANAdityA etA upAsItomityetadakSareNa vyAhRtibhiH sAvitryA ceti // 2 // arvAgvicarata0 sAvitryA cetIti / etau prANAdityau yathAvyAkhyAtAvarvAgadUre saMnihitI vicarataH parivartete hRdaye bAhyAkAze cetyarthaH / etAvupAsIta dhyAyet / katham / bhomityetadakSareNa / etenAkSareNetyetat / vyAhRtibhirbhUrbhuvaH svarityetAbhistisRbhiH / sAvitryA savitRdevatyayarcA gAyatryAkhyayA ceti / itizabda oMkArAdyAlambanavidhyupasaMhArArthaH // 2 // idAnImupAsanAlambanatvenoktasyoMkArasya tattvaM pratipAdayiSyastaistutaye tadutpattiprakAramAha dve vAva brahmaNo rUpe mUrta cAmUrta cAtha yanmUrta tadasatyaM yadamUrta tatsatyaM tadbrahma tajjyotiryajjyotiH sa AdityaH sa vA eSa omityetadAtmA'bhavatsa tredhA''tmAnaM vyakurutomiti tisro mAtrA etAbhiH sarvamidamotaM protaM caivAsmItyevaM hyAhaitadvA Aditya omityevaM dhyAyatA''tmAnaM yuJjIteti // 3 // ka. satityomi / 2 ka. 'stttvaaptye| 3 ka. 'naM vyAku / For Private And Personal Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 394 rAmatIrthaviracitadIpikAsametA- [1 SaSThaH prapAThakaH ] dve vAva0 yuJjItetIti / brahmaNaH paramAtmano dve vAva dve eva rUpe rUpyate'dhiSThAnatayA brahmA''bhyAmiti rUpe nirUpake ityarthaH / ke te ityata Aha-mUtaM ca mUrta' sAvayavaM kAryamamUrta tadviparItaM ca kAraNam / athAnayormadhye yanmUrta tadasatyam "vAcArambhaNaM vikAro nAmadheyam" iti zruteH / yadamUrtaM tatsatyam " mRttiketyeva satyam " iti (chAndo0 a0 1) zruteH / yatsatyaM paramArthasatyaM sarvAdhiSThAnaM tadbrahma parivRDham / -- sadeva somyedamagra AsIt ' ' tatsatyaM sa AtmA ' iti zruteH / brahmazabdArthamAhayadbrahma tajjyotiH prakAzasvabhAvaM yattajjyotirbrahmAkhyaM sa AdityaH sUryaH 'yena sUryastapati tejaseddhaH' iti zruteH / sa Adityo vA eSa brahmaprakAzAtmaka omityetadAtmoMkArasvarUpo'bhavatpraNavAtmanodita ityarthaH / oMkAro hyanujJAkSaraM prasiddham "tadvA etadanujJAkSaraM yaddhi kiMcAnujAnAtyomityeva tadAha" iti (chAndo0 a0 1) shruteH| AdityazvAnujJAM kurvanniva jagatAmudeti / ya evAsau tapati tamudgIthamupAsItomiti hyeSa svaranneti ' iti zruteH / evaM praNavabhUitaH sa Aditya AtmAnaM praNavaM tredhA triprakAramakuruta kRtavAn / omiti a u m iti tisro mAtrA avayavA etAbhiH sarvamidamotaM protaM caiva / yathA dIrghatantuSu tiryaktantavaH protAstiryaktantuSu dIrghatantava otA vaiparItyena vA parasparaM saMyogavizeSeNaikIbhUtAH santaH paTazabdavAcyA bhavantyevaM praNavAtmake mayyevA. zeSasyotaprotatayA'vasthAnAdahameva praNavAtmotaM ca protaM cAsmi na matto'nyatkicidityevaM hyAha-sa Adityo yatastasmAdetadvA eSa vA Aditya omityoMkAra evetyevaM dhyAyata cintayata he vAlakhilyAH / dhyAnazabdArthamAha-AtmAnaM prANapradhAnaM pratyaJcamAditya AdityaM cA''tmani yuJjIta vyatyayo bahulamiti lakAravacanavyatyayena yojayataikAtmatAM bhAvayatetyarthaH / itItyanuvAkasamAptyarthaH // 3 // oMkAreNA''tmAbhidhyAnavidhiM mahIkurvastatraiva vizeSAntaraM vidhitsannAha athAnyatrApyuktamatha khalu ya udgIthaH sa praNavo yaH praNavaH sa udgIthaH / athAnyatrApyuktamityAdinA / athaitadanyatra cchAndogye'pyuktaM praNavasyopAsanam / yadyapi tatrAGgAvabaddhamupAsanamiha tu svatantraM tathA'pi stutyarthamudAharaNaM na guNopasaMhArA. rthamiti draSTavyam / praNavodgIthayorekatvakathanArambhArtho'thazabdaH / khaluzabdaH karmaprakaraNoktodgIrthasmAraNArthaH / ya udgIthaH sAmagAnAmudgIthabhaktyavayava oMkAraH sa bahacAnAM zastrAGgabhUtaH praNavaH, yazca bahacAnAM praNavaH sa udgAtRNAmudgIthaH / / evaM zastrastotrAGgatayA bhinnasthAnanivezinyoroMkAravyaktyorabhedadRSTiM vidhAya tasyodgIthAtmakasya praNavasyA''dityAtmanA draSTavyatAmAha 1 ga. te mamtiAva / 2 ka. 'yasmara' / For Private And Personal Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [1 SaSThaH prapAThakaH] maiyupaniSat / ityasau vA Aditya udgItha epa praNavA ityevaM yAhodgIthaM praNavAkhyaM praNetAraM bhArUpaM vigatanidraM vijaraM vimRtyu tripadaM vyakSaraM punaH paJcadhA jJeyaM nihitaM guhAyAmityevaM hyAha / ityasau vA Aditya udgItha udgIthAvayava oMkAra ityarthaH / eSa Aditya eva praNavaH zastrAGgabhUta oMkAra ityevaM hyAha cchAndogyazrutirityarthaH / evaM stutyA mahIkRtamAdityaM punarvizinaSTi guNAntaraviziSTatayA dhyAnArthamudgIthamityAdinA / chandogAnAmudgIthabhaktyavayavatvenodgIthaM baDhacAnAM zastrAntargatapraNavAkhyaM praNetAraM prakarSeNa tattatkamaNAM pravartayitAramata eva praNavAkhyamityarthaH / bhAH prakAzo rUpaM svarUpaM yasya sa bhArUpastam / vigato nityanivRttA nidrA'vidyA tamorUpA yasmAttaM vigatanidram / vijaraM jarArahitaM sadaikarUpamiti yAvat / vimRtyu vigatamRtyumavinAzinam / trINi padAni yasya jAgratsvapnasuSuptAkhyAni prANarUpasya bhUrbhuvaH svariti trailokyAkhyAnyAdityarUpasya sa tripA dastaM tripadam / trINyakSarANi yasyAkArokAramakArAkhyAni praNavarUpasya sa vyakSarastaM vyakSaram / punaH paJcadhA jJeyaM vicintyaM yato guhAyAM dehakuhararUpAyAM nihitamAzritaM dehAntazcarantaM prANApAnAdirUpeNa paJcadhA jJeyamityarthaH / ityevaM hyAha guNavidhAyinI zrutiriti zeSaH / evaM vizeSitamomityanenaitadupAsIteti vakSyamANenAnvayaH / uktavizeSaNasyA''dityAtmano bhArUpatvaM vizeSato dhyeyamityabhipretya vAcyavAcakayoH parabrahmapraNavayoH sArabhUto'yaM saviteti tanmahimAnamAviSkaroti UrdhvamUlaM UrdhvamUlamiti / Urdhva vikArAtItaM paraM brahma mUlamupAdAnam / tadeva mUlaM svarUpato nirdizati tripAdbrahma zAkhA AkAzavAbagnyudakabhUmyAdaya . eko'zvatthanAmaitadrautasyaitattejo yadasA AdityaH / tripAbrahmeti / tripAdasyAmRtaM divItimantrabhAgaprakAzitaM vikArAtItaM brahmAsya vAcyaprapaJcasyAzvatthanAmna UrdhvaM mUlamityarthaH / asya zAkhA AkAzAdayo vikArAH / bhUmyAdaya ityAdipadena carAcaragrahaH / ziSTaM prasiddhArtham / evaMlakSaNa eko brahmANDalakSaNaH samaSTipiNDo'zvatthanAmA zvaHparyantaM sthAsyatItivizvAsAnahatvAdazvatthasaMjJa ityarthaH / yadetadazvatthasaMjJitaM jagadetadbrahma brahmopAdAnatvAnna tato'nyadityarthaH / tathAca kAThakazrutiH'UrdhvamUlo avAzAkha eSo'zvatthaH sanAtanaH / tadeva zukraM tadbrahma tadevAmRtamucyate' iti / etasya sarvavAcyAzrayatayA sarvAtmakasya brahmaNa etattejaH prakAzaH sAra ityarthaH / kimityucyate yadasA Adityo yo'sAvAdityaH prasiddha etadbrahmaNastena iti yojanA / 1 ga. 'tA nityAni / 2 ga. yaM ci' / 3 ka. degsAvAdi / 4 ka. 'syAdho'zva / For Private And Personal Page #450 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 396 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] sarvavAcyAdhiSThAnabrahmasAratvamuktvA sarvavAcakAdhiSThAnapraNavasAratAM cAsyopadizati omityetadakSarasya caitat / omityetadakSarasya caitaditi / etattejo yadasA Aditya iti pUrveNa yojanA / oMkArAdityayoruktaM mahimAnamanUdyopAsyatvaM siddhamupasaMharati tasmAdomityanenaitadupAsItAjasramiti / tasmAditi / etatprANAdityAtmakaM tattvamajasramupAsIteti saMbandhaH / itizabda upAsanavidhyanuvAdasamAptyarthaH / praNavenopAsanavidhistutaye praNavamAhAtmyavAdivAkyamudAharati eko'sya saMbodhayitetyevaM hyAha / eko'syeti / asya praNavasya ekaH zlokarUpo mantraH saMbodhayitA mAhAtmyapra. kAzako vidyata ityevaM hyAha kaThazrutirityarthaH / tameva zlokaM kiMcidakSarabhedena paThati etadevAkSaraM puNyametadevAkSaraM param / etadevAkSaraM jJAtvA yo yadicchati tasya tat // 4 // etaditi / etadevAkSaraM praNavAkhyaM puNyaM puNyapradaM puNyakarmasu prayujyamAnamityarthaH / etadevAkSaraM paraM parabrahmaprakAzakaM mokSadamityarthaH / kiM bahunaitadevAkSaraM jJAtvA mameSTa. dametadeva nAnyaditi nizcitya tatparaH sanyo yadicchatyabhyudayaM vA mokSaM vA phalaM tasya tadbhavatyevetyarthaH // 4 // ____ athAnyatrApyuktaM svanavatyeSA'sya tanUH / punarapyupAsyasyA''tmano guNAntaravidhAnAyottaro'nuvAkaH / athAnyatrApyuktamiti / asya prANAdityAtmana eSA tanUstanuH svanavatI zabdavatI / sA ketyata Aha yomiti strIpunapuMsaketi liGgavatyeSA'thAnirvAyurAditya iti bhAsvatyeSA'tha brahmA rudro viSNurityadhipativatyeSA'tha gArhapatyo dakSiNAgnirAhavanIya iti mukhavatyeSA'tha RgyajuH sAmeti vijJAnavatyeSA bhUrbhuvaH svaritilokavatyeSA'tha bhUtaM bhavyaM bhaviSyaditi kAlavatyeSA'tha prANo' niH sUrya iti pratApavatyeSA'thAnamApazcandramA ityApyAya1 ka. saMvandhayi / 2 ka. saMyandhayi / 3 ga. 'dityA ii| 4 ga. nIyA ii| 5 ka. dhyaceti / 6 ga. sUryA / For Private And Personal Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 6 SaSThaH prapAThakaH ] maitryupaniSat / navatyeSA'tha buddhirmano'haMkAra iti cetanavatyeSA'tha prANo'pAno vyAna iti prANavatyevetyata omityuktenaitAH prastutA arcitA arpitA bhavantItyevaM hyA tadvai satyakAma paraM cAparaM ca brahma yadomityetadakSaramiti // 5 // Acharya Shri Kailashsagarsuri Gyanmandir 397 yo mitIti / oMkArarUpA tanurudAttAnudAttasvaritarUpatrai svaryeNoccAryamANA svanavatItyarthaH / praNavAvayaveSvakArAdiSvekaikaM trikaM trikamavayavazo vibhajya praNavAvayavinaH svanavatyAdyAtmatAmApAdya tAdRkpraNavatanutvena prANAdityAtmanastattadguNavaiziSTyaM dhyeyamiti prakaraNArthaH / yeSAM ye svabhAvasiddhA dharmAstaistadvatyeSeti subodho'kSarArthaH / iti yato'ta bhamityuktenAkSareNaitAH prastutAH svanavatyAdyAstanavo'rcitAH pUjitAH stutA arpitAH prANAdityAtmani vizeSaNatvena samarpitAH samAropitA bhavantItyevaM hyAtamarthaM praznazrutirityarthaH / tAmeva paThati -- etadvA iti / pippalAda AcAryaH satyakAmaM ziSyaM pratyAha he satyakAmomityetadakSaramiti yadastyetadvA etadeva paraM ca brahmAparaM ca brahmeti viddhIti / parAparabrahmajJAnopAsanayorAlambanametadevAkSaramityarthaH // 5 // 1 etau prANAdityA etA upAsItomityetadakSareNa vyAhRtibhiH sAvitryA ceti yatsUzramupanyastaM tatra praNavApekSito vizeSaH sarva ukta idAnIM vyAhRtyapekSito vizeSastadutpattyAdiprazaMsanenopapAdanIya ityuttaro'nuvAka Arabhyate 3 athAvyAhRtaM vA idamAsItsa satyaM prajApatistapastaptvA'nuvyAharadbhUrbhuvaH svarityeSaivAsya prajApateH sthaviSThA tainUryA lokavatIti svarityasyAH ziro nAbhirbhuvo bhUH pAdA AdityazcakSuH / athAvyAhRtaM 0 cakSuriti / ayeti vyAhRtivyAkhyAnArambhArthaH / idaM trailokyaM pUrvamavyAhRtamazabdanirdiSTaM vA AsIt / satyaM sa prajApatiriti saMbandhaH / sacca tyacceti satyaM paJcabhUtapariNAmAtmai kamavyAhRtamAsIt / tadA sa prajApatistrailokyazarIro brahmA tapastaptvA prAgAhitasaMskArodbodhakamAlocanaM kRtvA bhUrbhuvaH svarityevamanuvyAharadanukrameNoccAritavAn / pAdanAbhiziraH pradezAnAlabhya bhUrbhuvaH svariti krameNoccAritavAnityarthaH / evaM spaSToccAraNe hetumAha -- eSaiva lokatrayAtmikA'sya prajApateH sthaviSThA sthUlatamA tanUH zarIraM yA lokavatIti pUrvAnuvAke'vocamityadhyAhAraH / tatra kA vyAhRtiH kimaGgavAciketyetadvibha~jate svarityAdinA / asyAstanvAH / evaM vyAhRtyutpattiM tadarthaM ghopadizya prakRtasyA''dityAtmana upAsyasya tatsaMbandhaM vaktuM vyAhRtizarIraprajApatyavayavatAM tasyopadizati-AdityazcakSuriti / For Private And Personal 1 ga. kArA i' / 2 ga. vyAnA / 3 ka. 'dizaM / 4ka. tanuyI / 5 ka. tmakaM vyA" / 6 ka. tanuH / 7. 'bhajyate / Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir rAmatIrthaviracitadIpikAsametA - [6 SaSThaH prapAThakaH ] 398 sarvAGgeSu cakSuSaH prAdhAnyamupapAdayannAdityaM mahI karoti cakSurAyattA hi puruSasya mahatI mAtrA cakSuSA hyayaM mAtrAzcarati cakSurAyattA hItyAdinA / puruSasya vyavaharturmahatyaparimitA mAtrA mIyate jJAyata iti mAtrA viSayo mitireva vA mAtrA viSayasiddhirhi nizcitaM cakSurAyattA cakSuradhInA / uktamarthaM lokaprasiddhyopapAdayati / hi yasmAdayaM puruSazcakSuSA mAtrA viSayAMzcarati dUrasthAnapi nimnonnatasamaviSamadezAnapi pratipadyate'tazcakSurAyattA puruSasya mahatI mAtretyarthaH / prajApatermukhyAGgatvenA''dityaM mahIkRtyedAnIM sAkSAdeva prajApatyAtmatAM saMpA dayati I satyaM vai cakSurakSiNyavasthito hi puruSaH sarvArtheSu carati / satyamiti / vai prasiddhaM cakSuH satyaM cakSurdRSTasya satyatvaprasiddheH prajApatirapi satyaM satpadAtmakatrailokyazarIratvAdatazcakSurAdityaH satyamityukte satyAtmA prajApatirAditya ityuktaM bhavatIti bhAvaH / cakSuSaH satyatvamupapAdayati -- akSiNIti / caratyavisaMvAditayA hi prasiddhametadityarthaH / upasaMharati etasmAdbhUrbhuvaH svarityupAsItAnena hi prajApatirvizvAtmA vizvacakSurivopAsito bhavatItyevaM hyAha / etasmAditi / uktAddhetorityarthaH / anena hi vyAhRtyAtmatayA''dityAtmopAsanena vizvacakSuH sUrya iva vizvAtmA prajApatirupAsito bhavatItyevaM hyAha kvacicchrutyantaramiti zeSaH / kimAheti tadAha eSA vai prajApatervizvabhUttanUH / eSeti / eSa vai pUrvoktA sUryarUpA prajApaterbrahmaNo vizvaM vibhartIti vizvavattanUH zarIram / kathamasyA vizvabhRttvamiti tadAha etasyAmidaM sarvamantarhitamasmiMzca sarvasminneSA'ntarhiteti / etasyAmiti / etasyAM tanAvidaM sarvaM dRzyamantarhitaM gUDham / AdityaprakAzAcchAditameva sarvamityarthaH / tathA'smiMzva sarvasmindRzye viSaya eSA tanUrantarhitA tattadarthapra kAzakatvena tattadAtmatAmApannA satI prAkRtaiH paripUrNA na dRzyata ityaH / yadvA prANarUpeNa sarvasminneSA'ntarhitetyarthaH / For Private And Personal Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [6 SaSThaH prapAThakaH ] vyAhRtiguNavidhimupasaMharati www.kobatirth.org maitryupaniSat / Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal 399 tasmAdeSopAsIta || 6 | tasmAditi / eSA vyAhRtyAtmikA tanUruktA tasmAdetAM tathaivopAsIteti yojanA // 6 // idAnIM pUrvaM pratijJAtAM sAvitrIzarIratAM cAsyopapAdayitumuttarAnuvAka AramyatetatsaviturvareNyamityasau vA AdityaH savitA savA evaM pravaraNIya AtmakAmenetyAhurbrahmavAdino'tha bhargo devasya dhImahIti savitA vai devastato yo'sya bhargAkhyastaM cintayAmItyAhurbrahmavAdino'tha dhiyo yo naH pracodayAditi buddhayo vai dhiyastA yo'smAkaM pracodayAdityAddurbrahmavAdinaH / tatsavitu0 brahmavAdina iti / Adau mantrapratIkAnyAdAya vyAcaSTe / tatsaviturvareNyamiti prathamaH pAdastasyArtho'sau vA ityAdinocyate / tatra savitustatsvarUpaM vareNyamityanvaye savituriti SaSThI puruSasya caitanyamitivadavivakSitasvArtheti matvA savitRpadAmAha - asau vA iti / asau vai prasiddho jagadavabhAsakatvena vibhAvyamAnaH savitA savituriti mantrapadenokta ityarthaH / vareNyazabdArthamAha sa vA iti / sa vai sa eva savitaivaM yathoktAtmasvarUpeNa pravaraNIyaH prakarSeNa tadekaniSThatayA prArthanIyastadAtmabhAvanA kAryeti yAvat / kenA''tmakAmena kAmyata iti kAma Atmaiva kAmaH prApyo yasya sa AtmakAmastenA''tmanaH svAbhAvika svarUpAvirbhAvakAmeneti yAvat / ityAhurbrahmavAdino brahmavadanazIlA vedArthavida ityarthaH / dvitIyapAdapratIkArambhArtho'thazabdaH / bhargo devasya dhImahIti pratIkagrahaNam / tatra devapadasyArthamAha - savitA vai devaH savitaiSa devazabdArthaH / sa eva dyotanAddeva ucyate / atrApi SaSThayartho na vivakSitaH / tatastasmAdyo - tanasvabhAvatvAdyo'sya saviturbhargAkhyo vyAkhyAsyamAnabhargazabdevAcya AtmA taM cintayAmIti dhImahItyasyArthamAddurbrahmavAdina iti pUrvavat / cintayAmItyekavacanamarthataH paryAyanirdezanaparaM na tu dhImahItyuktabahuvacanasyaikavacanAntatvenohapradarzanArtham / 'vayaM syAma patayo rayINAm' itivatkartrekye'pi mantreSu bahuvacanaprayogasya sAdhutvAccakSurAdikaraNopAdhibhedenaikAsminnapi bahutvasaMbhavAdveti draSTavyam / atha tRtIyapAdagraho dhiyo yo naH pracodayAditi / dhIzabdArthaH prasiddha evetyAha- buddhayo vai dhiya iti / antaHkaraNavRttaya ityarthaH / tA buddhIrasmAkamasmadIyA yaH pracodayAtprakRSTaM prerayatvityAziSi liG / ityAhurityuktArtham / tathA cetthaM mantrayojanA, yo devaH savitA tasya saviturdevasya tadvareNyaM bhargAkhyaM vayaM dhImahi sa no dhiyo dhIH pracodayAditi / 1 1 ka. 'khya AtmA taM ci / 2 ka. 'bdabhAgya A / 3 ka. 'veneha | Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 400 rAmatIrthaviracitadIpikA sametA - [ 6 SaSThaH prapAThakaH ] yaduktaM mantravyAkhyAne'sau vA AdityaH savitA savitA vai devo yo'sya bhargAkhya iti tatrA''dityasavitR bhargazabdA na spaSTArthA iti tAnvyAkhyAtumArabhamANo'tigahanArthatvAdbhargazabdArthaM tAvadAha - atha bharga iti yo ha vA amuSpimnAditye nihitastArako'kSiNi vaiSa bhargAkhyaH / Acharya Shri Kailashsagarsuri Gyanmandir atha bharga ityAdinA / atha padavizeSArtha ucyate bharga iti ko'rtho'yameva yo ha ya eva vai 'ya Aditye tiSThan ' 'yazcakSuSi tiSThan' iti ca zrutyantaraprasiddho'muSminna - ditye maNDalAtmani nihitaH saMnihitastathA'kSiNi cakSurmaNDale vA yastArakaH kRSNatArakopalakSito'ntaryAmI deva eSa bhargAkhya iti / bhargatvamasya kathamityapekSAyAM tannAma nirvaktibhAbhirgatirasya hIti bhargaH / bhAbhirityAdinA / bhAbhiH kiraNairadhiSThAnadharmairasya gatirgamanaM viSayavyAptirasyeti vyutpatterbharga ityekaM nirvacanamityarthaH / nirvacanAntaramAha bharjayatIti vaiSa bharga iti rudro brahmavAdinaH / bharjayatIti / vA'thavA bharjayati jagatsaMharatIti rudro bharga iti brahmavAdina bhAhuriti yojanA | idAnIM bhakArarephagakArANAM pratyeka nirvacanaM bruvannasya bhargAkhyAM mahI karotiatha bha iti bhAsayata mAlokAn iti raJjayatImAni bhUtAni ga iti gacchantyasminnAgacchantyasmAdimAH prajAstasmAdbharatvAdbhargaH / atha bha ityAdinA / bhAsayati tejomaNDalAntargatacitprakAzenemAnsarvAneva lokAniti bha ityucyata ityarthaH / imAni bhUtAni sthAvarajaGgamAtmakAni prANAnugatacidAnandAtmanA raJjayati prINayati sukhAsaktaM karotIti ra ucyata ityarthaH / asminsarvakAraNAtmani suSuptipralayayoH sarvA imAH prajA gacchanti layaM prApnuvanti tathA prabodhathyorasmAdevA''gacchantyAvirbhavantIti ga ityucyata ityarthaH / tasmAdbhAsanAdraJjanAdgamanAca bharagatvAdbharga iti sarvAtmocyata ityarthaH / idAnImAdityAdinAmanirvacanaM kurvastatparyAyazabdAnapi kAMzcinnirvakti-- zazvatsUyamAnAtsUryaH savanAtsavitA''dAnAdAdityaH pavanAtpAvanossspo'pyAyanAdityevaM bAha I 1 ga. bhargA / 2 ga. bhargA / 3 ka. 'sminnityAga / 4ka. 'diti vemAH / 5 ka. mAnavAt / 6 ga. thApo pyA' / For Private And Personal Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [6 SaSThaH prapAThakaH] maitryupaniSat / zazvat sAheti / zazvatpunaH punaH sUyamAnAtsavanakaraNAtsUryaH sUryo hi prAtarAdisavanakartA prasiddha ityarthaH / savanAdannAdiniSpAdanena prANinAM prasavanAtsavitA / AdAnAdbhaumarasAnAM prANyAyuSAM vA''dityaH / pavanAtpavitrIkaraNAtpAvano vAyvAtmA'pyeSa ityarthaH / athApyApo jalamapyayamityarthaH / kuto'pyAyanAjjagadApyAyanAdityarthaH / ityevaM hi nAmanirvacanAnyabhipretyA''hA''cArya ityarthaH / ___ evaM matrapAdadvayoktamAdhidaivikaM tattvaM nirucya tRtIyapAdoktamAdhyAtmikaM tattvaM nirvakti khalvAtmano''tmA netA'mRtAkhyazcetA mantA gantosraSTA''nandayitA kartA vaktA rasayitA ghrAtA draSTA zrotA spRzati ca vibhurvigrahe saMniviSTa ityevaM hyAha / khalvAtmano0 hyAheti / amRtAkhyaH prANarUpaH / 'prANo vA amRtam' iti zrutyantarAt / amRtAkhyaH khalu prANarUpa AtmanaH kAryakAraNasaMghAtasya netA prANopAdhika AtmA martyasaMghAtanetRtvena tato vilakSaNatvAdamRtAkhya ityarthaH / cittavRttyupAdhikazvetA / manovRttyupAdhinA mntaa| pAdopAdhipradhAno gantA / pAyapAdhinotsraSTA / upasthopAdhinA''nandayitA / hastopAdhikaH kartA / vAgindriyopAdhiko vaktA / rasopAdhiko rasayitA / ghrANopAdhitA / cakSurupAdhiko draSTA / zrotropAdhiH zrotA / tvagindriyopAdhiH spRzati spraSTA bhavatItyarthaH / cakArAbuddhayA'dhyavasitAhaMkAreNAbhiH mantA cocyate / ko'yamevaM vyapadizyata ityata Aha-vibhurvyApako vigrahe dehe saMniviSTaH samyagabhimAnitayA niviSTaH / sraSTaivezvaro dehamanupraviSTaH prANAntaHkaraNendriyopAdhibhirnAnAvyapadezabhAgbhavati sa ekaH sarvabuddhipreraka AtmopAsya ityabhiprAyaH / ityeva hyAheti pUrvavat / nanvekasyA''tmano'nekopAdhikRtaH saMjJAbheda ityayuktaM pratIyamAnaprAtisvikakAryabhedenA''tmabhedasya prAmANikatvAditi prAsaGgikaM codyaM parihartumAtmAnAtmatattvaM nirUpayati atha yatra dvaitIbhUtaM vijJAnaM tatra hi zRNoti pazyati jighrati rasayeti caiva sparzayati atha yatretyAdinA / athaivaM satyAtmabhedazaGkA na kAryeti zeSaH / yatra dvaitIbhUtaM bhedamApannaM vijJAnaM citprakAzastatra hi tasyAmavasthAyAM jAyadAdau zRNoti pazyatItyAdivyapadezabhAgAtmAM bhavati na svabhAvata ityarthaH / . ka. 'kuta ApyA / ga. kutaH pyA / 2 ga. viSTA i / 3 ka. raNopA / 4 ka. tyarthaH / ii| 5 ka. 'yate caiN| 6 ka. "tmA na / For Private And Personal Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 402 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] kathametadavagamyata iti tatrA''ha sarvamAtmA jAnIteti sarvamAtmA jAnItetIti / sarvaM sarvendriyadvAraM vyavahArajAtamAtmaika eva jAnIte svAtmaikaniSThatvena pratyabhijAnAti / iti hetorna paramArtho bheda ityarthaH / tathAca zrutyantaram-'AtmetyevopAsItAtra hyete sarva ekaM bhavanti' ityupAdhyuparAgaparityAgena sarvopAdhyupalakSitamekamAtmAnaM nirupapadenA''tmazabdena nirdizati / loke ca yazcakSuSA rUpamaidrAkSaM so'hamidAnI rasanena rasamanubhavAmIti pratyabhijJAnubhavaH prasiddho'to nA''tmabhedazaGketi bhaavH| upAdhyanvaye bhedadarzanaM vyapadezabhedaM copapAdya tadvyatireke tadvyatirekamupapAdayati yatrAdvaitIbhUtaM vijJAnaM kAryakAraNakarmanirmuktaM nirvacanamanaupamyaM nirupAkhyaM kiM tadavAcyam // 7 // yatrAdvaitIbhUtamiti / yatra yasyAmavasthAyAM suSuptyAdau sarvopAdhyuparamAdadvaitIbhUta vijJAnaM tatretyadhyAhArastadA kAryakAraNakarmabhirviSayakaraNakriyAbhiravecchedakairnirmuktamasaM spRSTamata eva nirvacanaM vizeSasaMjJAvacanazUnyamanupamamevAnaupamyamupamArahitaM svato nirvizeSamityarthaH / ata eva nirupAkhyamaprameyamidaM tadityullekhAyogyamityarthaH / kimevaM niSe. dhamukhenAcyata idaM taditi kasmAnnocyata iti zaGkate-kiM taditi / azakyaM tathA vaktumityuttaramAha-avAcyamiti / sarvavAgvyApAroparame yadavaziSyate sarvoparamasAkSitvena tadadvaitaM vijJAnaM svAbhAvikamAtmarUpamiti bhAvaH / tathA ca bRhadAraNyake-'yatra hi dvaitamiva bhavati taditara itaraM pazyati' ityAdinA dvaitadarzanasyA''bhAsatAmuktvA 'yatra tvasya sarvamAtmaivAbhUttatkena kaM pazyet' ityAdinA'dvaitamAtmatattvamupapAdayati shrutiH| tasmAdanAmarUpakriyasyA''tmano nAmarUpakriyA avidyAkalpitaprapaJcopAdhinibandhanA eveti paramArtha iti // 7 // yadyapyevaM zArIrasyA''tmanoM' na bhedaH pAramArthikastathA'pyadhidaivAdAdityAtmana IzvarAdayaM bhinna iti zaGkAM vArayannasyaiva brahmAdayo'pi vibhUtaya ityetameva mahI karoti eSa hi khalvAtmezAnaH zaMbhurbhavo rudraH prajApatirvizvasR. gghiraNyagarbhaH satyaM prANo haMsaH zAstA viSNu rAya. No'rkaH savitA dhAtA vidhAtA samrADindra induriti / eSa hi khalvAtmezAnaH0 induritIti / ya IzAnAdibhiH zabdairvyapadizyate . 1 ka. mArthato meN| 2 ka. mahamadrA' / 3 ka. "bhvsiddhaa'to| 4 ka. 'vabheda / 5 ka. 'no'bhe| For Private And Personal Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [1 SaSThaH prapAThakaH] maiJyupaniSat / zrutismRtipurANeSu sa eSa hi khalu yaH pUrvAnuvAkAnte nirdiSTa eSa eva nAnya ityarthaH / tatra rudrAntastamaHpradhAnamAyopAdhikaH / haMsAnto rajaHpradhAnamAyodhikaH / zAstA viSNunArAyaNa iti zuddhasattvapradhAnamAyopAdhikaH / jagatsaMhArasRSTisthitihetutayA'bhivyaktavizeSAstattatsaMjJAbhAjo ye jAyante te sarve'pyayamAtmetyabhiprAyaH / ayamevArko'ryaH pUjyaH sarvakarmatatphalAzrayatvAt / tathAca zrutiH-- 'eSa vA azvamedho ya eSa tapati tasya saMvatsara AtmA'yamagnirakaH' (bRhadA0 a0 3) iti / savitRzabdo vyAkhyAtaH / ayamevA''tmA pRthivyAdirUpeNa dhAto sarvasya dhArayitA / vidhAtA pitrA. dirUpeNa putrAdInAM nirmAtA / samrATsArvabhaumo rAjA / indraH svarATmvargAdhipatiH / induzcandramAH prasiddhaH / ete sarve'pyeSa evA''tmeti / kiM ca na kevalametAvat- ya eSa tapatyagnirivAgninA pihitaH sahasrAkSeNa hirnnmyenaanndden| . ya eSa hiraNmayenANDeneti / yastapati jagadabhitapati savitA so'pyeSa eveti yojanA / kathaM tarhi sa AtmarUpeNa na vibhAvyata ityata Aha-agniriveti / yathA mahatA jvAlAjaTilenAgninA'gnirdIpo mandaH pihita Acchanno bhavatyevaM sahasrAkSeNAnekacchidravatA hiraNmayena tejomayenANDena maNDalAtmakena brahmANDena vA pihita AcchAdito'to nA''tmarUpeNa dRzyata ityarthaH / tathAca matravarNaH-'hiraNmayena pAtreNa satyasyApihitaM mukham' iti / .' yasmAdayamAtmaiko'pyekarUpo'pyupAdhibhiraneko'nekarUpa iva ca vibhAvyamAna upAdhyAvRtanijasvarUpastasmAnmumukSubhirAvaraNanirAkaraNena tadarzane yatna Astheya ityupadizati eSa vAva jijJAsitavyo'nveSTavyaH sarvabhUtebhyo'bhayaM dattvA'raNyaM gatvA'tha bahiH kRtvendriyArthAnsvAccharIrAdupalabhetainamiti / eSa vA0 upalabhetainamitIti / eSa evAdhyAtmAdhidaivarUpeNa vibhAvyamAna AtmA kiMkharUpa iti jijJAsitavyo jJAtumeSTavyaH, tattattvajJAnaM saMpAdayituM gurUpasattiH kAryetyarthaH / vijJAnasaMpAdanaprakAramAha-anveSTavyo gurUpadiSTavAkyamaryAdAmAzrityAnveSaNena mananenAvadhAraNIya ityarthaH / tatra vedAntavijJAnasunizcitArthAH saMnyAsayogAdyatayaH zuddhasattvAH' iti zrutimAzritya saMnyAptamAtmajJAnAGgamupadizati-sarvabhUtebhya iti / sarvabhU. tAbhayadAnaM saMnyAsaH sa ca karmaparityAgalakSaNastaM kRtvetyarthaH / saMnyasya gurubhyaH saba. hmacAribhyazca zravaNamanane saMpAdyAnantara maraNyaM vijanaM dezaM manaHprasAdakaraM gatvA'tha tadendriyAnviAhyAndUrataH kRtvA'ntaHzarIra evA''tmAnamanviSya nididhyAsanaM kurvansvAccha . 1 ga. rvata / 2 ka. 'tA dhA / 3 ka. tttv| For Private And Personal Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 404 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] rIrAtsthUlasUkSmalakSaNAdenamAtmAnamupalabheta sAkSAtkAravAnbhavedityarthaH / itizabdaH prAsanikopadezasamAptyarthaH / idAnI prakRte prANAdityayorekatve praznopaniSadgataM mantramudAharati vizvarUpaM hariNaM jAtavedasaM parAyaNaM jyotirekaM tapantam / sahasra razmiH zatadhA vartamAnaH prANaH prajAnAmudayatyeSa sUryaH // 8 // vizvarUpamityAdinA / pUrvArdhe dvitIyAntAni padAni prathamAntatvena vipariNeyAnyudayatIti kriyAyogArtham / vizvAni nIlapItAdIni rUpANi yasya sa vizvarUpaH 'asau vA AdityaH piGgala eSa zukla eSa nIla eSa pIta eSa lohitaH' iti shruteH| harati sarveSAM prANinAmAyUMSi bhaumAnvA rasAniti hariNaH / jAtaM jAtaM vetti sarvapravRttisAkSitayeti vA jAte jAte vidyate sarvadehagatoSmarUpeNa sarvacakSuradhiSThAtRtveneti vA jAtavedAH / paramayanaM parAyaNaM sarvabhAsAmAzraya iti yAvat / jyotirekaM jyotirAtmanaika ityarthaH / yadvA jyotiH prakAzasvabhAva eko'dvitIyaH sUrya ekAkI carati' iti shruteH| tapati sarva saMtApayati zoSayatIti tapan / sahasrarazmiraparimitakiraNaH / zatadhA'nekadhA prati prANinAM pratimA pratItyabhimukhatayA vartamAna eSa saMdRzyamAnamaNDalasthaH sUryaH savitA prajAnAM prANo'ntarAtmodayatyudgacchatyudayAcalAditi mantrapadAnAmarthaH / tathAca mantravarNaH " sUrya AtmA jagatastasthuSazca " iti // 8 // tadevaM prANAdityAtmano'ntarbahizca vicarataH prajApateH kAryabrahmaNo'nekaguNaviziSTasyAhaMgraheNa pratyagAtmatayopAsanaM praNavavyAhRtisAvitryanubandhamupadizya tanniSThasyopAsakasyopasthitAnnabhojane kartavyavizeSamupadizati tasmAdvA eSa ubhayAtmaivaMvidAtmannevAbhidhyAyatyAsmanneva yajatIti dhyAnaM prayogasthaM mano vidvadbhiH TutaM manaHpUtimucchiSTopahatamityanena tatpAvayet / tasmAdvA0 tatpAvayediti / eSa pUrvoktaH pratyagAtmA yasmAdubhayAtmA prANAdityarUpastasmAdvai tasmAdevaivaMvitpUrvoktaprakAreNa prANAdisyAtmavidAtmannevA''tmani svasvarUpAbhedenaiSAbhidhyAyatyAbhimukhyena pratyaktayA prANAdityau dhyAyatItyarthaH / tato yadhanati pUjayati tanmahimAnamAviSkaroti tadapyAtmannevetyarthaH / ityevaMprakAreNa dhyAnaM vidvadbhiH TutaM stutaM prazastamityarthaH / kiM taddhyAnaM prayogasthamupAsanAprayoge sthitaM vyAptaM manastailadhArAghaNTAnAdAdivadavicchedena dIrghakAlAdaranairantaryamupAsye tattve niviSTaM manorUpaM 1 ka. 'yatI / 2 ga. 'tyanvayaH / kiM / For Private And Personal Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [6 SaSThaH prapAThakaH] mainyupaniSat / dhyAnamityarthaH / evaM dhyAyataH puMso yo manaHpUtirmanaso durgandho durvAsanetyetat / taM manaHpUtimucchiSTopahatamityanena vakSyamANena mantreNa tattasminkAle pAvayetpavitrayet / etamantrAbhimantritAnnaprAzanena prANAgnihotravidhinA ca zodhayedityarthaH / mantraM paThati-ucchiSTocchiSTopahataM yacca pApena dattaM mRtasUtakAdvA vasoH pavitramagniH savituzca razmayaH punantvanaM mama duSkRtaM ca yadanyat / mantraM paThati yadanyaditi / anyocchiSTaM svocchiSTaM cocchiSTocchiSTamucyate tenopahataM yadvocchiSTaM cocchiSTopahataM cetyucchiSTocchiSTopahatamannaM bhojyam / pApena pApAtmanA patitena dattaM yaccAnnaM mRtasUtakAdvopahataM mRtasUtakispRSTaM tatsvAmikaM vA yadannamityarthaH / vasorvasunAmno devasya pavitraM pAvayitR / agnivaizvAnaraH savituzca razmayo mama madbhojyaM tadannaM punantu pavitrayantu yadanyacca mama duSkRtaM pApAcaraNaM tacca punantvityarthaH / anena mantreNa svabhojyamannamabhimanya pazcAt adbhiH purastAtparidadhAti / adbhiH dadhAtIti / purastAtprANAhutyArambhAtpUrva yAH smRtiprAptA ApozanAGgabhUtA ApastAbhiH paridadhAti prANAdityarUpasya svAtmanaH paridhAnaM vastrAcchAdanamidaM kriyata iti tAzcintayedityarthaH / anantarakartavyaM prANAgnihotraM mantraviniyogena vidhatte prANAya svAhA'pAnAya svAhA vyAnAya svAhA samA nAya svAhodAnAya svAheti paJcabhirabhijuhoti / prANAyaH abhijuhotIti / prANAya svAhetyAdibhiH paJcabhirmantrairyathApAThakrama bhojyAnarUpaM siddhaM dravyamAdAyA''bhimukhyenA''syAgnau juhoti juhuyAdityarthaH / athAvaziSTaM yatavAgaznAtyato'dbhirbhUya evoparizatparidadhAtyAcAnto bhUtvA''tmejyAnaH prANo' nirvizvo'sIti ca dvAbhyAmAtmAnamabhidhyAyet / athAvaziSTa abhidhyAyediti / atha paJcaprANAhutyanantaramavaziSTaM tRptiparyantamannaM yatavAGmaunI sannanAti / yadavaziSTamaznAti tanmaunI sanniti maunamatra vidhIyate nAzanaM tasya nimittAntarata eva prAptatvAdityarthaH / ato'vaziSTa sarvAnnabhojanAnantaramadbhittarApozanAGgabhUtAbhirbhUya eva punarapi pUrvavadupariSTAduparibhAge paridadhAti tAsva 1 ga. 'pozAnA" / 2 ga. 'pozAnA / 3 ka. rida / For Private And Personal Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 406 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH] psUpari paridhAnadRSTiM kuryAdityarthaH / tathA ca zrutyantaram -- "tasmAdvA etadaziSyantaH purastAccopariSTAcAdbhiH paridadhati" (chAndo0 a0 5) iti / pazcAdutthAyAss. cAnto bhUtvA karamukhapAdazuddhiM vidhAya vidhivadAcamya zuddho bhUtvA''tmejyAna AtmAnamIjAna AtmayajanaM kurvannupAsaka iti yAvat / prANo'gnirityAdivakSyamANAbhyAM mantrA. bhyAmAtmAnamabhidhyAyet / mantradvayaM paThati prANo'gniH paramAtmA vai paJcavAyuH samA __shritH| sa prItaH prINAtu vizvaM vizvabhuk / - mANo'miH paramAtmetyAdinA / paJcavAyuH prANApAnAdipaJcavAyurUpaH prANaH praNetA zarIrendriyavyApArayitA yaH sa paramAtmA vai paramAtmaivAgnirannasyAttA jATharo dehaM samAzrita iti pUrvArdhayojanA / yadvA paramAtmaiva dehaM samAzritaH sanpazcavAyuH prANo'gnizca nAnya iti yojnaa| "ahaM vaizvAnaro bhUtvA prANinAM dehamAzritaH / prANApAnasamAyuktaH pacAmyannaM caturvidham" iti bhagavatsmaraNAt |s paramAtmA'ttA prItastRptaH sanvizvaM sarvameva bhoktavarga prINAtu prINayatuM yataH sa vizvabhugvizvaM bhunakti pAlayatIti vizvabhugiti prathamamantrArthaH / vizvo'si vaizvAnaro'si vizvaM tvayA dhAryate jAyamAnam / vizantu tvAmAhutayazca sarvAH prajAstatra yatra vizvAmRto'sIti / he prANAnyAtmaMstvaM vizvo'si sarvo'si vaizvAnaro vishvnrnynaadiishvrstvmsiityrthH| kuto vizvAtmatvaM vizvaniyantRtvaM cetyata Aha-vizvaM jAyamAnaM tvayA dhAryate tvameva khAtmano vizvamutpAdya pAlayasItyarthaH / sarvA Ahutaya A samantADyanta ityAhutayo havIMSi sarvANi tvAM vizantu tvayyAhitA bhavantu / kiMca tatra sarvAH prajA yatra tvaM vizvAmRto'si vizvamamRtayasi jIvayasIti vizvAmRtastvaM yatra tatraiva sarvAH prajAstvajjI. vanA ityarthaH / itizabdo mantrasamAptidyotanArthaH / idAnImevaMvidhaM vidvadbhojanaM phalavacanena prazaMsati evaM na vidhinA khalvanenAttA'natvaM punarupaiti // 9 // evaM na vidhinA punarupaitIti / evamuktaprakAreNAnena vidhinA'ttA vidvAnpunaranatvaM na khalUpaitItyanvayaH / svayaM sarvasyAttA bhavati nAnyenAdyata ityarthaH // 9 // punarasyaiva viduSazcintanIyAntaraM vizeSamAkhyAtumArabhate 1 ka. tu tarpayatu ya / For Private And Personal Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [6 SaSThaH prapAThakaH] maiyupaniSat / athAparaM veditavyamuttaro vikAro'syA''tmaya jJasya yathA'namannAdazcetyasyopavyAkhyAnam / athAparaM0 vyAkhyAnamiti / athetyarthAntaropakramArthaH / aparaM pUrvoktAkarbhamantrarU. pAdanyadveditavyaM cintayitavyamastItyarthaH / kiM tadityucyate / asyA''tmayajJasyA''tmayajanarUpasya bhojanasya saMbandhyuttaro vikAro vikaraNaM zreSThaM vibhajanam / ko'sau yathA'namannAdazcAdanIyamattA ceti / vibhajanaM kathamityata Aha-tasyopavyAkhyAnamiti / tasyottaravikArasya spaSTavyAkhyAnaM kriyata iti zeSaH / vakSyamANavibhAgenAnnamannAdaM cA''tmAnaM cintayediti tAtparyArthaH / tatra kimannaM kimannAdamityetattAvatsvarUpato nirdizati puruSazvetA pradhAnAntaHsthaH sa eva bhoktA prAkRtamannaM bhuta iti / puruSazvetA0 bhuGkta itIti / pradhAnaM prakRti gabInamavyAkRtAdizabdavAcyaM tasyAntarmadhye tatsattApradatvena sthito yazvetA cetanaH puruSaH sa eva bhoktA prAkRtaM prakRtikA. yamannaM bhuGkta ityarthAtprakRtitadvikArAvannamityannAnnAdasvarUpamuktamityarthaH / arthAduktamancasvarUpaM vibhajate tasyAyaM bhUtAtmA sannamasya kartA pradhAnaH / tasyAyaM bhUtAtmA0 kartA pradhAna iti / tasya pUrvoktasya bhokturayaM bhUtAtmA sAbhAsaH kAryakAraNasaMghAtarUpo'nnaM bhojyaM hi prasiddhamasya bhUtAtmanaH kartA pradhAnaH pUrvoktaH so'pi bhojya ityarthaH / uktArthasAramupasaMhAravyAjenA''ha tasmAtriguNaM bhojyaM bhoktA purusso'ntHsthH| tasmAtriguNaM0 puruSo'ntaHstha iti / triguNaM pradhAnatatkAryarUpaM bhojyaM bhoktA puruSaH pradhAnAntaHsthaH sarvatretyarthaH / uktavyavasthAyAM pramANamAha atra dRSTaM nAma pratyayam / atra dRSTa0 pratyayamiti / dRSTaM darzanaM pratyakSaM nAma prasiddhaM pratyayaM pramANamatra vidyata iti zeSaH / uktamarthamudAharaNena buddhimArohayati yasmAdIjasaMbhavA hi pazavastasmAdrIjaM bhojyamanenaiva pradhAnasya bhojyatvaM vyAkhyAtam / 1 ka. 'ntanIyamasyetya' / 2 ga, bhuktA / 3 ga. rykr| For Private And Personal Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 408 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] yasmAdIjasaMbhavA0 bhojyatvaM vyAkhyAtAmeti / pazavo hi gavAzvamahiSapuruSAdayaH kuTumbikasya bhojyatvena prasiddhA yasmAdvIjasaMbhavAH svabIjabhUtAnnarasapariNAmAdisaMbhavAstasmAdvIjaM bhojyopAdAnatvAdbhojyaM prasiddhamityarthaH / bojasya bhojyatvapradarzanaphalamAha-aneneti / kAryeSu bhojyatvasya siddhatvAtkAraNasyApi tatsiddhaM kAryakAraNayorabhedAdityarthaH / pramANenopapAditamarthamupasaMharati tasmAdbhoktA puruSo bhojyA prakRtistatstho bhuta iti / tasmAdbhoktA0 prakRtistatstho bhukta itIti / vyAkhyAtArtho'yaM granthaH / evaM prakRterbhojyatvaM prasAdhya tatkAryasya bhojyatvaM prapaJcayati prAkRtamannaM triguNabhedapariNAmatvAnmahadAcaM vizeSAntaM liGgam / prAkRtamannaM0 vizeSAntaM liGgamiti / yatprAkRtaM prakRtiprabhavaM kAryarUpamannaM tatriguNabhedapariNAmatvAtsattvAdiguNavizeSapariNAmatvAnmahadAdyaM mahAnprakRterAyo vikAro jJAnakriyAzaktisaMmUrchitaH sa Adyo yasya tanmahadAdyam / vizeSA vikArazabdavAcyAH pRthivyAdimahAbhUtalakSaNA asmadAdipratyakSayogyA anto yasya tadvizeSAntam / tatkI. dRzaM liGgaM liGgayate jJAyate cetanasadbhAvo'neneti vyutpatteracetanaM bhojymityrthH| viSayANAM vizeSAvizeSarUpo vibhAgaH sAMkhyairuktaH___"tanmAtrANyavizeSAstebhyo bhUtAni paJca paJcabhyaH / ete smRtA vizeSAH zAntA ghorAzca mUDhAzca" (sAMkhyakA0) iti / vizeSAvizeSarUpANAM viSayANAM bhojyatvaM sAmAnyenoktaM pratyekamindriyArtheSu yojayati_anenaiva caturdazavidhasya mArgasya vyAkhyA kRtA bhavati / anenaiva caturdaza0 vyAkhyA kRtA bhavatIti / bAhyendriyapravRttimArgo dazavidho'ntaHkaraNavRttezcAturvidhyAttasyAzcaturvidho mArga iti caturdazavidho mArgastasyApi bhojyatvena vyAkhyA kRtA bhavatItyarthaH / pratipAditArtha zlokena saMgRhNAti__ sukhaduHkhamohasaMjJa hyannabhUtamidaM jagat / na hi bIjasya svAduparigraho'stIti yAvanna prasUtiH / sukhaduHkhamohasaMjJaM0 yAvanna prasUtiriti / sukhaduHkhamohakaratvAtriguNAtmakamidaM jagatsukhAdisaMjJitamannabhUtaM hi prasiddhamityarthaH / bIjasya yatsvAdu svAdanaM tasya parigra 1 ga. bhuGktA / 2 ga. bhuktA / 3 ka. "tibha' / 4 ka. 'tyayayo / 5 ka. Su vizeSeSu yo| 6 ka. pi nyA / 7 ka. degditamarthe / For Private And Personal Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [6 SaSThaH prapAThakaH] maiJyupaniSat / 409 hastAvanna bhavati yAvatkAryAkAreNa na prasUtiH prasavaH / tasmAtkArya triguNAtmakaM bhojyaM dRSTvA kAraNaM pradhAnamapi triguNAtmakaM bhojyamanumeyamityabhiprAyaH / yaduktaM pUrva prakRtikAryasya bhUtAtmano'nnatvaM tasyApyavasthAvattvAtpariNAmitvamastIti triguNAtmakatvamannatvaM ca siddhamityAha tasyApyevaM tisRSvavasthAsvannatvaM bhavati kaumAraM yauvanaM jarA pariNAmatvAttadannatvam / tasyApyevaM0 jarA pariNAmatvAttadanatvamiti / avasthAtrayameva vibhajate-kaumAramityAdinA / avasthAtrayasya kAryatvaM sAdhayati-pariNAmatvAditi / tadannatvaM tasya bhUtAtmano'nnatvaM siddhamityarthaH / kAryadvAroktaM pradhAnabhojyatvaM prapaJcayati evaM pradhAnasya vyaktatAM gatasyopalabdhirbha vati tatra buddhyAdIni svAduni bhavanti / evaM pradhAnasyetyAdinA / evaM vakSyamANena prakAreNa pradhAnasya vyaktatA gatasya kAryatAmApannasyopalabdhirbhavati / kathaM tadAha--tatra vyakteSu pradhAnakAryeSu yatsvAdu svAdenamAsvAdanaM grahaNamiti yAvattasminsvAduni tannimittaM buddhyAdIni karaNAni bhavanti pravartante, buddhayAdibhiH pradhAnakArya gRhyata ityarthaH / buddhayAdisvarUpaM madhye vyapadizati adhyavasAyasaMkalpAbhimAnA ityathendriyArthAnpazca svAduni bhavanti / adhyavasAyeti / nizcayAtmikA buddhiradhyavasAyaH saMkalpanavyApAravadantaHkaraNaM manaH saMkalpo'haMkArAtmikA'ntaHkaraNavRttirabhimAna ityete buddhayAdizabdArthA ityarthaH / atha buddhayAyudbhave jAgraddazAyAmiti yAvat / indriyArthAzabdasparzarUparasagandhAkhyAnviSayA. prati paJca jJAnendriyANi zrotratvakcakSujihvAghrANAkhyAni pUrvavatsvAduni bhavantyuktAnviSayAnsvAdayituM karaNAni bhavantItyarthaH / uktamartha karmendriyeSu mukhyaprANe cAtidizati-- evaM sarvANIndriyakarmANi praannkrmaanni|| evamiti / sarvANi vAkpANipAdapAyapasthAkhyAnAmindriyANAM karmANi prANasya mukhyasya karmANi prANanApAnanAdIni vacanAdAnagamanavisargAnandAzzarIracAlanAdInprati svAduni bhavantIti yojnaa| 1 ka. matva' / 2 ka. nnaamitvaa| 3 ka. gAmitvA / 4 ka. svAni / 5 ka. 'danaM / 6 ka. svAdUni / 7 ka. "svAdUni / 8 ga. Ne vA'ti / 9 ka. svAdUni / For Private And Personal Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 410 rAmatIrthaviracitadIpikAsametA- [SaSThaH prapAThakaH ] - prapaJcitamarthamupasaMharati evaM vyaktamannamavyaktamannamasya nirguNo bhoktA bhokRtvAccaitanyaM prasiddhaM tasya / evamiti / evamuktaprakAreNa vyaktamannaM siddha vyaktarUpAnnakAraNatvAdavyaktasya vyaktavadevAvyaktamapyannamanumeyamityarthaH / asya vyaktAvyaktarUpasyAnnasya nirguNo bhoktA nirvikAra AtmA bhoktetyarthaH / antaHkaraNagatacidAbhAsAvivekAjhokkeva pratIyamAno'pi na svabhAvato bhoktA kUTastha eva sadeti bhAvaH / tasyA''tmano bhoktRtvAdacetanasya sarvasya kAryakAraNAtmakasya vyaktAvyaktavAcyasya saMnidhisattAmAtreNa svacaitanyAbhAsena vyAptatvAccaitanyaM cetanatvaM prasiddhaM prakarSeNa siddhaM jJAtaM bhavatItyarthaH / - idAnImannAtroruktayoH prakRtipuruSayoH somatvamagnitvaM ca dhyAyediti guNAntaramupadizati____ yathA'gni devAnAmannAdaH somo'nnamagninaivAnamityevaMvit / yathA'gnirve devaanaamityaadinaa|devaanaaN madhye'gnirannAdo'nnasyAttA vai prasiddho yathA tathA somo'nnamadanIyaM prasiddha iti yojanA / tathAca zrutyantaram --"atha yatkicedamAI tadretaso'sRjata tadu soma etAvadvA idaM sarvamannaM caivAnnAdazca soma evAnnamagnirannAdaH" (bRhadA0 a0 3) iti / tathA caivaMvidyadA yadyenAdyate so'gniryadadyate sa soma evetyannAnnAdarUpamagnISomAtmakaM jagadityevaMvidagninaivAnyAtmanaiva somarUpamannamatti / ato'nnadoSairagnivanna lipyata ityabhiprAyaH / annamityevamiti pAThaH prAmAdikaH / yadyayaM pAThaH satyastadetthaM yojanA / agnirannAdaH somo'nnamiti yathA prasiddhaM zrutyantare tathaivAgninaiva somarUpamannamadyate na mayetyevaMvidannadoSairna lipyata iti / AdhibhautikAnnAnnAdayoruktaM vizeSamAdhyAtmikayorapi tayordarzayati somasaMjJo'yaM bhUtAtmA'gnisaMjJo'pyavyaktamukhA iti / someti / ayaM bhUtAtmA prAkRtaH kevalaH somasaMjJo'nnamityarthaH / avyaktaM pradhAna mukhaM bhoktRtvAdipravRttidvAraM yasya sa cidAtmA'vyaktamukhastena vyAptatvAdbhUtAtmA'pyavyaktamukhaH sannagnisaMjJo'pi bhavati / tathA caaymrthH| cidAbhAsavyAptatayA cidAtmAbhedenAvyaktamukhatayA bAhyaviSayabhoktRtvenAgnisaMjJo'pyayaM bhUtAtmA cidAtmApekSayA somasaMjJo'nnamaveti prakRtyanugatazcidAtmA'ttA'gniH prAkRto bhUtasaMghAto'nnamiti cintayediti / evamuktavibhAge pramANamAha _vacanAtpuruSo havyaktamukhena triguNaM bhunA iti / ka. ktazabdavA / 2 ka. nAnAdatvokta / 3 ka. miti / 4 ga. 'tyatrAnarU / 5 ka. kRt| For Private And Personal Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 6 SaSThaH prapAThakaH ] maitryupaniSat / vacanAtpuruSa iti / bhuGka iti vacanAdityanvayaH / evamannAnnAdavidaM prazaMsannasmindarzane puMsaH pravRttimupanayati yo haivaM veda saMnyAsI yogI cA''tmayAjI ceti / 411 yo haivamiti / yo ha kazvidevamuktaprakAreNAnnAnnAdavibhAgaM veda sa ityadhyAhAryam / sa saMnyAsyakartrAtmadarzI na kevalaM karmatyAgI saMnyAsI kiMtvayameveti vidyA stUyate / yogI cASTAGgayoganirato'pyayameva na kevalaM guhAsu niviSTaH / AtmayAjyAtmasaMskArArthaM yo yajate sa AtmayAjI / tathA ca zatapathI zrutiH -- " sa ha vA AtmayAjI yo vededaM me'nenAGgaM saMskriyata idaM me'nenAGgamupadhIyate " iti / AtmayAjI cAyameva na yajJamAtranirata ityarthaH / ko vA saMnyAsI yogI cA''tmayAjI ceti presiddho yadAtmanA'yaM vidvAnstUyata ityapekSAyAM tatsvarUpamAha-- atha yadvanna kazcicchUnyAgAre kAminyaH praviSTAH spRzatIndriyArthAstadvadyo na spRzati praviSTAnsaMnyAsI yogI cAsstmayAjI ceti / / 10 / / atha yadvaditi / athedaM nidarzanamucyate / zUnyAgAre janazUnyAntarbhavane praviSTAH kAminyaH kAminIH kAmAturAH strIH kazcidatidhIro na spRzati yadvatkiMtu tAH pariharatyeva tadvadyo vidvAnindriyArthAnpraviSTAndaivAdAgatyopasthitAnna spRzatyanurAgeNa na svI karoti sa eva saMnyAsI yogI cA''tmayAjI ceti vyAkhyAtam / itizabdaH pradarzanArthaH / viSayanispRhAH saMnyAsyAdizabdavAcyA ityarthaH / tadevaM dazabhiranuvAkairadhyAtmamadhidaivaM ca prANAdityopAdhidvArA''tmopAsanaM setikartavyatAkramamuktiphalamupadizya tatparisamApyedAnIM pUrvaprakRtasyaiva pratyabrahmaNazvidAtmano'myudayaphala kamanekavidhamupAsanabhedaM vaktuM prakaraNAntaraM pravartate / tatrAnnAdhInatvAtsarvaprANisthiterbrahmadRSTyA'nnopAsanaM vidhAtuM tanmahimAnamAha paraM vA etadAtmano rUpaM yadannamannamayo hyayaM prANaH / paraM vA etadityAdinA / paramutkRSTaM vai prasiddhametadvakSyamANamAtmanaH paramAtmano rUpaM mUrtivizeSaH / kiM tadyadannaM sarvaprANijIvanaM prasiddhamodanAdirUpam / kathamasya paratvaM hi yasmAdayaM prANo mukhyaprANapradhAno'yaM saMghAto'nnamayo'nnaijIvana iti yAvat / For Private And Personal etadevAnvayavyatirekAbhyAmupapAdayati 1 ga. ke / 2 ga. prasiddhA / 3 ka. vyAkhyAnam / 4 ka. 'tAkaM ka / 5 ka. 'navikAro'najI' | Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 412 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] atha na yadyaznAtyamantA'zrotA'smaSTA'draSTA'vaktA' ghrAtA'rasayitA bhavati mANAMzcotsRjatItyevaM hyAha / atheti / athaitatprapaJcyate, yadyayaM nAnAti nAnnamupajIvati tadA'mantA mananAsamartho bhavatItyanvayaH / evamazrotA bhavatItyAdi yojyam / na kevalaM mananAdyazaktimAamevAnaznataH kiMtu jIvanamapi durlabhamityAha-prANAMzcotsRjati parityajati mriyata ityevaM hyAha zrutiH / tathA ca cchAndogye 'annaM vAva balAdbhUyastasmAdyadyapi dazarAtrI zrIyAdyA ha jIvedathavA'draSTA'znotA' (a0 7) ityAdi / annAbhAve zaktijIvanayorabhAva iti vyatirekamuktvA tatraivAnvayamAha atha yadi khalvanAti prANasamRddho bhUtvA mantA bhavati zrotA bhavati spaSTA bhavati vaktA bhavati rasayitA bhavati ghrAtA bhavati draSTA bhavatIti / atheti / yadyaznAti tadA khalu prANasamRddhaH prANena balena samRddha upacito bhUtvA mantA bhavatItyAdi spaSTam / / atraiva zrutyantaramudAharati evaM hyAha-annAdvai prajAH prajAyante yAH kAzcitpRthivI shritaaH| ato'nnenaiva jIvantyathaitadapiyantyantataH // 11 // evaM hyAheti / annAdretobIjarUpapariNatAdvai prajAH sthAvarajaGgamAtmikAH prajAyanta utpadyante yAH kAzcidavizeSitAH pRthivIzritAH pRthivImAzritA ata utpattyanantaramapyanenaiva svaskhajAtyucitenAdanIyenaiva jIvanti prANAndhArayanti / atha jIvitakSaye'ntato'nte zarIrAvasAne'pyetadannamevApiyantyannAtmikAyAM pRthivyAM lIyanta ityarthaH // 11 // punarapyannastutiM karoti tasya vakSyamANAtmadRSTyahatvAya athAnyatrApyuktaM sarvANi ha vA imAni bhUtAnyaharahaH prapatantyannamabhijighRkSamANAni sUryo razmibhirAdadAtyAnaM tenAsau tapatyanenAbhiSiktAH paMcantIme prANA agnirvA annanAbhijvalatyanakAmenedaM prakalpitaM brahmaNA / athAnyatrApyuktaM0 brahmaNeti / ha vA iti prasiddhArthau nipAtau / sarvANImAni bhUtAni pazupakSyAdipipIlikAntAnyannamabhijighRkSamANAnyaharaharnityaM prapatantItastataH paribhramantIti prasiddhametadityarthaH / kiMca sUryo'pi razmibhiH kiraNairannaM bhaumaM rasarUpamAda 1 ka. 'vaM prAha / 2 ka. japa / 3 ka. prANaM dhaar'| 4 ka. 'tynenaa| 5 ka. patantI / 6 ga. 'benojjvala / 7 ka. yo r| For Private And Personal Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 6 SaSThaH prapAThakaH ] maitryupaniSat / 413 dAti svIkaroti tenAnnAdAnenAsau sUryastapati samiddho bhavatItyarthaH / tathA ca zrutyantaram -'sUryo marIcimAdatte sarvasmAdbhuvanAdadhi' iti / marIci marIcigrastamudakamityarthaH / ime prANA mukhyaprANasahitA vAgAdayaH prANA annenAbhiSiktAH saMklinnAH saMtarpitAH santaH pacanti varNavyatyayena patanti svasvavyApAraM kurvantItyarthaH / yadvA pacanti bhoktuviSayAnupanayantItyarthaH / tathA'gnirvA annena samidAjyAdinA'bhijvalati dIpyate / evaM devatAnAmapyupajIvyamidamannamannakAmena brahmaNA prajApatinA prakalpitamutpAditamityarthaH / yadarthamevamannaM stutaM tadidAnImupAsanaM vidadhAtiato'nnamAtmetyupAsItetyevaM hyAha / 3 ato'nnaM hyAheti / yata evaMmahimedamannamato'nnamAtmetyupAsIta dhyAyedityarthaH / atra brahmadRSTirutkarSAditi nyAyenAnna AtmadRSTividhIyate na cAtrAhaM graho'sti 'na pratIke na hi saH' (brahmasU0 a0 4 pA0 1 sU0 4 ) iti sUtre pratIkeSvahaMgrahasyApIditatvAditi draSTavyam / evaM hyAhetyudAharati zAkhAntarIyaM mantramannasyAsstmasAmyadyotanena tatpratIkatvaM draDhayitum / annAdbhUtAni jAyante jAtAnyanena vardhante / adyate'ti ca bhUtAni tasmAdannaM taducyate // 12 // annAdbhUtAni0 taducyata iti / bhUtotpattyAdinimittatvamAtmasAmyamatroktam / akSarArthaH spaSTaH // 12 // athAnyatrApyuktaM vizvabhUdvai nAmaiSA tanUrbhagavato viSNoryadidamannam / idAnImanne pUrvokte vizvabhaittvaM guNaM prakSipya viSNuzarIradRSTyopAsanAntaramupadizati - athAnyatrApyuktamityAdinA / vizvabhUttvamannasya sAdhayati---- prANo vA annasya raso manaH prANasya vijJAnaM manasa AnandaM vijJAnasyetyannavAnprANavAnmanasvAvijJAnavAnAnandavAMzca bhavati yo haivaM veda / prANo vA ityAdinA / rasaH sAraH kAryamityarthaH / prANa sthire sati manasa upacayAnmanaH prANasyai raso manaso vivekasAmarthye sati vijJAnotpattervijJAnaM manaso raso 1. miti yAvat / iM / 2 ka. svavyA / 3 ka. sItaivaM / 4ka. pohita' / 5 ka. "ttva / 6 ka. sthite / 7 ga. sya ca radeg / For Private And Personal Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 414 rAmatIrthaviracitadIpikAsametA - [6 SaSThaH prapAThakaH ] viSayAdhyavasAye satyAnandodayAdvijJAnasyA''nando rasa iti yo haivaM vedeti saMbandhaH / so'nnavAnprANavAnityAdiphalavacanam / dRSTaM phalamuktvA'dRSTaM ca phalamAha yAvantIha vai bhUtAnyannamadanti tAvatsvantaHstho'nnamatti yo haivaM veda / Acharya Shri Kailashsagarsuri Gyanmandir yAvantIti / yAvantIha loke bhUtAnyannamadanti bhakSayanti tAvatsu sarveSu teSu bhUtAtmA sannantaHstho bhUtAntaHstho'nnamattyupAsakaH / tAvatsvantarastha iti pAThe teSu bhUtevaisthitasteSvabhimAnazUnyaH sannannamattItyarthaH / kaH / yo haivaM vizvabhRdguNaM viSNurtenumannaM vedopAsta ityarthaH / uktamupAsyamannaM viSNutanutvadRzyarhatvAya stutyarthaM zlokamudAharatiannamave vijarannamannaM saMvananaM smRtam / annaM pazUnAM prANo'nnaM jyeSThamannaM bhiSaksmRtam || 13 | annameveti / annameva vijaradvijaratvaM nayatIti vijarannaM vijarameva vA vijarannam / tathA ca zrutyantaram -- 'annaM brahmANo'jaraM vadanti' iti / tathA'nnaM saMvananaM saMbhajanIyaM smRtaM jJAtam 'annaM bahu kurvIta tadvratam' iti zrutyantarAt / annaM pazUnAM prANinAM prANaH 'annAtprANA bhavanti'iti zruteH / annaM jyeSThaM prathamajaM rasAdyapekSayA pUrvasiddhatvAt 'annaM hi bhUtAnAM jyeSTham' iti zrutyantarAt / annaM bhiSagbheSajaM kSudvyAdhinivartakaM smRtaM tasmAtsarvauSadhamucyata ityannaM prakRtya zravaNAditi zlokArthaH // 13 // punarasyaivA''tmanaH kAlAtmakAditye dRSTiM vidhAtumuttaramanuvAkatrayaM pravartate / tatrA - nnasya kAlAdhInatvAtkAlasya cA''dityAdhInatvAdannopAsanAnantaraM kAlAdityopAsanavidhAnamiti saMgatiM vivakSakAlAtmAnaM stauti athAnyatrApyuktamanaM vA asya sarvasya yoniH kAlazcAnnasya sUryo yoniH kAlasya / athAnyatrApyuktamannamityAdinA / athetyupAsanAntaropakramArthaH / anyatrApi kAlaviSaya idamuktamanyatrApyuktamiti vA / annaM vai prasiddhamasya prANijAtasya sarvasyAzeSasya yoniH kAraNam / kAlazcAsyanna yonirityanuvartate kAlena hyannaM prasUyate / sUryaH savitA kAlasya yoniH / tasya hi kAlanirmAtRtvaM prasiddham / tatra kAlasvarUpa tatpramANayorabhAvAtkathaM kAlo'nnasya yonirityata AhatasyaitadrUpaM yannimeSAdikAlAtsaMbhRtaM dvAdazAtmakaM vatsarametasyA''gneyamardhamardha vAruNam / 1 ka. 'stho'nna N / 2 ka. 'tsvavastha / 3 ka. 'dhvavasthi' / 4ka. 'tattva' / 5 kAryavi / For Private And Personal Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [6 SaSThaH prapAThakaH] mainyupaniSat / 415 tasyaitadityAdinA / tasya kAlasyaitadrUpaM rUpyata iti rUpaM svarUpaM kiM tadyannimeSAdenimeSakalAkASThAdyavayavapracayAtsaMbhRtaM ghaTitaM dvAdazamAsAtmakatvAdvAdazAtmakaM vatsaraM saMvatsararUpamastyetattasya rUpamiti saMbandhaH / tathA coktaM zrIbhAgavate "yo'yaM kAlastasya te'vyaktabandhozceSTAmAhuzceSTate yena vizvam / nimeSAdivatsarAnto mahIyAMstaM tvezAnaM kSemadhAma prapadye" iti / nimeSAdisaMvatsarAntavyavahArAzrayaH kAla iti kAlasvarUpamuktaM bhavati / idAnImuktalakSaNaH saMvatsarokhyaH kAlastadavayavaireva prameya iti vivakSastAvatkAlAvayavAnsthUlatamAdikrameNa vyutpAdayati--etasyetyAdinA / etasya saMvatsarAtmanaH kAlasya 'dvAdaza mAsAH saMvatsaraH' iti zrutedazamAsAtmakasyArdhamuttarAyaNaSaNmAsarUpamAgneyamagnidevatyamauSNyapradhAnatvAdasya SaNmAsasya / ardha vAruNaM varuNadevatyaM dakSiNAyanaSaNmAsarUpaM jalapradhAnatvAdasya SaNmAsasyetyarthaH / tathA ca tApodakayoH kAryayoH paryAyeNa niyatapravRttyanyathAnupapattyA yastaddhetubhUto'rthaH kalpyate sa kAla ubhayAyanAnugataH saMvatsarAtmA siddha ityarthaH / idAnImayanAvayavabhUtAnmAsAnvyutpAdayiSyaMstadupodghAtatayA nAkSatramayanadvayaM prakalpya tadvArA kAlasadbhAvakalpanAmAha maghAyaM zraviSTArdhamAgneyaM krameNotkra meNa sAdhaM zraviSThArdhAntaM saumyam / maghAdyamiti / maghAnakSatramArabhya zraviSThAkhyanakSatrasyArdhamadhIvasAnaM yAvatsavitA krameNa nIcaiH kramaNena svacAragatyA bhuGkte tAvadAgneyamagnidevatyaM tatra hi kAle'gnirdeva iva zItAmanuSyarupAsyate / tathA sArpAdyaM sarpadevatyemazleSAnakSatraM sAIM tatprabhRtizraviSThottarArdhAntaM yAvatsavitotkrameNolamArgakramaNena svacAragatyA bhuGkte tAvatsaumyaM somadevatyaM tasminhi kAle candrastApAtairmanuSyairdeva ivopAsyata iti / atra zraviSThArdhAdyaM sAntimiti yadyapi vaktumucitaM tathA'pi yathAvibhaktayoH samayayoH svabhAvavailakSaNyasya spaSTIkaraNArthaM sArpAdyamityuktaM zraviSThAyAM savitari vartamAne zItAnuvRttestadAdyagrahaNe hi na spaSTaH svabhAvabhedo nirdiSTaH syAditaratra tu spaSTastatra tApaprAcurye vivAdAbhAvAt / tathA ca svabhAvabhedaprakaTIkaraNAyA''rtha eva kramo vivakSito na nakSatrapAThakrama iti bhAvaH / atrApi zItoSNayorniyatapravRttihetukAlakalpanA pUrvavadraSTavyA / idAnImuktaiH saptaviMzatinakSatrIdazarAzyavacchedena mAsakRptimAha 1 ka. div| 2 ka. 'raakhykaa| 3 ka. 'yoH / 4 ka. svcrnng| 5 ka. 'tyamAle / For Private And Personal Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 416 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] tatraikaikamAtmano navAMzakaM sacArakavidhaM __tatreti / tatra teSu nakSatreSu navAMzA yasmiMstannavAMzakaM yadekaikaM navAMzakaM tadAtmanaH saMvatsarAtmana ekaiko'vayava iti yojyam / aMzaH pAdo navAMzA nava pAdAH sapAdanakSatradvayAvacchinna eko rAziH sUryagatyanusAreNaiko mAsaH saMvatsarAtmanaH kAlasyaiko'vayava ityuktaM bhavati / tathA ca tattanmAsasvabhAvabhedaniyamenApi kAlakalpanamunneyam / etatsarva sacArakavidhaM cArazvaGkramaNaM nakSatrAdiSu paribhramaNaM tatra vidhA prakArastayA vidhayA sahitaM sacArakavidham / etacca jyotiHzAstrAtkalAdikAlAvayavagaNanayA sUryacAramAlocya sarvamavadheyamiti tAtparyArthaH / uktairevAvayavaiH kAlo'numeya ityatra hetumAha saumyatvAdetatpamANamanenaiva pramIyate hi kAlaH / saukSamyatvAditi / sUkSmatvAdityarthaH / indriyAgocaratvAtkAlasyaitatpUrvoktamayanAdirUpaM pramANaM kAlAstitve / tatrAnubhavaM saMvAdayati-anenaiva hi pUrvoktaprakAreNa kAlaH pramIyate samyagavadhAryate na pratyakSAdinetyarthaH / / kimevaM pramANopanyAsenAsti cetkAlaH svayameva dRzyateti mandAzaGkAyAmAha na vinA pramANena prameyasyopalabdhiH / neti / anAdimAyAvacchinnacidvilAsarUpasya kAlasya jaDatvAtprameyAntaravanmAnAdhInasiddhikatvamityarthaH / yadi kAlasya prameyatvaM tarhi nimeSAdInAmapi kAlAvayavAnAM kAlatvAvizeSAdabhede sati kathaM kAlena kAlaprametyata Aha prameyo'pi pramANatAM pRthaktvAdupai tyAtmasaMbodhanArthamityevaM hyAha / prmeyo'piiti|pRthktvaadvyvaavyvibhaaven bhedAtprameyo'pi pramANatvamupaiti praapnoti| kimartham / AtmanaH svasya samyagbodhanArthamavadhAraNArtha dIpaprakAzena dIpAnumAnavadityarthaH / evaM hyAhaivaMvidhaH kAlaH sUryAdhIna ityatrodAharaNamAhetyarthaH / yAvatyo vai kAlasya kalAstAvatISu caratyasau yaH kAlaM brahmetyupAsIta kAlastasyAtidUramapasaratItyevaM hyAha / yAvatyo vai0 evaM hyAhetIti / yAvatyo vai prasiddhAH kAlasya kalA aMzAstAvatISvasau savitA carati tatpravartakatvena vicarati tAH saMpAdayatItyarthaH / ato yaH kAlaM kalayitAraM kAlarUpamAdityaM brahmetyupAsIta tasyopAsakasyAtidUraM kAlo'pasarati sakRnmRtvA punarmaraNAya na jAyate kAlavyApyo na bhavatItyarthaH / 1 kaH lasyApi pr| 2 ka. deglasya ruu| For Private And Personal Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 517 [1 SaSThaH prapAThakaH ] maitryupaniSat / tatra kAlasya brahmadRSTyarhatvAya punarudAharaNamevaM hyAha kAlAtsravanti bhUtAni kAlAdRddhiM prayAnti ca / kAle cAstaM niyacchanti kAlo mUrtiramUrtimAn // 14 // kAlAtsravantItyAdi pAdatrayaM spaSTArtham / kAlo mUrtimUrtimAnAdityarUpeNAmUrtimAMzca nimeSAdisaMvatsarAntena rUpeNeti caturthapAdArthaH // 14 // kAlanirvartakatvAdAdityaH kAlAtmako brahmadRSTyopAsya ityuktaM tatra kiM brahma nimepAdikAleSu kimAtmakazcA''dityo brahmadRSTyopAsya ityAkAGkSAyAmAha de vAva brahmaNo rUpe kAlavAkAlavAtha yaH prAgAdityA so'kAlo'kalo'tha ya AdityAyaH sa kAlaH sakala: dve vAvetyAdinA / prAyaH spaSTArtho'yamanuvAkaH / prAgAdityAditi / Adityo. tpatteH prAgyadbrahmaNo rUpaM so'kAlaH sa na kasyApi kalayitA yato'kalaH kalArahita ityarthaH / atha ya AdityAya Aditya AdyaH pravartako yasya sa tathA sa kAlaH sakalaH kalAbhiH sahita ityarthaH / ___ sakalasya vA etadrUpaM yatsaMvatsaraH sakalasya vA iti / saMvatsaraH sakalasya kAlasya svarUpam / tasyopAsyatvAya brahmasAmyamAha saMvatsarAkhelvevemAH prajAH prajAyante saMvatsareNeha vai jAtA vivardhante saMvatsare pratyastaM yanti tasmAtsaMvatsaro vai prajApatiH kAlo'naM brahmanIDamAtmA cetyevaM hyAha / saMvatsarAditi / yasmAdevaM saMvatsaraH sarvakAraNaM tasmAtsaMvatsaro vai prasiddhaH prajApatirhiraNyagarbhaH sUryAtmA sa kAlaH / so'nnamannahetutvAt / brahmaNo nIDamAlambanaM brahmadRSTiyogyaM pratIkamityarthaH / AtmA ca prANinAm 'sUrya AtmA' iti mantravarNAt / evaM hyAha / kAlaH pacati bhUtAni sarvANyeva mahAtmani / yasmiMstu pacyate kAlo yastaM veda sa vedavit // 15 // mahAMzcAsAvAtmeti mahAtmA'kAlAtmaka IzvarastasminmahAtmani sarvANyeva bhUtAni kAlaH pacati jarayati paramAtmanyadhiSThAne tadAyattaH kAlo bhUtAni pacanparivartata ityarthaH / tathA ca zrutyantaram--'etasya vA akSarasya prazAsane gArgi nimeSA muhUrtA ahorAtrANyardhamAsA mAsA RtavaH saMvatsarA iti vidhRtAstiSThanti' (bRhadA0 a0 5 ga. iti viikssaa| 2 ka. khalvimAH / 3 ka. prajA jA / For Private And Personal Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] brA08) iti / yasmiMstu kAlAtmA savitA pacyate lIyate taM yo veda sa vedarahasyavidityarthaH // 15 // punarapi sakalaM kAlaM stauti vigrahavAneSa kAlaH sindhurAjaH prajAnAm / eSa tatsthaH savitAkhyo yasmAdeveme candragrihasaMvatsarAdayaH sUyante'thebhyaH sarvamidamatra vA yatkicicchubhAzubhaM dRzyateha loke tadetebhyastasmAdAdityAtmA brahmAtha kAlasaM jJamAdityamupAsItA''dityo brahmetyeke'thaivaM hyAha / vigrahavAneSa iti / vigrahavAnmUrtimAneSa kAlaH pUrvoktaH prajAnAM sindhurAjaH samudraH samudravaddustara iti yAvat / eSa savitAkhyo yasmAttatsthastasminkAle nimittatayA sthitaH / ko'sau savitAkhyaH / yasmAdeva saviturime candrAdayaH sUyante'bhiSUyanta ApyA. yante svatejaHpravezanenetyarthaH / atha prasiddhamebhyazcandrAdibhyaH sarvamidam / kim / yatkiMcicchubhAzubhamiha loke dRzyate sukhaduHkhAdItyarthaH / tadetebhya AdityAdigrahemyo nimittabhUtebhya ityarthaH / yasmAdevamAdityanimittA jagatsthitistasmAdAdityAtmA brahma / yata evaMprabhAva Adityo'tha tasmAtkAlasaMjJamAdityamupAsItetyetadvidhivAkyam / kAlasaM. jJamAdityaM brahmetyupAsItetyarthaH / eke zAkhinaH kAlasaMjJAlakSaNaM guNamanAdRtyA''dityo brahmetyAdityopAsanaM brahmadRSTyA vidadhatyAdityo brahmetyAdeza ityatretyarthaH / sarvathA'pyAdityo brahmetyevaM hyAha mntrH| hotA bhoktA havirmatro yajJo viSNuH prjaaptiH| sarvaH kazcitprabhuH sAkSI yo'muSminbhAti maNDale // 16 // hotA haviSaH prakSeptA yajamAna RtvigvA bhoktA haviSaH svIkartA devatAvizeSo havizcarvAdidravyaM mantrastatprakSepasAdhanatvena vihita etaiH sarvaiH sAdhyo yo yajJaH se ko viSNuH / yajJo vai viSNuriti zruteH / prajApatiH prajAnAM pAlayitezvaraH karmaphaladAtaivaMvidho yo jagaddhetukalApaH sa sarva eSa evetyadhyAhAraH / kaH / yo'muSmindUrasthe maNDale bhAti prakAzate / kiMlakSaNaH kazcideko yaH kazciditi vA saMbandhaH / prabhuH svatantra IzvaraH / sAkSI sAkSAtsarvadraSTetyarthaH // 16 // idAnImAdityapratIkopAsanaprasaGgenA''dityAntaryAmiNo brahmaNa upAsanAvizeSa vidhitsannAha 1 ga. dRzyanteha / 2 ka. mAno bhoN| 3 ka. sa eko| 4 ka. 'nAvidhivi' / 5 ka. 'paM prshNsnnaa| For Private And Personal Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 6 SaSThaH prapAThakaH ] maitryupaniSat / brahma ha vA idamagra AsIdeko'nantaH prAgananto dakSiNato'nantaH pratIcyananta udIcyananta UrdhvaM cAvAca sarvato'nantaH / Acharya Shri Kailashsagarsuri Gyanmandir 1 brahma vetyAdinA / brahma ha paramAtmA vA evedaM kAlasUryAgnyAdikaM jaga dagre sRSTeH pUrvamAsIt / brahmaNo'vibhaktameva sarvaM vaTavIja iva mahAnvaTa AsIdityarthaH / ata eva sa paramAtmaikaH sajAtIyavijAtIyavastvantarazUnyaH / tarhi kiM vaTabIjavatsUkSmo netyAha---ananto'paricchinno dezataH kAlato vastutazcAsaMkucita ityarthaH / uktamAna - ntyamupapAdayati - prAgananta ityAdinA / prAcyAdiSu dazasvapi dikSu paricchedarahi'tatvAtsarvato'nanta ityarthaH / 419 tarhi yAsu divasyAparicchedastA dizo'nyAH santIti tata eva vastuparicchedo'sya syAditi kuto niraGkuzamAnantyamityata Aha na hAsya prAcyAdidizaH kailpante'tha tiryagvADavAbordhva vA'nUya eSa paramAtmA'parimito'jaH / na hyasyeti / asyA''zrayatayA prAcyAdidizo na hi kailpante na vastutaH santItyarthaH / arthaM tathA tiryagvA'vAGvordhvaM vA digbhedo'sya na pata ityarthaH / dezo vA dezasaMvandhi vA vastu kimapyasya paricchedakaM nAstItyabhiprAyaH / yato'nUhya eSa paramAtmA na kenApyUhyate dhAryata ityanhyo na kvacidAzrita ityarthaH / tathA ca zrutyantaram--- 'sa bhagavaH kasminpratiSThita iti sve mahimni' ( chA0 u0 ) iti 'anyo hyanyasmipratiSThitaH' iti ca / anUhyatve hetvarthaM vizeSaNamaparimita iti / yadvastUhyate tatparimitaM dRSTamayaM paramAtmA na parimitaH pUrNaM puruSeNa sarvamiti sarvAtizAyitvazravaNAt / ato'nUhya ityarthaH / aja ityaparimitatve hetuH / yajjanmavattatparimitaM taddhi kvacitkadAcitkiMcidityullikhyate'yaM tu 'na jAyate mriyate vA' iti zruterajo'to na parimita ityarthaH / - paramAtmA'pi janmavAnkAraNatvAnmRdAdivadityata Aha atakryo'cintyaH / atarkya iti / na tarkagamya ityarthaH / na sAmAnyato dRSTAnumAnAdirUpeNa tarkeNAyamIdRgdharmaka iti vyavasthApayituM zakyate ' nAvedavinmanute taM bRhantam ' ' naiSA tarkeNa matirApaneyA' ityAdizrutibhistarkAgocaratvapratipAdanAt / zrutyekagamye'rthe zrutiviruddhasyAnumAnasyAnudayAcceti bhAvaH / atarkyatve heturacintya iti / yattayate tanmanaso For Private And Personal 1 ka. cArvAG / 2 ka. to hyana' / 3 ka. kalpyante / 4ga cordhvaM / 5 ka. kalpante / 6 ka. 'thti| 7 ga, 'cordhva / 8 ka. kalpyata / Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 420 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] gocare vartate svayaM ca manogocaro nAyam / tathA 'na tasya kArya karaNaM ca vidyate na cAsya kazcijanitA na cAdhipaH' (zve0 u0) 'yato vAco nivartante aprApya manasA saha' iti zruterityarthaH / tatrAsaGgatvaM hetumAha eSa aakaashaatmaa| eSa AkAzAtmeti / AkAzavadasaGga AtmA svarUpaM yasya sa tathA / na hi manasA'saMbaddhaM manovedyaM bhavedatiprasaGgAt 'asaGgo hyayaM puruSaH' (bRhadA0) iti zruternAsya manaHsaMsarga ityarthaH / tata evaMvidhasyA''nantye na ko'pi vighna iti siddham / ito'pyayamananta eSTavya ityabhipretyA''ha evaiSa kRtsnakSaya eko jAgarti / evaiSa iti / eSa evetyanvayaH / kRtsnasaye sarvajagatpralaya eka evaiSa paramAtmA jAgartyapracyutasvabhAvo vartate / anyatkimapi tadA nAbhUdityarthaH / tathA ca zrutyantaram'AtmA vA idameka evAgra AsInnAnyatkiMcana miSat ' (aitareyopa0 ) iti / etadeva sarvavikArakAraNatvena sarvAdhiSThAnatayA spaSTI karoti ityetasmAdAkAzAdeSa khalvidaM cetAmAtraM bodhaya tyanenaiva cedaM dhyAyate'smiMzca pratyastaM yAti / ityetasmAditi / itizabda uktavizeSaNasamAptyarthatvena pUrveNa vA'nveti / etasmAdityeva pratIkamidam / eSa eva kRtsnakSaya eko jAgartIti yato'ta etasmAdityAce pratIke yojanA / etasmAdAkAzAtprasiddhAdbhUtAkAzAdArabhya yadidaM jagaccetAmAtraM cetyamAtramiti yAvat / caitanyAbhAsavyAptatvenopalabhyamAnatvAcetyamapi cetAmAtramucyata iti draSTavyam / AkAzAdi sarva jagadeSa khalu paramAtmA bodhayati bodhavyApta karoti pAlayatItyarthaH / kiMcAnenaiva paramAtmanedaM dhyAyate dhyAnamAtreNotpAdyate 'so'kAmayata bahu syAM prajAyeya' iti 'idaM sarvamasRjata' iti ca zruteH / asmiMzcAsminneva pratyastaM pralayaM yAtyekAtmatAM gacchatItyarthaH / tasmAdeka evaiSa kRtsnAye jAgartItyupapannamasya sarvadaivAnantatvamiti bhAvaH / evamupAsyasya paramAtmanaH svAbhAvikaM svarUpamupavarNya tasyopAsanAdhiSThAnaM nirdizannAha-- asyaitadbhAsvaraM rUpaM yadamuSminnAditye tapatyagnau cAdhUmake yajjyotizcitrataramudarastho'tha vA yaH pacatyannamityevaM hyAha / 1 ka. te tasmi / 2 ka. traM caitanyamA / 3 ka. deglabdhavyatvA / 4 ka. 'mau vA'dhU / For Private And Personal Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 6 SaSThaH prapAThakaH] mainyupaniSat / asyati / asya paramAtmana etadyathoktaM bhAsvaraM svaprakAzaM jagadavabhAsakaM rUpaM svarUpaM yadrUpamamuSminnAditye prasiddha tapatyAditye sthitaM sajjagattApayati prakAzayati caitadasya rUpamiti / kiMcAdhUmake'gnau yajjyotistadapyasyaiva rUpamiti sNbndhH| kIdRzaM jyotizciprataramativicitraM tattadindhanabhedavazAtkRzasthUlavakratvAdyAkAraNAvabhAsamAnamityarthaH / atha vA yo'nyo'pyudarastho jATharasaMjJo'gnirannaM bhuktaM pacati so'pyasyaiva rUpamiti saMbandhaH / ityetadeva prazaMsannevaM hyAhAtrApekSitaM vizeSamiti zeSaH / yazcaiSo'gnau yazcAyaM hRdaye yazcAsAMvAditye sa eSa ekA itye kasya haikatvameti ya evaM veda // 17 // yazcaiSo'gnau jyotIrUpo yazcAyaM hRdaye sAkSirUpo yazcAsAvAditye tapanaprakAzanasvabhAva eSa paramAtmaiva sa eko nAnya ityevaMprakAreNA''tmanyAdityAdau ca paramAtmaiva jyotiriti ya evaM vedopAste sa ekasya paramAtmano hi sphuTamekatvameti prApnoti paramAtmasAyujyaM gacchati tasmAtsarvatra prakAzasvarUpaM paramAtmaivAhamityupAsIteti vAkyArthaH // 17 // pUrvAnuvAke dhyeyaM rUpaM dhyAnavidhiM ca darzayitvedAnI dhyeye cittasthirIkaraNalakSaNasya dhyAnasya siddhaye cittavazIkAropAyaM yogaM sAGgamupadizati tathA tatprayogakalpaH prANAyAmaH pratyAhAro dhyAnaM dhAraNA tarkaH samAdhiH paiDaGga ityucyate yogH| tathA tatprayogakalpaH 0 ityucyate yoga iti / yathA prAguktopAsainAsAdhanacittaikAmyasiddhistathA tatprayogakalpastasya cittaikAgyasAdhanasya prayogakalpo'nuSThAnavidhirayamucyata iti vaakyshessH| tamevA''ha-prANAyAmaH pUrakakumbhakarecakabhedena prANavAyorAyamanaM vazIkaraNaM prANAyAmaH / indriyANAM viSayebhyaH pratyAharaNaM pratinivartanaM pratyA. hAraH / parAkasrotaHparAvartanenendriyANAM pratyaktrotaHpravartanaM pratyAhAra ityarthaH / dhyeye vastunyantaHkaraNasya prayatnena tadAkAratayA nivezanaM dhyAnam / tasminneva tasya tailadhArIdivadavicchedena sthirIkaraNaM dhAraNaM dhAraNA / mano dhyeye vastuni tadAkAratayA samya. saMpannaM na veti parIkSaNaM tkH| dhyAnadhAraNAsAmarthyAdupasthitakSudrasiddhInAM yogAntarAyatvohanaM vA tarkaH / savikalpakasamAdhirvA tarkaH / cittasya jJeyavastvAkAratAmApannasya nirvAtadezasthapradIpazikhAvadacalatayA'vasthAnaM samAdhiH / ityevaM SaDvidhairaGgairupeto yogaH SaDaGga ucyata ityrthH| 1 ka. 'tyetAvade / 2 ga. sA aadi| 3 ga. SaDaGgA / 4 ka. "snsaa'| 5 ka. rAva 6 ka. kaiH / s| For Private And Personal Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 422 www.kobatirth.org rAmatIrthaviracitadIpikAsametA [6 SaSThaH prapAThakaH ] Acharya Shri Kailashsagarsuri Gyanmandir uktasyAsya yogasya sarvArthadhyAnopakArakatAM vivakSannAha anena yadA pazyanpazyati rukmavarNa kartAramIzaM puruSaM brahma yonim / tadA vidvAnpuNyapApe vihAya pare'vyaye sarvamekI karotyevaM hyAha / parvatamAdIptaM nA''zrayanti mRgadvijAH / tadbrahmavido doSAnAsszrayanti kadAcana // 18 // anena yadA kadAcaneti / anena yogena samyagabhyastena pazyansvadhyeyaM vastu samAlocayansanyadA yasminsamaye rukmavarNaM puruSaM pazyati sAkSAdanubhavati tadA tasmi neva samaye vidvAnparipUrNa tattvaM jAnAnaH puNyapApe anArabdhaphale vihAya tyaktvA prAravdhasyApi karmaNa ubhayavidhasya bhogena vinAze sati sarvaM prANendriyadehAdirUpamupArdhi pare paramAtmanyavyaye kUTasthe pratyagAtmani brahmaNyekI karoti / taptAyaH pItodaka vinduvatprakAzamAna AtmanyupasaMharatItyarthaH / rukmavarNamityAdipuruSavizeSaNajAtasyAyamarthaH / rukmavarNamiti svataHsiddhaprakAzAtmaitAdyotanAdaviSayatvaM puruSasya vivakSyate / kartAramiti puruSavizeSaNaM bhUtapUrvagatyocyate / IzaM yonimiti ca brahmavizeSaNe nimittopAdAnapare te api bhUtapUrvagatyA'nUdyete / puruSabrahmazabdau tvaMtatpadalakSyaviSayau / tathA ca kartAraM puruSamIzaM yoniM brahma rukmavarNaM yadA pazyatIti yojanIyo grantha iti / evaM hyAhetyAdividyAmAhAtmyakhyApanaparo granthaH spaSTArthaH // 18 // idanIM pUrvoktayoge pariniSThitasya zreSThaM padaM sve hRdi dhAraNAyAH pravartate vaktumanantareNa khaNDena vedo'tirahasyavAdI athAnyatrApyuktaM yadA vai vahirvidvAnmano niyamyendri yArthIva prANo nivezayitvA niHsaMkalpastatastiSThet / athAnyatrApyuktamityAdinA / yadA vai yasminneva kAle vidvAnyogI prANaH prANopAdhiM praviSTo mano niyamyaikatra sthiraM kRtvendriyArthAMzca zabdAdInviSayAnvahirni vezayitvA dUratastyaktvA tatastadanantaraM niHsaMkalpo nirvikAramanAstiSThediti padAnvayAnurUpA vyAkhyA | kathaM vidvAnprANaH kathaM vA tiSThedityAkAGkSAyAmAha - / amANAdiha yasmAtsaMbhUtaH prANasaMjJako jIvastasmAprANo vai turyAkhye dhArayetprANamityevaM hyAha / 1 ka. 'ktasya sAGgasya / 2 ka thA pradIptaM parvataM nAss' / 3 ka. 'tmanA dyo / 4 ka. vivakSitam / 5 ka. lakSaNAvi / 6ka. 'nIM yogapa' / For Private And Personal Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 6 SaSThaH prapAThakaH ] maitryupaniSat / 423 9 aprANAditi / aprANAtprANAdivizeSarahitAcciddAtmana eveha dehe yasmAtprANasaMjJako jIvaH saMbhUtaH prANadhAriNopAdhinA prANasaMjJAM prApya jIvo jAta iti yAvat / tasmAtprANo vai svabhAvato'prANo'pi prANa iti prasiddhaH sa turyAkhye'vasthAtrayAtIte'prANe prANamAtmAnaM dhArayetprANAtmabhAvanAM hitvA'prANacidAtmabhAvanAM kuryAdityarthaH / evaM hyAhAtra kazcinmantraH / acittaM cittamadhyasthamacintyaM guhyamuttamam / tatra cittaM nidhAyeta tacca liGgaM nirAzrayam / / 19 // acittaM cittarahitaM cittamadhyasthamantarmanasyabhivyaktaM cittaimadhyasthitamapi tenAcintyaM cintanAnarhamata evottamaM guhyamatiguhyaM sarvendriyAviSaya ityarthaH / tatrAcintye guhye tattve cittaM nidhAyeta tadAkArIkaraNena tanmayaM cittaM kuryAt / tacca prANAkhyaM liGgaM liGgopAdhikaM jIvarUpaM nirAzrayamabhimanturAzrayasyAbhAvAttadA na pRthagavabhAsata ityarthaH / yadvAsszrayazabdo viSayaparaH / tathA ca tacca cittAkhyaM liGgaM nirAzrayaM nirviSayaM saMpadyate tadeti zeSaH // 19 // evaM jJAnamArgerNo''tmano'vasthAtrayAtItasvarUpe dhAraNAprakAramabhidhAya yogamArgeNApi dhAraNAvizeSaM kaivalyaM saMgatamupadizati - athAnyatrApyuktamataH parA'sya dhAraNA tAlurasanAgraniSIDanAdvAGmanaH prANanirodhanAdbrahma tarkeNa pazyati yadA''tma * nA''tmAnamaNoraNIyAMsaM dyotamAnaM manaHkSayAtpazyati tadAsstmanA''tmAnaM dRSTvA nirAtmA bhavati nirAtmakatvAdasaMkhyo'yonizcintyo mokSalakSaNamityetatparaM rahasyamityevaM vAha / athAnyatrApyuktaM * mityevaM hyAheti / ato'nantaramasya turyAtmani sthitsyaass| tmanaH parotkRSTA dhAraNA parA'nyeti vA kathyata iti vAkyazeSaH / yadA'yaM yogAbhyAsavazIkRtacittaH sannunmanIbhAvaM jigamiSati tadA'yamupAyaH kAryaH / katham / tAlukaNThadeze jihvodgamanasthAnaM tasmiMstAluni rasanAgrasya nipIDanamantaH pravezanaM tasmAttAlurasa - nAgranipIDanAllambikA yoga karaNAditi yAvat / tatra ca vAGmanaH prANAnAM nirodhanAtsaMkaspoccAraNaspandanAnAM parivarjanAdbrahma pAramezvaraM tattvaM tarkeNa dhAraNAnantarabhAvinA nizcitarUpeNa jJAnena pazyati / yadaivaMprakAreNa manaHkSayAnmanaso manastvanAzAdaNoH sUkSmAdapyaNIyAMsamatisUkSmamindriyAgocaraM dyotamAnaM svayameva prakAzamAnamAtmAnaM pratyaJcamAtmainA 1. 'khyo / 2 ka. 'tIto'prANaH prA' / 3 ga ta / 4ka. 'NAva / 5 ka. "balyasaM' / 6 ka. nmanastva' / 7. 'hamanetthaM / For Private And Personal Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 424 rAmatIrthaviracitadIpikAsametA [6 SaSThaH prapAThakaH ] paramAtmanA 'itthaMbhAve tRtIyA' paramAtmarUpeNa pazyati sAkSAdanubhavati / tadA''tmanA''tmAnaM dRSTvA nirAtmA bhavati nirmanasko bhavati jIvabhAvAnnivartate / eSA'vasthA yogibhi runmanItyucyate / nirAtmakatvAduktarUpeNonmanI bhAvAtparicchedakavirahAdasaMkhyo'paricchinno'yonirAzrayarahita AtmA cintyaH / cintanaM nAmAtra tadAtmanA'vasthAnamAtram / evaMvidha AtmA tadA sphuratItyuktaM bhavati / na punaratra vidhirasaMbhavAttasyeheti bhAvaH / ityetanmokSalakSaNaM mokSasvarUpaM paraM rahasyamatizayena gopyamityasminnartha evaM hyAha mantramudAharati / cittasya hi prasAdena hanti karma zubhAzubham // prasannAtmA''tmani sthitvA sukhamavyayamazrutA iti // 20 // cittasya hIti / prasAdo nirvAsanatApattiH / Atmani sthitistasminnekIbhAvaH / spaSTamanyat // 20 // idAnImupAsakasyopAsana paramaphalaprAptyarthaM dehAdutkramaNamArgamupadizati -- athAnyatrApyuktamUrdhvagA nADI supunnAkhyA prANasaMcAriNI tAlavantarvicchinnA tayA prANoMkAramanoyuktayordhvamutkramet / - athAnyatrApyuktaM 0 mutkramediti / yA suSumnAkhyA nADI hRdayAnmUrdhni brahmarandhrapa ryantamUrdhvagA prANasaMcAriNI prANasya brahmalokaparyantaM sUryarazmidvArA saMcArayitrI prasiddhA / tathA ca zrutyantaram -- 'zataM caikA ca hRdayasya nADyastAsAM mUrdhAnamabhiniHsRtaikA / tayordhvamAyannamRtatvameti' ( chA0 ) iti / sA punarUrdhvaM gacchantI tAvantaramadhye vicchinnA kuNThitA bhavati / tathA ca tatra yatnatastayA prANoMkAramanoyuktayA'bhyAsavazIkRtena prANena dhyeyabrahmAkArAkAritena manasokAradhvaninA ca yuktayA, RjvIkRtayo tAlapari stanAkAreNa lambamAnamAMsAntaH pravezanenotkame dupAra gacchedityarthaH / tathA ca zrutyantaram --'antareNa tAluke ya eSa stana ivAvalambate sendrayoniryatrAsau kezAnto vivartate vyapohya zIrSakapAle' ( taittirIyopa 0 ) iti / da ta~tro nADinayanaprakAra mAha tAvadhyagraM parivartya cendriyANyasaMyojya mahimA mahi mAnaM nirIkSeta tato nirAtmakatvameti nirAtmakatvAnna sukhaduHkhabhAgbhavati kevalatvaM labhetA ityevaM hyAha / tAvadhyagraM parivartyeti / tAlvadhyupari rasanAyA agraM parivartya saMcArya yadvA tAlu 1. 'sva' / 2. zruta i / 3 ka. nAkala / 4 ka. 'vAla' / 5 ka. 'nistatrA' | 6 ka. kozAnto / 7 ka. tata Urdhva / 8 ka. yANi saM / 9. bhata i / 0 For Private And Personal Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [6 SaSThaH prapAThakaH ] maitryupaniSat / / 125 no'grAdupari tAtvanto rasanAgraM nivezyoparistanAkAramabhibhUyeti yAvat / indriyANi saMyojya prANamanobhyAmekIkRtyotkramediti pUrveNAnvayaH / evamutkramaNe yo mahimA paricchedanivRttyA pUrNatArUpastaM mahimAnaM nirIkSetAnubhavet / tatastasmAnirIkSaNAnnirAtmakatvaM nirindriyamanaskatvaM nirliGgatvameti prApnoti nirAtmakatvAnna sukhaduHkhabhAgbhavati kevalatvaM kaivalyaM mokSaM labhata ityevamartha hyAha mantra ityarthaH / indriyANyasaMyojyeti pATha indriyAyatanAnAM zarIrAvayavAnAM manaHprANAbhyAmasaMbandhanamupadizyata iti vyAkhyA / etaduktaM bhavati prAguktaprakAreNa yogadhAraNayA yukto brahmopAsIno yadA yogasAma_ttAlvantaHsaMcAritasuSumnAnADIkastatraiva kathaMcitparamAtmatattvamavagacchati tadonmanIbhAvena paramamukterayatnalabhyatvaM jAnastatraiva yAvajjIvaM brahmamayo'vatiSTheta / tataH prArabdhakSaye dehavigame paramaM mahimAnaM paramamuktilakSaNaM gacchati / yadA punaH prAguktaM sthAnaM yogamahimnA prApnoti brAhmalaukikaizvaryavihArAbhilASastadordhvamuktaprakoraNotkramya mahimAnaM brAhmalaukikaM nirIkSeta tataH krameNa kevalatvaM kAlena labhata iti / paraH pUrva pratiSThApya nigRhItAnilaM tataH / tItvA pAramapAreNa pazcAdyuJjIta mUrdhani // 21 // paraH pUrvamiti / pUrvamabhyAsadazAyAM nigRhItAnilaM vazIkRtaprANaM paraH parastAttAludeze pratiSThApya sthirIkRtya tataH pazcAtpAraM paricchinnaM jIvabhAvaM tIvollaGadhya pazcAdapAreNAparicchinnena brahmaNA tadrUpeNA''tmAnaM mUrdhani brahmarandhre yuJjIta yojayet / mUrdhadvArA brahmabhAvaM nayedityarthaH // 21 // idAnI prakArAntareNa brahmaprAptyupAyamupadeSTamupakramate athAnyatrApyuktaM dve vAva brahmaNI abhidhyeye zabdazcAzabdazcAtha zabdenaivAzabdamAviSkriyate'tha tatromiti zabdo'nenordhvamutkrAnto'zabde nidhanametyathA(tha)haipA gatiretadamRtametatsAyujyatvaM nitatvaM tathA ceti / athAnyatrApyuktaM dve vAvetyAdinA / dve vAvaiva brahmaNI abhidhyeye / ke te / zabdazcaikaM brahmAzabdazca dvitIyam / kiM te dve api svatantre na kiM tUpAyopeyarUpe ityAha-athAnayobrahmaNoryaH zabdastena zabdena brahmaNA'zabdaM brahmA''viSkriyate prakaTI kriyate'nabhivyaktitirodhAnamAtreNetyarthaH / kiM zabdabrahma kathaM vA tenAzabdaM brahmA''viSkriyata iti tadAha-athaivaM sati tatra tayordvayormadhya omiti zabda 1 ka. 'danani' / 2 ka. mantraH / indri / 3 ka. 'ttittvataH saM / 4 ka. "ni / dve / 5 ka. 'saayojy| For Private And Personal Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 426 rAmatIrthaviracitadIpikAsametA - [ 6 SaSThaH prapAThakaH ] oMkAraH zabdAkhyaM brahma / anena sarvArthavAcakasarvazabdavyApakatayA pUrNatvenoddhRtyAbhyastena sAdhanenAnena zabdabrahmaNordhvaM prapaJcAduparyutkrAnta udgato vAcyavAcakarUpaM sarva vedyajAtamatikrAntaH sannazabde pare brahmaNi nidhanaM nadya iva samudre layameti prApnoti / yaivamazabde vAcAmagocare brahmaNyekatApattiratha tadaiSI hi (ha) gatiH paramaM phalam / etade - vAmRtamamRtatvaM mokSaH / etatsAyujyatvaM sAyujyaM sayugbhAvastAdAtmyamiti yAvat / nirvRtatvaM paramAnandAvirbhAvaH kRtakRtyatvamityarthaH / itizabdaH zabdAzabdabrahmopadezasamAptyarthaH : / Acharya Shri Kailashsagarsuri Gyanmandir ukte'rthe dRSTAntamAha atha yathorNanAbhistantunordhvamutkrAnto'vakAzaM labhatItyevaM vAva khalvasAvabhidhyAtomityanenordhvamutkrAntaH svAtantryaM labhate / atheti / athAsminnarthe dRSTAnto yathorNanAbhitA kITastantunA svamukhAllAlAnirmitenAvicchinnena sUtreNordhvamuparidezaM pratyutkAnto'vakAzaM niraGkuzavihArasthAnaM labhati labhata iti prasiddhaM jantvantarasAdhAraNadezazAbalyaM parityajyA sAdhAraNaM nirbhayamavakAzaM prApnotItyarthaH / evaM vAvaivameva khalu yathA'yaM dRSTAntastathA'sAvabhidhyAtomityanena zabdabrahmaNA sAdhanenordhvamutkrAnto 'haM mamatAspadazAbalyA dvimuktaH svAtantryaM kaivalyAkhyaM labhata ityarthaH / evaM praNavAkhyazabdabrahmAbhyAso'zabdaparabrahmAvirbhAvasAdhanamiti svamatamuktvA matAntaramAha anyathA pare zabdavAdinaH / anyatheti / pare zabdavAdinaH zabdabrahmavAdinaH zabdamAkarNayantItyanvayaH / kathamiti tadAha zravaNAGguSThayogenAntarhRdayAkAzazabdamAkarNayanti saptavidheyaM tasyopamA / 1 zravaNeti / karNayoraGguSThaM (chau) yojayitvA karNayoraGguSThAbhyAM pidhAnenAntarhRdaye ya AkAzo'vakAzastatratyaM zabdamAkarNayanti taM zabda zabdabrahmeti manyanta ityarthaH / tasya zrUyamANasyAntarhRdayAkAzasthghoSasyeyaM vakSyamANA saptavidhopamopamAnaM bhavati / tAmevA''ha yathA nadyaH kiGkiNI kAMsyacakrekamekaviHkRndhikA 1. bAga / 2ka. yujyaM / 3 ka. 'thA za' / 4 ka. kAMsyaM ca / 5 ka. krakaM / 6 ka 'vidhi' | For Private And Personal Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 427 [ 6 SaSThaH prapAThakaH ] mainyupaniSat / dRSTinivAte vadatIti taM pRthaglakSaNamatItya pare'zabde'vyakte brahmaNyastaM gatAstatra te'pRthagdharmiNo'pRthagvi vekyA yathA saMpannA madhutvaM nAnA rasA ityevaM hyAha / yatheti / nadyo nadInAM ghoSaH / kiGkiNI ghaNTAghoSaH / kAMsyaM tatpAtraghoSaH / cakrakaM rathacakradhvaniH / bhekaviHkRndhikA maNDUkaravaH / vRSTirvarSaNazabdaH / nivAte guhAyAM kUpe vA vadati vadanamuparisthitena zrUyamANaM so'pyekaH prakAraH / etairdhvanibhiH sahazo yo'ntarAkAzazabdastaM zabdabrahmApare vadantItyarthaH / itizabda upametyanena pUrveNa saMbadhyate / tamevamantahRdaye zrUyamANaM pRthaglakSaNamanekopamAnairanekadhA vibhAvyamAnaM zabdamatItya pare'zabde'vyakte vAcAmagocare brahmaNi zuddhe'staM gatA adarzanaM prAptAste zabdabrahmavAdina ityarthaH / tatra pare brahmaNi te'pRthagdharmiNo brahmaikasvabhAvA ata evA. pRthagvivekyAH pRthagvivettumazakyAH pUrvavadbhedolekhAyogyA ityarthaH / tatrAyaM dRSTAnto yathA nAnArasAH pRthaksvabhAvakusumarato yathA madhutvaM madhvAtmatvaM saMpannAH santo na pRthagvive. kyAstadvadityarthaH / evaM hyatrodAharaNamAha zrutiH / dve brahmaNI veditavye zabdabrahma paraM ca yat / zabdabrahmaNi niSNAtaH paraM brahmAdhigacchati // 22 // dve brahmaNI iti zlokaH spaSTArthaH // 22 // uktameva zabdAzabdabrahmarUpaM vibhajyAzabdabrahmasvarUpaM vizadayati athAnyatrApyuktaM yaH zabdastadomityetadakSaraM yadasyAgraM tacchAntamazabdamabhayamazokamAnandaM tRptaM sthiramacalamamRtamacyutaM dhruvaM viSNusaMjJitaM sarvAparatvAya tadetA upAsItetyevaM hyAha / athAnyatrApyuktaM ya ityAdinA / yadomityetadakSaraM tacchabdaH zabdAkhyaM brahmeti yojanA / yadasya praNavAkhyAkSarasyAgraM nAdAvasAnasthAnaM tacchAntaM nirvizeSamazabdamazabdAkhyaM paraM brahma / abhayamityAdIni tasya svarUpalakSaNArthAni vizeSaNAni spaSTArthAni / sarvAparatvAya sarvasmAdaparatvAya mokSAya tadetA ete uktalakSaNe brahmagI upAsItetyevamasminnarthe hyAha / yo'sau parAparo devA oMkAro nAma nAmataH / niHzabdaH zUnyabhUtastu mAni sthAne tato'bhyaset // 23 // yo'sau prasiddhaH parazcAparazca parAparabrahmadRzyahatvAddevaH paraM brahma / kaH / oMkAro nAma nAmato yo'yaM prasiddhaH sa zabdabrItyarthaH / yastu niHzabdaH paraM brahmAzabdAkhyaM ka. kavika / 2 ka. kha. "sA ma / 3 ka. mavyaya / 4 ka. avyaya' / For Private And Personal Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 428 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] zUnyabhUto nirAkAratvAnnivizeSaH / tata evaMvidhamAtmAnaM brahma mUrdhni sthAne sarvotkRSTe hRdayasthAne'thavA bhruvorghANasya ca yaH saMdhiH so'vimuktAkhyaH zrutyantare prasiddhastasminmUrdhni sthAne'bhyaseyAyItetyarthaH / / 23 // pUrvoktaprakAreNa yathAnirdiSTaM brahmopAsitavato gatiM sAdhanavizeSopadezapUrvakamAha / yadvA 'dve vAva brahmaNI abhidhyeye' ityasminnanuvAke svamatena zabdabrahma praNavAkhyamuktaM taniSThAyAM prakAravizeSamupadizannupAsanAphalaprakAramAha athAnyatrApyuktaM dhanuH zarIramomityetaccharaH zikhA'sya manastamolakSaNaM bhittvA tamo'tamAviSTamAgacchatyathA''viSTaM bhitvA athAnyatrApyuktaM dhanurityAdinA / dhanuH kodaNDaH prasiddhaM zarIram / omityetadakSaraM zaraH, asya zarasya zikhA'yaM zalyasthAnIyaM manaH, tamo bhrAntijJAnaM lakSaNaM sadbhAvajJApakaM yasya tattamolakSaNaM tamo mUlAjJAnaM bhittvA zaraprayogeNa lakSyatamobhedanaM kRtvA / atamAviSTaM saMdhizchAndasaH / atamaAviSTaM tamaAvezanarahitaM saMghAtAdviviktamAtmAnamAgacchati manorUpaM zarAgraM tasminnivezayatItyarthaH / etaduktaM bhavati sama Asana AsInaH samamUrdhva dhRtaM zarIraM dhanuriva kiMcidvakSasi cibukAropaNenA''yamya tasminpra. NavaM ghoSavantaM zaramivA''viSkRtya tasya nAdalayasthAne manaH zarazalyamiva baddhvA tena praNavazarAgreNa manasA''varaNaM savikSepamajJAnaM vidArya tadAzrayaviSayatayopalakSitamAtmAnaM pravezayettanmana iti / athAnantaramAviSTaM pUrvamajJAnAviSTamAtmAnamahaMkArAspadaM bhittvA draSTrarUpaM dRzyasApekSaM vidArya brahmApazyaditi saMvandhaH / tasya brahmaNa AtmAbhedatvakhyApanAya puMliGgaivizeSaNaistadvizinaSTi ___ alAtacakramiva sphurantamAdityavarNamUrjasvantaM brahma : alAtetyAdinA / akhaNDAkArasphuraNe'lAtacakradRSTAntaH / AdityavarNamiti sarvadRzyAbhibhAvakaprakAzAtmatvamAdityarUpasAdRzyamucyate / janasvantama! rasastadvantamAnandarasamiti yAvat / tathA ca zrutiH 'raso vai saH / rasaM hyevAyaM labdhvA''nandI bhavati' (taittirIyo0) iti / . . tamasaH pairyamapazyat / tamasaH paryamiti / paratretaM paryaM pAraM tamasaH parastAdatamaskamityarthaH / evaMbhUtamAtmAnaM brahmApazyatpazyatItyarthaH / * AtmanepadaM cintyam / 1 ka. 'laprApti / 2 ka. NaM tAdRzaM ta / 3 ka. prm| 4 ka. prmi| 5 ka. 'ti / atmsk| For Private And Personal Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [6 SaSThaH prapAThakaH] maitryupaniSat / 129 'yadAdityagataM tejo jagadbhAsayate'khilam / yaccandramasi yaccAgnau tattejo viddhi mAmakam' (gI0) iti smRtermUlabhUtena vAkyena prakAzamAtramasya svAbhAvikaM svarUpaM sarvatropalakSaNIyamityabhipretyA''ha __ yadamuSminnAditye'tha some'nau vidyuti vibhA tyatha khalvenaM dRSTvA'mRtatvaM gacchatItyevaM hyAha / yadamuSminniti / athaivaM brahmAtmadarzanasamaye khalvenamAtmAnaM dRSTvA brahmAbhedena sAkSAtkRtyAmRtatvaM gacchati mukto bhavatItyevaM hyAheti pUrvavat / dhyAnamantaH pare tattve lakSyeSu ca nidhIyate / ato'vizeSavijJAnaM vizeSamupagacchati // antaH pratIci sarvAntare pare tattve pare brahmaNi dhyAnaM nidhIyate lakSyeSu ca prathama zarIrapraNavamanastallayasthAneSu ca dhyAnaM nidhIyate kriyate kuryAdityarthaH / ato dhyAnAdavizeSavijJAnamasphuTo'nubhavo vizeSa sphuTatvamupagacchati / sphuTatarasAkSAtkArodaye sati yadAtmanA'vasthAnaM sA muktirityetadAha mAnase ca vilIne tu yatsukhaM cA''tmasAkSikam / tadbrahma cAmRtaM zukraM sA gatirloka eva sH||24|| mAnasa iti / mAnase manaHpariNAmarUpe'haMkAragranthau vilIne pralayaM gate cakArAttadvAsanAyAM ca vilInAyAm / tuzabdaH suSuptarvizeSaNArthaH / yatsukhaM cakArAddhetumattvazaGkA vyAvaya'te / nityaM yatsukhamAtmasAkSikaM svayameva sphuranna vedyamiti yAvat / tadeva brahma cakArAdAtmA ca / kIdRzamamRtamavinazvaraM zukraM dIptimajjJAnasvabhAvam / yadevaMvidhaM brahmAtmatattvaM sA gatiH puruSArthaH / sa eva lokaH phalaM sarvasAdhanAnAmityarthaH // 24 // idAnImuktAM vidyAmanUdya tadvantaM prazaMsanvidyAmeva mahI karoti athAnyatrApyuktaM nidrevAntarhitendriyaH zuddhitamayA dhiyA svama iva yaH pazyatIndriyabile'vivazaH praNavAkhyaM praNetAraM bhArUpaM vigatanidraM vijaraM vimRtyu vizokaM ca so'pi praNavAkhyaH praNetA bhArUpo vigatanidro vijaro vimRtyuvizoko bhavatItyevaM hyAha / athAnyatrApyuktamityAdinA / nidreva nidrita 'iva suSupta ivAntahitendriyaH pravilIne. ndriyavRttina nidrAvAnityarthaH / tathA svapna iva svapnadRgivendriyabila indriyANAM nivAsasthAne 1 ka. re ca ba / 2 ga. dhIyate / 3 ka. rIraM pr| 4 ka. 'Su dhyaa| 5 ga, 'naM dhii| 6 ka.ye yadA' / 7 ka. 'zeSArthaH / 8 ka. vidhabrahmata' / 9 ka. 'vinAzaH / 10 ga, iva cAnta / For Private And Personal Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 430 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] dehe'vivazaH sthUladehAbhimAnazUnya iti yAvanna tvayaM svapnadRgevetyarthaH / anenaiva dehAbhimAnarAhityena jAgradapyayaM netyuktaprAyaM draSTavyam / tathA caivamavasthAtrayAtIto layavikSeparahitayA zuddhitamayA'tizayena zuddhimatyA dhiyA prasannabuddhyA yaH praNavAkhyaM praNavaikAtmatAmApannaM praNetAraM pazyati so'pi tadAtmA bhavatIti yojanA-'taM yathA yathopAsate tadeva bhavati' iti zruteH / praNetA'ntaryAmIzvarastaM praNetAramantaryAmitvenopalakSitamityarthaH / bhArUpaM jJAnaprakAzasvarUpamityanena svarUpalakSaNamuktam / vigatanidramityavidyAtatkAryarUpAvaraNavikSepAjJAnarahitatayA kUTasthatvamucyate / kinaraM vimRtyumiti sthUlasaMghAtadharmatattvanirAsena tato viviktatvamucyate / vizokamityantaHkaraNadharmarAhityam / cakArAtprANadharmakSutpi pAsArAhityaM gRhyate / etena mUkSmasaMghAtAdapi vivikttoktaa| tathA ca kAryakAraNaprapazcAtItaM yathoktavizeSaNaM layavikSeparahitatayA'vasthAtrayAtItayA buddhyA yo'nubhavati so'pi praNavAkhya ityAyuktAtmako bhavatItyevaM hyAha / / evaM prANamayoMkAraM yasmAtsarvamanekadhA / yunakti yuJjate vA'pi tasmAdyoga iti smRtaH // kim / evaM yathoktaprakAreNa prANaM praNetAramAtmAnam / atha toMkAramoMkArAtmanaikI. kRtaM tattvaM prati yasmAdanekadhA'nekaprakAraM sthUlasUkSmakAraNAtmakaM sarva jagadhunakti yojayati pravilApayati kazcit / yuJjate vA'pi svayameva vA vilIyamAnaM yuJjate yojayanti vA kecit / tasmAdiyaM niSThA yoga iti smRtaH kathito yogajJairityarthaH / siddhaniSThAphalarUpaM yogamupalakSya tatsAdhakaniSThAsAdhanarUpaM yogaM lakSayati ekatvaM prANamanasorindriyANAM tathaiva ca / sarvabhAvaparityAgo yoga ityabhidhIyate // 25 // - ekatvamiti / prANAdInAmekatvamekaviSayapravaNatayA pratyakpravAhakaraNam / sarvabhAvaparityAgaH sarveSu kriyAkArakaphaleSu bhAvaparityAgaH sattvabuddhityAgaH / athavA sarvaviSayako yo bhAvo bhAvanAsaMskArastasya parityAgaH / aviSayAtmatattvajJAnAbhyAsena bAhyaviSayavAsanAbhibhava ityarthaH // 25 // punaH prakArAntareNa praNavaniSThAyAM bhAvanAvizeSa yogAntaramAha athAnyatrApyuktaM yayA~ vA'psucAriNaH zAkunikaH sUtrayantreNoddhRtyodare'gnau juhotyevaM vAva khalvi. mAnmANAnomityanenoddhRtyAnAmaye'nau juhoti / 1 ka. vinAzaH / 2 ka. anena / 3 ka. 'yati vA kenaci' / 4 ka. "taH / si'| 5 ga.. niSThA pha" / 6 ga. 'niSThAM sA / 7 ka. 'thA cApsu / 8 ka. "re ja / For Private And Personal Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 6 SaSThaH prapAThakaH] maiJyupaniSat / . athAnyatrApyuktaM yathetyAdinA / yathA vA loke kazcicchAkunikaH zakunopajIvI kirAtakaivartAdirapsucAriNo matsyAdansUitrayantreNa jAlasUtreNoddhRtyodara udarasthe'gnau juhoti jATharAgnisAkarotyevaM vAvaivameva khalvimAnprANAJjalacarasthAnIyAndehAntarvicarataH sarvAneva mukhyAmukhyarUpAnomityanenAkSareNa jAlasUtrasthAnIyena sarvArthasaMgrahasamarthenonRtya pRthakkRtyAnAmaye nirdoSe brahmAtmAgnau juhoti tadAtmasAtkarotItyarthaH / uddhRtya home dRSTAntamuktvA hutasyAgnigrastatayA'gnimayatve dRSTAntamAha atastaptorvIva saH / - atastaptorvIva sa iti / ato homAnantaraM sa AtmarUpo'nAmayo'gnistaptorvIvovIzabdenovInaM bhANDamucyate yathA dharme mahAvIrAkhyaM bhANDaM taptaM tAdRzaH sa ityarthaH / * dRSTAntaM vivRNoti atha yathA taptorvisarpistRNakASThasaMsparzenojjvalatItyevaM vAva khalvasAvaprANAkhyaH prANasaMsparzenojjvalati / atha yatheti / taptA, urvI, AdhAro yasya tattaptorvi tacca tatsarpizceti vigrahaH / tadyathA tRNAdisaMsparzenojjvalatyUddhajvAlaM jAyata evamityAdidA ntikoktiH / evaM vAvaivameva khalvaptAvaprANAkhyaH prANAdisaMghAtAdviviktatayA prANAkhyAmalabhamAna AtmAgniH prANasaMsparzenojjvalati prakaTI bhavatItyarthaH / etaduktaM bhavati yathA saMtapte bhANDe vidyamA. no'pyagnirna svarUpeNa saMdRzyate ghRtenoddIpitaH saMstaidaktatRNAdisaMbandhe yathAvadRzyata evamasAvAtmA dehasaMstho na yathAvadavabhAsate prANAdiprapaJcapravilApane sati vilIyamAna. prapaJcAnugatacidAbhAsadvArA yathAvadavabhAsata iti / athavA pUrvoktasyA''tmano yadagnirU. pakatvamuktaM tadRSTAntena prapaJcayati-taptorvIva sa ityAdinA / taptorvizabdena tatsthaM ghRtaM lakSyate, tadyathA voA saha tapyamAnaM svasaMsargi sarvaM tRNAdikaM saMtapadamijalatyevamayamaprANAkhya AtmA cidAbhAptavyAptaM dehadvayaM saMtapastatsaMsRSTaM sarvameva jagadabhijvalayati prakAzayatItyagnitvena rUpakamuktamiti / asyaiva sarvotpattisthitilayakAraNatvena sarvAtmatvamAviSkaroti atha yadujjvalatyetadbrahmaNo rUpaM caitadviSNoH paramaM padaM caitadrudrasya rudratvametattadaparimitadhA causs smAnaM vibhajya pUrayatImAllokAnityevaM hyAha / atha yadujjvalatIti / etadbrahmaNo hiraNyagarbhasya sraSTra rUpaM svarUpaM viSNoH pAlakasya paramaM padaM svarUpametadeva ca rudrasya saMhata rudratvaM svarUpametadeva tadAtmarUpaM 1 ka. ti jtth| 2 ka. vIbIjaM / 3 ka. 'stdyukt| 4 ka. vA''tmAnaM / 5 ka. 'tadA / For Private And Personal Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 432 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH] brahmAparimitadhA cA''tmAnaM vibhajya devatiyaGmanuSyAdibhedenAvidyayA''tmAnamanekadhA vibhajyemAlokAnpUrayatItyevaM hyAha / vahvezca yadvatkhalu visphuliGgAH sUryAnmayUkhAzca tathaiva tasya // prANAdayo vai punareva tasmAdabhyuJcarantIha yathAkrameNa // 26 // vahezca yadvaditi / pUrvArdhaM spaSTArtham / prANAdayo vai prasiddhAH punareveti suSuptiprala. yayoH pralInAH punaH punastasmAdabhyuccarantIha prabodhasRSTyoryathAkrameNa pUrvasRSTikrameNetyarthaH / tathA ca zrutyantare- 'yathA'gneH kSudrA visphuliGgA vyuccarantyevamevAsmAdAtmanaH sarve prANAH sarve lokAH sarve devAH sarvANi bhUtAni vyuccaranti' ( bRhadA0 a04 ) iti // 26 // idAnI prakArAntareNa hRdyantotiSamAtmAnamupalambhayansaphalAmAtmaniSThAmupadizati athAnyatrApyuktaM brahmaNo vAvaitattejaH parasyAmRtasya / athAnyatrApyuktamityAdinA / brahmaNo vAva paramAtmana evaitadvakSyamANaM tejaH / kiMlakSaNasya parasya sarvadRzyasvabhAvAtItasyAta evAmRtasya janmAdimaraNAntavikriyArahitasyeti yAvat / svataH paramamRtamapi brahmatenaH zarIrasaMbandhAdviparItaM syAdityato vizinaSTi---- azarIrasyoSNyamasyaitaddhRtam / azarIrasyeti / zarIrasaMbandharahitasya / na hi niravayavasyAsaGgasya jatukASThavaccha. rIrasaMzleSo'stIti bhAvaH / evaMvidhasya brahmaNo vAvaitatteja iti saMbandhaH / kiM tadityAha-yaccharIrasyauSNyaM zarIrasaMbandhyAgneyaM yadauSNyamupalabhyate sparzanena pratyakSeNa yadbrahmaNasteja ityarthaH / tathA ca cchAndogye-'yadataH paro divo jyotirdIpyate' ityupakramya 'idaM vAva tadyadidamasminnantaHpuruSe jyotistasyaiSA dRSTiyatraitadasmiJazarIre saMspazenoSNimAnaM vijAnAti' iti / asya tejasa etatprasiddhaM zarIraM ghRtam / anena hi tadbrahmatejo'nyatrAprakAzamAnamagniriva ghRtena dIpyate / evaM sAmAnyena dehagatoSNyAtmanA brahmatenaH saMbhAvanApadaM nItamidAnIM tasya sAkSAtkArapadavImupadizati athA''viH sannabhasi nihitaM vaitadekAgreNaivamantahRdayAkAzaM vinudanti yattasya jyotiriva saMpadyatItyatastadbhAvamacireNIti athA''viH saniti / athaivaM saMbhAvitaM tatteja AviH prakaTaM sannabhasi hRdayAkAze nihitaM sthitaM vai nizcitaM sarvazrutipvetadityarthaH / tathA ca muNDake-'AviH sannihitaM 1 ka. tmvidyaam| For Private And Personal Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [1 SaSThaH prapAThakaH] maiyupaniSat / / 433 guhAcaraM nAma mahatpadam' iti / tattena evamuktaprakAramuddizyAntarhRdaye hRdayapuNDarIke yadAkAzaM tadekAgreNa cittasamAdhAnena vinudanti vizeSeNa nudanti hRdayapuNDarIkavikAsanena tatsthamAkAzamAviSkurvantItyarthaH / evaM kriyamANe tasyA''kAzasya saMbandhi yajjyotiriva prakAza iva nityasiddhamapyAvaraNatirodhAnamAtrApekSayodbhUtaprakAza iva saMpadyati saMpadyate'bhivyaktaM jAyata ityarthaH / iti yataH svataH siddhaM tejo'bhivyajyate'tastadbhAvaM tasya tejaso bhAvaM svabhAvamacireNAlpakAlena sadya evaiti prApnotyupAsakaH / tasya pratyagrUpatvena nityaprAptatvAttadAvaraNatirodhAnamAtramapekSya prAptirupacaryata iti bhAvaH / tatropAdhyAkArapratibandhanivRttyA'cireNa svasvarUpApattau dRSTAntamAha ___ bhUmAvayaspiNDaM nihitaM yathA'cireNaiti bhUmitvam / bhUmAviti / bhUmau nihitamantabhUmau nikSiptamayaspiNDaM piNDIbhUtamayo yathA'cireNa bhUmitvaM mRdbhAvamupaiti gacchati mRdeva bhavatItyarthaH / tathA samyaksvarUpApannasya punaranutthAnamevetyatrApi dRSTAntamAha __ mRdvatsaMsthamayaspiNDaM yathA'gnyayaskArAdayo nAbhibhavanti / mRdvatsaMsthamiti / mRdvatsAkSAnmRttikeva saMsthA sthitiryasya tanmRdvatsaMstham / atra vatiprayoga uktibhaGgImAtraparo mRdAtmanA sthitamityarthaH / yathA mRdAtmatAM gatamayaspiNDamagnyayaskArAdayo nAbhibhavantyagninA prAgayaspiNDa iva tasminnabhivyaktaprakAzena na dahyate na vA'yaskArairlAhakArairvikArI kriyata ityarthaH / dArTAntikamAha praNazyati cittaM tathA''zrayeNa sahaivamityevaM hyAha / praNazyatIti / yethemau dRSTAntau tathA cittaM cittasthazcidAbhAso jIvAkhya AzrayeNopAdhinA cittena saha praNazyati nirAbhAsajyotIrUpamApadyata ityarthaH / yadvA cittaM sAbhAsamantaHkaraNamAzrayeNa vAsanAtmakaliGgena saha praNazyati prakarSeNa nazyatyucchi. nasaMskAraM bhavati punarnotpattyaha~ bhavatItyarthaH / evamevaitannAnyathetyevamarthamAha zloka ityarthaH / hedyAkAzamayaM kozamAnandaM paramAlayam / svaM yogazca tato'smAkaM tejazcaivAgnisUryayoH // 27 // hRdyAkAzamayamAkAzavadasaGgaM yadvA hRdaye yadAkAzaM tatsvarUpaM hRyAkAzamayam / kozo bhANDAgArastadvatsarvavastvAzrayatvAt / kozamiva kozaM liGgavyatyayazchAndasaH / tathA ca hArdAkAzaM prakRtya zrutyantaram--'ubhe asmindyAvApRthivI antareva samAhite 1 ka. 'tibimbani / 2 ga. mAtro mR| 3 ka. yathobhau / 4 ka. 'meta' / 5 ka. hRdyaakaa| 6 ka. ca hRdAkA / For Private And Personal Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 434 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH] ubhAvagnizca vAyuzca sUryAcandramasAvubhau vidyunnakSatrANi yazcAsyehAsti yacca nAsti sarva tadasminsamAhitam' / (chA0 a0 8) iti / AnandayatItyAnandam / 'eSa hyevA''. nandayAti' iti zruteH / paramAlayamAsamantAllIyate'sminsarvamityAlayaM paramaM ca tadA. layaM ca paramAlayaM muktirUpamityarthaH / evaMbhUtaM yadbrahmarUpaM tejastadasmAkaM svaM svarUpaM yogazca yujyata iti yogaH phalaM puruSArthaH so'pyetadeveti yojanA / yata evamato'sya sarvAtmakatvAdagnisUryayozca tena etadevetyarthaH / tathA ca bhagavadvacanam "avibhaktaM ca bhUteSu vibhaktamiva ca sthitam / bhUtabhartR ca tajjJeyaM prasiSNu prabhaviSNu ca // jyotiSAmapi tajjyotistamasaH paramucyate" iti // 27 // idAnImuktasya brahmatenasa upalambhe yogavizeSamupadizati athAnyatrApyuktaM bhUtendriyArthAnatikramya tataH pravrajyAjyaM dhRtidaNDaM dhanurgRhItvA'nabhimAnamayena caiveSuNA taM brahmadvArapAraM nihatyA''dhaM athAnyatrApyuktaM bhUtetyAdinA / bhUtapadena tatsaMghAto deho gRhyate / indriyANi prasiddhAni / arthAH zabdAdayo viSayAH / dehendriyaviSayAnatikramya teSvahaMmamAbhimAnaM tyaktvA tato'nantaraM pravrajyA saMnyAsa eva jyA yasya tatpravrajyAjyaM dhRtidhairya daNDaH kANDaM yasya taddhatidaNDamevaMvidhaM dhanurgRhItvA dhairyamAsthAya tasminnasaGgatAlakSaNAM jyAmAropyetyarthaH / tasmindhanuSi saMhitenAnabhimAnamayena cakArAdvivekazitena ceSuNaiva vidyAcArakulAdinimittAbhimAnaparityAgAtmakena dRgdRzyavivekopakRtena ca yathoktAnabhimAnamayena yathoktavivekatIkSNeneSuNeti yAvat / tamAdyamiti saMbandhaH / taM prasiddhamAcaM sarvAnarthakAraNamahaMkArAkhyaM brahmadvArapAraM hArdasya brahmaNaH prAptidvArasya pAraM pAlaM ralayorabhedAvAranirodhakaramityarthaH / evaMbhUtaM nihatya hatvA brahmazAlAM vizedityuttaratra saMbandhaH / saMgraheNoktaM vivRNvatI zrutirahaMkArasya hantavyatve hetuM sUcayati saMmohamaulI tRSNAkuNDalI tandrIrAghavetyabhimAnAdhyakSaH krodhajyaM pralobhadaNDaM dhanurgrahItvecchAmayana caiveSuNemAni khalu bhUtAni hanti taM hatvoMkAraplavenAnta hRdayAkAzasya pAraM tIvA''virbhUte'ntarAkAze zanakaiH, saMmohetyAdinA / saMmoho mithyAjJAnaM mauliruSNISamasyAstIti saMmohamaulI / tRSNA viSayacApalamIrSyA parotkarSAsahanaM ca kuNDale yasya vidyate sa tRSNAkuNDalI / 1 ka. sminsaMnyAsala / 2 ka. saMnihi / For Private And Personal Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org [6 SaSThaH prapAThakaH] mainyupaniSat / tandrI satkarmasvAlasyamirA nidrA'vaM pApaM cetyetAni vetraM yaSTivizeSo yasya sa tandrIrAghavetrI / abhimAnaH svotkarSAbhinivezastasyAdhyakSo'dhiSThAya pravartayitA prAgukto'haMkAraH sAbhAsaH sa krodhajyAkaM pralobhadaNDaM dhanurgRhItvecchAmayena svacchandAparaparyAyavAcyarUpeNa cakArAdavivekanizitena caiveSuNemAni prasiddhAni khalu bhUtAni sthAvaraja. gamAtmakAni hanti pIDayati tamenaM sarvapIDAkaratvAddhantavyaM hetvonmUlyoMkAraplavena taraNasAdhanenAntarhRdayAkAzasya sarvajagadAzrayatayA'vyAkRtAsyasya pAraM paratIraM tadadhiSThAnaM sarvasAkSibhUtaM tItvA prApyA''vibhUte'ntarAkAze brahmAkAre'bhivyakte sati zanakaiH zanairasaMbhrameNa brahmazAlAM vizediti saMbandhaH / zanaistadanupraveze dRSTAntamAha avaTaivAvaTakuddhAtukAmaH saMvizatyevaM brahmazAlA vizettatazcaturjAlaM brahmakozaM praNudedgurvAgamenetyataH zuddhaH pUtaH zUnyaH zAnto'prANo nirAtmA'nanto'kSayyaH sthiraH zAzvato'jaH svatantraH sne mahinni tiSThatyataH sve mahimni tiSTha mAnaM dRSTvA''vRttacakramiva saMsAracakramAlokayatItyevaM hyAha / avaTaiveti / saMdhivRddhI chAndase / avaTa ivetyetat / yathA kazciddhAtukAmaH suvargAdidhAtUnantarabhUmau nihitAnkAmayamAno'vaTakRdgartakartA'vaTe tasmizanaiH saMvizati prakaTI. bhUtaM dhAtuM pazyannevaM prAdurbhUtabrahmazAlAM brahmaprakAzasthAnaM sAkSitvenAvazeSitaM pratyagekarasamAtmAnaM vizet / tatastatpravezAnantaraM catvAri jAlAnyuparyupari veSTanAni yasmiMstaccaturnAlaM brahmakozaM brahmaNaH kozavadAcchAdakamannamayaprANamayamanomayavijJAnamayAkhyaizcaturbhiH kozaiH pariveSTitamAnandamayakozaM praNudetprerayedbhindyAditi yAvat / kena sAdhanena gurvAgamena gurUpadiSTenA''gamena vedAntavAkyenA''nandamayakozAzrayaM brahmaiva pratyagAtmetyAgamAcAryAmyAM nizcitya kozeSvAtmAbhimAnaM tyanedityeSa krama ityarthaH / ato'nantaramataH kAraNAtsarvapratibandhanivRtteriti vA zuddhaH pUta ityAdivizeSaNaH skhe mahimni tiSThati / ato'nantaraM sve mahimni svasvarUpe tiSThamAnamavatiSThamAnamAtmAnaM dRSTvA''vRttaca. kramiva parAvRttacakramiva saMsAracakramAlokayati yathA rathAduttIrNo rathacakra parAvRttavyApAraM dUrata evAvekSate kazcittathA vidvAnbrahmasaMpannaH saMsAracakraM dUrAdevAvalokayati na pUrvavatvasaMbandhitayetyarthaH / ityevaM hyAha zlokAbhyAmuktamarthajAtamityarthaH / SabhirmAsaistu yuktasya nityamuktasya dehinaH / anantaH paramo guhyaH samyagyogaH pravartate / 1 ka. hatyA nirmalyo / 2 ka. 'tmA manaso'dhyakSaH si / 3 ka. "mayAdibhizca / 4 ka. 'tyyukt| For Private And Personal Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] - nityamuktasya jitendriyasyAbhimAnazUnyasya- SaDbhirmAsaistu yuktasya yoganiratasya prAguktavarmanA praNavAbhyAsaM kurvato dehino'nantaH paramo guhyaH samyagyogaH paramAtmasaMpattilakSaNaH pravartate sidhyatItyarthaH / rajastamobhyAM viddhasya susamiddhasya dehinH| putradArakuTumbeSu saktasya na kadAcana // 28 // __ susamiddhasya vidyAvinayAcAraiH sudIptasyApi dehino rajastamobhyAM guNAbhyAM viddhasya paravazasya tAvamuJcataH putrAdiSvata eva saktasya na kadAcana samyagyogaH pravartata ityarthaH // 28 // idAnI vAlakhilyAkhyAyikAmupasaMharannuktayoH saguNanirguNavidyayoH saMpradAnavizeSamupadizati zAkAyanya ityAha evamuktvA'ntarhRdayaH zAkAyanyastasmai namaskRtvA'nayA brahmavidyayA rAjanbrahmaNaH panthAnamArUDhAH putrAH prajApateriti saMtoSaM dvaMdatitikSA zAntatvaM yogAbhyAsAdavAmotItyetadruhyatamaM nAputrAya nAziSyAya nAzAntAya kIrtayedityananyabhaktAya sarvaguNasaMpannAya dadyAt // 29 // evamuktvA'ntahRdaya ityAdinA / evamamunA prakAreNa brahmavidyAmanekaprakArAM bRhadrathAyoktvA'ntareva pratyaktattve hRdayaM buddhiryasya so'ntarhRdayaH zAkAyanya RSistasmai brahmaNe svagurave vA namaskRtvA'nayA mayA tubhyamuktayA brahmavidyayA parAparabrahmaviSayayA he rAjanbrahmaNo yathoktasya panthAnaM brahmaprAptimArgamArUDhAH prajApateH kratvAkhyasya putrA vAlakhilyasaMjJitA munaya ityuvAceti yojyam / yogAbhyAsAtsaMtoSAdyavApnotItyevaM covAcetyadhyAhAraH / etaduktaM brahmajJAnaM guhyatamamatigopyaM rahasyatamamapu. trAya na kIrtayennopadizet / tathA'ziSyAya ziSyavRttirahitAya na kIrtayet / ziSyatve putratve ca yadyazAntaH sAbhimAnastasmai, azAntAya na kIrtayet / tasmAcchAntAya ziSyAya putrAya vA kIrtayennAnyasmai kasmaicanetyarthaH / tathA coktaM zrutyantare-"vedAntaM paramaM guhyaM purAkalpapracoditam / nAprazAntAya dAtavyaM nAputrAziSyAya vA punaH" (zve0 ) iti / phalitamAha-ananyabhaktAyA''cAryaikamananaparAya sarvaguNasaMpannAya dadyAdidaM jJAnamityarthaH / ziSyaguNAzca zrutismRtipurANasiddhAH saMgRhya bhagavatpAdairAcAryairuktAH "prazAntacittAya jitendriyAya prahINadoSAya yathoktakAriNe / guNAnvitAyAnugatAya sarvadA pradeyametatsatataM mumukSave" iti // 29 // 1 ka. 'tyayukta / 2 ka. tiguhyaM ra / 3 ka. kadAca / For Private And Personal Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [6 SaSThaH prapAThakaH] mainyupaniSat / idAnImadhyAyazeSeNa prakIrNAni kAnicitsAdhanAni sAdhAraNAni kvacidasAdhAraNAni copadeSTuM pravartate zrutiH OM zucau deze zuciH sattvasthaH sadadhIyAnaH sadvAdI saddhyAyI sadyAjI syAdityataH sabrahmaNi satyabhilA. SiNi nirvRtto'nyastatphalacchinnapAzo nirAzaH pareSvAtmava dvigatabhayo niSkAmo'kSayyamaparimitaM sukhamAkramya tiSThati / OM zucau deze zucirityAdinA / zucau deze girinadIpulinaguhAdizuddhasthAna upavizyeti yojyam / zucirbAhyAbhyantarazuddhisaMpannaH / sattvasthaH sattvaguNasthaH prasannacitta iti yAvat / sadadhIyAnaH sadadhyAtmazAstrAdyabhyasan / sadvAdI sadbrahma tadvadanazIlaH / saddhyAyI brahmadhyAnaparAyaNaH / sadyAjI brahmayajanazIlaH / yajanaM tasyezvararUpasya mAnasairupacArairabhyarcanam / evaM kurvansyAdbhavet / mumukSuriti zeSaH / iti yato'taH sadbrahmaNi nivRtto'parimitaM sukhamAkramya tiSThatIti saMvandhaH / sadeva somyedamiti brahmaNi sacchandazravaNAtsadAkhyaM brahma, tasminmadAkhye brahmaNi / kiMlakSaNe satyabhilASiNi sati saddharmanirate puMsyabhilASavati sadanugrahecchAvatIti yAvat / nivRtto niSpanno brahmaNi saMpanno brahmAtmabhAvamupagato'ta evAnyaH saMghAtAbhimAnino jIvarUpAdanyo'paricchinnaH / tatphalacchinnapAzastasya brahmaNo yatphalaM sphUrtiH pratibhAsastena cchinnasaMsAravAsanApAzo'ta eva nirAzaH prAptavyaviSayAzAzUnyaH sarvAtmabrahmarUpatvAtpareSu jIvAntareSvAtmavadAtmanIva vigatabhayo nirAtaGko na cAsya dvitIyadarzananimittaM bhayaM bhavatItyarthaH / AtmA hyeSAM sa bhavatIti zrutyantarAt / yato niSkAmaH kAmavato hi tadupaghAtanimittaM bhayaM bhavati kAmazca dehAyabhimAnapuraHsarastadrahito'yaM niSkAmatvAnnirbhaya ityarthaH / ato'kSayyaM kSetumazakyamavinAzIti yAvat / aparimitamaparicchinnaM vaiSayikasukhavilakSaNamityetat / evaMvidhaM sukhamAkramyA''tmasAtkRtvA tiSThati paramAnandamaznuta ityarthaH / niSkAmatvamuktaM stauti tasya sarvasAdhanebhyaH zreSThayaM dyotayitum paramaM vai zevadheriva parasyoddharaNaM yanniSkAmatvam / paramaM vA iti / yanniSkAmatvaM tacchevadhernidheriva parasya paramAtmanaH paramaM sarvottamamuddharaNaM prakaTIkaraNaM vai prasiddha vidvajjaneSvityarthaH / etacca durghaTamiti dyotayanpuMsaH svabhAvaM saMkIrtayati sa hi sarvakAmamayaH puruSo'dhyavasAyasaMkalpAbhimAnaliGgo baddho'tastadviparIto muktaH / 1 ka. 'bhyasyan / 2 ka. matvaM stau| 3 ka. 'rasyA''tma / For Private And Personal Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 138 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] sa hItyAdinA / hi yasmAtsa puruSaH svabhAvataH sarvakAmamayaH sarvaviSayakAmAkulo yato'dhyavasAyasaMkalpAdiliGgastadvattayA kAmamayatvamavagamyata ityrthH| ata evAyaM baddho yataH kAmamayo baddho'tastadviparIto'kAmamayo mukta evetyakAmAtmatA saMpAdyA mumukSuNeti bhAvaH / idAnImatra matAntaraM sAMkhyadRSTiviSayamutthApayati spamataparizuddhaye atraika AhurguNaH prakRtibhedavazAdadhyavasAyAtma bandhamupAgato'dhyavasAyasya dopakSayA~dvimokSaH / atraika Ahuriti / guNo guNakAryaM mahadAkhyaM buddhitattvaM prakRtibhedavazAtpUrvavAsanAtmakasvabhAvavizeSavazAdadhyavasAyAtmabandhaM viSayAdhyavasAyAdirUpaM bandhanamupAgato na cidAtmetyarthaH / adhyavasAyasya yo doSo bahirviSayapravaNatA tasya kSayAnnAzAdviSayavAsanAvicchedAdvimokSaH pUrvoktasya guNasyaivetyarthaH / atretizabdo'dhyAhAryo mokSa ityeka Ahuriti saMbandhaH / utthApitaM mataM vyutthApayati manasA hyeva pazyati manasA zRNoti kAmaH saMkalpo vici. kitsA zraddho'zraddhA dhRtiradhRtiharSI rityetatsarvaM mana eva / manasA hIti / antaHkaraNAbhimatasya buddhitattvasya karaNavibhaktyA parAmarzAtsarvazrutiSu na tasya kartRtvamavagantuM zakyaM yato manasaiva hi pazyati lokazcakSuSA yadrUpaM pazyati tanmanasaiva pazyati manovyAsaGge sati cakSuHsaMbaddhasyApyapratibhAsAt "anyatra manA abhavaM nAdarzamanyatramanA abhUvaM nAzrauSamiti manasA hyeva pazyati' (bRhadA0 ) ityanvayavyatirekAbhyAM zrutyantare manobuddhyahaMkArazabdavAcyasyAntarAtmanaH karaNatvAvadhAraNAnna tasya kartRtvamiti tAtparyArthaH / vicikitsA saMzayaH / prasiddhArthamanyat / etatsarvaM mana eva manovikAratvAt / suvarNaM kuNDalamitivanmanobhedena taddharmatvaM kAmAdInAmavadhAryate kartRdharmatvabhrAntivyAvRttaya ityarthaH / nanu yadyete kAmAdayo na kartRdharmAH kathaM tarhi kazriyatayA'haM kAmItyAdirUpeNa pratibhAsa iti cennAyaM doSo'ntaHkaraNopAdhinibandhanatvAtkartRtvasya cA''tmanA tAdAtmyAdhyAsAdhInatvAdeva pratibhAsopapattiH sphaTikamaNerivaupAdhiko lauhityapratibhAsa ityabhipretyA''ha guNaughairuhyamAnaH kaluSIkRtazcAsthirazcaJcalo lupyamAnaH saspRho vyagrazcAbhibhAnitvaM prayAta ityahaM so mamedamityevaM manyamAno 1 ga. traikA A / 2 ka. 'mupaga / 3 ka. yAddhi mo| 4 ka. dAddhi mo' / 5 ka.ddhA dhR| 6 ka. tiauM / 7 ka. "ntinivRtt| 8 ka. ti nAyaM / 9 ka. tmnstaadaa| 10 ga. pryaataa| For Private And Personal Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 6 SaSThaH prapAThakaH ] maiJyupaniSat / 439 nivanAtyAtmanA''tmAnaM jAleneva khacaro'taH puruSo'dhya vasAyasaMkalpAbhimAnaliGgo baddho'tastadviparIto muktaH / .. guNaughairuhyamAna iti / guNAnAM sattvAdInAM mAyAguNAnAmoghAH pravAhA dehadvayataddhamarUpAstairuhyamAnaH paravazIkriyamANo'bhimAnitvaM prayAta ityanvayaH / jAleneva khacara ityantaM tRtIyaprapAThake dvitIyAnuvAke vyAkhyAtam / yasmAdevamacetanasya buddhitattvasya khasattAsphUorasvatantrasya kartRtvabandhamokSabhAktvamanupapannaM kUTasthasyApi cidAtmanaH paropAdhivazAtprAtibhAsikaM tatsarvamupapannamato'smAddhetoH puruSo'dhyavasAyetyAdiprAsaGgikAyopasaMhAraH spaSTArthaH / prakRtamupasaMharatisasmAniradhyavasAyo niHsaMkalpo nirabhimAnastiSThedetanmokSalakSaName. pA'tra brahmapadavyeSo'tra dvAravivaro'nenAsya tamasaH pAraM gamiSyati / tasmAniradhyavasAya iti / mumukSuzcedakAmaH sanviSayAdhyavasAyAdirahitaH syAdityarthaH / etadyadakAmAdilakSaNamavasthAnametanmokSalakSaNaM mokSasAdhanaM yata eSA'tra zreyomArgeSu madhye brahmapadavI sAkSAdbrahmaprAptimArgaH / eSo'tra dvAravivaro mokSadvArasyoddhATanamityarthaH / vidheyAviSTaliGgabhedainiradhyavasAyAdyAtmanA'kAmAtmatvAvasthAnaM nirdizyate / kiM bahunA'nenAkAmAtmatvAvasthAnenAsya saMsArarUpasya tamasaH pAraM paratIraM viSNoH paramaM padaM gamiSyati / acireNaivA''tmatattvajJAnenopaiSyatItyarthaH / etAM padavImadhigatasya na punaH prAptavyamavaziSyata ityAha __ atra hi sarve kAmAH samAhitA ityatrodAharanti / atra hIti / tathA ca zrutismRtI-'yo veda nihitaM guhAyAM parame vyomanso'znute sarvAnkAmAnsaha' ( taittirIyo0 ) iti, 'yAvAnartha udapAne sarvataHsaMplutodake / tAvAnsarveSu vedeSu brAhmaNasya vijAnataH' (gI0 ) iti / atrokte'rthe nirabhimAnasya brahmapadaprAptirityatrodAharanti kaThAH ( kaThopa0 6) iti zeSaH // yadA pazcAvatiSThante jJAnAni manasA saha / buddhizca na viceSTate tAmAhuH paramAM gatim // yadA yasminkAle paJca jJAnAni jJAnendriyANi zrotrAdIni manasA saha manaHsahitAni sarvendriyANIti yAvat / avatiSThante nizcalAni bhavanti buddhizcAdhyavAsAyalakSaNA 1 ka. yadhyA''tma' / 2 ka. kAmatvA / 3 ka. kAmatvA / For Private And Personal Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 440 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] na viceSTate neGgate kiMtu nirvAtadezasthapradIpavannizcalA bhavatItyarthaH / yeyamindriyamanobuddhInAM nizcalAvasthA tAM paramAM gatiM paramaM brahmaprAptisAdhanamAhurbrahmavida ityarthaH / idAnIM zAkAyanyasya vRttAntaM kathayantI zrutiH saguNabrahmopAsakAnAM brahmaprAptidvAramupadizati taccintanArtham etaduktvA'ntarhRdayaH zAkAyanyastasmai namaskRtvA yathAvadupacArI kRtakRtyo maruduttarAyaNaM gato na hyatrodvartmanA gatireSo'tra brahmapathaH sauraM dvAraM bhittvorcena vinirgatA ityatrodAharanti / etaduktvA'ntarhRdaya ityAdinA |etduktN sarvaM darzanaM sasAdhanamuktvA'ntarhRdayo'ntarAtmani hRdayaM buddhiryasya so'ntarhRdayaH zAkAyanya upararAmetyadhyAhAraH / marunmarunAmA bRhadrathastasmai zAkAyanyAya namaskRtvA yathAvadupacArI yathAzAstraM zuzrUSApUjAdhupacAraparaH kRtakRtyo'vAptakAma uttarAyaNaM brahmapathaM gataH saguNanirguNabrahmajJAnamupagata ityarthaH / na hyatroktatattvaniSThAyAmudvamanonmArgeNa tiryagAdimArgeNa gatirgamanamastIti zeSaH / yata eSa uktavidyArUpo'rtho'tra zreyomArgeSu brahmapatho brahmaprAptimArga ityarthaH / atra "na tasya prANA utkrAmantyatraiva samavanIyante brahmaiva sanbrahmApyeti" (zatapa0 brA0 kA0 14 a0 7) iti zrutenirguNabrahmAtmatattvavido notkramaNamastItyetatsiddhavatkRtya saguNabrahmavido brahmalokamArga kramamukteraM vispaSTamAha zrutiHsauramiti / sauraM dvAraM sUryamaNDalamadhyagatamaviduSAmabhedyaM dvAraM mittvA vidAryonoparitanena vidyudAdinA vinirgatA upAsakA ityatrAsminnarthe razmivizeSanirdhAraNArthamudAharanti zlokAniti zeSaH / athavA maruduttarAyaNaM gata iti marunnAmno rAjJa eva vRttAntaH kathyate / tathA cAyamarthaH / uttarAyaNaM devayAnaM panthAnaM gataH kAlenA''rUDho na sAkSAkaivalyamatraiva gata ityarthaH / yadi sAkSAnmuktiM na prApa tarhi bhogAnte saMsAraH syAdityata Aha-na hyoti / atropAsanAyAM satyAmudvartmanA saMsAramArgeNa punargatirgamanaM na hyasti "na hi kalyANakRtkazcidurgatiM tAta gacchati" iti bhagavatsmaraNAt / yata eSa devayAno'tropAsanAyAM brahmapatho brahmaNaH parasyApi krameNa prApakatvAdbrahmapatha ityarthaH / sauraM dvAra bhittvAi~na vinirgato marunnAmA rAjarSiH / atrodAharantIti pUrvavat / anantA razmayastasya dIpavadyaH sthito hRdi / sitAsitAH kadrunIlAH kapilA mRdulohitAH / / tasya razmayo nirgamananADyazcidAbhAsavyAptA anantAH / kasya yo hRdi dhyAnakAle dIpavatprakAzamAna AtmA sthitastasyetyarthaH / AtmanirgamananADyantargatAnAM rasAnAM vAta 1 ka. 'zcalIbha / 2 ka. 'rgata ii| 3 ka. brahmata' / 4 ka. ityaadi| For Private And Personal Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [6 SaSThaH prapAThakaH] mainyupaniSat / 441 pittakaphAnAM samanyUnAdhikabhAvavazAsitAdivostAsu bhavanti tadyutpAdanaM tu vaidyake siddhaM tadetadAha-siteti / sitAzcAsitAzca sitAsitAH kaphabAhulye sitA vAyuvAhulye tvasitA ityarthaH / kadravazca nIlAzca kadrunIlA vAyukaphayoH kupitayoH saMkare kadravaH kadruvarNA IpacchyAmA ityarthaH / pittavAyvoH saMkare nIlavarNAH / pittAdhikye kapilAH / mRdavazca te lohitAzca mRdulohitAH / udiktena pittenAMzato vAyukaphayoryogAnmRdulohitA razmayo nADyantargatA bhavantItyarthaH / tathA ca zrutyantaram - 'tasmizulamuta nIlamAhuH piGgalaM haritaM lohitaM ca' (bRhadA0 a0 6 ) iti / tathA nADIH prakRtya 'tAH piGgalasyANimnastiSThanti zuklasya nIlasya pItasya lohitasya pUrNAH' ( chAndo0 a0 8 ) iti ca / UrdhvamekaH sthitasteSAM yo bhittvA sUryamaNDalam / brahmalokamatikramya tena yAnti parAM gatim // teSAM razmInAM madhya eko razmiH suSumnAkhya Urdhva brahmarandhraparyantaM sthitaH / ko'sau yaH suSumnAkhyena sUryarazmivizeSeNaikIbhUtatvAtsUryamaNDalaM mittvA sthitaH sa ityarthaH / tena razmimArgeNa kAryabrahmalokaM gatvA tatra bhogAnte tamatikramya parAM gati tadviSNoH paramaM padaM zAzvataM paraM brahma yAntyupAsakA ityarthaH / __ "zataM caikA ca hRdayasya nADyastAsAM mUrdhAnamabhiniHsRtaikA / tayordhvamAyannamRtatvameti viSvaGnyA utkramaNe bhavanti" ( kaTho 6 ) ityasminmantre tAsAM mUrdhAnamabhiniHsRtakA tayordhvamAyannamRtatvametIti pAdadvayasyArthamuktvA prathamapAdopAttazatarazmyupayogamAha yadasyAnyadrazmizatamUrdhvameva vyavasthitam / tena devanikAyAnAM svadhAmAni prapadyate / / yadasyeti / asya hRdayasya saMbandhi yadrazmizatamasti tadapyUrdhvamevordhvagatihetubhUtameva vyavasthitam / tena razmizatena nirgato devanikAyAnAM devavRndAnAM svadhAmAni tattaddevasthAnAni prapadyate devanikAyamadhye yaM devavizeSa yaH karmaNA vidyayA copAste sa razmizatasyaikene kenacidrazminA tasya devasya padaM yAtItyarthaH / viSvaGGanyA utkramaNe bhavantIticaturthapAdArthamAha ye naikarUpAzcAdhastAdazmayo'sya mRduprbhaaH| iha karmopabhogAya taiH saMsarati so'vazaH // ye naikarUpA iti / ye tvasya hRdayasya razmayo'nekarUpA adhastAdadhomukhA mRduprabhA atyalpaprakAzAstamobahulA razmayastairnirgataH sa vihitajJAnakarmasAdhanarahitaH pumo ka. 'yA vopA / 2 ka. 'na razmi' / 3 ka. 'mAnduSkarmo / For Private And Personal Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 442 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] nduHkhakopabhogAyehaiva bhUmAvevAvazaH sansaMsarati duHkhamanubhavatItyarthaH / tathA ca zrutyantaram - 'ya etau panthAnau na viduste kITAH pataGgA yadidaM dandazakam (bRhadA0 a0 8 ) iti / sUryamaNDalAntargatabrahmopAsanamupasaMhAravyAnena prazaMsati____ tasmAtsargasvargApavargaheturbhagavAnasAvAditya iti // 30 // tasmAditi / asAvAdityo bhagavAnAdityAtmanA'bhivyakta Izvaro'nupAsitaH sansargaheturupAsitastu svargApavargayohetuH / devatAbuddhayopAsitaH svargaheturbrahmAtmanopAsito'pavargaheturiti vibhAgaH / / 30 // samAptA zAkAyanyabRhadrathAkhyAyikA / idAnIM zrutireva praznaprativacanarUpeNa svarUpeNa cendriyAditattvaM nAmarUpAtmakakAryatattvamityAdyanekAnAnprAganuktAnupadeSTuM pravartate kimAtmakAni vA etAnIndriyANi pracarantyudgantA caitepAmiha ko niyanto vetyAha pratyAhA''tmAtmakAnItyAtmA hyeSAmudgantA niyantA vA'psaraso bhAnavI. yAzca marIcayo nAmAtha pazcamI razmibhirviSayAnatti / kimAtmakAni0 razmibhirviSayAnattIti / etAni jJAnakarmArthAnIndriyANi kimAtmakAni vai kimupAdAnakAnItyarthaH / pracaranti svasvaviSayeSviti zeSaH / eSAmindriyANAmudgantodgamanakartA ca nimittabhUto'dhiSThAtA ca ka ityarthaH / iha vyavahArasamaye ko vaiteSAmindriyANAM niyantA tairvyavahartA vA ko bhavatItyAha kshcitprssttetydhyaahaarH| kazcidanyaH pratyAha pratyuttaramAha praznakrameNetyarthaH / AtmAtmakAnyAtmA vakSyamANalakSaNastadA. smakAni tadupAdAnakAnItyarthaH / itItthamAtmA hyevaiSAmindriyANAmudgantA niyantA ca nAnyazca ghaTAderivetyarthaH / apsarasa iti viSayA ucyante, zabdAdayo hi viSayAH kAminAmapsarasa iva viSayiNAmabhilASagocarA bhavanti te'pIndriyANAM niyantAraH / tathA ca bRhadAraNyake grahAtigrahazabdAbhyAmindriyANi viSayAMzcoktvA-'zrotraM vai grahaH sa zabdenAtigraheNa gRhItaH' ityAdinA'tigrahazabdavAcyaviSayaniyamyatvaM grahazabdavAcyAnAmindriyANAM samAmnAyate / tathA ca viSayAzcendriyANAM niyantAra ityarthaH / bhAnavIyAzca marIcayaH sUryakiraNAzcendriyANAM niyantAra iti nAma prasiddhametadityarthaH / bhAnuzabda upalakSaNaM sarvendriyadevatAnAM digAdyAnAm / taistairdevatAvizeSaiH kenacibAreNAnugRhItAnIndriyANi svaM svaM viSayaM grAhayantIti devA api niyantAra ityarthaH / athaivaM sati paJcabhiH zrotrAdibhirjJAnendriyai razmibhI razmizabdanirdiSTairviSayAzabdAdInatti bhuGkte'yamAtmeti ka. tmakA' / 2 ka. 'kArthA / 3 ka. 'ntA cetyA' / 4 ka. degntAraH / bhaa| For Private And Personal Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 6 SaSThaH prapAThakaH ] maitryupaniSat / 443 siddhamityarthaH / karmendriyairhayazabdanirdiSTerviSayAnprApnotItyapi draSTavyam / tathA coktaM prAdvitIye prapAThake - 'buddhIndriyANi yAnImAnyetAnyasya razmayaH karmendriyANyasya hayAH ' iti / etaduktaM bhavati / indriyANAmacetanAnAM bhautikatve'pi cetanaikAyattatvaM paramArthata ityAtmAtmakAnItyAdyucyate vyavahAratastu viSayAlokAdyahInatvena tanniyamyatA ceti / yadadhInatvamitthamindriyANAmuktaM sa AtmA katama iti pRcchati- katama Atmeti / katama AtmetIti / dehendriyamanobuddhiprANeSvaha mahamityulirUpamAneSu katamaH kiM teSvanyatamaH kiM vAsnya eva tebhya iti praznArthaH / uttaramAha - 0 yo'yaM zuddhaH pUtaH zUnyaH zAntAdilakSaNoktaH svakailiGgairupagRhyaH / yo'yaM zuddhaH svakailiGgairupagRhya iti / yo'yamAtmA zuddhaH pUtaH zUnyaH zAnta ityAdinA dvitIyaprapAThake zuddhatvAdilakSaNa uktaH svakairasAdhAraNairliGgaiH svarUpasadbhAvasAdhakairupagRhyo dehAdiprANAnteSu saMghAtAtmakeSUpa samIpe tatsaMnihitarUpatayA grAhya ityarthaH / saMghAtAdanyo'cetanasaMghAtaM cetayamAno'tastatsAkSitayA bhAsamAna AtmetyuttaramuktaM bhavati / * svakairliGgairupagRhye ityuktaM tatra kAni svakAni liGgAnIti jijJAsAyAM tAni matabhedenAnekadhopadizati tasyaitalliGgamaliGgasyAgneryadauSNyamAviSTaM cApAM yaH zivatamo rasa ityeke'tha vAkzrotraM cakSurmanaH prANa ityeke'tha buddhirdhRtiH smRtiH prajJanamityeke / tasyaitalliGgaM0 prajJAnamityeka iti / tasyA''tmano'liGgasya paramArthato nirdharmakatvena liGgarahitasyaitadvakSyamANaM liGgaM liGgayate jJApyate'neneti liGgaM jJApakamityarthaH / kiM tadityapekSAyAM dRSTAntoktyaiva tadAha - agneriti / yadyadvadauSNyamagnerliGgaM taptodakAdigatenau vyena yathA tatrAgnirliGgayata AviSTaM cendhanAvezAdinimittaM dhUmAdi ca liGgamagneryathA cApAM liGgaM yaH zivatamo nirupAdhimadhuro rasaH kSIrAdiSvapyupalabhya * mAnaH / rasasya hi svAbhAvikaM svarUpaM mAdhuryamevAnyathAtvaM tu tasya pArthiveSu pariNAmavizeSopAdhikRtamiti madhuraraso yatra kvApyupalabhyamAno'pAM sadbhAvajJApaka ityarthaH / ta''tmano'cetaneSu dehAdiSupalabhyamAnaM caitanyaM dehadvayAvezakRtaM prINAdikaM ca liGga 1. gRhyate / ta / 2ka. 'hyata i' / 3 ka. 'viTamapAM / 4ka. 'jJA taditye' / 5 ka.. 'ntoktyA ta' / 6 kaM. prANanAdi / For Private And Personal Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 444 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] miti dArTAntikaM yojyam / ityeke zAkhino vadantItyarthaH / tathA ca zvetAzvatarANAM mantropaniSat-nityo nityAnAM cetanazcetanAnAm' iti / vAgAdikamAtmano liGgamityeke 'zrotrasya zrotraM manaso mano' yadvAco ha vAcaM sa u prANasya prANazcakSuSazcakSuratimucya dhIrAH' iti talava kArAdayaH zrotrAdiprakAzakatayA''tmAnaM sAdhayantItyarthaH / athaike buddhyAdi yattalliGgamAtmana iti varNayantItyarthaH / 'na vijJAtervijJAtAraM vinAnIyA eSa ta AtmA sarvAntaraH' iti bRhadAraNyake (a0 5) 'tadetatsaMjJAnamAjJAnaM vijJAnaM prajJAnaM medhA dRSTidhRtiH smRtiH' ityAdi 'prajJAnasya nAmadheyAni bhavanti' ityantam / 'prajJAnetro lokaH' iti caitareyakopaniSatsu / uktAnAM dharmANAmAtmavizeSaNatvAbhAve'pi tatkAryatayA svanimittabhUtAtmaliGgatvaM saMbhavatItyetaddRSTAntenopapAdayati atha te vA etasyaivaM yathaiveha bIjasyAGkurA __vA'tha dhUmAciviSphuliGgA ivAnezcetyatrodAharanti / atha te vA etasyaivaM0 evAgnezcetyatrodAharantIti / athAyamapekSitArthavizeSaH kathyate te vA uktA liGgavizeSA etasyA''tmana evaM jJApakA iti zeSaH / kathaM yathai. veha vyavahArabhUmau bIjasya bhUmyantargatatayA'dRzyasya sadbhAvajJApakA adhurA vA'thavA'mezca sadbhAvasAdhakA dhUmAdaya iveti / atra caitanyAbhAsAzcaitanyasyAvasthAvizeSA aGkurA iva cidAtmAnaM jJApayanti / vAkcakSurbuddhidhRttyAdayastu dhUmAdaya ivAgneH svapravRttyAdinA''tmAnaM taddhetubhUtaM kalpayantIti vibhAgaH / atrAsminnukte'rthe zlokamuddAharanti / . tamevA''ha vartazca yadvatkhalu viSphuliGgAH sUryAnmayUkhAzca tathaiva tasya / mANAdayo vai punareva tasmAdabhyuccarantIha yathAkrameNa // 31 // baDhezca yadvat yathAkrameNeti / spaSTArthaH // 31 // prANAdayo'smAdAtmanaH kathaM krameNAbhyuccarantItyapekSAyAM tadupapAdayati tasmAdvA etasmAdAtmani sarve prANAH sarve lokAH sarve vedAH sarve devAH sarvANi ca bhUtAnyuccaranti tasyopaniSatsatyasya satyamiti / tasmAdvA0 satyamitIti / tasmAcchuddhaH pUta ityAdyuktalakSaNAdvA evaitasmAduktAkaliGgAnumitasadbhAvAdAtmani svasvarUpe sthitAdavikRtAditi yAvat / sarve prANA 1 ka. 'no v'co| 2 ka. bhUmAvanta / 3 ka. atha / 4 ka. 'naM jJApayanti ta / 5 ka.Ni bha / For Private And Personal Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [6 SaSThaH prapAThakaH] mainyupaniSat / 445 vAgAdayaH sarve lokAsteSAM viSayAH sarve vedA vedanAni tattadviSayA buddhivRttayaH sarve devA indriyAdhiSThAtAro'gnyAdayaH sarvANi ca bhUtAni bhUtasaMghAtopAdhikAni bhokta. rUpANi sthAvarajaGgamAtmakAni coccaranti vyuccaranti vividhamuttiSThanti pUrvakRtaprajJAkarmavAsanAnusAreNodbhavantItyarthaH / yasmAdete vyuccaranti tasyA''tmana upaniSadupanigamayitRtvAtsAkSAdrahasyaM nAma / kim / satyasya satyamiti / yadetattasyopaniSaditi yojanA / saditi pRthivyaptenAMsi trINi bhUtAni tyaditi vAgvAkAzau dve bhUne saca tyacca satyamitivyutpattyA paJca bhUtAni svavikAraiH saha satyamucyante / tasya satyaM paramArtharUpamadhiSThAnam / 'vAcArambhaNaM vikAro nAmadheyaM mRttiketyeva satyam' (chAndo0 ) iti zrutyantarAdanRtasya paJcabhUtAtmakaprapaJcasyAdhiSThAnamAtmA satyasya satyamityucyata ityarthaH / tadevaM vAcyasya jagata AtmavivartatAmuktvA vAcakasya tasyotpattiM vedotpattikathanenA''ha atha yathA''rdaidhAgnerabhyAhitasya pRthagdhUmA nizcarantyevaM vA etasya mahato bhUtasya nizvasitametadyadRgvedo yajurvedaH sAmavedo'tharvAgirasa itihAsaH purANaM vidyopaniSadaH zlokAH sUtrANyanuvyA khyAnAni vyAkhyAnAnyasyaivaitAni vizvA bhUtAni // 32 // atha yathA0 vizvA bhUtAnIti / atha nAmasRSTi kathanopakrame dRSTAnto yathA loka AdhAgne rAmedho yasya sa ArdaidhAH sa cAsAvagnizcetyAdhAgnistasyA''dhognerityetat / abhyAhitasya saMdhukSitasya pRthaganekaprakArA dhUmA dhUmajvAlA viSphuliGgA vinizcarantyagnyAtmAna eva santa upAdhikRtAkArabhedena prabhavantItyarthaH / evaM vA evamevaitasya prakRtasyA''tmano mahato'paricchinnasya bhUtasya siddhasyaM yathAbhUtasya paramArthasya nizvasitaM nizvasitamiva nizvasitamabuddhipUrvakamaprayatnakRtametat / kim / yadRgveda RgvedAdirUpaM yadastyetaditi yojanA / atharvaNA cAGgirasA ca dRSTA mantrA atharvAGgirasaH / atrarvedAdizabdairmantrabhAgazcaturNAM vedAnAM gRhyate / itihAsAdizabdasteSAmevASTavidhaM brAhmaNamabhidhIyate / tatretihAsaH purAvRttakathanam / ' harizcandro ha vai nAma rAjA'ssIt ' ityAdi / yathA'traiva -- vAlakhilyA iti zrUyante'tha RtuM prajApatimabruvan / iti / tathA ' jAnazrutirha pautrAyaNaH zraddhAdeyo bahudAyI bahupAkya Apta ' ityAdi / 'te ha samitpANayo bhagavantaM pippalAdamupasannAH ' ityAdi / purANaM sRSTAdivAkyasaM --..-.-- ------...... 1 ka. degSayavu / 2 ka. dvaidhogne / 3 ka. 'tadR / 4 ka. rasA i / 5 ka. 'khyAtAni / 6 ka. "sya pa / 7 ka. 'ndro naa| For Private And Personal Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 446 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] darbhaH / tasmAdvA etasmAdAtmani ' ityAdi / vidyopAsanavidyAvAkyasaMdarbhaH / upaniSadaH ' tasyopaniSatsatyasya satyamityAyA rahasyopadezavAkyarUpAH / zlokAH 'atrodAharantyevaM hyAhAcittaM cittamadhyastham' ityevamAdayaH / sUtrANi vastusaMgrahavAkyANi 'ayaM vAva khalvAtmA te ' ityevaMvidhAni / anuvyAkhyAnAni tatsUtramanu tasya vispaSTArthakalpanAni yathA'nantarameva 'atha ya eSocchAsAviSTambhanena' ityevamAdIni / vyAkhyA. nAni tasya sUtrArthasyopapAdanaparANi vAkyAnyatraiva vAlakhilyakratusaMvAdaprabandhena pravR. ttAnIti / athavA RgvedAdizabdamantrabrAhmaNAtmako vedazabdavAcyaH sarva eva gRhyate / itihAsAdizabdaizca mahAbhAratAdiH prasiddha eva granthasaMdarbho'bhidhIyate / brahmaNa evaM pratyagAtmanastattadRSyAdyAtmanA'bhivyajya vyavasthitasyetihAsAdikartRtvopagamAt / "yadyadvibhUtimatsattvaM zrImatimeva vA / ___ tattadevAvagaccha tvaM mama tejo'zasaMbhavam" iti bhagavadvacanAt / sarvajJezvaratantra eva sarvo vyavahAra iti tAtparyArthaH / etadevopasaMhAravyAjenA''hAsyaivaitAni vizvau vizvAni bhUtAni savAcakAnItyarthaH // 32 // brahmavidyAyAM vaktavyaM vizeSamuktvA punaH saMvatsarAtmakAlAvayavAnagnyavayaveSu saMpAdyopAsanavizeSaM pUrvatrAnuktamanukrAmati khilarUpatvAdasya nAtrAtIva saMgatyAdara iti paJceSTako vA eSo'gniH saMvatsarastasyemA iSTakA yo vasanto grISmo varSAH zaraddhemantaH sa ziraHpakSasIpRSThapu cchavAneSo'miH puruSavidaH seyaM prajApateH prathamA citiH| pazceSTako modI bhavatIti / agnihotryadhikArakamidamupAsanamupadizyate so'gnihotrahomakAle gArhapatyAdiSvagniSu krameNaitaccintayet / tadyathA / paJceSTako vakSyamANAbhiH paJcabhiriSTakAbhizcIyamAna eSo'gnirhapatyAkhyo vai saMvatsaraH saMvatsarAtmatvena dhyeya ityarthaH / tasya saMvatsarAtmano'gnerimA anantarameva vakSyamANA iSTakA vsntaadyH| tatra vasantaH ziro grISmo dakSiNaH pakSo varSA uttaraH pakSaH zaratpRSThaM hemantazizirAvRtU ekI. kRtya pucchamityevaM vibhaagmbhipretyaa''h-shirHpksssiityaadi|shirH pUrvabhAgaH pakSasI pakSau dakSiNottarabhAgau pucchaM pazcAdbhAgaH pRSThaM madhyamAga etadaGgavAneSo'gniH / puruSa vidaH puruSaM virAjamAtmAnaM vettyupAsta iti puruSavittasya puruSavidaH prajApateH saMvatsarAtmano virAjo yA prathamA citiH seyaM pRthivIti yojanA / ayaM gArhapatyo'gniH pRthivI saMvatsarAtmA virADvasantAdISTakAbhizcitaH ziraHpakSapucchapRSThavAnahamasmIti dhyAyediti tAtparyArthaH / puruSavidha iti pAThe puruSAkAra eSo'girityarthaH / 1 ka, khyAtAni / 2 ka. 'TArtha kathanA / 3 ka. zvAni / For Private And Personal Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 6 SaSThaH prapAThakaH ] maitrayupaniSat / evaM dhyAyato yajamAnasyaitadanikRtamupakAramAhakarairyajamAnamantarikSamutkSiptvA vAyave prAyacchat / 147 karairiti / yajamAnasya paralokagamanAvasare taM yajamAnamagnihotraNamupAsakaM karairhastairantarikSaM pratyutkSiptvotkSipya vAyave hiraNyagarbhAya sUtrAtmane prAyacchatprayacchatItyetat / sthUlavAyuzaGkAM vArayati - mANo vai vAyuH / prANo vai vAyuriti / prANazca hiraNyagarbhaH sarvazrutiSu prasiddhaH / iti gArhapatyAgniviSayaM dhyAnaM phalaM coktam / idAnIM hiraNyagarbhaprANadRyA dakSiNAgnidhyAnaprakAramAha mANo'gnistasyemA iSTakA yaH prANo vyAno'pAnaH samAna udAnaH sa ziraHpakSasI pRSThapucchavAneSo'gniH puruSavidastadidamantarikSaM prajApaterdvitIyA citiH karairyajamAnaM divamutkSiptavendrAya prAyacchadasau vA Aditya indraH saiSo'gnistasyemA iSTakA yahagyajuHsAmAtharvAGgirasA itihAsa : purANaM sa ziraHpakSasIpucchapRSThavAneSo'gniH puruSavidaH saipA dyauH prajApatestRtIyA citiH karaijamAnasyAtmavide'vadAnaM karotyathA''tmavidutkSipya brahmaNe prAyacchattatrA''nandI modI bhavati / / 33 / / For Private And Personal 1 prANo'gniriti / tasya prANarUpasya dakSiNAgnerimA iSTakAstAH kA iti tA bhAha - prANAdayaH paJca vAyavaH zarIrAbhyantaracAriNo yathAkramaM ziraAdyavayavatayA citeSTakArUpA ityayamapyagniH ziraHpakSapucchapRSThavAnityAdi sarvaM pUrvavadyojyam / tadidamantarikSamantarikSAtmako dakSiNAgniH prajApaterdvitIyA citiH / karerityAdyapi pUrvavat / ko'sAvindra ityetadAha - asau vai prasiddha Aditya indraH paramezvaraH / saiSo'gniH sa eSa indro'gnirAhavanIyastasyemA iSTakAH setihAsapurANAzcatvAro vedAH pUrvavatkrameNa ziraHprabhRtyavayavAtmanA citeSTakArUpA dhyeyAH / ihApItihAsapurANayorekatvaM draSTavyam / saiSA dyaurdirvaiAtmako'yamAhavanIyo'gniH prajApatestRtIyA citiH / ayaM punarindraH savitA divAhavanIyAgnirUpo yajamAnasyA''tmavide trailokyAtmakaH prajApatiyajamAnasyA''tmavidyajamAnena triSvagniSvAtmatvena bhAvitastasmA avadAnamavadAnavattatprI * adanto divazabdo'pyasti tenotvazaGkA na / 1 ka No'rAno vyAnaH / Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 448 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] tikaraM yajamAnaM karoti tadAtmasAtkarotItyarthaH / athavA''tmavide pUrvopAsakaH phalAvastha AtmavittasmA Atmavide yajamAnasyAvadAnaM karotIti saMbandhaH / yajamAnaM tasmai samarpayatItyarthaH / athAnantaramAtmavidyajamAnamukSipya brahmaNe samaSTisUtrAtmane kAryAvasthAya prAyacchatpradattavAn / tatra brahmaNi sthito yajamAna AnandI modI sAmAnyato vizeSatazca yathAsaMkalpamAnandavAnbhavatItyarthaH / asyA brahmaprAptergatyAyattatvAnnAtra brahma zabdaH parabrahmaviSayaH 'kArya bAdarirasya gatyupapatteH' (bra0 sU0 a0 4 pA0 3 sU0 7) iti nyAyAt // 33 // punaH prakArAntareNa gArhapatyAdyagniviSaye saMpAdyavizeSamupadizannupAsanAntaramAha pRthivI gArhapatyo'ntarikSaM dakSiNAgniaurAhavanIyastata eva pavamAnapAvakazucaya AviSkRtametenAsya yajJam / pRthivI vicinotIti / gArhapatyAdipvagniSu yathAnirdezaM pRthivyaadidRssttividhiiyte| tata eveti ta evetyetat / pavamAnapAvakazucayo'gnivizeSA ye prasiddhAsta eta eva gArhapatyaH pavamAno dakSiNAgniH pAvaka AhavanIyaH zuciriti bhedaH / asya gArhapatyAdisaMghAtasya saMbandhi yajJaM yajamAnametena pavamAnAdidevatAsaMghAtenA''viSkRtaM pravartitamityarthaH / AdhAnenAgniSu saMskRteSu prathamaM pavamAnAdayo hISTAH santo'gnInAmattarakatvaGgatAM saMpAdayanti tasmAtpavamAnAdirUpA ete dhyeyA ityabhiprAyaH / tathA jATharo'pi yo'gniH so'pi pavamAnAdisaMghAta eveti dhyeyatvamabhipretyA''ha yataH pavamAnapAvakazucisaMghAto hi jATharastasmA daniryaSTavyazvetavyaH stotavyo'bhidhyAtavyaH / [yataH] pavamAnapAvaketi / yasmAdevamadhyAtmamadhibhUtamadhidaivamadhiyajJaM cAgnirAhavanIyAdirUpastasmAdagniryaSTavyaH payaAdibhirha vibhiH / cetavya iSTakAbhiradhiyajJamadhyAtmaM ca yathAzAstram / stotavya upasthAnAdimantraiH / abhidhyAtavya Abhimukhyena pratyagAtmatayA dhyAtavya ityabhiprazaMsayA tanniSThatAkartavyatopadiSTA / idAnI homakAle'gnau cintanIyaM mantreNopadeSTuM tatprasaJjayati yajamAno havihItvA devatAbhidhyAnamicchati / yajamAno havirgRhItveti / icchatIcchetkurvItetyarthaH / hiraNyavarNaH zakuno hRyAditye pratiSThitaH / madguhaMsastejoSaH so'sminnagnau yajAmahe // hiraNyavarNa iti mantraH / hiraNyavatprakAzamAnaH zakunaH pakSI pakSIva nIDastho nIDA1 ka. sAkSAtka' / 2 ga. ya cA''tma / 3 ka. 't / 33 / gAIpatyAdiSva' / 4 ka. tevapra' / For Private And Personal Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 6 SaSThaH prapAThakaH] mainyupaniSat / 449 danyo dehasaMghAtAdvilakSaNo hRyantahRdaya Aditye savitRmaNDale ca pratiSThito vartate / kena kena rUpeNetyapekSAyAmAha-madgurjalacaraH pakSI sa yathA jale nimagna iva gacchati tathA hRdyAtmA jIvarUpaH saMpUrNo'pi yathAvadanavabhAsanAnmadgusadRzaH / haMso mAnasasarombhoruhavanavihArI pakSivizeSaH / sa yathA zuddhastathA''ditye puruSo brahmarUpo yataH sa tejovRSastejasA zreSThastejobahula ityarthaH / tameva puruSamubhayatra vartamAnamityadhyAhAraH / asminnagnau yathopadiSTasvarUpe yajAmahe vayaM pUjayAma iti mantrasyArthaH / iti cApi mantrArtha vicinoti / / itizabdo mantrasamAptyarthaH / iti ca mantramuccAryApi mantrArthamapIti yojanA / vicinoti vicArayati cintayatItyartho dhAtUnAmanekArthatvAt / yadvA vicinoti vizeSeNa mantratAtparyasaMbaddhatayA cinoti saMghaTTayatItyarthaH / tadeva tAtparyamupanyasyati tatsaviturvareNyaM bhargo'syAbhidhyeyaM yo buddhyantastho dhyAyIha manaHzAntipadamanusaratyAtmanyeva dhatte'treme zlokA bhavanti / tatsavituH0 bhavantIti / saviturAdityasya saMbandhi tatsvarUpaM vareNyaM varaNIyaM saMbhananIyaM kIdRzaM tadbhargaH 'bhAbhirgatirasya hi ' ityAdinA (khaM0 7) pUrvatra vyAkhyAtarUpam / asya yajamAnasyAbhidhyeyam / yo buddhyantastho dhyAyI dhyAtA hRdi pratiSThito dhyAteti cintayadityarthaH / evaM kurvanniha manaHzAntipadaM manaso vikSepaparityAgena zAntipadamAlambanamanusarati prApnoti yata Atmanyeva pratIci dhyeyaM rUpaM . dhatte'nusaMdhatta ityarthaH / atrokte'sminnartha ime vakSyamANAH zlokA bhavanti / yathA nirindhano vahniH svayonAvupazAmyate / tathA vRttikSayAcittaM svayonAvupazAmyate // yathA nirindhana iti / svayonau bhUtasUkSmalakSaNe svakAraNe / tathA cittaM svayonau khAdhiSThAne sAbhAsAjJAnopalakSita upazAmyate zAmyatItyarthaH / svayonAvupazAntasya manasaH satyakAmataH / indriyArthavimUDhasyAnRtAH karmavazAnugAH // svayonAviti / indriyArthavimUDhasya manasaH karmavazAnugA anRtA mithyApravRttayo yAstAH satyakAmato yathArthAtmavastunyuparAgAtsvayonAvupazAntasya punarna prabhavantItyadhyAhAreNa yojnaa| yasmAdevaM tasmAt1 ka. 'romburu' / 2 ka. 'rUpaM ya' / 3 ka. 'vndht| 4 ka. bhajanIvaM / 5 ka. 'myati / t| For Private And Personal Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 450 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] cittameva hi saMsAraM tatprayatnena zodhayet / yazcittastanmayo bhavati guhyametatsanAtanam // cittameveti / saMsaratyanena pumAniti vA saMsarati puruSamabhibhUya pravartata iti vA citameva saMsAraM tatsaMsarga vinA puruSasya saMsArAdarzanAdityarthaH / tatprayatnena zAstroktazubhaviSayanivezanaM kRtvA zodhayennivRttAzubhavAsanaM saMpAdayet / yato yaccitto yasminivezitacittaH puruSaH sa tanmayastatsvabhAvo bhavatItyetadguhyaM prAkRtabuddhyagamyaM sanAtanamavyabhicArItyarthaH / cittasya hi prasAdena hanti karma zubhAzubham / prasannAtmA''tmani sthitvA sukhamavyayamabhute // cittasya hIti / prasannAtmA prasannacittaH / Atmani pratyaksvarUpe / sugamamanyat / samAsaktaM yathA cittaM jantoviSayagocare / yadyevaM brahmaNi syAttatko na mucyeta bandhanAt // samAsaktamiti / spaSTArthaH / mano hi dvividhaM proktaM zuddhaM cAzuddhameva ca / azuddhaM kAmasaMparkAcchuddhaM kAmavivarjitam // mano hIti / tasmAtkAmastyAjya ityarthaH / layavikSeparahitaM manaH kRtvA sunizcalam / __yadA yAtyamanIbhAvaM tadA tatparamaM padam // layavikSeparahitamiti / layo nidrA vikSepo bahirviSayasmRtyAdiH / amanIbhAva Atmano manaupAdhipravezakRtavizeSaparityAgastaM yadA yAti tadA tadeva nirupAdhikasvaisvarUpaM paramaM padaM yAti / na punaraprAptaprAptirasyetyarthaH / tAvanmano niroddhavyaM hRdi yAdtakSayam / etajjJAnaM ca mokSaM ca zeSAnye grnthvistraaH|| tAvanmano niroddhavyamiti / hRdi hRdayasAkSiNi / gataH prAptaH kSayo vinAzo yena tattathA / uttarArdhaM spaSTArtham / samAdhinidhautamalasya cetaso nivezitasyA''tmAni yatsukhaM bhavet / na zakyate varNayituM girA tadA svayaM tadantaHkaraNena gRhyate // samAdhIti / Atmani nivezitasya sata ityarthaH / antaHkaraNenAntaHkaraNAvasthAptAkSiNA gRhyate svAnubhavamAtrasiddhaM tannAnyasmai vaktuM zakyamityarthaH / 1 ka, 'va hi sN| 2 ka. yani / 3 ka. 'svarU / 4 ga. vatkSayaM gatam / 5 ka. 'vasi / 6ka.nyasya / For Private And Personal Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [6 SaSThaH prapAThakaH] maiJyupaniSat / apAmApo'niranau vA vyomni vyoma na lakSayet / evamantargataM yasya manaH sa parimucyate // apAmApo'gniriti / yathetyadhyAhAraH / apAmiti SaSThI saptamItvena vipariNeyA prathamAzca dvitIyAtvena / tathA cApsu yathA nikSiptA apaH pRthaGna lakSayetkazcidagnau vA'gniM vyomni vA praviSTaM ghaTAkAzAdyevaM yasya mano'ntargatamAtmaikatAM gataM sa parimucyate sarva saMsArabandhanAdityarthaH / kiM bahunA manaHkRtaH saMsArastadvilayanAca mokSa iti nizcitya tannirodhe yatnaH kArya ityabhipretyopasaMharati mana eva manuSyANAM kAraNaM bndhmokssyoH| bandhAya viSayAsaGgi mokSe nirviSayaM smRtam , iti / / mana eveti / spaSTArthaH / manonirodhasya copArya vyatirekoktipUrvakaM vidadhatI prakRtamupasaMharati ato'nagnihotryanagnicidajJAnabhidhyAyinAM brahmaNaH padavyomAnusmaraNaM viruddhaM tasmAdagniryaSTavyazce tavyaH stotavyo'bhidhyAtavyaH // 34 // ato'nanihotri. abhidhyAtavya iti / ato yasmAdanagnihotriNAM yathoktavidhAgnihotrahInAnAmanagnicitAM paJceSTaka ityAdyuktaprakArAgnicayanamakurvatAmajJAnAM cittavRttAntaM saMsAramokSahetumajAnatAmanabhidhyAyinAM pUrvoktasavitRmaNDalasthAtmAbhidhyAnarahitAnAM puMsAM brahmaNaH padamAtmatattvaM tadeva vyoma vyomavannirAkAratvAttasyAnusmaraNamanusaMdhAnaM viruddhaM vizeSeNa ruddhaM cittAzuddhikSayAbhAvAdbrahmAnusaMdhAnamazakyamityarthaH / tasmAdityAdi vyAkhyAtam // 34 // idAnI pUrvoktAgnihotramagnicayanaM' cAnutiSThato dhyAyinaH stotavya ityuktamagnyAdityopasthAnaM kairmantraiH kAryamityapekSAyAM tAnmantrAnpaThati namo'gnaye pRthivIkSite lokasmRte lokamasmai yajamAnAya dhehi namo vAyave'ntarikSakSite lokasmRte lokamasmai yajamAnAya dhehi nama AdityAya divikSite lokasmRte lokamasmai yajamAnAya dhehi namo brahmaNe sarvakSite sarvasmRte sarvamasmai yajamAnAya dhehi / namo'gnaye0 sarvamasmai yajamAnAya dhehIti / ete'gnyupasthAnamantrA gArhapa. tyAdikrameNa trayo yojyAzcaturthastu sarvAgnisAdhAraNo'nte sakRtprayojyaH / pRthivIkSite 1 ga. mokSo / 2 ka. 'naM vA'nu / 3 ka. 'tyaayaagnikssi| 4 ka. 'te lokama / For Private And Personal Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH ] pRthivIlokanivAsAya lokasmRte pRthivIlokasya smarne yajamAnArtha cintayate'gnaye gArhapatyAtmane namaH prahvIbhAvo'stu / asmai yajamAnAya mahyaM lokaM pRthivIlokaM dhehi madartha dhArayAhamuttarakAle tvadAtmA sannimaM lokaM prApsyAmItyarthaH / evamevottare mantrA yojyAH / AdityopasthAnamantrAnpaThati hiraNmayena pAtreNa satyasyAbhihitaM mukham / tattvaM pUSannapAvRNu satyadharmAya viSNave / __ yo'sA Aditye puruSaH so'sA ahamiti / hiraNmayena0 asA ahamiti / hiraNmayena jyotirmayena pAtreNa maNDalarUpeNAmatreNa satyasya satyAtmano brahmaNo mukhaM prAptidvAramaibhihitamapihitamAcchAditaM vartate / he pUrSenhe sUrya tvaM tadapAvRNu tavAramuddhATaya / kimarthaM satyadharmAya / kiMlakSaNAya viSNave vyApanazIlAya vyAkhyAsyamAnasatyadharmaviSNusvarUpaprAptaya ityarthaH / yo'sau parokSa Aditye maNDalopalakSite devatAtmani puruSaH pUrNo'ntaryAmI so'sau sa evAhaM nAhaM tasmAdanya ityarthaH / yadvetthaM yojanA / ya Atmani puruSo'sAvAditye puruSa AtmA yazcAsAvAditye puruSaH so'hamAtmani puruSaH / ato'ntaHkaraNopalakSitasyA''dityadevatopalakSitasya cA''vayorna bhedo'stItyarthaH / itizabda upasthAnamantrasamAptyarthaH / satyadharmapadasyArthamAha epe ha vai satyadharmo yadAdityasyA''dityatvaM tacchuklaM puruSamaliGgaM .. eSa ha vai0 udAharantIti / eSa haiva vai prasiddhaH satyadharmaH / kH| AdityasyA''dityatvamiti yadeSa hIti yojanA / AdAya yaatiityaadityH| tathA ca zrutyantare nirvacanam-'yadidaM sarvamAdadAnA yanti tasmAdAdityAH' (bRhadA0 a0 5) iti / tathA ca bhaumAnAM rasAnAmuttarAyaNa AdAnaM grahaNaM kurvandakSiNAyane vRSTirUpeNa tAnrasAnAsamantAddadacca paribhramanyadAdityazabdena nirucyata etadeva satyadharmatvameSa Aditya eva satyadharma ityarthaH / tadAdityAtmatvaM zuklaM zuddhaM bhAsvaramiti vA / puruSaM puruSAkAram-'ya eSo'. ntarAditye hiraNmayaH puruSaH ' (chAndo0 a0 1) iti zruteH / aliGgaM svato liGgavarjitaM strIpunapuMsakAdibhedarahitam ' naiva strI na pumAneSa na caivAyaM napuMsakaH / yadyaccharIramAdatte tena tena sa yujyate ' (zve0 a0 5) iti zruteH / idAnI viSNutvamasyopapAdayati nabhaso'ntargatasya tejaso'zamAtrametadyadAdityasya ____ madhya ivetyakSiNyagnau caitadbrahmaitadamRtametadbhargaH / 1 ka. syaapihi| 2 ka. yo'sminnAdi' / 3 ka. 'mapi / 4 ka. 'pnyshriisuu| 5 ka. 'Sa vai / For Private And Personal Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 6 SaSThaH prapAThakaH ] maitryupaniSat / 453 1 nabhasa ityAdinA / nabhaso'ntargatasya dimaNDalavyApinastejasaH prakAzasyAMzamAtraM lezamAtrametadyadAdityasya madhya ivA''dityamaNDalasthamiva na tu tattatraiva vartate kiMtu sarvavyApItyarthaH / ityevaMprakAreNAkSiNi sarvaprANicakSurdeze'gnau ca prasiddhe'syaiva tejasa 'zamAtramityarthaH / kiM tattejaH / etadbrahma paripUrNamata evaitadamRtamanAgamApAyi I nityamiti yAvat / etadeva bhargaH sarvakAraNatvAdirUpaM pUrvaM vyAkhyAtam / tejastejasvi - nAmahamiti bhagavadvacanAtsarvatravyApi tejorUpaM brahmAmRtaM viSNurityuktaM bhavati / etatsatyadharmo nabhaso'ntargatasya tejasoM'zamAtrametat / idAnImuktameva svarUpamanUdya tasya sarvAtmatvamAviSkurvatI dhyeyavizeSamarthAdupadizati - etatsatyadharma ityAdinA / yadAdityasya madhye'mRtaM kiM tatsatyadharmapadAbhidheyaM tadAha - yadAdityasya madhye'mRtamiti / kiM tadamRtaM tadAha yasya hi somaH prANA vA'pyayaGkurA etadbrahmaitadamRtametadbhargaH yasyeti / somazcandramAH / prANAH prANinAM jIvanAkhyAH prANAdivRttayaH / vAzabdAtprANasthityarthamannaM gRhyate / ete sarve'pyamRtarUpAH padArthA yasyAGkurAH kAryANyamRtAGkurakAraNatvAdamRtamityarthaH / avyayaGkurA iti yakAraH pramAdapatitaH / eto tyAyuktArtham / amRtAtmatvamupapAdyAsya punarapi yajurAtmatvamAha - etatsatyadharmo nabhaso'ntargatasya tejasoMs - zamAtrametadyadAdityasya madhye yajurdIpyati / etatsatyadharma iti / yadAdityasya madhye yajurdIpyati dIpyate / kiM tadyajuriti tadAha omApo jyotI raso'mRtaM brahma bhUrbhuvaH svarom / omApa iti / oMkAro'nujJApanAt / ApyAyanAdApaH / prakAzanAjjyotiH / rasaH sarvakarmaparipAkanirvRttatvAdAdityasya rasatvaM sarvakarmaphalAzraya ityarthaH / amRtaM devAnAM modanahetutvAt / brahma bhUrbhuvaH svaromiti / trailokyamoMkArArthabhUtamakArazca sarvametadevetyarthaH / etatsarvaM chAndogye - ' asau vA Adityo devamadhu' ityatra madhuvidyAyAM spaSTamAmnAtam / atraiSa zloka: 1 ka. tatrai / 2 ka. bhidhyeyaM / 3 ka. 'romiti / a / For Private And Personal - Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 454 rAmatIrthaviracitadIpikAsametA-- [1 SaSThaH prapAThakaH ] aSTapAdaM zuciM haMsaM trisUtramaNumavyayam / dvidharmondhaM tejasen, sarva pazyanpazyati // aSTapAdamiti / aSTau dizaH pAdA yasya so'STapAdastam / savitA hyantarikSasthaH pAdairiva digbhiH pratitiSThatIva vibhAvyate / yadvA 'Arogo bhrAnaH paTaraH pataGgaH svarNaro jyotiSImAnvibhAsaH kazyapo'STamaH sa mahAmeruM na jahAti' iti taittirIyAraNyakoktA ArogAdayo'STau pAdA jJeyAH / zuciM zuddhamalepakamityetat / hasaM hanti gacchatIti haMsastaM paribhramantamiti yAvat / atha vA haMsa iti sUryanAma 'haMsaH zuciSat' iti 'asau vA Adityo haMsaH zuciSat' iti brAhmaNadarzanAt / trisUtraM trINi sUtrANi sUcakAni bandhanAni vA yasya sa trisUtrastam / RgyajuHsAmabhirhi pratipAdyate savitA trayyAtmakamaNDalanivaddhazca / tathA ca zrutiH-'saiSA trayyeva vidyA tapati' iti / aNuM sUkSmamindriyAgocaram / avyayaM zAzvatam / dvidharmondhaM dvAbhyAM dharmAbhyAM puNyapApAbhyAmandhamanava. bhAsamAnaM puNyapAparahitamityarthaH / dharmondhamiticchAndasaH / tejasendhaM tejaseddhaM dIptama. titejasvinamityarthaH / evaMvidhamIzvaraM savitAraM pazyansarva pazyati tadAtmabhAvanAM kurvansarvajJo bhavatItyarthaH / kiM bahunA'yameva sarvAtmako nAtaHparamastIti taM mahIkartuM punarupAdatte nabhaso'ntargatasya tejaso'zamAtrametadyadAdityasya madhye u~ditvA mayUkhe bhavata etatsavitsatyadharma etadyajuretattapa etadagni retadvAyuretatmANa etadAeM etaccandramA etacchukrametadamRtam / nabhaso'ntargatasyeti / kiM tadyadAdityasya madhya uditvodgamya mayUkhe aMzU bhaktaH prabhavataH samarthau bhavato jagatprakAzayitumityarthaH / dvivacanaM prAdhAnyAbhiprAyam / udutvA mayUkhe iti pATha udUrdhvamutvodgamya mayUkhe utprabhavata ityanvayaH / udayAcalamArUDhe savitari tataH prathamaM nirgate mayUkhe maNDalamatikramya brahmANDamaNDalamakhilamavabhAsayantI uccaiH prasarpata ityarthaH / yadetanmayUkhadvayaM prAdhAnyenoktametatsavitsavitRrUpam / satyadharmo mayUkhopalakSitaM savitRsvarUpaM satyadharma ityarthaH / etadyajurityAgrasya mahimopayAsaH spssttaarthH| etadbrahmaviSayametadbhAnurarNavastasminneva yajamAnAH saindhava iva TelIyanta eSA vai brahmaikatA'tra hi sarve kAmAH samAhitA ityatrodAharanti / 1 ga. zuci / 2 ka. tejasondhamenaM pa / 3 ka. 'zyanna p| 4 ga. zuci / 5 ka. tejasondhaM / 6 ka. tyama / 7 ka. udutvA / 8 ka. 'tsatyaM / 9 ka. pshcndr| 10 ka. viTa' / 11 ka. tRruu| 12 ka. lIyanta / For Private And Personal Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 455 [6 SaSThaH prapAThakaH] maiJyupaniSat / etadbrahmaviSayamiti / brahma viSayo yasmiMstattathA brahmaprAptidvAramityarthaH / etadbhAnurarNava ityekaM padaM tejorAzirityarthaH / yadvA bhAnuH prakAzasvabhAvo'rNavo'rNa udakaM vahati prApayati vRSTidvAreNetyarNava ityarthaH / tasminnarNava eva yajamAnAH karmiNastadavirodhenopAsakAzca saindhava iva saindhavakhilya ivodake nikSipto blIyante vilIyante tadAsmatAM gacchantItyarthaH / yadevamasminyajamAnAnAM vilayanameSA vA eSaiva brahmaikatA kAryabrahmasAyujyaprAptirevopAsanAphalaM na parabrahmasAyujyamityabhiprAyaH / tatra heturatra hi yasmAtsarve kAmAH kAmyamAnA viSayAH samAhitAH sthitAH santItyarthaH / kAryabrahmaloke hi saMkalpamAtrasiddhAH pitrAdilakSaNAH kAmAH zrUyante 'sa yadi pitRlokakAmo bhavati saMkalpAdevAsya pitaraH samuttiSThanti tena pitRlokena saMpanno mahIyate' (chAndo a0 8 ) ityAdau / itizabdo mahimopavarNanasamAptyarthaH / atroktaphala udAharanti RSaya ityarthaH / aMzudhAraya ivANuvAteritaH saMsphuratyasAvantargaH surANAm / yo haivaMvitsa savitsa dvaitavitsaikadhAmetaH syAttadAtmakazca / aMzudhAraya0 kRSNavarmana iti / asau savitAramIzaM praviSTo mukto yajamAnaH murANAM sarveSAM devAnAmantargo'ntargataH saMsphurati sarvadevatAtmA bhvti| ka ivetyucyate / aNuvAterito'lpavAyunA prerito'zudhAraya ivAMzUndhArayatItyaMzudhAroM'zudhAra evAMzudhArayaH pradIpaH / dhartA ca vidhartA ca vidhAraya itivtpryogH| yo haivaMvitsa svit| vidA jJAnena saha vartata iti savidvidvAnityarthaH / sa dvaitvit| dvaitaM parAparabrahmabhedaM vettIti dvaitavit / yadvA jIvAnAM dvaitaM bhedatattvaM vettIti dvaitavit / sa vidvAnekadhAmaikaM mukhyaM dhAmetaH prAptaH syAdbhavet / yasya dhAma prApnoti tadAtmakazca tatsvarUpazca bhavet / brahmaiva krameNa sa bhavatItyarthaH / dvaitavittvaM prapaJcayati ye bindava ivAbhyuccarantyajasraM ye bindava iveti / ye mahAsamudrAdvindava iva vAyUddhRtAH paramAtmanaH sakAzAdavidhAkAryodbhUtA ajasraM punaH punarjAgaritAdAvabhyucaranti pRthaguttiSThanti te'rciSo vA ityuttareNAnvayaH / pRthagbhAvAvabhAsamAtrAMze dRSTAntamuktvA pRthagbhUtasyaiva sataH pRthakparicchedapratibhAse dRSTAntamAha vidyudivAbhrArciSaH parame vyoman / te'Sio 4 yazasa AzrayavazAjaTAbhirUpA iva kRSNavartmanaH // 35 // 1 ka. vazileva / 2 ka. to vilI / 3 ka. 'detadasmi / 4 ka. atra / 5 ka. 'ntargataH su'| 6 ka. devatAnA / 7 ka. vai yadyaza / For Private And Personal Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 456 rAmatIrthaviracitadIpikAsametA - [6 SaSThaH prapAThakaH ] vidyudivAbhrAciSaH parame vyomanniti / parame vyomni mahAkAze yathA'bhrArciSo'bhrAntargatasyAkhaNDasyArciSo vidyudvidyudAkArAvabhAsastathA te jIvAtmAno yazasaH paramAtmanaH, 'tasya nAma mahadyazaH' iti zruteryazaH paramAtmA tasya yadacizcaitanya prakAzastasya vA AzrayavazAccaitanyAbhAsakhacitatvottatprativimbAdhAratvAdvA'vidyAkArya dehadvayarUpA viviktA jIvA iti vyapadizyanta iti yojyam / yathA kRSNavartmano'gnerabhirUpA jaTA jvAlAH sphuliGgAH prakAzAzrayatvAdane kAgnitvamApadyante sphuliGgAdivyapadezabhedaM 'ca taithetyarthaH // 39 // 3 jIvadvaitatattvamevamAviSkRtya jIvezvaradvaitamAviSkaroti Acharya Shri Kailashsagarsuri Gyanmandir dve vA khalvete brahmajyotiSo rUpake zAntamekaM samRddhaM caikamatha yacchAntaM tasyAssdhAraM khamatha yatsamRddhamidaM tasyAnaM devA udAharantIti / brahmajyotiSo brahmAtmakasya citprakAzasya dve vAva khalu rUpake jJApake / ekaM zAntaM samRddhaM caikam / te evA''zrayabhedanirdezena vibhajate / atha tayormadhye yacchAntaM tasya khamAkAzamAdhAramAzrayaH / klaibyaM chAndasam / khe vyApya vyavasthito'khaNDaprakAzaH / zAntaM rUpakamIzvarasyAbhoktuH svarUpajJApakamityarthaH / atha yatsamRddhaM tasyedamannamAdhAra ityanuvartate / anne bhoktRtvena vyavasthitaM brahmajyotistasya jIvatvajJApakaM bhoktA jIva ityarthaH / tathA ca mantraH- dvA suparNA sayujA sakhAyA samAnaM vRkSaM pariSasvajAte / tayoranyaH pippalaM svAdvattyanaznannanyo abhicAkazIti " (R0 saM0 maM0 1 sU0 164 ) iti / vibhAganirdeza prayojanamAha- 66 tasmAnmatrauSadhAjyAmiSapuroDAzasthAlIpAkAdibhiryaSTavyamantarvedyAm / tasmAditi / yasmAdevaM brahmaiva jIvezvararUpeNa vibhaktaM vartate tasmAnmantrauSadhAjyAdibhirmantropabRMhitairauSadhAdibhirhavirbhirantarvedyAM tretAvihitAyAM gRhyeoktAyAmapi sthaNDilAdirUpAyAM yaSTavyamIzvarAtmakabrahmayajanaM kartavyamityarthaH / auSadhaM carudhAnAdi / AmiSaM pazvaGgAvadAnam / puroDAzo mantrasaMstutaH piSTapAkavizeSaH / sthAlIpAkaH smArtazvaruH / AdizabdAtpayaH somAdi gRhyate / tathA jIvarUpabrahmayajanamapi kAryamityabhipretyA''ha - AsnyavaziSTairannapAnaizcA''syamAhavanIyamiti matvA AsnyavaziSTairiti / avaziSTairannapAnaizca mahAyajJAdyavaziSTaiH svabhojanatvena pazcAdvihitairiti vA'nnapAnairAsnyAsye yaSTavyamiti pUrveNAnvayaH / yasminnAsye'nnapAnAbhyAM 1 ka. "bhAsA kha' / 2 ka. tvAt / 3 ka. 'mirUpatva' / 4 ka. 'liGgavya N / 5 ka. tathaivetya N / For Private And Personal Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 6 SaSThaH prapAThakaH ] maitrayupaniSat / 457 jIvarUpabrahmayajanaM kriyate tadAsyamAhavanIyaM matvA''syAtmake'sminnAhavanIye'gnau pratyayUpAya vaizvAnarAtmane haviridaM hUyate mayeti cintayanbhuJjItetyarthaH / kimarthamevaM kAryamiti tatrA''ha Acharya Shri Kailashsagarsuri Gyanmandir tejasaH samRddhyai puNyalokavijityarthAya, tejasa iti / tejo jJAnabalAdinimittaM prAgalbhyaM tadvRddhyarthamAsyAhavanIye yajanaM puNyalokasya svargadervijitirvijayastadarthAya tatprayojanAya zrautasmArtayajanaM kAryamityarthaH / amRtatvAya ca / etadeva zrautAdikarma sakAmasya puNyalokajayaheturapi niSkAmasya mokSa heturbhavatyato mumukSubhirapi yaSTavyamityabhipretyA''ha - amRtatvAya ceti / kutaH pramANAtpuNyalokasAdhanaM karmetyavagatamityata AhaatrodAharanti / atrodAharantIti / vidhivAkyAni zrUyanta ityarthaH / tAnyeva vAkyAni paThati - 0 agnihotraM juhuyAtsvargakAmo yamarAjyamagniSTomenAbhiyajati somarAjyamukthena sUryarAjyaM SoDazinA svArAjyamatirAtreNa prAjApatyamAsahasrasaMvatsarAntakratuneti / agnihotraM kratunetIti / atrAgnihotrAdizabdAH karmanAmadheyAni / agnihotragrahaNaM ca sarvahaviryajJAnAmupalakSaNam / agniSTomaH sarvasomayAgAnAM prathamo yajJaH 'eSa vai prathamo yaijJo yajJAnAM yadagniSTomaH' iti zruteH / yamarAjyaM yamAdhiSThitaH svargavizeSaH / evameva somarAjyamityAdi yojyam / svArAjyamindrAdhiSThito lokavizeSaH / etaccAtya - gniSToma vAjapeyAptoryAmANAM bRhaspatisavAdInAmekAhAnAmupalakSaNam / prAjApatyaM prajApatinA'dhiSThitaM sthAnaM taddvAdazarAtraprabhRtisahasra saMvatsareM saMjJAnto yaH kratusamudAyaH satrAtmakastena yajatItyarthaH / etenAhInA apyuktA veditavyAH / aarrasnehayogAdyarthI dIpasya saMsthitiH / antaryANDopayogAdimA sthitAvAtmazucI tathA / / 36 / / vartyAdhAra0 AtmazucI tatheti / pUrvArdhaH spaSTArthaH / antare bhavamantaryamantarIyaM brahmANDAntarvarti vyaSTizarIramaNDaM brahmANDaM cAntarIyANDe tayorupayogAtsvIkArAdimAvAtmA ca zucizcA''tmazucI puruSAdityau tathA sthitau / vartyAdhArasthasnehasamAptiparyantaM 1. dAha / 2 gha. 'bhijayati / 3 ka yajJA' / 4ka. 'yajJA / 5 ka. 'na jayatI' / 6ka. 'thA ca dI' / 7 ka. pasthi' / 58 For Private And Personal Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 458 rAmatIrthaviracitadIpikAsametA- [6 SaSThaH prapAThakaH] dIpasthitivatpiNDabrahmANDagatavAsanAkSayaparyantaM puruSAdityarUpeNa brahmajyotiSo bhedenAvasthAnaM bhavatItyarthaH // 36 // . idAnI yathoktAni karmANi praNavopabRhitAnyanuSTheyAni karmasAdguNyAyeti vidhAnapUrvakaM tAdRganuSThitakarmamAhAtmyaM prapaJcayati tasmAdomityanenaitadupAsItAparimitaM tejastatredhAbhihitamannAvAditye prANe / tasmAdo0 prajA iti / yasmAduktAni karmANyabhISTaphaladAni tasmAtteSAM vIryavattaratvAyomityanena mantreNA''dAvuccAritenaitatkarmajAtamupAsIta tAtparyeNAnutiSThedityarthaH / tathA cA''ha bhagavAn "tasmAdomityudAhRtya yajJadAnatapaHkriyAH / pravartante vidhAnoktAH satataM brahmavAdinAm" iti / yato'parimitaM tejo'syeti zeSaH / asyoMkArasya tejaH prabhAvo'navadhItyarthaH / brIrUpatvAttasyeti bhAvaH / tattejasTedhA'bhihitamabhito hitaM nihitaM kathitamiti vA / agnau homAdyAdhAratayA karmanivartaka Aditye devatAtmani prANe ca karmaphalabhoktari yajamAne ceti tredhA vihitamityarthaH / etatkathanopayogamAha athaiSA nADyannavahumityeSA'nau hutamAdityaM gamayatyato yo rasossravetsa udgIthaM varSati teneme prANAH prANebhyaH prajA ityatrodAharanti yaddhaviragnau hUyate tadAdityaM gamayati tatsUryo razmibhirvapati tenAnnaM bhavatyannAdbhUtAnAmutpattirityevaM hyAha / agnau prAstA''hutiH samyagAdityamupatiSThate / ____ AdityAjjAyate dRSTidRSTeranaM tataH prajAH // 37 // athaiSeti / athaivaM satyeSA zAstrasiddhA nADI dvArarUpA'nnaM bahulayatItyannabahuH prathamArthe dvitIyA / ityevaMvidhaiSA'gnau hutaM havirAdityaM gamayatyato haviSa AdityapraviSTAdyo raso razmiparipAkato'sravatsa rasa udgIthaM yathA syAttathA varSati / uccaiH zabda kurvanvarSatItyarthaH / tena varSaNena varSaNaniSpannenAnnenetyetat / ime prasiddhAH prANAH sthirA bhavantItyarthaH / prANebhyaH prajA jIvadbhayo hi balavadbhayaH prajA bhavanti / ityatrokte'rtha udAharantyudAharaNavAkyaM nigadavyAkhyAnam / evaM hyAha manurapIti zeSaH / 'yadvai kiMca 1 ka. jastridhA' 2 ka. yA''ha / 3 ka. hysvruu'| 4 ka. 'yogAnAha / 5 ka. vadudgI / 6 ka. ydvaa'nau| 7 ka. pratiSThAdyo / For Private And Personal Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [1 SaSThaH prapAThakaH ] . mainyupaniSat / 459 manuravadattadbheSajam' iti zrutyaiva manoH prazaMsanAtprAyaH zrutireva manuvacanamiti gamyate / yadvA'gnau prAstA''hutiH samyagiti vacanaM kvacicchAkhAntaragatamevedaM manunA nibaddhamiti na manupraNItamato'nAdisiddhayA zrutyA kathamagbhiAvismRtivacanamudAhiyata iti na zaGkAspadam / zloka uktArthaH // 37 // idAnIM pRthivI gArhapatya ityAdinoktaprakAreNAgnihotraM juhvataH phalaprAptiM sopaskarAmAha agnihotraM jubAno lobhajAlaM bhinattyataH saMmohaM chittvA na krodhAstunvAnaH kAmamabhidhyAyamAnastatazcaturjAlaM brahmakoza bhindadataH paramAkAzamatra hi saurasaumyAgneyasAttvikAni maNDalAni bhittvA tataH zuddhaH sattvAntarasthamacalamamRtamacyutaM dhruvaM viSNusaMjJitaM sarvAparaM dhAma satyakAmasarvajJatvasaMyuktaM svatatraM caitanyaM sve mahiAmna tiSThamAnaM pazyatyatrodAharanti / agnihotraM. atrodAharantIti / yathoktaprakAramagnihotraM juhvAnaH kAlena zuddhyu. petAntaHkaraNaH sallobhamayaM jAlaM zreyomArganirodhakaM bhinatti vidArayati / ato'nantaraM lobhamUlaM mohamavivekalakSaNaM chittvA vivekenotkRtya krodhAnkrodhamayAnbhAvAnna stunvAno'stunvAno na prazaMsaMstAnparityajanniti yAvat / kAmaM mokSalakSaNamabhidhyAyamAno mokSa eva me phalamastviti manasollikhannityarthaH / taita evaM samyagvizuddhe'ntaHkaraNe sati caturjAlaM brahmakozaM catubhirannamayaprANamayamanomayavijJAnamayAkhyAlaiH pariveSTitaM brahmakozaM brahmaNaH parasyA''cchAdakaM mAyAmayamAnandamayAkhyaM tasminhi brahma nihitaM zrUyate (tai u0) ' yo veda nihitaM guhAyAM parame vyoman / 'brahma pucchaM pratiSThA ' iti ca / taM kozaM bhindatsAkSisAkSyavivekalakSaNena tattvajJAnena bhindnnunmuulynprtygrthmuddhrnityrthH| ataH paramAkAzaM sacchabdavAcyaM kAraNopAdhikam / 'AkAzo vai nAma nAmarUpayornirvahitA te yadantarA tadbrahma' ityuktalakSaNaM (chAndo0a08) pravizediti zeSaH / atra hyAkAze brahmaNyupAsanArthaM yAni sUryasomAgnInAM maNDalAni sAttvikAni sattvaguNAtmakAni kalpitAni tAni bhittvA sUryAdidevatAdikamakhilaM prapaJca pare kAraNe brahmaNi pravilApyetyuktaM bhavati / tata upAsyopAsakabhedapratibhAsahetvabhAvAcchuddhaH pratyagAtmamAtratayA sthito vidvAnsattvAntarasthaM zuddhasattvamayAntaHkaraNavRttAvabhivyaktiM gatamacalamityAdyanekavizeSaNairupalakSitaM brahma pazyati sAkSAdupalabhate mucyata ityarthaH / 1 ka. paskAramA / 2 ka. degndanataH / 3 ka, tataH sa / 4 ka. 'ndnsaakss| 5 gaH "ndadunna / 6 ka. ti vAkyaze' / 7 ka. Na pratra / For Private And Personal Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 460 rAmatIrthaviracitadIpikA sametA [6 SaSThaH prapAThakaH ] T atra satyakAmasarvajJatvasaMyuktamiti brahmavizeSaNena kAraNe brahmaNi prathamaM pravizya tataH kAlena zuddhaM brahma pravizatIti gamyata upAsanAprakaraNAt / ata eva sarvAparaM dhAmeti vizeSaNam / sarvamaparaM nikRSTaM yasmAttatsarvAparaM dhAma sthAnaM kAraNamityarthaH / na caivaM sati caturjalaM brahmakozaM bhindaidityanupapannamiti zaGkayaM tasya kramaprApya - paramamuktyapekSatvAt / prakRto hi vivekaH prArabdhapratibandhakSaye svaphalaM kariSyatIti sarvamanavadyam / atrokte'rtha udAharanti RSaya ityarthaH / udAharaNaM paThati haraNamAha ravimadhye sthitaH somaH somamadhye hutAzanaH / tejomadhye sthitaM satyaM satvamadhye sthito'cyutaH / ravimadhye sthito'cyuta iti / tejo'gniH / spaSTArthamanyat / maNDalabhedakrameNa brahmapravezanamudAhRtya kozabhedanena brahmadarzanamuktamanUdya tatrApyudA - Acharya Shri Kailashsagarsuri Gyanmandir zarIraprAdezAGguSThamAtramaNorarvyaNuM dhyAtvA'taH paramatAM gacchatyatra hi sarve kAmAH samAhitA ityatrodAharanti / zarIra0 brahmaNe nama iti / zarIre prAdezamAtra parimitaM hRdayaM tatrAGguSThamAtraM kamalaM tadidaM zarIraprAdezAGguSThamAtramityucyate / tAdRgaGguSThamAtrakamalAntarabhivyaktatvAdAtmA'pyaGguSThamAtrastam / aNorapyaNumatisUkSmAdapi sUkSmataraM durlakSyam / evaMvidhamAtmAnaM dhyAtvA'to'nantaraM caturjAlaM brahmakozaM bhindanparamatAM paramAtmabhAvaM gacchati yathopAsitaM paramAtmAnamanubhavatItyarthaH / atra hi paramAtmani sarve kAmAH svamanomAtra saMkalpasAdhanAH samAhitAH sthitAH ' sarvaM tadatra gatvA vindate ' iti zrutyantarAt / ityatrAsminnukte'rtha udAharanti / aGguSThamAdezazarIramAtraM pradIpapratApavadvitridhA hi / tadrahmAbhiyamAnaM maho devo bhuvanAnyAviveza / OM namo brahmaNe namaH / / 38 / / iti maitryupaniSadi SaSThaH prapAThakaH / / 6 / / aGguSThaparimitakamalayuktaM prAdezazarIramAtraM prAdezaparimitahRdayAntaHzarIrAbhivyaktamiti yAvat / pradIpapratApavatpradIpazikhAvadvistridhA dvistriprakAraM mandamadhyamottamaprakAraM tailavartyAditAratamyavazAtpradIpaprakAza ivAbhivyaJjakAntaHkaraNazuddhitAratamyAdabhivya 1. sana / 2 ka. 'naM kara' / 3 kaM. ndannitya' / 4 ka. prakRto / 5 ka. bhedena / 6 ga. MdhyaNvyaM dhyA' / 7 ga. yaNyama / 8 ka. 'turdalaM / For Private And Personal Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 7 saptamaH prapAThakaH ] maiJyupaniSat / 461 ktitAratamyavat / tadbrahmAntaryAmitvalakSaNamabhiSTrayamAnamabhitaH stUyamAnaM prazastatayopalabhyamAnaM maho devo mahAndevo'khaNDacidAtmako bhuvanAnyAviveza yadevaMvidhamAtmatatvaM tadeva brahma yaccedaM brahma tadeva mahAndevo bhuvanAni sthAvarajaGgamAdijIvarUpeNA''viveza tasmAdAtmaiva brahma brahmaivA''tmetyabhedena dhyAnaM prazastaM tatkartavyamiti bhAvaH / OM namo brahmaNe nama iti zAntipATho maGgalArthaH // 38 // iti zrIrAmatIrthaviracitAyAM maitrIzAkhopaniSaddIpikAyAM SaSThaH prapAThakaH samAptaH // 6 // atha saptamaH prapAThakaH / saptamo'pyayaM prapAThakaH prakIrNAnekopadezaparaH / tatrA''ditaH saptabhiranuvAkaiH savitrAzrayamupAsanaM svatantraM savistaraM saphalamAtmaparyavasitamupadizati agnirgAyatraM tridrathaMtaraM vasantaH prANo nakSatrANi vasavaH purastAdudyanti tapanti varSanti stuvanti punarvizantyantarvivareNekSanti / agnirgAyatramityAdinA / agnirgAyatra0 antarAntara iti / agnirdevatA / gAyatraM chandaH / trivRtstomaH / rathaMtaraM sAma / vasanta RtuH / prANaH prANanavRttiranaH / nakSatrANyazvinyAdIni / vasavo devagaNavizeSaH / ete sarve mUrtimantaH savituH purastAtpu. robhAga udyanti / etaiH purobhAge parivRtaH savitA dhyeya iti vivakSitam / tApakAla ete tapanti varSAsu varSanti tattadavasare savitAraM stuvanti punarastaM gacchanti savitaryantarvizanti / athavA bhogakAle savitrAzritamamRtaM bhoktumantarvizanti savitRmaNDalamanupravizanti / vivareNa dvAreNa kiraNapravRttimArgeNekSanti bhojyamamRtamakSinte pazyanti / athavA vivareNa samayavizeSeNa bhogapratIkSAM kurvantItyarthaH / etadapyagnyAdInAM vRttAntaM dhyeyaM veditavyam // evaMvidhaiH purovartibhiH stUyamAnaM sAvitraM svarUpaM dhyeyaM nirdizati acintyo'mUrto gabhIro gupto'naivadyo ghano gahano nirguNaH zuddho bhAsvaro guNabhugbhayo'nirvRttiyogIzvaraH sarvajJo magho'. prameyo'nAdyantaH zrImAnajo dhImAnanirdezyaH sarvasRksarvasyA''tmA sarvabhuksarvasyezAnaH sarvasyA''ntarAntaraH // 1 // acintya ityAdinA / amUrta iti cchedaH / acintyo manaso'gocaraH / amUrto'. paricchinnaH / gabhIro duravagAhaH karmendriyAgocara ityarthaH / gupto jJAnendriyAviSayaH / 1 ka. 'nastaM / 2 ka. 'nagho ghauM / 3 ka. 'yo bhAtyantaH / 4 ka. masyA''' / 5 ka. . bhRtsrv| For Private And Personal Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 462 rAmatIrthaviracitadIpikA sametA [7 saptamaH prapAThakaH ] 1 anavadyaH puNyapAparahitaH / ghano'bhedyaH / gahano durvivekaH / nirguNo rUpAdiguNarahitaH / zuddhA nirlepaH / bhAsvaraH sarvAvabhAsakabhArUpaH / guNabhuktriguNavikArasAkSI / bibhetyasmAtsarvamiti bhayaH kAlarUpaH / anirvRttirakAryarUpaH / yadvA nirvRttiH sarvasiddhirUpaH / prasiddhArthamanyat / magho maghavAnindraH pUjya ityarthaH / sarvasyA''ntaro bhoktA jIvastasyApyAntara AntarAntaro'ntaryAmItyarthaH // 1 // indrastriSTuppaJcadazo bRhadrISmo vyAnaH somo rudrA dakSita udyanti tapanti varSanti stuvanti punarvizantyantarvivareNekSantyanAdyanto'parimito'paricchinno'paraMprayojyaH svatatro'liGgo'mUrto'nantazaktirdhAtA bhAskaraH // 2 // indrastriSTumityAdi samAnam / indrastriSTu0 bhAskara iti / anAdyanta ityAdivizeSaNAni savituH pUrvavaddhyAnArthAni yathAzabdaM vijJeyAni // 2 // maruto jagatI saptadazo vairUpaM varSA apAnaH zukra AdityAH pazcAdudyanti tapanti varSanti stuvanti punarvizantyantarvivareNekSanti tacchAntamazabdamabhayamazokamAnandaM vRtaM sthiramacalamamRtamacyutaM dhruvaM viSNusaMjJitaM sarvAparaM dhAma // 3 // maruto jagatItyAdi samAnam / maruto jagatI0 paraM dhAmeti // 3 // vizve devA anuSTuvekaviMzo vairAjaH zaratsamAno varuNaH sAdhyA uttarata udyanti tapanti varSanti stuvanti punarvizantyantarvivareNekSantyaintaHzuddhaH pUrteH zUnyaH zAnto'mANo nirAtmA'nantaH // 4 // vizve devA ityAdi samAnam / vizve devA0 nirAtmA'nanta iti // 4 // mitrAvaruNau patriNavatrayastriMzau zAkararaivate hemanta zizirA udAno'GgirasazcandramA UrdhvA udyanti tapanti varSanti stuvanti punarvizantyantarvivareNekSanti praNavAkhyaM praNetAraM bhArUpaM vigatanidraM vijaraM vimRtyuM vizokam // 5 // mitrAvaruNau paGktirityAdi samAnam / mitrAvaruNau 0 vizokamiti // 9 // evaM paJcasu dikSu krameNa dhyeyavizeSAnupadizyAdhobhAge ca dhyeyavizeSamupadizatizanirAhuketUra garakSoyakSa naravihagazarabhe bhAdayo'dhastAdudyanti tapanti varSanti stuvanti punarvizantyantarvivareNekSanti yaH prAjJo E vivaraNaH sarvAntaro'kSaraH zuddhaH pUto bhAntaH kSAntaH zAntaH // 6 // 1 ka. anaghaH / 2 ka..rayo / 3 ka ntyataH zuM / 4ka. 'ta: zA / 5 ka. visR / 6ka. vidhAra' | For Private And Personal Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 463 [7 saptamaH prapAThakaH ] mainyupaniSat / zanirAhuketU 0 kSAntaH zAnta iti / vidharaNo vidhArako varNAzramamaryAdAyA ityarthaH / bhAnto bhAsA yuktaH / kSAntaH kSamAvAMstathA zAntaH // 6 // evamadhidaivaM dhyeyaM savistaramupadizya tadanUdya tasyAdhyAtmaM dhyeyaM svarUpamupadizati eSa hi khalvAtmA'ntarhRdaye'NIyAniddho'gniriva vizva rUpo'syaivAnamidaM sarvamasminnotA imAH prajAH / eSa hi0 hitAya nama iti / yo'dhidaivatamAdityamaNDala upAsya ukta eSa hyeva khalvAtmA'ntarhRdaye hRdayasyAsya sthAnasyANIyastvAdaNIyAnatisUkSmaH / agniriva dIpazikheveddho dIpyamAna ityetat / vizvarUpaH sarvarUpo vaizvAnaro bhokteti yAvat / ato'syaivAnnamidaM sarvamavizeSeNa sarvaprANibhiradyamAnamidamannamasyaiva vaizvAnarAtmano'nnamiti dRSTividhIyate / asminvaizvAnarAtmanImAH prasiddhAH prajAH. sthAvarAdyA otA AzritAH paiTA iva tantUnenamAzritya sthitA ityarthaH / sarvAtmako vaizvAnaro bhoktA tasyaivedaM sarvairadyamAnaM sarvaprakAramannamiti dhyAtvA prAptamannaM bhuJjAno'nnadoSairna lipyata ityevamartha sUcayantyAtmAnaM vizinaSTi eSa AtmA'pahatapApmA vijaro vimRtyurvizoko'vicikitso'vipAzaH satyasaMkalpaH satyakAma eSa paramezvara eSa bhUtAdhipatireSa bhUtapAla eSa seturvidharaNa eSa hi khalvAtmezAnaH zaMbhurbhavo rudraH prajApativizvamRgghiraNyagarbhaH satyaM prANo haMsaH zAstA'cyuto viSNurnArAyaNaH / eSa iti / apahatapApmA puNyapApaleparahita ityrthH| puNyamapyatra pApazabdena gRhyate tasyApi pApavatsaMsArabandhahetutvAt 'ubhe havaiSa ete tarati na sukRtaM na duSkRtaM sarve pApmAno'to nivartante' iti ca zruteH / vijaro vimRtyuriti jarAmRtyudhamakAtsthUladehAdvivicyate / vizoka iti zokAdidharmakAdantaHkaraNAt / vividhA cikitsA vicikitsA sahajasya zuddhyAdhernivartanaM sA yasyAsti sa vinikitso'nnopaSTabdhajIvanaH prANastasmAdanyo'yamAtmA'vicikitsaH / ata evAtra zAkhAntare'vinighatsa iti paThyate / khAditumicchA jighatsA tayA rahito'vinighatsa ityarthaH / avipAza iti varNavyatyayenApipAsaH pipAsArahitaH pipAsAdharmakAtprANAdanya ityarthaH / sthUlasUkSmadehopAdhiniSedhe taddoSAnAskanditatvAtsatyasaMkalpaH satyA avitathAH saMkalpA yasya saH / ata eva satyakAmaH kAmyanta iti kAmAH satyA yathAsaMkalpamavazyaMbhA 1 ka, vidhAra / 2 ga. zAnta ityarthaH // 6 // 3 ga. ptt| 4 ga. tantujAtamA / 5 ga. 'tyatama / For Private And Personal Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zatya haMgrahatvAya 464 rAmatIrthaviracitadIpikA sametA - [7 saptamaH prapAThakaH ] vino yasya sa satyakAmaH / yata evamayamupAdheruddhRto'ta eSa eva paramezvara eSa bhUtAdhipatirbhUtAnAM svAmyeSa bhUtapAla: pAlayitA yata eSa seturjaganmaryAdottambhako yato vidharaNo vidhArako varNAzramAdidharmANAM taddhetUnAM ceti zeSaH / idAnImuktaguNamAtmAnaM stauti - eSa hi khalvAtmezAno ya uktaH sa eva zaMbhvAdizabdavAcyo nAnya ityarthaH / uktayoradhyAtmAdhidaivopAdhikayorAtmanorupAdhidvayApohenaikatvaM vAstavaM rUpamupadi visit yathAyaM hRdaye yazcAsAvAditye sa eSa ekaH / zcaiSosnAvityAdinA / agnigrahaNamadhidaivasyA''dityasya prakAzopajIvisarvavibhUtigrahaNopalakSaNArtham / yazcAyaM hRdaye pratyeDpuruSo yazvAsAvAditye parokSaH sa Adityastha eSa hRdayasthazcaika eva nAnayorvastutattve bhedo'stItyarthaH / evamanusaMdhAyopAsyasvarUpaM mantramimamudIrayedityabhipretyA''ha tasmai te vizvarUpAya satye nabhasi hitAya namaH // 7 // tasmai ta iti / satye namasi brahmAkAze hitAye nihitAya svasvarUpe sthitAyetyarthaH // 7 // tadevaM zreyorthinAmupAdeyaM sAdhanajAtaM sopaskaraM saphalamanekadhopadizyedAnIM zreyomArga - vighAtakaM pariharaNIyaM samyagvyutpAdayati athedAnI jJAnopasargA rAjanmohajAla syaiSa vai yoniryadasvayaiH saha svargyasyaiSa Acharya Shri Kailashsagarsuri Gyanmandir ------- * athedAnIM tarantu yaditi / athopAdeyavidhyarthanirUpaNAnantaramidAnIM heyaniSedhArtha - kathanAvasare prApte jJAnopasargA jJAnotpattivighAtakA hetavaH prastUyanta iti zeSaH / rAjanniti saMbodhanaM pradarzanArthamayamupadezaprakAra evA''khyAyikAyAH purA samApanAt / ke te jJAnopasarga ityAkAGkSAyAM yanmohajAlaM vastutattvAvivekanibandhanamityuttaraM pUraNIyam / punaH kuto mohajAlaprasara ityAkAGkSAyAmAha -- mohajAlasyaiSa vakSyamANo vai prasiddho yoniH prasaraNasthAnam / ko'sau yadasvayaiH svargAnarhernAstikAdibhiH saha svargyasya svargArhasya vaidikasya saMsarga ityadhyAhAraH / punareSa iti pUrvoktasyaivA~''karSaNamanvayaspaSTIkaraNArtham / tatra nidarzanaM luptopamAnyakamAha - OM For Private And Personal vATye purastAdukte'pyadhaHstambenA''zliSyantyatha ye cAnye ha nityapramuditA nityapravasitA nityayAcanakA nityaM zilpopajI 1 ka. "tyakSaH puru N / 2 ka 'yasva / 3 ka 'vAnuka / 4 ka. kenApya Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 465 [7 saptamaH prapAThakaH] maitryupaniSat / / vino'tha ye cAnye ha purayAcakA ayAjyayAjakAH zUdra ziSyAH zUdrAzca zAstravidvAMso'tha ye cAnye hai cATaja TanaTabhaTamavajitaraGgAvatAriNo rAjakarmaNi ptitaadyH| vovya iti / vATImarhatIti vATayo mahAzAkhyAmrapanasAdistasminpurastAtpuraHsthita. tvena kenacidAptenokte'pi tamanAdRtyAdhaHstambena kSudreNa tRNazalAkayA sahA''zliSyanti stambaprabhavaM chAyAphalAdikaM bahu manyanta ityarthaH / eSa dRSTAnto mohasyetyeSapadasyehaiva vA'nvayaH / atha punarye ca ye'pyanya iha loke nityapramuditA aihikaireva lAbhaiH sadA saMtuSTAH / ye ca nityapravasitAH sadA parapreSyAH / nityayAcanakAH sadA dInAH / nityaM zilpopajIvinaH kArukarmakauzalena jIvananiratA ityarthaH / atha ye cAnye ha purayAcakA nagarabhikSavaH / ye cAyAjyAnyAjanAnAnyAjayanti te'yAjyayAjakAH / ye cAnye zUdraziSyAH zUdrAdyAM kAmapi vidyAM gRhItavanto brAhmaNAdayaste zUdrazipyAH / ye ca zUdrAH zAstraM zrutismRtipurANalakSaNaM vidanti paThanti pAThayanti vA te zAstravidvAMsaH / atha ye cAnye ha cATAH pizunAH, jaTA aparicchinnAsabhyavadanaparAH, naTA nartanopajIvanAH, bhaTA yodhAstaskarA vA, pravrajitAH kArpaTikA abhikSavo bhikSuveSadhArakAH, raGgAvatAriNo'nekaveSabhASAvizeSairnATakanATayajIvinaH / rAjakarmaNi rAjye ye niyuktA ityadhyAhAraH / rASTrasaMrakSaNe corazAsanAdAvadhikRtA ityarthaH / ye ca patitA mahApAtakakRto rASTrAnniHsAritAH sthitA vA / AdipadAdabhizastA gRhyante / atha ye cAnye ha yakSarAkSasabhUtagaNapizAcoragagrahAdInAmartha puraskRtya zamayAma ityevaM bruvANA atha ye cAnye ha vRthA kAyakuNDalineH kApAlino'tha ye cAnye ha vRthAtake. dRSTAntakuhakendrajAlaivaidikeSu paristhAtumicchanti taiH saha na saMvasetprakAzabhUtA vai te taskarA asvaryA ityevaM hyAha / atha ye cAnye ha yksseti| grahAdInAmiti karmaNi SaSThI / artha puraskRtya dhanAdikaM svanIvanamuddizya ye yakSAdInprANipIDakAzamayAma uccATanAdibhirnivArayAma ityevaM bruvANA mantrayantraparA ityarthaH / atha ye cAnye vRthA mithyA kaSAyavAsasaH kuNDalinaH zaGkhAdizakalakRtakuNDaladhAriNaH kApAlinaH kapAlabhikSavaH / atha ye cAnye vRthAtarko'nugrAhyaprabalapramANazUnyaH svabuddhikalpitaH / dRSTAntaH prAyodRSTasyodAharaNaM kvacidRSTasya vodAharaNaM dRSTAntaH / 1 ka. ha vATa / 2 ka. vATI' / 3 ka. 'tenApi / 4 ka. vaattaaH| 5 ka. jIvinaH / bh| 6 ka. yoddhaarst| 7 ka. Ne caur| 8 ka. 'SAyAH ku| 9 ka. degnaH kpaa| 10 ka. 'setpraakaashybhuu'| 11 ka. NaH kpaa| For Private And Personal Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 466 rAmatIrthaviracitadIpikAsametA- [7 saptamaH prapAThakaH ] kuhakaM chalagrahaH pratAraNaM vA / indrajAlaM pratyakSato mithyArthapradarzanam / etairdArairya vaidikeSu vedoktamArgakanirateSu paristhAtuM paripanthitayA sthAtumicchanti taiH saha na saMvasedye ca pUrvoktAstaizca na saha saMvasedityarthaH / tatra hetumAha-te vai nizcitaM prAkAzyabhUtA aparokSA eva taskarIzcorAH paravittApahAriNaH prasiddhA yAvanta uktAste'svA yato'to vaidikAnabhibhUya jJAnamArgamavarundhata iti vaidikairvedoktapuruSArthArthibhistatsaGgastyAjya ityarthaH / ityevaM hyAha / nairAtmyavAdakuhakaimithyAdRSTAntahetubhiH // __ bhrAmyalloko na jAnAti vedavidyAntaraM tu yat // 8 // nairAtmyavAdaH zUnyakSaNikavijJAnAdyAtmavAdaH / vedavidyAntaramiti / vedaM vidyAntaraM cetyarthaH // 8 // idAnIM vedavirodhinAM mArgasya pravRttimUlamitihAsamAha bRhaspatirvai zukro bhUtvendrasyAbhayAyAsurebhyaH kSayAyemAma vidyAmasRjaittayA zivamazivamityuddizantyazivaM zivamiti / bRhaspatirvaiH ityevaM hyAheti / bRhaspativai prasiddho devapurohitaH kadAcicchukro bhUtvA zukrarUpamAsthAyemAmavidyAmasaneMditi saMbandhaH / kimartham / indrasyAbhayAya kSemAyAsurebhyo'surANAM kSayAya nAzAya / asurAnmohayitvendra rakSitumityarthaH / yA'vidyA bRhaspatinA sRSTA tayA zivaM pariNAme sukhakaramazivamakalyANaM duHkhamityuddizanti kathayanti nAstikA iti zeSaH / azivamakalyANaM zivamiti coddizantItyanuvartate / teSAmabhiprAyamAha-- vedAdizAstrahiMsakadharmAbhidhyAnamastviti vadantyato nainAmabhidhIyetAnyathaiSA bandhyevaiSA ratimAtraM phala masyA vRttacyutasyeva nA''rambhaNIyetyevaM hyAha / vedeti / vedasmRtipurANAdirUpazAstrasya hiMsako yo dharmaH pASaNDAdirUpastasyAbhidhyAnaM punaH punaranusaMdhAnamastu lokasyeti zeSaH / iti vadanti mUrkhA upadizanti / ato nainAM vidyAM dharmakaJcakairavaidikairnAstikaizca prasAryamANAmabhidhIyeta na paThenna zRNuyAcetyarthaH / ato'nyathA viparItaiSAM vidyA mahataH zreyaso vighAtinI svarUpato'pi vandhyevaiSA niSphalA / yato ratimAtraM tAtkAlikaM phalamasyA na bhAvizubhaphailamastItyarthaH / vRttaM 1 ka. prakAzabhUtA / 2 ka. "rAzcaurAH / 3 ka. jata tyaa| 4 ka. 'jateti / 5 ka. 'SA meN| 6 ka. 'sthA bhaa| 7 ka. phalaM nAstI / For Private And Personal Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [7 saptamaH prapAThakaH] mainyupaniSat / pAraMparyakramAgata AcArastasmAcyutasya bhraSTasya yatheha paratra vA na sukhaM svajAtyaparigrahAdyamayAtanAgocaratvAcca tadvadvedaviruddhAgamAcAraniratasyApIha ziSTaiH parityAgAtpharatra ca narakagatitvAcca nA''rambhaNIyaiSA bArhaspatyA'vidyetyevamasminnarthe hyAha vidyAvidyayorvirodhaM kaThazrutirityarthaH / dUramete viparIte viSacI avidyA yA ca vidheti jJAtA / vidyAbhIpsitaM naciketasaM manye na tvA kAmA bahavo lolupante // daramete . lolapanta iti / yA cAvidyA yA ca vidyeti jJAtA nizcitA paNDitairate vidyAvidye dUramatyantaM viparIte viruddhakhabhAve viruddhaviSayatvAtsthitigatipratyayAvi. vetyarthaH / na kevalaM svarUpato viSayabhedAdeva viruddha api tu phalabhedAdapItyAha-viSUcI viSUcyau viSvagazcanAdviSUcyau nAnAgatI viruddhaphale ityarthaH / evaM vidyAvidyayoH svabhAvamabhidhAya yamo naciketasaM pratyAha-vidyAbhIpsitamiti / vidyaivAbhIpsitA yasya sa vidyAbhIpsitastaM naciketasaM naciketonAmAnaM tvAmahaM mRtyumanye jAnAmi yatastvA tvAM bahavo'pi mayA dattAH kAmA viSayA na lolupante tvAM na lopitavantaH / AtmopabhogavAJchApAdanena zreyomArgAdvicchedaM na kRtavanta ityarthaH / vidyAvidyayobhinnaphalatvamAtra IzAvAsyAdhyAyasthaM mantramudAharati vidyA cAvidyAM ca yastadvedobhayaM saha / ___ avidyayA mRtyu tI vidyayA'mRtamabhute // . vidyAM cAvidyAM ca0 vidyayA'mRtamazruta iti / vidyAM vedezvarAtmaviSayAM bhAvanAmavidyAM tadviparItAM karmaniSThAlakSaNAM ca yastadubhayaM saha samuccitya veda vyavadhAnAvyavadhAnAbhyAmavidyAvidye ekatra paryavasite ataH krameNaikapuruSeNAnuSThaye iti yo vedopAste. tatparo bhavati so'vidyayA karmaniSThayA mRtyu vidyotpattipratibandhakaM pApaM tIvo'tikramya vidyayaupaniSadayA'mRtatvaM mokSamaznute prAmotIti mantrAkSarayojanA / tathA cAvidyA'pi vedavihitA vidyopayoginI cettadopAdeyA'pItyatrodAharaNamuktvA tadviparItA tu heyaiva tAmamuJcato'narthaparaMparAyA aviccheda eva syAdityasminnartha udAharaNamAha avidyAyAmantare veSTyamAnAH svayaMdhIrAH pnndditNmnymaanaaH| dandramyamANAH pariyanti mUDhA andhenaiva nIyamAnA yathA'ndhAH // 8 // avidyAyAmantareyathA'ndhA iti / avidyA''tmatattvasphuraNapratibandhAtmikA tadviparItArthasAmIcInyAvabhAsinI ca tasyAmantare'bhyantare tamasIva bhujaMgatattvAvaraNe rajjutvAva 1ka. degya n| For Private And Personal Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 468 rAmatIrthaviracitadIpikAsametA- [7 saptamaH prapAThakaH ] bhAsanimitte vartamAnA ye te mUDhA iti yojanA / mohavyAptAH sadasadvivekazanyAste pariyanti saMsAramaNDale paribhramanti naiSAM zreyaHprAptyAzA'stItyarthaH / kiMlakSaNAsta iti tAnvizinaSTi-veSTyamAnAH putrapazudhanakSetrAditRSNApAzazataiH saMveSTyamAnAH / anena teSAM saMsAraparibhramaNAvicchede kAraNamuktam / tathA ca zrutyantaram - "kAmAnyaH kAmayate manyamAnaH sa kAmabhirjAyate tatra tatra" iti / svayaMdhIrAH paNDitaMmanyamAnA iti vizeSaNAntaram / vayameva dhIrA dhImanto vivekinaH zAstrakuzalA ityAtmAnaM paNDitaM manyamAnA na tu samyakpaNDitAste / anena teSAM satsaGgadaurlabhyaM darzitam / punastAnvizinaSTi-dandramyamANAH kuTilAmanekarUpAM gatiM gacchantaH / jarAmaraNarogAdiduHkhazatairupadUyamANA iti vA / anena teSAM puNyamArgapravRttyabhAvaH suucitH| teSAM mArgapradarzakA api tAdRzA evetyabhipretya dRSTAntamAha-andhenaiveti / ekenAgrayAyinA'ndhena nIyamAnA dezAddezAntaraM pratyAkRSyamANA yathA bahavo'nye'ndhAH purondhena saha kUpakaNTakAdiSu patanto mahAntamanarthaM prApnuvantyevaM vedaviruddhavidvanmanyapradarzitamArgagA api tenaiva saha nirayaprAye saMsAre patantItyarthaH // 9 // idAnI vedaikaviSaye sarvaziSTamatoparodhanAyetihAsamavatArayati devAsurA ha vai ya AtmakAmA brahmaNo'ntikaM prayAtAstasmai namaskRtvocurbhagavanvayamAtmakAmAH sa tvaM no bahItyatazciraM dhyAtvA'manyatAnyatAtmAno vai te'surA ato'nyatamameteSAmuktaM tadime mUDhA upajIvantyabhiSvaGgiNasta bhighAtino'nRtAbhizaMsinaH satyamivAnRtaM pazyanti / devAsurA ha vai0 syAditIti / devAzcAsurAzca devAsurAH / ha vai, ityaitidyArthI nipA. tau| ye babhUvuH pUrva devAzcAsurAzca ta AtmakAmA AtmajJAnakAmAH santo brahmaNaH svapituH prajApaterantikaM samIpaM prayAtAH / tasmai brahmaNe namaskRtvocuhe bhagavanvayaM yAtmakAmAstvAmupasannAH sa tvamasmadgururno'smabhyaM brahmAtmatattvamiti zeSaH / ityUcuriti saMbandhaH / bhato yata AtmatattvaM na sahasA vaktumucitamatazciraM dhyAtvA vicAryAmanyata tatkAlocitaM vaktavyaM vijajJau / kim / anyatAtmAno vai te'surAH / prasiddhA asurA anyatAtmAno'nyatAyAmanyatve bhedavati dehAdAvAtmamataya ityarthaH / ayatAtmAna iti kvacitpAThaH sugamaH / tathA ca dehAtmavAdaM prakRtya cchAndogye zrUyate-'asurANAM hyeSopaniSat ' iti / ataH paraM zrutivacanam / yato dRDhaM bhedadRSTayo'surA ato'nyatamaM devebhya uktAdatyantamanyadeteSAmasurANAmAtmatattvaM prajApatinoktamityarthaH / yadyapi prajApatinA devA. 1 ga. 'ste kiM 5 / 2 ka, mirjIya' / 3 ka. zAstreSu ku / For Private And Personal Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 7 saptamaH prapAThakaH] maitryupaniSat / 469 nAmasurANAM ca sAdhAraNamevA''tmatattvamuktaM tathA'pi svacittadoSavazAdasurairanyathAvagatamidamevA''tmatattvamasmAkaM prajApatinoktamiti manyamAnairiti bhAvaH / tadAsuramAtmatattva. mime pratyakSA idAnItanA api mUDhA avivekina upajIvantyAdareNa gRhItvA tiSThanti / abhiSvaGgiNo'tyAsaktAstatparAH santa ityarthaH / te kiMlakSaNAstaryAbhighAtinaH / tIryate'nayeti tariH saMsArasAgarAtikramaNasAdhanamAtmatattvajJAnaM tasyAM sAdhanatvena bhavatIti vedazAstraM tayaM tasyAbhihananazIlA vedamArgavidUSakA ityarthaH / anutAbhizaMsino jJAnAdajJAnAdvA'pi mRSAvadanazIlAH / yataste'nRtameva satyamiva pazyanti satyameva pazyantItyarthaH / anRtasya satyatvena darzane dRSTAntamAha indrajAlavadityato yadvedeSvabhihitaM tatsatyaM yadvedeSuktaM tadvidvAMsa upajIvanti / indrajAlavaditi / yata evaM vedaviruddhaH saMpradAya Asura evAsatyamUlazcAto padvededhvanihitamuktaM tatsatyaM yathArtha tadupAdeyamityarthaH / yadvedeSUktaM tadeva vidvAMsaH samyakpaNDitA upajIvantyAdareNa gRhNanti na hetuvAdapaTubhirabhihitamityarthaH / anayA''khyAyikayopAdeyamarthamupadizati tasmAdrAmaNo nAvaidikamadhIyItAyamarthaH syAditi // 10 // tasmAditi / brAhmaNagrahaNamupalakSaNaM traivarNiko na kadA'pyavaidikaM vedaviruddhaM vedArthajJAnAnupAyarUpaM ca zAstrAntaramadhIyItetyarthaH / tAdRkzAstrAntarAdhyayane doSaM sUcayati / ayamarthaH syAt / ayamAmuradRSTyopAtto'dhaHpAtarUpo'rthaH phalaM syAditi bhayAditi vAkyazeSaH // 10 // ___ yadvedeSaktaM tatsatyamiti yaduktaM tatra veda eva kathamiti jijJAsAyAM tasya tattvaM vakumuttaro'nuvAkaH pravartate etadvAva tatsvarUpaM nabhasaH khe'ntarbhUtasya yatparaM tejastatredhAbhihitamamA Aditye prANa etadvAva tatsva rUpaM nabhasaH khe'ntarbhUtasya yadomityetadakSaram / etadvAva0 parimita teja iti| etadvAvaitadeva tasya vedasya svarUpaM yannabhaso brahmAkAzasya khe hRdayasuSire'ntarbhUtasya madhye siddhasya yatparamalupyamAnaM tejaH sarvAvabhAsakaM caitanyasvarUpaM tattenastredhA prAdhAnyamAzrityAbhihitamuktaM pUrvamagnAvAditye prANe ca vibhAvyamAnamityarthaH / tathA ca yadagnyAdyAtmanA bahiravabhAsakaM tejastadeva khe'ntarbhUtasya nabhasaH 1 ka. 'nAdapi vA mR / 2 ka. 'thArthatvAdu / For Private And Personal Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 470 rAmatIrthaviracitadIpikAsametA - [7 saptamaH prapAThakaH ] paraM tejastadeva ca vedasya svarUpamityuktaM bhavati / tedevaivaMlakSaNaM tejaH prathamamakArAtmakamAsIdityAha - etadvAveti / yadomityetadakSaraM prasiddhamasti tadetadvAva khe'ntarbhUtasya nabhaso rUpamabhivyaktaM rUpAntaramityarthaH / kuta etadityata Aha anenaiva tadurbudhyatyudayatyucchrasa (si) tyajatraM brahmadhIyAlambaM vA'traiva / anenaiti| etattejo'nenaivomityevamAtmakenAkSareNa rUpeNa tadudurbudhyatyunnatabudhnaM bhavati bIrjaMmivocchUnaiti* vedasyA''dyAvasthArUpaM jAyata ityarthaH / tata udayatyudgacchatyakura ivAntarnAdarUpapraNavAkAraM bhavati / tataH krameNocchUsa (si) tyucchrAsa iva dIrghasvareNoccAraNasthAnaM prApyAkSararUpamavatiSThata ityarthaH / evamabhivyaktapraNavAkAra brahmatejorUpo daisai nairantaryeNa brahmadhIyAlambaM vizliSTapAThazchAndasaH / brahmabuddherupAsanAtmikAyA AlambanamityarthaH / vAzabdAdbrahmatattvabuddhyAlambanaM cetyarthaH / adhikAribhedAdbuddhi - yAlambanatvavikalpArtho vA vAzabdaH / atraivAsyAmevAvasthAyAmetattejaH praNavamAtrAkAraM satsamIraNe koSThagate prANe ghoSavati sahakAriNi saMpanne satIti zeSaH / prakAzaM prakSipati tyajatIti prakAzaprakSepako jaTharakUharacAryagnistasyauSNyasthAne bhavaM prakAzaprakSepakauSNyasthAnIyaM tattejo'nuprasaratItyuttaratrAnvayaH / anuprasaraNaprakAraM dRSTAntena spaSTayati etatsamIraNe prakAzaprakSepakauSNyasthAnIyametaddhUmasyeva samIraNe nabhasi prazAkhayaivotkramya skandhAtskandhamanusarati / etaditi / etadanuprasaraNaM dhUmasyaiva draSTavyam / yathA dhUmo nabhasi samIraNe vAyau vAti sati prazAkhayaiva prakRSTayA zAkhayA zAkhAkArayA lekhayotkramyordhvadezaM gatvA vRkSasya skandhAtskandhamanusarati tattatskandhairabhihanyamAnastattadAkAratAmazrute tathaitadbrahmatejo mUlAdhAroparyagnimaNDale tasthenAgninA saMtapte'bhivyaktaM ghoSavatprANavAyunA'gnau dhamyamAne tameva vAyumagniM copAdhimavaSTabhya prathamaM nAdamAtrapravAtmanA''virbhUya krameNa hRtkaNThatAlvAdisthAnaiH prasaraNAvacchedairabhihanyamAnaM nAnAvarNAtmanodrya nAnAvedazAkhAtmakaM bhavatIti dArzantikaM yojyam / evamekarUpaisyApi caitanyajyotiSo'nekarUpavedAtmanA prasaraNe dRSTAntamuktvA prasaraNe - nAvasthAntaraM gatasyApi na svabhAvAnyatvaM svarUpavinAzo vetyatra dRSTAntadvayamAha - * AcArakkibantam / 1 ka. 'va ve / 2 ka tadeva vedala / 3 ka. 'budhnyat / 6 ka. 'jasyevo' / 7 ka. 'natA ve / 8 ka. dityAha / 4ka. 'hudhnyatyuM / 5. tyenA / 9 ga. 'pasya caiM / For Private And Personal Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [7 saptamaH prapAThakaH ] maiJyupaniSat / 471 __ apsu prakSepako lavaNasyeva ghRtasya cauSNyamiva / apsu prakSepaka iti / prakSepa eva prakSepako yathA lavaNasya piNDIbhUtasyApsu prakSepo na lavaNasvabhAvahAnikarastadavasthasyApi lavaNarasAnapAyAdyathA vA ghRtasyauSNyamuSNasaMsparzo na ghRtamanyathayatyevamidamapItyarthaH / AbhyAM dRSTAntAbhyAmayamapyarthaH suucitH| yathA jalAgnyupAdhivigame lavaNaghRtayoH pUrvAvasthApattiH piNDAkAreNa tathA brahmatejaso'pi kAyAgniprANamanaAdhupAdhyapagame svarUpeNa ciddhanAvasthApattiriti' na vedasyaunityatvamiti / . idAnI suptaprabodhavajjhaTiti vedAtmanA cidAvirbhAve dRSTAntamAha __ abhidhyAturvistRtirivaitadityatrodAharanti / abhidhyAturvistRtirivaitaditi / etavedarUpeNa caitanyaprasaraNamabhidhyAturabhidhyAnakartuH saMkalpamAtreNa prAsAdAdikAryanirmAturyogIzvarasya vistRtivistAra iva / ayamIzvaracidvistAro veda ityarthaH / atrAsminnartha udAharanti pRcchanti ziSyA ityarthaH / atha kasmAducyate vaidyutH| kiM tadAha-atha kasmAditi / uttaramAha yasmAduccAritamAtra eva sarva zarIraM vidyota yati tasmAdomityanenaitadupAsItAparimitaM tejH| yasmAditi / yasmAduccAritamAtra evAyaM vedaH praNavAtmA sarva zarIraM jagadityetat / vidyotayati prakAzayati tasmAdvaidyuta iti veda ucyata iti yojanA / yasmAddhRtapiNDavaddhanIbhUtavedAvasthA praNavAtmakamidaM brahmA''sIttasmAdomityanenaitadaparimitaM brahma teja upAsIta praNavamAlambya brahma dhyAyItetyarthaH / etaduktaM bhavati sarvavedArthAvalambananibandhanA hi sarve kAmAH puruSArthabhUtAH prasiddhAste sarve praNavAlambanaM brahma dhyAyato bhavanti praNavasya sarvavedAtmakatvAdbrahmaNazca sarvArthAtmakatvAtsarvapuruSArtharUpatvAcceti / vedodgamasyAnantaraM nirUpaNAttadarthaprakAzakAH zlokA manaH kAyAgnimAhantItyAdaya evAtra yadyapi nivezayituM yuktAstathA'pyomityanenaitadupAsIteti parasya tejasa upAsanavidhAnAdupAsyasya tejaso vizeSAvasthAvasthAnaM vaktuM madhye puruSa ityAdayaH zlokA upAttAH / teSAM ca cAkSuSaH svapnacArI ceti paratra vartiSyamANaiH zlokairekavAkyatA boddhavyA / tathA ca yathApAThakramamiha vyaakhyaane'pyrthkrmennaivaarthsNgtirdrssttvyaa|| puruSazcAkSuSo yo'yaM dakSiNe'kSiNyavasthitaH / indro'yamasya jAyeyaM savye cAkSiNyavasthitA // 1 ka. ti ve / 2 ka. syApi ni / 3 ka. 'riva ta" / 4 ka. 'syate / For Private And Personal Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 472 rAmatIrthaviracitadIpikAsametA-- [ 7 saptamaH prapAThakaH ] puruSazcAkSuSo dvidhA satIti / yo'yaM dakSiNe'kSiNyavasthitazcAkSuSaH puruSaH prasiddho draSTA'yamindraH paramezvaraH / yA devatA savye vAme'kSiNyavasthiteyamasyendrasya jAyA patnIti yojanA / uktaM ca bRhadAraNyake-' indho ha vai nAma yo'yaM dakSiNe'kSanpurupastaM vA etamindhara santamindra ityAcakSate parokSeNa ' ( a0 6) iti / ' atha yadvAme'kSiNi puruSarUpameSA'sya patnI virAT ' ( a0 6 ) iti ca / iymnyorjaaadvsthoktaa| khamamAha samAgamastayoreva hRdayAntargate suSau / tejastallohitasyAtra piNDa evobhayostayoH / / samAgama iti / hRdayAntargate suSau chidre nADIjAlasamAvRte tayorindrendrAyoH samAgama ekasthAne'vasthAnaM mithunIbhAva ityarthaH / tayorantarhRdayAkAze suptayostejastejanaM jIvanamannamiti yAvat / tadyallohitasya piNDaH pariNAmastadubhayostayorannamityarthaH / tathA ca bRhadAraNyake-'tayoreSa saMstAvo ya eSo'ntarhRdaya AkAzo'thainayoretadannaM ya eSo'. ntarhRdaye lohitapiNDo'thainayoretatprAvaraNaM yadetadantarhRdaye jAlakamiva' iti / yadannaM pAnaM copayujyate prANibhistadaudaryeNAgninA pacyamAnaM sthUlamadhyamANiSThabhAgatAmApadyate tatra sthUlo bhAgaH purISamUtrAdirUpo bahirgacchati madhyamastu nADIdvArA sarva zarIraM rasalohitamAMsAdirUpeNa pariNamyAnupravizatyaNiSThastu manaAdInupacinoti / tatra yo madhyamo rasabhAgaH sa lohitapiNDa ityucyate tasya zarIrasthitihetutvAt / tayostadannamiti tAtparyArthaH / idAnIM tayoH saMcaraNamArgamAha hRdayAdAyatA tAvaccakSuSyasminpratiSThitA / sAraNI sA tayornADI dvayorekA dvidhA satI // hRdayAditi / yA nADI hRdayAnnirgatA tAvadAyatA dIrghA yAvaccakSurato'smiMzcakSuSi pratiSThitA / sarato'syAmindrendrANyAviti vA sArayatyetAviti vA sAraNI nAma nADI saMcaraNamArgabhUtaikA'pi satI tayordvayoH savyadakSiNAkSiprApakatvAvidhocyata ityarthaH / ' athainayoreSA sRtiH saMcaraNI yaiSA hRdayAdUrvA nADyuccarati ' ( bRhadA0 ) iti zrutyantaram / evamanayorjAgratsvapnAvasthAtatsaMcaraNamArgA uktA idAnIM suptiprAptikramaNAvasthAtrayAtItaM turIyaM padamekarasaM tattvamanayorvaktavyaM tadihAduktameveti siddhavatkRtya prakRtaM vedAvirbhAvaviSayaM zlokajAtamudAharati 1 ga. 'yatI tA / 2 ga. 'yatI dI / 3 ka. suSupti / For Private And Personal Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [7 saptamaH prapAThakaH] mainyupaniSat / 473 manaH kAyAmimAhanti sa prerayati mArutam / / mArutastUrasi caranmandraM janayati svaram // manaH evamAhuriti / udbuddhArthavAsanatayA''tmavivakSAnugRhItayA buddhyA niyuktaM manaH kAyAgniM zarIrasthitamUSmarUpamagnimAhanti prabodhayati / sa kAyAgnirmArutaM vAyuM prANAkhyaM prerayati vyApArayati ghoSavantamApAdayatItyarthaH / mArutastUrasi caransaMcaranmandraM kharaM ghoSaM janayati / khajAgniyogAdi saMprayuktamaNorDANuviraNuH kaNThadeze / jihvAgradeze vyaNukaM ca viddhi vinirgataM mAtRkamevamAhuH // tataH khanAgniyogAnnirmanthanakASThaM khaja ityucyate khajasthAnIyenAgninA yogAjhyuraHpradeze saMprayuktaM samyagAloDitaM tanmArutasvarUpaM manovRttyuparaktaM prathamamaNoH sUkSmAtkevalAnmArutAddhi yasmAdaNureva mandrasvarAtmako jAtaH saH / punaH kaNThadeze prAptaM dviraNadviguNitaM punarnihvAgradeze gataM vyaNukaM triguNitaM viddhi / evaM vinirgataM krameNAbhivyaktaM varNanAtaM mAtRkaM sarvapadavAkyAnAM yonibhUtamAhuradhyAtmavida ityarthaH / hRdi saMprayuktamaNu maNuddhiraNariti yadi pAThastadA hRdi saMprayuktamaNu tato hmaNodvireNurityAdi yojyam / . idAnI sarva zAstrArtha vidvatprazaMsAmiSeNopasaMharati na pazyanmRtyuM pazyati na rogaM nota duHkhatAm / sarva hi pazyanpazyati sarvamAmoti sarvazaH // na pazyan sarvaza iti| etasmizAstre yattattvaM zabdabrahmaNaH parasya ca brahmaNo'nekavidhamupapAditaM tadyathoktavidhinopAyopeyabhAvena pazyansvAnubhavamApAdayanyo bhavati sa mRtyu saMsAraM punarna pazyati na rogaM pazyati vyAdhiM na pazyatItyarthaH / utApi duHkhatAM duHkhamityetat / Adhimapi na pazyatItyarthaH / dehadvayasaMbandhAbhAvAnnA''dhivyAdhiprasaGgo janmamRtyujarAdiprasaGgo vA'sya saMbhavedityarthaH / hi yasmAtpazyajJAnI sarvaM pazyati sarvamAdhivyAdhyAspadaM viSayatvenAnubhavati na svadharmatvenetyarthaH / yadvA pazyanhi jJAnI sarva sarvAtmakaM brahma pazyati / ataH sarvazaH sarvAtmanA sarvaM brahmA''pnoti brahmaiva bhavatItyarthaH / tasmAdyathoktavidhinA parAparabrahmatattvAvadhAraNameva paramapuruSArthasAdhanaM paramAnandAdvayaM brahmaivA''tmAbhedenA''virbhUtaM puruSArtha iti siddhamityupasaMhArArtho yojyaH // yatpunarindrendrANyoH suSuptaM turIyaM ca padaM vaktavyaM siddhavatkRtamityuktaM tadidAnI prapaJcayantI vedyatattvamupasaMharati cAkSuSaH svamacArI ca suptaH suptAtparazca yH| bhedAzcaite'sya catvArastebhyasturya mahattaram // 1 ka. 'raNvityA / 2 ga. tvaM zAbda' / 3 ka. 'dhyAdi prvi| For Private And Personal Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 474 rAmatIrthaviracitadIpikAsametA- [7 saptamaH prapAThakaH ] cAkSuSaH0 mahAtmana itIti / yaH pUrva puruSazcAkSuSa ityAdau dakSiNasavyAkSNorindrendrANIrUpamithunAtmanA jAgdavasthAbhoktA''tmA nirdiSTaH sa iha cAkSuSa ucyate / sa eva hRdayanADIsuSireSu saMcaranvAsanAmayaviSayadraSTA svapnacArI bhavati / ubhayavidhadarzanavRttyuparame ca suptaH suSuptiM gataH sa bhavati / evamete trayastisRNAmavasthAnAM bhoktAro vizvataijasaprAjJasaMjJakA uktAH / yazca suptAtparaH zuddha AtmA sa uktavizvAdyAtmatrayApekSayA turIya ucyate / evamuktaprakAreNAsya cidAtmano bhedAzcatvAraH prasiddhAstebhyasteSu madhye tebhyo vA vizvAdibhyo vizvAyapekSayA turya turIyaM caturtha padaM mahattaramatizayena mahadatyantamaparicchinnamityarthaH // turIyasya mahattaratvamupapAdayati triSvekapAcarebrahma tripAccarati cottare // triSviti / triSu jAgradAdiSu sthAneSvekapAtturIyAkhyaM brahma caretsarvakalpanAdhiSThAnatvenAnugataM vartata ityarthaH / tripAdbrahma vizvataijasaprAjJAkhyamuttara uttarasmiMsturIye carati tadAzritaM sadvartata ityarthaH / etaduktaM bhavati / kArya kAraNamiti jagato'vasthAdvayaM prasiddham / tatra kArya sthUlaM sUkSmaM ceti dvividham / tayoH sthUlakAryopAdhivizvaH sUkSmakAryoMpAdhistaijasaH / etayoH svasvopAdhipAratantryAttAvanmAtraparicchinnAviti naitau mahattarau / kAraNAvasthanagabIjopAdhistu prAjJaH sa kAraNasya svopAdheH kAryavyApitvAdavasthAntaramapi vyApnuvanpUrvApekSayA vyApaka iti mahAnbhavati / etatritayaM yenAnavacchinnaprakAzAtmanA sAkSiNA bhAsyate yatsattayA ca saditi vyavahriyate tatturIyaM kAryakAraNopAdhidvayarahitaM paricchedakAbhAvAdaparicchinnaM mahattaramiti / taduktam- "kAryakAraNabaddhau tAviSyete vizvataijasau / prAjJaH kAraNabaddhastu dvau tu turye na sidhyataH' iti // tarhi kiM paricchinnAparicchinnarUpeNA''tmabhedo'GgIkRto netyAha satyAnRtopabhogArtho dvaitIbhAvo mahAtmana iti dvaitIbhAvo mahAtmana iti // 11 // iti maiJyupaniSadi saptamaH prapAThakaH // 7 // satyeti / satyamanidaM cidAtmarUpamanRtaM parAgrUpamavasthAtrayatadabhimAnilakSaNaM tAbhyAM parasparAdhyastAbhyAmupabhogo vyavahAraH satyAnRtopabhogaH sa evArthastasmAttannimittaM mahA * upabhogArthAditipAThAnurodhenedam / ka. turyeNa si / 2 ga. gArthA / For Private And Personal Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mainyupaniSat / 475 tmanaH pUrNasya brahmAtmano dvaitIbhAvA nAnAtvaM mAyikaM na paramArthamityarthaH / abhyAsa upaniSatsamAptyarthaH // 11 // namastasmai bhagavate rAmAyAkuNThamedhase / yenAntarhRdayasthena nudyamAno viceSTaye // 1 // vicArayAmyahaM nityaM vedatattvArthamAdarAt / yeSAmanugrahAttebhyo gurubhyo'stu namaHzatam // 2 // maitrIzAkhopaniSadAM dIpikeyaM mahAtmanAm / antarvastvavabhAsAya bhUyAdArkendutArakam // 3 // iti zrImatparamahaMsaparivrAjakAcAryazrIrAmatIrthaviracitAyAM mainyupaniSaddIpi. kAyAM saptamaH prapAThakaH samAptaH // 7 // 32 // saMpUrNeyaM mainyupaniSat // 25 // For Private And Personal Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org OM tatsadbrahmaNe namaH / yogatattvopaniSat / nArAyaNaviracitadIpikAsametA / yogatattvaM trayoviMzaM dvikhaNDaM granthavistare || yogasiddhiphalaM cAtra yogatattvaM nirUpyate // 1 // OM yogatattvaM pravakSyAmi yoginAM hitakAmyayA // tacchrutvA ca paThitvA ca sarvapApaiH pramucyate // 1 // granthasya tAvatphalamAha-yogeti / maGgalArtha yogasiddhaye ca paramadevatAM stauti Acharya Shri Kailashsagarsuri Gyanmandir viSNurnAma mahAyogI mahAkAyo mahAtapAH // tattvamArge yathA dIpo dRzyate puruSottamaH // 2 // 66 viSNuriti / tattvamArge paramArthadRSTimArge / yathA dIpaH prakAzakastathA viSNurdRzyata ityanvayaH / mahAyogI " kRSNo yogezvaraH " iti smRtiH / mahAkAyo yaddehe brahmANDako yo vasanti / mahAtapA mahAjJAnaH yasya jJAnamayaM tapaH " iti zruteH / puruSottamaH puruSeSu kSarAkSara tadatIteSu madhya uttamazvaramaH puruSottamaH / taduktam - " yasmAtkSaramatIto'hamakSarAdapi cottamaH / ato'smi loke vede ca prathitaH puruSottamaH " iti // 2 // yogapravRttyanaM vairAgyaM tAvadAha yaH stanyaM pUrva pItvA'pi niSpIDya ca payodharAn // yasmiJjAto bhage pUrNe tasminneva bhage ramet || 3 || yaH stanyamiti / yo'vivekI / staneSu bhavaM stanyaM dugdham / zarIrAvayavAdyat / pUrva bAladazAyAM pItvA'pi payodharAnniSpIDya ramet / bAlA hi vayanto mAtuH payodharau mardayanti pazcAdyazca yasminnevA''tmanA pUrNe bhage bAlye jAtastasminneva tajjAtIya eva bhage ramedyaiauvane / atrApi nippIDya ca payodharAniti saMbadhyate / sa kathaM paraM pazyediti zeSaH / yoSidAsaktacittAnAM mAtRgAminAM jJAnalezo'pi durlabha iti bhAvaH // 3 // For Private And Personal Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 478 nArAyaNaviracitadIpikAsametAsAMsArikadharmavyavahAro'pi sikatAsetuprAya ityAha yA mAtA sA punarbhAryA yA bhAryA jananI hi sA // yaH pitA sa punaH putro yaH putraH sa punaH pitA // 4 // yeti / janmAntareNeti bhAvaH // 4 // evaM saMsAracakreNa kUpacakraghaTA iva // bhramanto yAni janmAni zrutvA lokAnsamabhute // 5 // evamiti / evamuktena prakAreNa / saMsArasya janmanazcakreNA''vRttilakSaNena / kUpacakraM yantramAraghaTTAkhyaM tasya ghaTA ghaTaya iva / te yathoparisthA adho yAntyadhasthAzcopari tadvadramanto jIvA yAni janmAni pUrvoktAni tAni yAntIti zeSaH / tathA hi / janmamaraNaprabandhadhyAnaM bhavati / tadya itthaM vidurityAdinA lokaprApteruktatvAt // 5 // idAnImetatsaMsArataraNopAyaM praNavAkSaropAsanamAha trayo lokAstrayo vedAstrayaH saMdhyAstrayaH surAH // trayo'gnayo guNAstrINi sthitAH sarve trayAkSare // 6 // traya iti / akArAdInAM krameNa pRthivyantarikSa dyauzceti trayo lokaaH| vedA RgyajuHsAmAni / trayaH saMdhyAstisraH saMdhyA ityarthaH / yadvA'tra saMdhibhavAH kaalaaH| trayaH surA brahmaviSNurudrA brahmarudraviSNavazca / trayo'gnayo gArhapatyadakSiNAgnyAhavanIyAH / trINi guNAstraya ityarthaH / satvarajastamAMsi / trayAkSare trayAtmakamakSaramakArAdi yatra praNave // 6 // trayANAmakSare cAnte yo'dhIte'pyardhamakSaram // tena sarvamidaM prAptaM labdhaM tatparamaM padam // 7 // trayANAmiti / trayANAmakSarANAM madhye'nte'kSare makAre'dhIte sati yo'dhamakSaramadhIte'pi / apiralpabhAve / tenAdhikAriNA sarvamidaM prAptaM prAptavyamiha loke / yacca paramaM padaM mokSAkhyaM tadapi labdhaM prAptam // 7 // nanu paramapadaM va vartate sarvatrAsti cetkathaM nopalabhyate sadAkAreNopalabhyata evAnusyUtam / ko dRSTAntaH / ucyate puSpamadhye yathA gandhaH payomadhye'sti sarpivat / tilamadhye yathA tailaM pASANeSviva kAzcanam // 8 // puSpeti / sarpivat / chAndaso varNalopaH / yathaite dRSTAntAstathA tadanusyUtamastItyarthaH // 8 // idAnI hRtpadmaM dhyAnasthAnamAdarzayati For Private And Personal Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org yogatatropaniSat / hRdisthAne sthitaM padmaM tacca padmamadhomukham / UrdhvanAlamadhobindu tasya madhye sthitaM manaH // 9 // udghATanopAyamAha - Acharya Shri Kailashsagarsuri Gyanmandir iti prathamaH khaNDaH || 1 // 1 hRdIti / padmaM sthitaM ca vartate tacca padmamadhomukhaM vartate / adhobindu / adhomukhA bindavo yasya / taduktam - saMtate zIkarAbhizceti / tasya madhye manaH sthitaM pakSivakulAye // 9 // iti prathamaH khaNDaH 1 // akAre zocitaM padmamukAreNaiva bhidyate / makAre labhate nAdamardhamAtrA tu nizcalA // 1 // 472 akAra iti / akAra uccArite sati zocitaM tadravIbhUtaM calanocitaM jAtamukAreNoccAritenaiva bhidyate vikasati / makAra uccArite sati nAdaM khamavyaktazabdaM labhate tagrahaNocitaM bhavati / chAndasatvAdvibhaktiprakramabhaGgo na doSaH / ardhamAtrA tu nizcalA - mAtrAyAmuccAritAyAM nizcalI bhavatItyarthaH // 1 // dhyeyasvarUpamAha zuddhasphaTikasaMkAzaM kiMcitsUryamarIcivat / labhate yogayuktAtmA puruSottamatatparaH || 2 || For Private And Personal zuddheti / yogayuktAtmA yogenASTAGgena yukto niyantrita AtmA mano yasya / purupottamo vAsudevastatra tatparastatparAyaNaH / kiMcitsUrya marIcivadujjvalaM nirmalaM dhyeyaM svarUpaM labhata ityanvayaH / saguNadhyAnAnnirguNarUpaM bhAtIti bhAvaH // 2 // idAnIM pratyAhAradhAraNe Aha kUrmavatpANipAdAbhyAM zirasyAtmani dhArayet / evaM sarveSu dvAreSu vAyuM pUrata pUrata // 3 // niSiddhe tu navadvAra ucchrasanniHzvasaMstathA / ghaTamadhye yathA dIpaM nirvANaM kumbhakaM viduH // 4 // karmavaditi / pANipAdavyApArAbhyAM saha sarvendriyavRttIH zirasi sahasradale sthita Atmani manasi dhArayet / evaM sendriye manasi zirasi nIte sati sarveSu dvAreSu navasu vAyuM pUrayato yogino yUyaM pUrayateti preraNA / tato vAyupUrNe dehe sati navadvArarodhaH 1 ka. kha. ga. Ga. 'bindu' / Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 480 nArAyaNaviracitadIpikAsametA kartavyaH / navadvAre niruddhe satyantareva zvasanniHzvasaMstiSThet / imaM kumbhakaM nirvANaM mokSada viduH / ghaTanikSiptadIpa pamo'yaM kevalakumbhakaH / taduktam - "recakaM pUrakaM muktvA sukhaM yadvAyudhAraNam / prANAyAmo'yamityuktaH sa vai kevalakumbhakaH" | taduktam -- "kevale kumbhake siddhe recapUrakavarjite / na tasya durlabhaM kiMcitriSu lokeSu vidyate" iti // ayamaSTavidhakumbhakAnAmantyo mukhyaH / -- taduktam - " sUryabhedanamujjAyI zItakArI zItalI tathA / bhastrikA bhramarI mUrchA kevalAzcASTa kumbhakAH" iti // gorakSaH - " dvArANAM navakaM nirudhya marutaM pItvA dRDhaM dhAritaM Acharya Shri Kailashsagarsuri Gyanmandir nItvAsskAzamapAna trahnisahitaM zaktyA samuccAlitam / AtmadhyAnayutastvanena vidhinA mUrdhni dhruvaM vinyase dyAvattiSThati tAvadeva marutAM saMghena saMstUyate " iti / yadvA kUrmavadityukttAnakUrmAsanena zirasyAropitAbhyAM pANipAdAbhyAmAtmani manasi dhArayeddhAraNAM kuryAt / evaM kRtvA pavanAbhyAse kRte nirvANakumbhakasiddhirityarthaH / uttAnakUrmAsanaM yathA "padmAsanaM tu saMsthApya jAnUrvorantare karau / nivezya bhUmau saMsthApya vyomasthaH kukkuTAsanam / kukkuTAsanabandharatho dorbhyAM saMbadhya kaMdharAm / zete kUrmavadattaH na taduttAna kUrmakam" iti // 3 // 4 // idAnIM brahmarandhreNa gamaneopAyamAha - padmapatramiva cchinnamUrdhvavAyuvimokSaNe bhruvormadhye lalATasthaM tajjJeyaM ca niraJjanam / / 5 / / padmeti / UrdhvavAyuvimokSaNe sati padmapatramiva tanIyo brahmarandhArgalaM chinnaM bhavati tattasminnuvormadhye kUrcasthAne niraJjanaM zuddhaM brahma jJeyaM dhyeyaM ca / vAyUrdhvagamanaprakArastvamRtabindAyuktaH / bhrUmadhye devasya dhyAnamuktaM gorakSeNa "AkAzaM yatparaM sthAnaM yatrA''jJAcakramucyate / tatrA''tmAnaM zivaM dhyAtvA yogI muktimavApnuyAt" iti // 1 // 1 kha. ga. vorlalATamadhyasthaM / For Private And Personal Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org yogatatvopaniSat / yogasAdhanasthAnaM kimityata AhaniSiddhe tu na nirvAte nirjane nirupadrave || nizcitaM cA''tmabhUtAnAmariSTaM yogamevayAdhAraSTaM yogatrayati // 6 // iti dvitIyaH khaNDaH // 2 // Acharya Shri Kailashsagarsuri Gyanmandir ityatharvavedAntargatA yogatazvopaniSatsamAptA / / 26 / niSiddhe tviti / niSiddhe tu sthale na kartavyam / kva tarhi / nirvAtadeza upavizya / AtmabhUtAnAM sarvAtmabhAvamApannAnAm / nizcitaM nirdhAritam / yogasevayA yogAbhyAsena / na riSTaM hatamariSTaM vastu jJeyamityanvayaH / dviruktiH samAptyarthA / niSiddhasthAnAni tu skAnde "na toyavahnisAmIpye na jIrNAraNya goSThayoH / na daMzamazakAkIrNe na caitye na ca catvare // kezabhasma tuSAGgArakI kasAdipradUSite / nAbhyasetpUtigandhAdau na sthAne janasaMkule" iti // vihitAni ca tatraiva -- api ca - "surAjye dhArmike deze subhikSe nirupadrave / 61 "sarvabAdhAvirahite sarvendriyasukhAvahe | manaH prasAdajanane sragdhUpAmodamodite // nAtitRptaH kSudhArto vA na viNmUtrAdivAdhitaH / nAdhvakhinno na cintArto yogaM yuJjIta yogavit" iti // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM yogatattvasya dIpikA // 1 // iti zrInArAyaNaviracitA yogatattvopaniSaddIpikA samAptA // 33 // 481 ekAnte maThikAmadhye sthAtavyaM haThayoginA" ityAdyuktAni // 6 // iti dvitIyaH khaNDaH // 2 // For Private And Personal Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsabrahmaNe nmH| yogshikhopnisst| naaraaynnvircitdiipikaasmetaa| yogamUrdhapratiSTheyamuktA yogazikhA sataH / trikhaNDA granthasaMdohe dvAviMzatitamA matA // 1 // yadvA vahnizikhAdhyAnayogAdyogazikhA matA // sAGgopAGgo yoga uktastathA tatsAdhanAni ca // 2 // saMprati dehAnte yogino gamanaprakAro vaktavya etadartha yogazikhA''ramyate OM yogazikhAM pravakSyAmi sarvajJAneSu cottamAm // yadA tu dhyAyate manaM gAtrakampo'bhijAyate // 1 // AsanaM padmakaM baddhvA yaccAnyadvA'pi rocate / / kuryAnAsAgradRSTiM ca hastau pAdau ca 'saMyatau // 2 // manaH sarvatra saMyamya oMkAraM tatra cintayet // dhyAyeta satataM prAjJo hRtkRtvA parameSThinam // 3 // ekastambhe navadvAre tristhUNe pazcadaivate // IdRze tu zarIre vA matimAnupalakSayet // 4 // OM yogazikhAmiti / mantraM praNavam / gAtrakampaH' zraddhAtizayasUcakaH / yadvA kampo bhavati madhyama iti vacanAdyadA madhyamaH prANavijayo bhavati tadA''sanaM baddhvA / anyasiddhAdi / saMyatau kuryAnmahAbandhAbhyAsena / sarvatra vartamAnaM saditi zeSaH / hRddhRdi / parameSThinaM kamalAsanam "parameSThI pitAmahaH" iti kozAt / ekamUrtitvA riharavatparameSThidhyAnamapi muktihetuH / agnirvA parameSThI / ekastambha ekaH stambhaH suSumnAzrayo muNDAdhAradaNDaH kroDAkhyo yasya tattasmin / iDApiGgalAsuSumnAstisraH sthUNA yasmiMstasmiMstristhUNe triguNAtmake vaa| paJca cendriyAdhiSThAtryo devatA evaM daivatAni prANAdayo vA yatra tasminpazcadaivate / zarIre veti / hRdapekSo vikalpaH // 1 // // 2 // 3 // 4 // 1 ka, Ga. sNyutau| For Private And Personal Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 484 nArAyaNaviracitadIpikAsametAhRdi dhyAnaprakAramAha AdityamaNDalaM divyaM razmijvAlAsamAkulam // Adityeti / divyamAdityamaNDalam / razmInAM kiraNAnAM jvAlAbhiH samAkulam / anena candro'pyukto draSTavyaH / tasminsUryendupAvakAnityuktatvAt / vahnimeva dhyeyatayA nirdizatitasya madhye gato vahniH prajvalehIpativat // 5 // iti prathamaH khaNDaH // 1 // tasyeti / tasyA''dityasya madhye gataH praviSTo vhnirdiipvrtivtprjvletprjvlti||5|| / iti prathamaH khaNDaH // 1 // dIpazikhAyAM yA mAtrA sA mAtrA parameSThinaH // 1 // mAtrA parimANam / sA parameSThino brahmaNo vahnervA dehAdhiSThAturmAtrA / idaM varyA'naM yAjJavalkyenoktamtadyathA--- "hRtsaroruhamadhye'sminprakRtyAtmakakarNike / / aSTaizcaryadalopete vikArakesarairyute // jJAnanAle bRhatkande prANAyAmaprabodhite / vizvArciSaM mahAvahiM jvalantaM vizvatomukham / / vaizvAnaraM jagadyoni zikhAtanvinamIzvaram / tApayantaM svakaM dehamApAdatalamastakam // nirvAte dIpavattasmindIpitaM havyavAhanam / dRSTvA tasya zikhAmadhye paramAtmAnamakSaram // nIlatoyadamadhyasthavidyullekheva bhAsate / nIvArazUkavadrUpaM pItAmaM sarvakAraNam // jJAtvA vaizvAnaraM devaM so'hamAtmeti yA matiH / saguNeSUttameSbe(maM hye)tadhyAnaM yogavido viduH // vaizvAnaratvaM saMprApya muktiM tenaiva gacchati " iti // 1 // idAnImetaddhyAnavizuddhAtmanaH suSumnApazcimamArgeNa SaTcakrabhedanadvArovA gatimAha. bhindanti yoginaH sUrya yogAbhyAsena vai punaH // 2 // . bhindantIti / sUrya sahasradalasthamadhidaiktamAdityaM ca bhindanti yogAbhyAsenopAyena // 2 // .1 ka. tidii| For Private And Personal Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bhedana upAyamAha www.kobatirth.org yogazikhopaniSat / dvitIyaM suSumnAdvAraM parizuddhaM visarpati / / kapAlasaMpuDhaM bhittvA tataH pazyanti tatparam || 3 || iti dvitIyaH khaNDaH // 2 // dvitIyamiti / suSumnAyAdvitIyaM pazcimaM parizuddhaM nirguNaM visarpati pravizati manaH / pravezopAyo'mRta cindAyuktaH / dvitIyamitivacanAtsuSumnAyA dvau mArgAviti lakSyate pUrvamArgaH pazcimamArgazca / tatra pUrvamArgaH pravRttiviSayaH pazcimo nivRttiviSayo'ta eva parizuddhaH / uktaM ca svAtmArAmeNa - 'pUrayenmArutaM divyaM suSumnApazcime mukhe' iti / pazcima mukhasya yogimArgatvAtpUrvamukhaM karmamArgaH / kapAlasaMpuTaM bhittvA vidAryAdhyAtmaM ziro'sthyadhidaivataM brahmANDodarazakalam / tatastadanantaraM paraM pazyanti sAkSAtkurvanti / taduktaM khecaryAm-- - "manasA saha vAgIzyA bhittvA brahmArgalaM kSaNAt / parAmRtamahAmbhodhau vizrAntiM tatra kArayet" iti // 2 // iti dvitIyaH khaNDaH // 2 // uktayogAsamarthaM prati sugamopAyamAha - Acharya Shri Kailashsagarsuri Gyanmandir atha na dhyAyayejjanturAlasyAcca pramAdataH / yadi trikAlamAvartetsa gacchetparamaM padam || 1 || atheti / athazabdaH pakSAntare / na dhyAyayeddhyAnaM dhyAyo dhyAyaM kuryAddhyAyayet / janturdehI / AlasyAdalasatvAtpramAdato vA yadi dhyAnaM na kuryAttarhi yadyetanyarUpaM trikAlaM trisaMdhyamAvartedAvartayetpaThetsa paramaM padaM gacchet // 1 // puNyametatsamAsArtha saMkSepAtkathitaM mayA / labdhayogena boddhavyaM prasannaM parameSThinam || 2 || 1 ka. 'ya samAsAtka' / 485 kathitaM mayeti / AcAryo jAtasAkSAtkAraH ziSyAnprati vadati / etatpuNyaM pavitraM yogatattvaM mayA saMkSepAdavistareNa kathitaM bhavadbhirboddhavyam / kathaMbhUtena mayA prasannaM parameSThinaM brahmANaM samAsAdya prApya labdhayogena brahmaNaH sakAzAnmayA yogo labdha ityRServAkyam // 2 // asya yogasya duSprApatAM zraddhAjananAyA''ha-- For Private And Personal Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 486 yogazikhopaniSat / janmAntarasahasreSu yadA nAnAti kilbiSam / tadA pazyanti yogena saMsAracchedanaM paraM saMsAracchedanaM paramiti // 3 // iti tRtIyaH khaNDaH // 3 // ityatharvavedAntargatA yogazikhopaniSatsamAptA // 27 // janmeti / janmAntarasahasreSu tapAMsi carataH puMso yadA kilbiSaM nAnAti na bhakSayati na asati tadA yogena paraM saMsAracchedanaM brahma pazyanti / taduktam- " bahUnAM janmanAmante jJAnavAnmAM prapadyate / vAsudevaH sarvamiti sa mahAtmA sudurlabhaH " iti / dviruktiH samAptyarthetizabdazca // 3 // iti tRtIyaH khaNDaH // 3 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM dIpikA yogazaikhike // 1 // iti zrInArANaviracitA'tharvazikhopaniSaddIpikA samAptA // 34 // . - For Private And Personal Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsabrahmaNe namaH / zrIrAmapUrvatApanIyopaniSat / nArAyaNaviracitadIpikAsametA / zrIrAma tApanIye'sminpaJcatriMzattame tatau (9) / AtharvaNe tathA khaNDA daza pUrvAbhidhe matAH // 1 // "yasyAmbhasi zayAnasya yoganidrAM vitanvataH / nAbhidAmbujadAsIdbrahmA vizvasRjAM patiH // yasyAvayavasaMsthAnaiH kalpito lokavistaraH / tadvai bhagavato rUpaM vizuddhaM sattvamUrjitam / etannAnAvatArANAM nidhAnaM bIjamavyayam " // itismRternArAyaNakethanAnantaraM tadavatArakathanAvasare prApte mukhyatvAdrAmAvatAra - mAdau nirUpayati / mahAnArAyaNasyaiva kAryArthamavatIrNasya rAmAbhidhasya caritavarNanArthamArabhyate OM cinmaye'sminmahAviSNau jAte dazarathe harau / raghoH kule'khilaM rAti rAjate yo mehIsthitaH // 1 // OM cinmaye'sminniti / AdAvoMkAro'rthApracyutaye / zrIrAmasvarUpaM tu nArasiMhe nirNItaM pUrNAvatAra iti / dazarathe'dhikaraNe raghordilIpAtmajasya sUryavaMzasya kule cinmaye jJAnasvarUpe mahAviSNau kSarAkSarAtIte puruSottame / taduktaM yogatatve - " viSNurnAma mahAyogI mahAkAyo mahAtapAH / tattvamArge yathA dIpo dRzyate puruSottamaH " iti / nAnAvatAramUlakAraNe harau jAte satyasya hare rAmAkhyA rAmAbhidhA syAtpravRteti paJcamenAnvayaH / tasyApatyamityantaraGgasaMbandhaM hitvA tatra jAta iti bahiraGgasaMbandhavivakSA dAzarathazabdasUcanArthA / tadapi - " dAzarathAya vidmahe sItAvalabhAya dhImahi / tanno rAmaH pracodayAt" iti gAyatrIsUcanArtham / prathamaM gAyatrIsUcanaM prathamataH saMdhyopAsana sUcanArtham / 1 ca. 'kathAnaM' / 2 kha. mahIsthitiH / 3 Ga cyuttaye / For Private And Personal Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 488 nArAyaNaviracitadIpikAsametA- [1 khaNDaH ] tadyathA-"sAyaM prAtazca madhyAhne rAmasaMdhyAM samAcaret / AdAyAJjalinA samyagjapenmAlAmanu sakRt // jalaM dakSiNahastasthaM savyahaste vinikSipet / tannisRtAmbunA mUrdhni siJcenmAlAmanu smaran / dazAkSareNa taccheSamabhimantrya jalaM pibet / punaraJjalinA''dAya jalamUrdhvaM trirutkSipet // maNDalasthAya rAmAya namordhvaM kalpayAmyaham / tato rAmo'hamasmIti gAyatrI niyato japet // janmaprabhRti yatpApaM dazabhiryAti saMcitam / purazcaraNamasyAzca caturlakSajapAvadhi // omAdimuktidA smRtA hrImAdirvAkpadA proktA / zrImAdiH zrIpadA jJeyA klImAdirhi vshNkrii| anayA''rAdhito rAmaH sarvAbhISTaM prayacchati" // tato'STAviMzatistarpaNam / iti rAmasaMdhyA / apatyApatyavatsaMbandhavivakSAyAM tu dAzarathiriti syAt / jAtasaMbandhe tu dAzaratha iti / tathA ca prayogaH'pradIyatAM dAzarathAya maithilI' iti / dazarathe jAta iti vigrahe hi tatra jAta ityautsargikaH syAt / kiMca bahiraGgasaMbandhoktyA brahmaNo vAstavasaMbandhAbhAvo'pi sUcitastena yathA nRsiMhasya stambhAjanma matsyasya manoraJjalito varAhasya brahmaNo nAsikAtastathA rAmasyApi dazarathe lIlayA janma na tu karmavAsanAdiprayuktamapatyApatyavatsaMbandhanibandhanamiti / dazAkSaramantramAlAmantrau vakSyete / rAmAkhyAnirvacanamakhilaM rAtItyAdi // 1 // sa rAma iti lokeSu vidvadbhiH prakaTIkRtaH / / rAkSasA yena maraNaM yAnti khodrekato'thavA // 2 // . rAmanAma bhuvi khyAtamabhirAmeNa vA punaH // rAkSasAnmartyarUpeNa rAhurmanasijaM yathA // 3 // prabhAhInAMstathA kRtvA rAjyArhANAM mahIbhRtAm // dharmamArga caritreNa jJAnamArga ca nAmataH // 4 // yathA dhyAnena vairAgyamaizvaryaM svasya pUjanAt // tathA rA~tyasya rAmAkhyA bhuvi syAdatha tattvataH // 5 // 16. vArAhasya / 2 ka, yasya / 3 ka. gha. rAmasya / For Private And Personal Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 1 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / sa harividvadbhirlokeSu, rAma iti prakaTIkRtaH / mahIsthito bhUmau nityaM vasatrAti dadAti sAdhubhyo'khilaM vAJchitaM rAjate zomate cetyanvarthatAzrayaNena rAma iti lokeSu vidvadbhiH smRtaH / rAteH prakRtimAtrazeSaH / mahIsthitazabdasyA''dyAkSarazeSaH / rAkSasamaraNazabdayorvA''dyakSarazeSa iti vyutpattyantaramAha-rAkSasA iti / rAmo rAkSasamardana iti prasiddheH / AdyAkSarazeSaH / athavA DitthAdizabdavadyadRcchAzabda evAyaM na kriyAzabdaH / guNAtizayAttu prasiddhiM gata ityAha-khodrekato'thavA rAmanAma bhuvi khyAtaM nimittanirapekSameva yAdRcchikapRthuharizcandrAlarkAdinAmavatkhotkarSAdeva vikhyAtam / nimittAntaramabhirAmeNa veti / rAmanAma bhuvi khyAtamityanuvartate / ramayatIti rAmaH / jvalitikasantebhyo NaH / vigrahAntaraM rAkSasAniti / rAkSasAnmartyarUpeNa prabhAhInAkRtvA rAmanAma bhuvi khyAtamityanvayaH / rAkSasamartyazabdayorAdyakSarazeSaH / manasija candram 'candramA manaso jAtaH' iti matravarNAt / yathA rAhuH prabhAhInaM karoti tathA rAkSasAnprabhAhInAnkaroti sa rAma ityarthaH / arAjyAAtrAkSasAnprabhAhInAnkRtvA rAjyAresAdhUMzca taddhIprabhAyuktAnkaroti tenAsya rAmAkhyetyAha-rAjyArhANAmiti / yazcaritreNa zrutena dharmamArga rAti nAmata uccAritAjjJAnamArga rAti yo dhyAnena vairAgyaM rAti khasya pUjanAnnamaskArastutyAdikAdaizvarya rAti dadAti rAjyArhANAM mahIbhRtAM saMbandhasAmAnye SaSThI / tathetyaGgIkRtyaitaJcatuSTayaM rAtyayamato'sya rAmAkhyA bhuvi syAt / atha tattvato vastutaH / artha ucyata iti zeSaH // 2 // 3 // 4 // 5 // ramante yogino'nante nityAnande cidAtmani // iti rAmapadenAsau pairaM brahmAbhidhIyate // 6 // ramanta iti / ramante yogino'tretyadhikaraNe ghaJ / evaM tAtparyavRttyA vAGmayasAratvAdrAmapadaM vyutpAditam / tasya sAratvaM mahAdevena prakAzitam / tadyathA-zatakoTipravistare rAmAyaNa IzvareNa triSu lokeSu vibhajya datte satyakSaradvayamavaziSTaM tatsvahRdi sthApitaM tatkiM rAma iti / ayamakAratyAga ekAkSaro mantraH sAkAro vyakSarastayorRSyAdikaM gAyatraM rAmaH pha~DdIrghabhAjAdyavarAnena SaDaGgAni / .. dhyAnam- "zarayUtIramandAravedikApaGkajAsane / zyAmaM vIrAsanAsInaM jJAnamudropazobhitam // vAmorunyastataddhastaM sItAlakSmaNasevitam / avekSyamANamAtmAnamAtmanyamitatejasam // . zuddhasphaTikasaMkAzaM kevalaM mokSakAGkSayA / cintayanparamAtmAnaM bhAnulakSaM japenmanum // 1 gha. Ga. prasiddhaH / 2 ka. 'no yatra ni / 3 ga. va. paratra / 4 . ssddviirybhaa| 62 For Private And Personal Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 490 nArAyaNaviracitadIpikAsametA- [1 khaNDaH ] tAramAyAramAnaGgavAksvabIjaistu SaDidhaH / yakSarasyakSarazcandrabhadrAntazcaturakSaraH // dvidhA munyAdikaM tveSAM pUrvavatsapurazcaram / anante dezakAlakRtaparicchedazUnye nitye niyate'vayavavikArazUnye cA''nande ca sukhaikarUpe cidAtmani ciddhane mUrtabrahmaNi yogino niruddhendriyagrAmA ramante dhyAnena tRpyantIti heto rAmapadenAsAveva dazarathAtmajo mukhyaM brahmAbhidhIyate / nanu mUrtasya kathamAnantyAdi nanvamUrtasyApi kathamAnantyAdi vacanAditi cetsamaH samAdhiraparidRSTArthakhIkArastUbhayatrApi samaH / tasmAt "dve vAva brahmaNo rUpe mUrta cAmUrta ca" itizrute. rasaMkoca eva nyAyyastena vacanAni tvapUrvatvAditinyAyAt / alaukikArthabodhanaM zruteralaMkAra eva // 6 // rAmazabdArtha nirUpya brahmaNaH kathaM zarIritvamityAzaGkayosaramAha cinmayasyAdvitIyasya niSkalasyAzarIriNaH // upAsakAnAM kAryArtha brahmaNo rUpakalpanA // 7 // - cinmayasyeti / jADyadvaitAvidyAtatkAbhAvaH krameNa vizeSaNacatuSTayasyArthaH / cinmayasya brahmaNo rUpakalpanA mAyika rUpamityarthaH / svarUpAnatiriktayA mAyAzaktyA naTasyevaikasyApi viruddha nAnAdharmAvirodha iti bhAvaH / mAyA hyAdipuruSasya manastena saMkalpitaM mAyikam // 7 // tadAyudhAdikamapi kalpitamevetyAha rUpasthAnAM devatAnAM puMsvyaGgAstrAdikalpanA // dvi catvAri SaDaSTA''sA daza dvAdaza SoDaza // 8 // aSTAdazAmI kathitA hastAH zaGkhAdibhiryutAH // sahasrAntAstathA tAsAM varNavAhanakalpanA // 9 // rUpasthAnAmiti / rUpe tiSThanti rUpasthAstAsAM devatAnAm / puMstvakalpanA yathA rAmaH pumAn / strItvakalpanA yathA sItA strI "tvaM kumAra uta vA kumArI" iti mantravarNaH / aGgakalpanA yathA trinayanacaturbhujatvAdi rudraviSNvAdInAm / astrakalpanA yathA zAGga dhanurnandakaH khaH / yadvA SaDaGgAnyArabhya vajrAghasnaparyantAnAmAvaraNAnAM kalpanA / AdizabdADhUSaNAdikalpanA / uktamarthamudAharati-dvi catvArIti / AsAM devatAnAM dvi dvau hastau kathitAviti vipariNAmo'vibhaktikazca nirdezaH / tathA catvAri catvAro hastAH kathitA yathA hareH / liGgavyatyayaH / tathA''sAM SaDbhujAH kthitaaH| yathA mUrti 11. . ra akSa / 2 ka. puMstrIliGgAdi / 3 gha. Da. GgAdAra / 4 gha. Da. "ti pa / For Private And Personal Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 1 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / 491 bhedAnAmambikAyA aSTa hastAH puruSottamasya daza zaMkarasya dvAdaza SoDazASTAdaza caNDikAmUrtibhedAnAm / zaGkhAdibhirAyudhaiH / sahasraM hastA vizvarUpasya / varNAH zyAmazvetAdayo vAhanAni pakSIndravRpendrAdIni teSAM kalpanA na tu vastuvRttiH // 8 // 9 // zaktisenAkalpanA ca brahmaNyevaM hi paJcadhA / / / kalpitasya zarIrasya tasya senAdikalpanA // 10 // * zakterapi kalpanA svarUpAtiriktAyAH pRthakzakterabhAvAttasyAH pArthakyaM karapyate / athavA prabhumantrotsAhalakSaNAstisraH zaktayastAsAM kalpanA / senA sainyaM tasya kalpanA / evaM brahmaNi paJcadhA kalpanA rUpakalpanA puMsnyaGgAstrAdikalpanA varNavAhanakalpanA zaktikalpanA senAkalpanA ceti / yadvA brahmaNi rAmacandra eva yuddhAvasare rAkSasavimohanAya nAnArUpAdipaJcakakalpanA / athavA brahmaNyevaM hi paJcadheti pareNAnveti / brahmaNi paJcAyatanabhedena kalpitasya dehasya satastasya senAdikalpanA // 10 // brahmAdInAM vAcako'yaM matro'nvAdisaMjJakaH // japtavyo matriNA naivaM vinA devaH prasIdati // 11 // brahmAdInAM sthAvarAntAnAM vAcako'yaM mantro rAmamantraH / vakSyati hi-"tathaiva rAmabIjasthaM jagadetaJcarAcaram" iti / yadvA--"iti rAmapadenAsau paraM brahma" ityAdInAM pUrvoktAnAmarthAnAM vAcako rAmanAmAtmako mantraH / AdizabdaH prakArArthaH pUrvoktasaMnivezApekSaH / yadvA-brahmAdvaitaparamAnandAtmA tadAdInAM vakSyamANasaptacatvAriMzahAnAm 'ramante yogino yatra' ityAdhuktasya mUlavyUhasya ca vAcakaH / anvartha sarvathAnugataM brahma tadAdi prapaJcajAtaM tasya saMjJA jJAnaM yasmAtso'nvAdisaMjJaH / svArthe kaH / sarvavAcaka ityarthaH / yadvA dvaMdvagarbho bahuvrIhiH / anvarthasaMjJaka AdisaMjJakazca / anvarthatA 'mananAtrANanAnmantraH' iti / 'rAkSasA maraNaM yAnti' ityAdipUrvoktaizcArthairanugatArthaH / AdisaMjJaka AdimantratvAjjagadAditvAcca / sa ca mantriNA guruto labdhamantreNa japtavyaH / vipakSe bAdhakaM naivamiti / evaM vinA'rthasmaraNapUrvakamantranapaM vinA devaH paramezvaro na prasIdati // 11 // kriyA karmeti kartRNAmartha mantro vadatyatha // mananAtrANanAnmantraH sarvavAcyasya vAcakaH // 12 // kriyeti / kriyA hlAdanAdirUpA karma rakSomaraNAdi / ityevamAtmakarmakartRNA guNAnAM mAyikatvena paramArthakartRtvarahitAnAM satAM devAnAmartha mantro vadati / mantratvaM kasmAdata Aha-atheti / athetyupakrame / mananAdbodhanAtrANanAnmantraH / trANasya 1 ca. 'yA dhyAnAdi / 2 ca. kSomAra' / 3 gha. Da. degkamaka / For Private And Personal Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 192 nArAyaNaviracitadIpikAsametA- [2 khaNDaH ] karaNaM trANanam / mananena trAyate mantra iti vigrahaH / AdyaH saMpadAdikvibantaH / antyaH 'supi sthaH' iti kAntaH / sarvasya vAcyasya vaktavyasya vAcakaH praNavavadbrahmAbhidhAyakatvAdbrahmaNi ca sarvAntarbhAvAt // 12 // sobhayasyAsya devasya vigraho yatrakalpanA // vinA yantreNa cetpUjA devatA na prasIdati // 13 // iti rAmapUrvatApanyupaniSadi prathamaH khnnddH||1|| seti / sA paJcadhA kalpanA / asya rAmasya yantrakalpanA yantrasvarUpam / ubhayasya puMsprakRtyAtmakasya mUrtAmUrtAtmakasya mUlasthUlavyUhAtmakasya vA / ubhAbhyAM jJAna kriyAzaktibhyAM sahitasya vo / devasya vigrahaH zarIraM yantrasthadevAnAM senaaruuptvaat| ' tasya senAdikalpanA / iti zrutezca / sarvadevamayamekameva devasya vigrahaH zarIra yantramityarthaH / athavA sa mantro'bhayasya nirbhayasyAsya devasya rAmasya vigrahaH zarIraM 'mUrti mUlena kalpayet ' iti smRteH / tato yantrakalpanA kartavyA / ayaM yantravidhirakaraNe bAdhakaM vineti // 13 // iti zrIrAmapUrvatApanIyopaniSaddIpikAyAM prathamaH khaNDaH // 1 // devasvarUpamAha svabhUtirmayo'nantarUpI svenaiva bhAsate // jIvatvenedamoM yasya sRSTisthitilayasya ca // 1 // kAraNatvena cicchaktyA rajAsattvatamoguNaiH // yathaiva vaTavIjasthaH prAkRtazca mahA~drumaH // 2 // tathaiva rAmabIjasthaM jagadetacarAcaram / / rephArUDhA mUrtayaH syuH zaktayastisra eva ceti // 3 // svabhUriti / svayamanyanirapekSo bhavati vidyate svabhUH / jyotirmayaH prkaashaatmaa| ananto dezataH kAlatazca pArasamAptirahitaH / ananta ityeva vaktavye rUpItipadaM rUpavattve'pyanantatAvyAhatisUcanArtham / svenaiva bhAsate na tvanyena svaprakAzakatvAt / athaca svabhUbinduryotirmayo rephamilito'nantarUpyAkAreNa nirUpito madhya AliGgito romiti mantraH khenaiva svAtmanaiva bhAsate zabdasya hi svarUpamartho bAhya zveti / yadvA sphoTasya brahmasvarUpatvAttasya ca svaprakAzatvAt / jIvatveneti / yasya jIvatvena sthityutpattilayasya ca kAraNatvena cicchaktyA rajaHsattvatamoguNairya 1 ka. prathamopaniSat / 2 gha. Ga. vaa| tatra yantramasya de| 3 Ga. muurtim| 4 ka. 'hAndrumaH / 5 ca. raameti| For Private And Personal Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 2 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / / thAsaMkhyamidaM vartate / yasya cicchaktyA jIvatvena guNaiH sRSTyAdikAraNatvena cedaM sarva viSayiviSayarUpaM bhAtItyarthaH / kathaM bhUtamidam / OM paramAtmasvarUpameva vastugatyA / yathaivoMkArastathaiva ca rAmabInamiti vaTabInadRSTAntenA''ha-yatheti / prAkRtaH prakRtervaTabIjAdutpannaH / rAmabIjaM rAmiti tatra sthitam / arthapakSe rAma eva vIja kAraNaM tatra sthitam / asya vidhAnaM prAguktam / rephArUDhA iti / rephoparisthAH / A brahmA / aH kRSNaH / mo mahezvarastisro mUrtayaH / yathA praNavasyA''kArokAramakArArthA brahmaviSNurudrAstadvat / tisraH zaktaya utpattisthitisaMhArazaktayaH / yadvA bindunAdabIjanA raudrI jyeSThA vAmA ca rudrabrahmaviSNuniSThA jJAnecchAkriyAzaktayo vA / taduktam-"raudrI bindostato nAdAnjyeSThA bIjAdajAyata / vAmA tAbhyaH samutpannA rudrabrahmaramAdhipAH // te jJAnecchAkriyAtmAno vahvIndvakasvarUpiNaH" iti // 1 // 2 // 3 // sItArAmau tanmayAvatra pUjyau jAtAnyAbhyAM bhuvanAni dvisapta / sthitAni ca prahRtAnyeva teSu tato rAmo mAnavo mAyayo'dhyAt / / jagatmANAyA''tmane'smai namaH syAnnamastvaikyaM pravadetmAgguNeneti // 4 // (17) iti zrIrAmapUrvatApanIyopaniSadi dvitIyaH khaNDaH // 2 // sItArAmau tanmayau prakRtipuruSamayau / atra bIje "pUjyau bIjasya mUrtitvAnmRti mUlena kalpayet" ityukteH / AbhyAM sItArAmAbhyAM dvisapta dvirAvRttAni sapta caturdazetyarthaH / jAtAnyutpannAni sthitAni ca tayoreva sthitiM prAptAni / prahatAni lInAni teSvakArAkAramakAreSu brahmaviSNumahezvareSu / tataH kAraNAdrAmo mAyayA mAnavo'dhyAt / mAyayA kapaTena mAnavo'hamiti dadhyau / zrI zItAyai svAhetimantreNa sItA pUjyA / ayaM svatantro'pi / asya janakagAyatrezItA RSyAdyAH / zrI bIjaM svAhA zaktiH dIrghasvarabIjAyena SaDaGgam / vaiSNave pIThe pUjA / rAghavayutAM svarNAbhAM padmahastAM rAmAlokanatatparAM dhyAyet / purazcaraNe varNalakSaM japaH / kamalaiH pAyasena vA dazAMzahomaH / evamiSTArthasiddhiH / jagatprANAya jagatAM prANAtmane'smai rAmAya namo namaskAraH syAtkatavya ityarthaH / namastu kRtveti zeSaH / namaskAraM tu kRtvA prAgguNena guNebhyaH prAgrUpeNa brahmaNA namasyadevatayA sahakyamAtmano rAmo'hamiti pravadet / namasyaikyamiti pAThe spaSTo'rthaH / itizabdaH khaNDasamAptau // 4 // iti zrIrAmapUrvatApanIyopaniSaddIpikAyAM dvitIyaH khaNDaH // 2 // 1 ka. kha. ga. gha. degyA'dhAt / 2 gha. Ga. nmUrtimU / 3 ca. kArokA / 4 gha. siitaayaa| 5 gha. trsiitaa| 6 gha. 'ranujA / For Private And Personal Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 494 nArAyaNaviracitadIpikAsametA- [3 khaNDaH ] mantrapadArthAnvadannupAsyopAsakaikyakaraNaprakAramAha jIvavAci namonAma cA''tmA rAmeti gIyate // tedAtmikA yA caturthI tathA cA''yeti kathyate // 1 // jIvavAcIti / namonAma nama iti nAma prAtipadikaM jIvavAci jIvamAtraM vakti tasya namratvAnmAbhidhAnam / rAmeti nAmnA cA''tmA gIyate / tadAtmikA tena rAmeNA''tmanaikyamApannaikapadatAM gatA yA caturthI vibhaktirAyeti tayA ca tathA kathyate rAmAtmatvaM kathyate'rthAjjIvasya / tathocyate jIvAtmanoraikyamevocyata iti tena yasta. tvamasyAdivAkyArthaH sa evAsya mantrasyArtha ityarthaH // 1 // vAkyArthamAha___ matro'yaM vAcako rAmo vAcyaH syAdyoga etyoH|| phalaMdazcaiva sarveSAM sAdhakAnAM na saMzayaH // 2 // mano'yamiti / ayaM mantro vAcako rAmasya rAmo'sya mantrasya vAcyaH syAt / etayorvAcyavAcakayoogo yojanamAtmanA sahaikyApAdanamasyAyamartha iti nizcaya aikyabhA. vanaM vA sarveSAM sAdhakAnAM phalaprado nizcitameva / arthAnusaMdhAnapUrvaka mantrajapa aikyabhAvena ca phalavizeSa ityarthaH // 2 // imamevArtha dRSTAntena spaSTayati yathA nAmI vAcakena nAmnA yo'bhimukho bhavet // tathA bIjAtmako matro matriNo'bhimukho bhavet // 3 // yatheti / yathA yo nAmI nAmavAnsa vAcakena nAmnA''kAritaH sannabhimukho bhavedAkArayituriti zeSaH / yadvA''yayatyAkArayatItyAy / aya gato, AyUrvaH kvip / tasyA''ya AkArayiturityarthaH / tathA bIjAtmako mantro nAmavajjJAtavyaH / yenA''kArito devo mantriNo'bhimukhaH saMmukho bhavedityadhyAhAreNa yojyam / yadvA tathA tadvabIjAtmako mantro rometi mantraH / yadvA bIjaM jagatkAraNaM rAmastadAtmakastena sahaikyamApanno mantra ekAkSarAdiH sAdhyasAdhakamantraikyajJAne sati pUrvoktapadArthavAkyArthajJAne vA sati mantriNo japturabhimukhaH zIghraphalado bhavediti padArthavAkyArthajJAna aikyajJAne ca phalamuktam / uktaM gha-"devatAgurumantrANAM bhAvayedaikyamAtmanA" iti // 3 // nyAsamAha bIjazaktI nyasedakSavAmayoH stanayorapi / / kIlo madhye'vinAbhAvyaH svavAJchAviniyogavAn // 4 // 1 ka. kha. ga. tAdAtmikA / 2 ka. gIyate / 3 ca. 'lapradazca sa / 4 ga. gha. rAmiti / For Private And Personal Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 3 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / 495 bIjeti / bIjamAdyapadaM zaktiruttamapadam / taduktaM zaunakakalpe-"jAnIyAtpra. thamaM varNa bIjaM zaktiM natiM tathA" iti / bIjaM dakSiNastane zaktiM vAmastane nyaset / kecanA''yeti zaktimAhuH / bIjazaktinyAso dakSavAmakozayorityeke / guhyapAdayori. tyanye / rAmetivizeSokteH stanayoreva / kIlo ya iti varNo madhye stanayormadhye'vinAbhAvyo niyamena nyasanIyaH / na kevalaM kIlo hRdi nyasyaH kiMtu svasya vAJchA'bhilASo viniyogazca tAvapi nyasyAvityAha-sveti / prayogastu zrIrAmaprItaye lakSmyAdiprAptaye vA jape pUjAyAM vA viniyoga iti hRdi smartavyamiti / yadvA nanu hRdaye kIla. nyAsasya kiM prayojanamata Aha-sveti / svasya yA vAJchA sAdhakasya yo'bhilASastasyA yo viniyogo vizeSeNa niyogo bhavaiveti preraNaM tadvAnhRdi nyastaH sansAdhakecchApUraka ityarthaH // 4 // sarveSAmeva mantrANAmeSa sAdhAraNaH kramaH / / atra rAmo'nantarUpastejasA vahninA samaH // 5 // sarveSAmiti / bIjaM zaktiH kIlakamiti trayaM svavAJchAviniyogAbhyAM sahitamuktasthAneSu saMnyasanIyamiti sarvarAmamantrasAdhAraNo vidhirityarthaH / anenoktA vakSyamANAzca sarve mantrAH sAmAnyata uddiSTA jJeyAH / uddhAraH ziSTanyAsA RSyAdayaH SaDaGgAni cApizabdacazabdasUcitAni / yathA-"ananto'gnyAsanaH sendurbIjaM rAmAya hRnmanuH / SaDakSaro'yamAdiSTo bhajatAM kAmado maNiH / / brahmA prokto munizchando gAyatraM devatA manoH / dezikendraiH samAkhyAto rAmo rAkSasamardanaH // dIrghabhAjA svabIjena kuryAdaGgAni SaT kramAt / brahmarandhre bhruvormadhye hannAbhyandhuSu pAdayoH // SaDakSarANi vinyasyenmantrasya manuvittamaH" // iti paJcAkSara uddhRto bIjaM coddhRtaM tayoryoge SaDakSaraH siddhaH sa ca mantrarAjastaduddhAraNa sarve rAmamantrAH sUcitAH / te yathAvaccaturakSarAntA uktAH paJcAkSarAdayaH savidhAnA ucyante "sapratiSThau rekhau vAyuhRtpaJcArNo manuH smRtaH / vizvAmitro muniH proktaH paGktizchando'sya devatA / / rAmabhadro bIjazaktI prathamAnAnatI kramAt / bhrUmadhye hRdi nAbhyandhvoH pAdayovinyasenmanum // 1 gha. 'bhyadhuSu / 2 gha. svarau / 3 Ga. 'yuhRtp| For Private And Personal Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [3 khaNDaH ] nArAyaNaviracitadIpikAsametA- SaDaGgaM pUrvavadyadvA paJcANairmanunA'strakam / madhyevanaM kalpatarormUle puSpalatAsane // lakSmaNena praguNitamakSNaH koNena sAyakam / avekSamANaM jAnakyA kRtavyajanamIzvaram // jaTAbhAralasacchIrSa zyAmaM munigaNAvRtam / / lakSmaNena dhRtacchatramathavA puSpakopari / dazAsyamathanaM prAgvatsasugrIvavibhISaNam // vijayArthe vizeSeNa varNalakSaM japenmanum / khakAmazaktivAglakSmItArAdyaH paJcavarNakaH // SaDakSaraH SaDvidhaH syAccaturvargaphalapradaH / paJcAzanmAtRkAmantravarNapratyekapUrvataH // lakSmIvAGmanmathAdizca tArAdiH syAdanekadhA / zrImAyAmanmathaikaikabIjAdyantagato manuH // caturvarNaH sa eva syAtSavarNo vAJchitapradaH / svAhAnto huMphaDanto vA natyanto vA bhavedayam / brahmA saMmohanaH zaktirdakSiNAmUrtireva ca // agastyaH zrIzivaH proktA munayo'tra kramAdime / chando gAyatrasaMjJaM ca rAmabhadro'sya devatA // athavA kAmabIjAdevizvAmitro munirmanoH / chando daivyAdigAyatrI rAmabhadro'sya devatA // bIjazaktI yathApUrva SaDvarNAnvinyasettataH / brahmarandhre dhruvormadhye hRnnAbhyandhuSu pAdayoH / / bIjaiH SaDdIrghayuktairvA mantrANairvA SaDaGgakam / dhyAyetkalpatarormUle suvarNamayamaNDape / puSpakAkhyavimAnAntaH siMhAsanaparicchade / padme vasudale devamindranIlamaNiprabham / / vIrAsanasamArUDhaM vyAkhyAmudropazobhitam / vAmorunyastahastaM taM zItAlakSmaNasevitam // sarvAbharaNasaMpannamRtulakSaM japenmanum / yadvA smarAdimantrANAM japAlaM vA hariM smaret / / 15. taM siitaa| For Private And Personal Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [ 3 khaNDa: ] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrIrAmapUrvatApanIyopaniSat / rAmazca bhadracandrAnto jJeyo natiyuto dvidhA / tArAdisahitaH so'pi mantrastvaSTAkSaraH smRtaH // tArAdyAdyantagaH so'pi navArNaH syAdanekadhA / tAraM rAmazcaturthyantaH krodhAstraM vahnitalpagaH // aSTArNo'yaM paro mantra RSyAdi syAtpaDarNavat / jAnakIvallabhaM DentaM vahnerjAyA humAdikAH // dazAkSaro'yaM mantraH syAdvasiSThaH syAdRSiH svarAT / chandastu devatA rAmaH zItApANiparigrahI / 2 Ayo bIjaM dviThaH zaktiH kAmenAGgakriyA matA // zirolalATa bhrUmadhyatAlukaNTheSu hRdyapi / nAmyandhujAnupAdeSu dazArNAnvinyasenmanoH // ayodhyAnagare ratnacitra sauvarNamaNDape / mandArapuSpairAbaddhavitAne toraNAJcite // siMhAsanasamArUDhaM puSpakoparirAghavam / rakSobhirharibhirdivyavarayAnagataiH zubhaiH // saMstUyamAnaM munibhiH prahvaizca parisevitam / zItAlakSitavAmAGkaM lakSmaNenopazobhitam // zyAmaM prasannavadanaM sarvAbhararNaibhUSitam / dhyAyanneva japenmantraM varNalakSaM vicakSaNaH // dazAMzaM jahayAdvailyaiH phalairmadhurasaMyutaiH / rAmaM DentaM dhanuSpANaye te syAdvahnisundarI // dazAkSaro'yaM mantraH syAnmunirbrahmA virATsmRtam / chandastu devatA proktA rAmo rAkSasamardanaH || Ayo bIjaM dviThaH zaktistenaivAGgAni pUrvavat / varNanyAsaM tathA dhyAnaM paurazcaraNikaM vidhim // dazAkSaroktavatkuryAccApabANadharaM smaret / OM hRdbhagavate rAmacandrabhadrau ca yUtau // akarNo dvividhopAsya RSidhyAnAdi pUrvavat / zrIpUrva jayamadhyasthaM tadvidhA rAmanAma ca // For Private And Personal 497 1 gha. maH sItA / 2 gha. dviDhaH / 3 gha m / sItA / 4 gha 'Nazobhita' / 5 gha. kA dvividhAthAsya / 63 Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametA- [3 khaNDaH ] trayodazArNa RSyAdi pUrvavatsarvakAmadaH / padatrayaidirAvRttairagadhyAnaM dazArNavat / / satAraM hRdbhagavate rAmaM DentaM mahA (?) tataH / puruSAyapadaM pazcAddhRdanto'STAdazAkSaraH / / vizvAmitro munizchando gAyatraM devatA manoH / dazAsyadarpadalano rAmabhadraH samIritaH // tAraM bIjaM natiH zaktiH SaDaGgaM kalpayettataH / mUlamantraM kozalendraM satyasaMdhamanantaram // rAvaNAntakanAmAnaM sarvalokahitaM tathA / svAduprasannavadanaM caturthyA manasA vadet // nandigrAmasyopavane bharatAyattakautuke / remye sugandhipuSpAyairvRkSakhaNDaizca maNDite // nizAnabherIpaTahazaGkhatUryAdiniHsvane / pravRttanRtye parito jayamaGgalabhAvite / paTIraghusRNozIrakarpUrAgarugandhite / / nAnAkusumasaurabhyavAhigandhavahAnvite // devagandharvanArIbhirgAyantIbhiralaMkRte / siMhAsanasamArUDhaM puSpakoparirAghavam / / saumitrizIrtIsahitaM jaTAmukuTazobhitam / cApabANadharaM zyAmaM sasugrIvavibhISaNam // hattvA rAvaNamAyAtaM kRtatrailokyarakSaNam / rAmabhadraM hRdi dhyAyandazalakSaM japenmanum // rAmabhadramahe pUrva STAsAnyuta(?) tataH param / vIraM napottamapadaM dazAsyAntaka mAM tataH // tato rakSa tato dehi pazcAddApaya me zriyam / agnirephaH / dyuH svarUpam / dvAtriMzadakSaro mantrI vizvAmitro munirmanoH // chando'nuSTubdevatA ca rAmacandraH prakIrtitaH // catuSkaraNavedAbdhivasvatyairaGgakalpanA / mUrdhni bhAle dRzoH zrotre gaNDayugme sanAsike / , Da. namasA / 2 gha. i. ramyaH / 3 gha. trisItA / 4 gha. tArahi / 5 gha. 'gnyujata / 6 Ga. phaH / dhuH sv| For Private And Personal Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [ 3 khaNDaH ] www.kobatirth.org zrIrAmapUrvatApanIyopaniSat / Asye doH saMdhiSu gale stanahRnnAbhimaNDale / keTo pAyupAdasaMdhiSvarNAnyasenmanoH // pUrvoktaM dhyAnamatrApi trilakSaM niyataM japet / pItaM vA cintayedrAmaM dhanArto vA manuM japet " // Acharya Shri Kailashsagarsuri Gyanmandir 499 ete'nuSTuvantA mantrAstatra tatra cazabdApizabdamantraikadezoccAraNAdibhiH sUcitA itthaM saMkalpya sukhAvabodhArthaM tantrAntaradRSTAH savidhAnA darzitAH / mUle ca sarveSAmeva mantrANAmeSa sAdhAraNaH krama ityanena sAmAnyataH pratijJAtAH / mAlAmantrastvagre sAkSAduddhArepyate / AdyaM bIjaM samuddharaMstasya dhyAnamAha - atreti / rAmo dAzarathiranantarUpo brahmarUpastejasA balena vahnitulyaH / atha ca rAmo rAmamantro'nanto'nantAkArastadrUpastejasA vahninA tejovarNena repheNa samaH sahoccAritastena rA iti siddham // 1 // satvanuSNagu vizvazvedazISomAtmakaM jagat // utpannaM zItayA bhAti candrandrikayA yathA // 6 // sa rAmo'nuSNagunA candreNa sItayA vizvo vyApto veSTitazcettadA puMsprakRtyAtmakaM jagatsiddham / atha candreNa vizvo bindunA''viSTazcettadA'gnISomAtmakaM jagajjagadvAcakaM zamiti siddham / utpannamiti pUrveNa saMbadhyate / sa rAmaH / zItayA 'zItA lAGgalapaddhatiH' 'zIG svapne' zete zItA / auNAdikaH ktapratyayaH / tajjatvAjjanakAtmajA'pi zItA tayA''bhAti / dRSTAntazcandra iti || 6 || idAnIM dhyAnArthaM devasvarUpamAha - prakRtyA sahitaH zyAmaH pItavAsA jaTAdharaH || dvibhujaH kuNDalI ratnamAlI dhIro dhanurdharaH // 7 // prasannavadano jetA dhRSyaSTakavibhUSitaH // prakRtyA paramezvaryA jagadyonyA'GkitAGkabhRt // 8 // mAjhyA dvibhujayA sarvAlaMkRtayAcitA // liSTaH kamaladhAriNyA puSTaH kosalajAtmajaH || 9 || (26) iti zrIrAmapUrvatApanIyopaniSadi tRtIyaH khaNDaH // 3 // For Private And Personal 1 prakRtyeti / zyAmo varNena / jaTAdharo jaTAnAM dharo dhartA guhagrAme vaTadugdhena jaTAnAM bandhanAt / dhIro nirbhayo ghImattvAt / dhRSTiH prAgalbhyaM tadaSTakamaNimAdyaSTakaM tena vibhUSitaH zobhitaH / athavA vRSTyAdyaSTakAvaraNena vakSyamANena / prakRtyA mUlaprakRtirUpayA paramezvaryA paramayezvaryA jagatAM yonyotpattihetubhUtayA'Gkitazcihnito yo'Gko vAma utsaGgastaM bibharti / 1 Ga. kaTyAM meDre / 2 ka. kha. ga. gha. ca. sItayA / 3 ka. dhUtyaSTa' / Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametA- [4 khaNDaH ] sarvAlaMkRtayAcitA sarveNAlaMkRtenAlaMkAreNA''citayA vyAptayAM / sarvAlaMkRtAcitayeti vaktavye chAndaso vibhaktemadhyaprayogaH / yathA zunazcicchepamityatra saMjJAmadhye cicchabdaH / yadvA sarvairalaMkArairalaMkRtayA / tathA citA cicchaktirUpayA / asyA mantraH prAguktaH / sarvAlaMkRtayottare / zliSTa iti tu yuktaH pAThaH / uttare vAme / puSTo vipulAGgaH / yadvA dRSTasAmagryabhAve'pi tatphalabhAk / kozalanAyAH kauzalyAyA AtmanaH putraH // 5 // // 8 // 9 // iti dIpikAyAM tRtIyaH khaNDaH // 3 // dakSiNe lakSmaNenAtha sadhanuSpANinA punaH // hemAbhenAnujenaiva tadA koNatrayaM bhavet // 1 // dakSiNa iti / lakSmaNAdayo'pi svasvamantraireva parivAratayA pUjyAH / tatra lakSmaNamantro yathA-lakSmaNAya namaH / agastigAyatralakSmaNA RSyAyAH / laM bIjam / namaH zaktiH / puruSArthacatuSTaye viniyogaH / dIrghabhAnA svabIjena SaDaGgAni // "dvibhujaM svarNaruciratanuM padmanibhekSaNam / dhanurvANakaraM rAmasevAsaMsaktamAnasam" // (iti) dhyAyet / vaiSNave pIThapUjA / nAtrA''varaNAni / saptalakSaM purazcaryA // "bharatasyaivameva syAcchatrughnasyApyayaM vidhiH / aGgatvenoditA hyete prAdhAnyenApi sattamAH // Adau vA'pyantato vA'pi pUjAyAM rAghavasya tu / eteSAmapi kartavyA bhuktimuktiphalepsubhiH / aSTottarasahasraM vA zataM vA susamAhitaH / lakSmaNasya manurnapyo mumukSubhiratandritaiH / anaptvA lakSmaNamanuM rAmamantrAJjapanti ye / tajjapasya phalaM naiva prayAnti kuzalA api / .. arimitraviveko'pi naiva kAryo bhavediha / yo japellakSmaNamanuM nityamekAntamAsthitaH / mucyate sarvapApebhyaH sa kAmAnaznute'khilAn / prayogAyaiva mantro'yamupadiSTo hi shaangginnaa"| - tathA-" sakAmo vAJchitAlla~bdhvA bhuktvA bhogAnmanoharAn / jAtismarazciraM bhUtvA yAti viSNoH paraM padam / For Private And Personal Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 4 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / / yathA zrIrAmamantrANAM prayoktaH pApasaMbhavaH / tathA no lakSmaNamanoH kiMtu yAti parAM gatim / kecinmuktyarthameva syuH kecidaihikasAdhanAH / bhuktimuktipradazcAyameko vijJAyate param ' iti / dakSiNe bhAge lakSmaNenAnyatra zItA zleSAnantaraM zliSTaH / arthAdvAme zItayA zliSTaH / taduktam-" vAmabhAge samAsInAM zItAM kAzcanasaMnibhAm " iti / tadA devatAtraya upaviSTe sati koNatrayaM bhavedekaM trikoNaM bhavedityarthaH / anujenaiveti / evakAreNAmistrikoNe devatAntarapUnA vAryate / tatra trikoNAdInAM samatve prakAra ucyate "kRtvA vRttaM prAgguNaM tattiryaganyattu pArzvayoH / ArAH Sadalato'pyevaM dvAdazAra mudIcyate (?)" / asyArthaH-samaM prAcyaM sUtraM kRtvA tanmadhyamAlambya yathepsitaM vRttaM kRtvA tatra prAcIsUtraM caturdhA vibhanet / ekasmAdantyaM turyAMzaM saMtyajyaikaM tiryaksUtraM paatyet| pArzvayoH sUtradvayadAnAtrayasram / evamanyato'pi kRte SaDalam / evamudagdakSiNataH kRte dvAdazAtramiti // 1 // tathaiva tasya mantrasya zeSo'Nuzca svaDentayA // evaM trikoNarUpaM syAttaM devA ye samAyayuH // 2 // stutiM cakruzca jagataH pati kalpatarau sthitam // kAmarUpAya rAmAya namo mAyAmayAya ca // 3 // tathaiveti / tathaiva yathA bInamuktamevaM tasya mantrasya zeSoM'za ucyata iti zeSaH / tasya kasya yasya svaDentayA sahANuH svarUpaM vaM rAmazabdastasya DentA vibhaktizcaturthekavacanaM tena sahANuH sUkSmo bhAgo namrAMzo natinamaHzabda ityarthaH / Dento rAmo namaHzabdazca mantrazeSoM'za ityarthaH / evaM sati SaDakSare mantre siddhe sati dvitIyaM trikoNarUpaM syAt / trikoNadvaye SaDakSaraSaDaGgasamAvezArtha koNaSaTkaM syAdityarthaH / evaM SaTkoNe siddha AvaraNasthadevarSINAmupasattimAha-taM devA ya iti / ye devAstaM samAyayuSTaM labdhAvasarAste taM stuti stUyate'sau stutistaM stutiviSayaM cakruH / stutimaah-kaameti| kAmena khecchayA rUpaM yasya tasmai / atha ca kAmabIjarUpAya rAmAya rAmazabdAya / tena klI rAma iti mantraH sUcitaH / mAyAmayAyeti hrIM rAma iti // 2 // 3 // namo vedAdirUpAya oMkArAya namo namaH // rAmAdharAya rAmAya zrIrAmAyA''tmamUrtaye // 4 // 1 ka. kha, ga, gha. ramAdharAya / For Private And Personal Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 502 nArAyaNaviracitadIpikAsametA [ 1 khaNDa: ] rAmAya namo hrIM rAmAya nama OM rAmAya nama ityAdayo'pyoMkArAyetyAdinA sUcitAH / rAmA strI zItA tasyA dharAya dharce / rAmo'bhirAmo'dharo yasya tasmai / bimbAdharAyeti yuktaH pAThaH // 4 // Acharya Shri Kailashsagarsuri Gyanmandir jAnakIdehabhUSAya rakSoghnAya zubhAGgine / bhadrAya raghuvIrAya dazAsyAntakarUpiNe / / 5 / / 1 kaikeyyA vanayAtrAyAM sarvAbharaNApahAre kRte jAtyA dehamAtramAbharaNarahitaM lakSmIzarIraM bhUSA yasya tasmai / zubhAGgine zubhamaGgaM yasyAsti zubhAGgI / chAndasatvAtkarmadhA rayAdapi matvarthIyaH sAdhustasmai / zubhazcAsAvaGgI ceti vA / aGgI pradhAnapuruSaH // 1 // rAmabhadra maheSvAsa raghuvIra nRpottama / / 6 / / ( 32 ) iti zrIrAmapUrvatApanIyopaniSadi caturthaH khaNDaH || 4 || rAmabhadretyAdi saMbodhanacatuSTayaM tatrA''dyo mantraH sa pUrvamuktaH // 6 // iti dIpikAyAM caturthaH khaNDaH // 4 // bho dazAsyAntakAsmAkaM rakSa dehi zriyaM ca te / / tvamaizvarya dApayAthasaMpratyaukharamAraNam // kurvanti stutya devAdyAstena sArdhaM sukhaM sthitAH // 1 // bhobhavandazAsyAntaka dazAsssyAni yasya dazAsyo rAvaNastasyAntaka / asmAkaM rakSa rakSaNaM kuru / te tava zriyaM cAsmabhyaM dehi / yadvA te'smAkaM tvadIyebhyo'smabhyaM zriyaM dehItyanvayaH / saMbandhasAmAnye karmaNi SaSThI / tvamaizvaryamIzvarabhAvaM dApaya dehi rAkSasairgRhItaM pratyarpaya / anena rAmabhadra maheSvAsa raghuvIra nRpottametyAdiranuSTummantro'rthata uktaH / atha saMpratIdAnImAkharamAraNam / kharo nAma rAkSasastasya mAraNAdAmAraNamabhivyApya yAvatA kAlena kharo hatastAvaddevA RSayazca rAmaM stuvantaH sukhaM sthitA iti saMbandhaH / kurvanti stutyeti vyatyayena prayogaH / stutiM kRtvetyarthaH / devAdyAstena rAmeNa sArdhaM sukhaM yathA syAttathA sthitAH // 1 // stuvantyevaM hi RSayastadA rAvaNa AsuraH // rAmapatnI vanasthAM yaH svanivRttyarthamAdade || sa rAvaNa iti khyAto yadvA rAvAcca rAvaNaH // 2 // stuvantIti / yathA ca devAH stuvantyevamRSayo'pItyarthaH / evamAkharamAraNaM devA RSayazca rAmeNa sArdhaM rAmeNa stuvantaH sukhaM sthitAH / rAmotkarSAdrAkSasaparAbhavAcca / tada 1 gha. ca. sItA / 2 ka. kha. cha. rakSAM / 3 cha. tyAsura' / 4 ladIyAnasmAniti pAThaH / For Private And Personal Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 5 khaNDa: ] zrIrAmapUrvatApanIyopaniSat / 503 nantaraM tu viprayA zUrpaNakhayA rAvaNabhaginyA rAkSasyA rAvaNaM prati kharAdivadhavRttAnte nivedite rAvaNena kapaTamRgeNa vIrau vaJcayitvA zItAharaNe kRte devA RSayazca sukhaM na sthitoH zItAharaNAdrAmaduHkhena duHkhitA jAtA iti bhAvaH / tadeva kathAnakaM rAvaNavadhAkhyaM zrotRvaskRpApakSayArthaM karuNayaceM varNayanti tadeti / tadA kharAdiSu hateSu rAvaNanAmA''suraH / asura evA''suraH prajJAdibhyazceti prasiddhaH khArthe'N / yo rAmapatnIM vanasthAM svanivRttyarthaM svavinAzArthamAdade sa rAvaNa iti khyAtaH / AdAnakarmaNA rAmapatnIM vanasthAmAdade rAvaNa iti rAvaNapadavyutpattiH / pUrvapadasyAntalopa uttarapade nasya NatvaM pRSodarAditvAtsAdhuH / arthAntaraM yadveti / athavA rAvAcchabdAtkailAsa tolanAvasara IzvareNa bhAre datte rauti sma tena rAvaNaH / tataH pUrvaM tu dazAnananAmA'bhUt / sItAharaNe kAraNaM paJcavaTyAM godAtaTe rAmalakSNau ciramuSitau tau kadAcidrAvaNAnujayA zUrpaNakhayA dRSTau sAca to rUpeNa mohitA'nyataraM varItuM kumArIrUpaM dhRtvA rAmasaMnidhAvAgatya varatvena rAmaM batre tena sapatnIkatvAdekapatnIvratitvAcca niSiddhA lakSmaNamAgatA tenApi vratitayA niSiddhA punA rAmamAgatA tadA tAM vRSasyantI dRSTvA zItA jahAsa tasyA hAsaM dRSTvA rAkSasI kupitA nijarUpaM vikRtaM darzitavatI / tato lakSmaNena tasyA nAsAkarNaM khaDgena cchinnaM tato janasthAnaM gatA kharAdInAhUya yodhayitvA rAmeNa mAritavatI / tata ekASvaziSTA laGkAM gatvA rAvarNIya zItArUpAtirekamuktavatI / strIlobhena sa samArIcaH zItAM hartumAgata iti || 2 || tavyAjenekSituM sItAM rAmo lakSmaNa eva ca / / 3 / / viceratustadA bhUmau devIM saMdRzya cA''suram // hatvA kabandhaM zabarI gatvA tasyA''jJayA taiyA // 4 // 6 pUjitAvIraputreNa bhaktena ca kapIzvaram / AhUya zaMsatAM sarvamAdyantaM rAmalakSmaNau // 5 // taditi / tattasmAdyato rAmapatnImAdade tasmAtkAraNAcchItAmIkSituM yadyAnaM tena viceraturna tu zItekSaNamuddezyaM kiMtu dazAsyavadha evoddezyo yadarthaM devaprArthanayA'vatIrNau zItA tu devecchAmAtreNApyAgacchennApahartuM zakyeta / bhUmAvupAnadAyanantarhitAyAM viceratuH / devIM rAjapatnI zItAM saMdRzyetastato vilokyA''suraM kabandhaM hatvA zabarIM tApasIM gatvA prApya tatkRtaM svAgataM gRhItvA tasya rAmasyA''jJayA tayA zacaryA pUjitau santau / Iro vAyustasya putreNa bhaktena bhajanapareNa hanUmatA karaNena prayojyakartrA vA kapIzvaraM sugrIvamAhUya zaMsatAM kathitavantau / sarvamAdyantamAdizcAntazcAdyantAvAhitAgnyA 1 1. 'tvA sItA / 2 gha 'tAH sItA / 3 gha. sItA / 4 gha NAtsItA' / 5 kha. ga. gha. ca. cha. tathA / 6 ka. 'jitau vAyuSu' / 7 gha. sItA / 8 gha. sItAM / For Private And Personal Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 504 nArAyaNaviracitadIpikAsametA [5 khaNDaH ] diSu tAmyAmA''dyantamAdita AramyAntaM yAvat / rAjyAbhiSekasaMbhArAdAramya zItAharaNAntam / bhaktenetyanena rAmaparatvAddhanumato'pi rAmabhaktaM prati pUjyatoktA / tanmantro yathA" namo bhagavata AJjaneyAya mahAbalAya svAhA " / ayaM mantraH pradhAnamaGgaM cASTAdazAkSaro bhUtAdinAzano mantrarAjaH / IzvarAnuSTubhanUmanta RSyAdyAH / haM bIjaM svAhA zaktiH / hanumatprItyarthe jape viniyogaH / namo bhagavata AJjaneyAyAGguSThAbhyAM namaH / rudramUrtaye tarjanIbhyAM namaH / vAyuputrAya madhyamAbhyAM namaH / agnerbhagAyAnAmikAbhyAM namaH / rAmahitAya kaniSThikAbhyAM namaH / brahmAstranivAraNAya karatalakarapRSThAbhyAM namaH / ebhi reva SaDaGgam / tato dhyAnam - " sphaTikAbhaM svarNakAnti dvibhujaM ca kRtAJjalim / kuNDaladvayasaMzobhimukhAmbhojaM muhurmuhuH // ayutaM tu purazcaryA rAmasyAgre zivasya ca / pUjAM tu vaiSNave pIThe zaive vA vidadhIta vai // AvRtIbhirvinA nityaM naktAzI vijitendriyaH" iti || 3 || 4 || 5 || sa tu rAme zaGkitaH sanpratyayArthaM ca dundubheH / vigrahaM darzayAmAsa yo rAmastamacikSipat // 6 // tato rAmeNa sugrIvasya rAjye pratijJAte sati sa tu rAme zaGkito vAlivadhe rAmasya sAmarthyamasti na veti saMdigdhaH sanpratyayArthaM svavizvAsArtham / tatpratyayArthamitipAThe tasmi nAme pauruSasya vizvAsArtham / dundubherdetyasya vAlihatasya vigrahamasthiputraM rAmAya darzayAmAsa / ayaM daityo vAlinA hata iti tato yo rAmro dundubherdaSTA sa taM dundubhimacikSipat / anatiprayatnenaiva kSiptavAn / athavA yastu mAtarizvanItinighaNToryo mAtarizveva vAyuriva zIghrakArI rAmastaM vigrahamacikSipat // 6 // sapta tAlAnvibhidyA''zu modate rAghavastadA // 7 // tena hRSTaH kapIndro'sau sarAmastasya pattanam // jagAmAgarjadanujo vAlino vegato gRhAt // 8 // vAlI tadA nirjagAma taM vAlinamathA''have || nihatya rAghavo rAjye sugrIvaM sthApayettataH // 9 // (41) iti zrIrAmapUrvatApanIyopaniSadi paJcamaH khaNDaH // 5 // For Private And Personal " tato baDhanizcaye satyapi dhAnuSkatAsaMdehanirAsArthaM saptatAlAnekena bANenA''zu zIghraM vibhidya nirbhidya modate raghorapatyaM tadA zIghrakArI rAmaH / sanmitralAbhaH svapauruSasAphalyaM ca mode hetu: / vartamAnakAlanirdezastu kalpe kalpa evaM bhavatItidyotanArthaH / tena rAmapauruSanizvayena sugrIvo hRSTaH sansarAmo rAmasahita Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [1 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / 505 stasya vAlinaH pattanaM nagaraM kiSkindhAM jagAma gatavAn / tato'garnatsiMhanAdaM kRtavAnanunaH kaniSTho vAlina ityubhAbhyAM saMbadhyate / vegato vegena gRhAdvAlI tadA garjanAnantaraM nirnagAma gRhAnnirgataH / gRhAnityapapAThaH / vegata ityanenAvAntarakathA sUcitA / viparItanimittAnyavamatya tArAkRtaniSedhamagaNayya nirgata eva tato vAlisugrIvayoH sarUpatvA dAnavabodhAdAma udAsIne sati vAlinA mugrIvo ninito hantumArabdhaH palAyya vAlidurgamamRSyamUkamAgata Agatya rAmamupAlabdhavAn / zrIrAmeNAvivekAjJAnaM kAraNamuktvA svarNapadmamayI mAlAM kaNThe baddhvA paradine punaH preSito dvAre gatvA punaraga tato vAlinA nirgantumArabdhe tArayA vicAryoktaM pUrvadine bhagno nivRtto'pyadya punarAgato'trAsti kiMcidAkUtaM dazarathAtmano vane piturAjJayA''gatAviti mayA pAnthebhyaH zrutaM nUnaM tau balinAvanena sahAyau prAptAvitarathA na punastvatsaMmukhamAgacchettvaM vicArya yoddhaM gaccha sahasA mA gA iti niSiddho'pi tadvAkyaM tau ca vIrau zrutAvapyavamatya vegato mumUbuni gAmaveti / atha saGgrAmopakrama eva vahukAlaM yuddhe punaH sugrIvo mA khidaditi yuddhArambha eva, Ahave bhrAtroreva sajhAma ekeSuNA vAlinamajJAto nihatya rAghavaH sugrIva rAnye sthApayetsthApayati / rAmasya vAlino'jJAnahananamanAya hananamanyAsaktahananaM cAnucitamiti cenna / IzvaratvenocitatvAdhathA jAmadagnyasya mAtRhananaM harasya viSapAnaM kRSNasya gopIsaGgaH / tathA coktam-" IzvarANAM vacastathyaM kvacidAcaritaM tathA " iti / anena tATakAvadhaH zUrpaNakhAvirUpakaraNaM ca samAhitam / vAlinA hi rAvaNAya maitrI dattA tena doSeNa rAmakopapAtraM babhUva tasya hi jJAtena vadho neti brahmaNo varaH / yadyatremaM rAghavo na hanyAttarhi rAvaNasya yuddhakAle sahAyatvenopeyAttatazca tatrApyupAyena vadhyaH syAdvaramatraiva hananamityabhipretya sarvavidezvareNa nilepenAtraiva hataH / zrIrAma imamadharmAbhAsamAlokya tArayA zApo datto labdhA'pi zItA tava punaryAsyatIti / etatkamaiphalamanukurvazrIkRSNo vyAdhakRtazaraghAtaM caraNagatamanumene vyAdho hi vasudevAdAsyA jAto bhagavato bhrAtA tena lokasya karmavizvAsArtha jagadIzena karmAnukAro darzito vastutastvasyAptaGgasya kRtAkRte na staH / tena vedAjJA'tattvavidviSayA nezvaraviSayA // 7 // // 8 // 9 // iti dIpikAyAM paJcamaH khaNDaH // 5 // harInATya mugrIvastvAha cA''zAvido'dhunA // 1 // AdAya maithilImadha dadata vAzu gacchata* // tatastatAra hanumAnabdhi laGkAM samAyayau // 2 // * etasyAnantaram 'dakSiNAzAM vicinvantaH saMpAtinA prabodhitAH' ityardhamadhikaM ka. pustake razyate / 64 For Private And Personal Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 506 nArAyaNaviracitadIpikAsametA - [ 6 khaNDa: ] tataH pazcAdvarSApagame zaradi prAptAyAM harInvAnarAndigantebhya AhUyA''dareNA'skArya sarveSu zRNvatsu tvAha tuzabdena mAsAdavakzuddhyanAnayane rAjadaNDaH sUcitaH / he AzAvido dikuzalAH / adyAdhanA zu zIghra gacchata / Azu mAsAdava maithilImAdAya gRhItvA rAmAya dadata | zvAzu | sarUpato vA saMdezato vA''zvAdAyA''zu dadatetyarthaH / zuzabda Azvarthe / dadata 'zu' 'Azu' iti padacchedaH / yathA zunAzIraH zvazura iti / tato'nantaraM hanumAnariputro'dhi samudraM tatAra tIrNavAMstIrtvA laGkAM samAyayau / kathAvistarastu vAlmIkIyAdboddhavyaH // 1 // 2 // Acharya Shri Kailashsagarsuri Gyanmandir sItAM dRSTvA'surAnhatvA puraM dagdhvA tathA svayam // svayamAgatya rAmAya nyavedayata tattvataH / / 3 / / azokavanikAyAM vATikAyAM dRSTA'surAnakSakamArAdInhatvA puraM laGkAM pucchAgninA dagdhvA tathA svayaM rAmaM pratyAgatya rAmAya svayaM svamukhena tattvato na nyUnaM nApyadhikaM nyavedayata nitarAM bAMdhitavAn / dviH svayaMpadamasatyavAzaGkAnivRttyartham / svayaM kRtaM dRSTaM vA'saMdigdha bhavati // 3 // tadA rAmaH krodharUpI tAnAhUyAtha vAnarAn // taiH sArdhamAdAyAtrAMca purA laGkAM samAyayau // 4 // tadA tatkSaNameva madhyAhna'bhijinmuhUrte krodharUpI krodhaM rUpayati nirUpayatyanyAndarzayati taddharmA vastutastvakrodha eva 'nityaH svacchAzayaH' ityukteH / taiH sArdhaM laGkAM samAyayau / samAdbhyAM samadropadarzana setabandhaH sUcitaH / kiM kRtvA'strAnekonapaJcAzataH prayogamantrAnekonapaJcAzataH saMhAramantrAnvizvAmitropadiSTAnkRzAzvasutAnAdAya gRhItvA // 4 // tAM dRSTvA tadadhIzena sArdhaM yuddhamakArayat // ghaTazrotrasahasrAkSa jidbhayAM yuktaM tamAhave / / 5 / / tAmiti / tAM laGkAM dRSTvA tadadhIzena rAvaNena sArdhaM yuddhamakArayatkRtavAnkAritaSAnvAnarairiti vA / ghaTazrotraH kumbhakarNaH / sahasrAkSajidindra jinmeghanAdaH || 9 || hatvA vibhISaNaM tatra sthApyAtha janakAtmajAm // AdAyAGkasthitAM kRtvA svapuraM tairjagAma saH // 6 // tatra laGkAyAmAdhipatyena sthApya sthirIkRtya kIrtistambhamiva tatrA''ropyAtha sthApanAnantaraM tenaivA''nAyitAM janakasyA''tmatRptasyA''tmajAmAdAya sarvadevAdisamakSaM vahnipUtAM gRhItvA'GkasthitAM na tu lakSmaNAdisamIpasthAM kRtvA / taduktaM pAdme - 'brahmasUryendrarudrA 1 . ga. gha. cha. 'yAtrANi pu' | For Private And Personal Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 6 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / 507 divandyAptisatIpriyaH' iti / svapuramayodhyAM taddhi svapuraM na bharatasya tena nyAsatayA pAlitatvAttadeva jagAma na tu pUrvI dizaM hanumadvArA bharatasya bhaktyatizayadarzanAt / tairvAnaravibhISaNAdibhiH saha // 6 // abhiSiktadazAM varNayati tataH siMhAsanasthaH sandvibhujo raghunandanaH // dhanurdharaH prasannAtmA sarvAbharaNabhUSitaH // 7 // sata iti / siMhAsanastho mAhArAjye'bhiSiktaH / dvibhuno manuSyAkAraviDambanaH // 7 // mudrAM jJAnamayIM yAme vAme tejaHprakAzanam // dhRtvA vyAkhyAnaniratazcinmayaH paramezvaraH // 8 // yAme dakSiNe vAhI jJAnamudrAm / tallakSaNaM tu "tarjanyaGguSThako saktAvagrato hRdi vinyaset // vAmaM hastAmbujaM vAme jAnumUrdhani vinyaset / jJAnamudrA bhavedeSA rAmacandrasya vallabhA" iti // vAme tejaHprakAzanaM dhanurdhatvA / yadvA prakAzanaM tejaH pustakAkhyAM mudrAM dhRtvA vAmamuSTiM svAbhimukhI kRtvA pustakamudrikAvyAkhyAne nirataH sthitaH / vyAkhyAnamudrA tu "dakSiNAGguSThatarjanyAvagralagne parAGgulIH / prasArya saMhatottAnA eSA vyAkhyAnamudrikA // rAmasya ca sarasvatyA atyantaM preyasI mtaa| jJAnavyAkhyApustakAnAM yugapatsaMbhavaH smRtaH // dhanurmudrA tu--"vAmasya madhyamAgraM tu tarjanyagre niyojayet / anAmikAM kaniSThAM ca tasyAGguSThena pIDayet // darzayedvAmake skandhe dhanurmudreyamIritA" iti // 8 // evaM devastutimArabhyAbhiSekAntaM zrIrAmacaritaM nirUpya punaH pUrvoktaM SaTkoNamanusRtya yantrasthadevatA AvaraNapUjArthamAha udagdakSiNayoH svasya zatrughnabharatau dhRtaH // hanumantaM ca zrotAramagrataH syAtrikoNagam // 9 // udagdakSiNayoriti / svasya rAmasya na tu pUjakasya / dhRta ityatra dhRtacAmarAviti padalopo draSTavyaH / taduktam - "ubhau bharatazatrughnau pArzvayodhRtacAmarau" iti / yadvA dhRG sthairye vyatyayena parasmaipadaM chAndasaH zabluk / dhRtaH sthirIbhUya tiSThataH / hanumantaM 1. ka. 'nasthastu dvibhu / 2 ka. kAzinIm / For Private And Personal Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 508 nArAyaNaviracitadIpikAsametA- [1 khaNDaH ] zrotAraM rAme vyAkhyAtAra ziSyamagrato guroragre trikoNagaM pUjayediti prakAraH syAt athavA bharatazatrughnau dhRto dhRtavAnrAmaH syAdaprato hanumantaM ca dhRtaH syAt / kartari ktH| na lokAvyayeti SaSThIniSedhaH // 9 // bharatAdhastu sugrIvaM zatrughnApI vibhISaNam // pazcime lakSmaNaM dhRtvA dhRtacchenaM sacAmaram // 10 // bharatAdho rAmAdbharatavyavadhAnena / dhRtvA''sthApyaiSa rAmaH kartA saMyutaH syAt / prathama 'dakSiNe lakSmaNena' ityuktamatra 'pazcime lakSmaNaM dhRtvA' ityucyata iti virodha iti cenna / tatra vanavAsAvasthAyA bharatAdyasAMnidhye dhyAnavizeSa uktaH / atra tu rAjyAbhiSekAnantaraM bharatAdisAMnidhye pazcAdavasthAnamucyata ityavirodhaH // 10 // tadadhastau tAlavRntakarau tryasaM punarbhavet // ___ evaM SaToNamAdau svadIrghAGgaireSa saMyutaH // 11 // tadadho lakSmaNAdhaH / tau bharatazatrughnau vyajanahastau dhRtvA vyAkhyAnanirataH sthita ityanuSaGgaH / punasyatraM bhavettenaivaM paDalaM jAtaM tadracanAprakAraM vakSyati / idAnImAvaraNAnyAha-AdAviti / eSa deva Adau prathamAvaraNe svadIrghAGgaiH svasya dIrghAjhai rA rI rU. 2 rauM ra ityetaiH saMyutaH syAt // 11 // dvitIyaM vAsudevAyairAgneyyAdiSu saMyutaH // tRtIyaM vAyusUnuM ca sugrIvaM bharataM tathA // 12 // vibhISaNaM lakSmaNaM cAgadaM cArivimardanam / jAmbavantaM ca sairyuktastato dhRSTirjayantakaH // 13 // vijayazca surASTrazca rASTravardhana eva ca / aMkopo dharmapAlazca mumatrarebhirAhataH // 14 // dvitIyamAvaraNaM vAsudevAyaiH syAt / dvitIye diniyama ucyate / AgneyAdiSu saMyuto devaH syAttadA bhavati / Agneye vAsudevo dakSiNe zAntiH / evaM krameNa saMkarSaNaH zrIH pradyumnaH sarasvatyaniruddho ratiriti / idaM dalamUle / tRtIyamiti / vAyuputrAdInprApya tairyukto devo yadA bhavati tadA tRtIyaM bhavedityarthaH / ete SoDaza sumantrAntAH pUrvAdiya. STapatreSu krameNa pUjyAH / idaM dalamadhye / eSAM SoDaza bIjAni vakSyante / tato'nantaraM sumantraiH sumantrasahitairebhirAvRtazcettadA tRtIyaM bhavati / dhRSTisthAne sRSTiriti kecitpaThanti / sarveSAM tRtIyAyogasiddhyarthamebhirityuktam / SaTroNe pUjitAnAM vAyuputrAdInAM puna 1 ka.kSmaNastasya dhR / 2 ka. cchatraH sa / 3 ka. 'maraH / ta" / 4 ka. reva saM / 5 ka. 'gutam / dvi / 6 Ga. raM / 7 ka. saMyutam / 8 ka. 'NaM tu cA / kha. Na ca cA / ga. gha. cha. 'paM ca aj| 9 ka ga. gha. cha. 'risa / 10 ka. azoko / 11 kha. ga. gha. cha. 'taH / tataH sa / For Private And Personal Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [6 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / stRtIye'pi pUjanamayuktamiti virodha iti cetsatyaM bhaktyudekeNa rUpadvayena sevanAdadoSaH // 12 // 13 // 14 // caturthamAha sahasragvadvidharmarakSovaruNAnilAH // indvIzadhAtranantAzca dazabhistvebhirAvRtaH // 15 // pahistadAyudhaiH pUjyo nalAdibhiralaMkRtaH / / pasiSThavAmadevAdimunibhiH samupAsitaH // 16 // (66) iti zrIrAmapUrvatApanIyopaniSadi SaSThaH khaNDaH // 6 // sahasragiti / sahasradRgindraH / dharmo yamaH / dharmarakSAvaruNavAyava iti yuktaH pAThaH / induzcandraH / Iza IzAnaH / dhAtA brahmA sa pUrvezAnayormadhye pUjyaH / anantaH zeSaH sa nirRtivaruNayormadhye laM raM maM kSaM vaM yaM saM haM AM nam, iti lokapAlabIjAni / tato bahistadAyudhairindrAyAyudhairAvRtaH pUjyaH / tadAyudhAnyuktAni "vajra zaktiM daNDamasiM pAzamaGkuzakaM gadAm / zUlaM cakraM padmameSAmAyudhAni kramAdviduH" iti // nalo nAma vAnaro'nalAvatAro yena baddhaH seturnalaseturucyate / AdizabdavAcyAnIlAdyAnSoDazadalAvaraNe vakSyAmaH / eta indrAdibhyaH prAgdraSTavyAH / vasiSThAdibhizca dvAdazabhiH sevitaste'pyAvaraNe pUjyA iti bhAvaH / tAnapi vakSyati / etena dazAvaraNapakSaH sUcitaH // 15 // 16 // iti dIpikAyAM SaSThaH khaNDaH // 6 // evamuddezataH proktaM nirdezastasya cAdhunA // trirekhApuTamAlikhya madhye tAradvayaM likhet // 1 // tanmadhye bIjamAlikhya tadadhaH sAdhyamAlikhet / / dvitIyAntaM ca tasyordhvaM SaSThayantaM sAdhakaM tathA // 2 // kurudvayaM ca tatpAghe likherIjAntare ramAm // tatsarvaM praNavAbhyAM ca veSTitaM buddhivRddhimAn // 3 // evamuddezataH saMkSepataH / 'evaM koNadvayaM bhavet' ityAdinA pUjAyantramuktaM tasyAdhunA nirdezo niHzeSato deza upadezaH kriyate / spaSTataraM reSAkramayuktaM varNakramayuktaM ca pUjA. yantramupadizyate--"vinA yantreNa cetpUjA devatA na prasIdati" ityupakramyoktatvAdidaM 1 gha. tam / 2 kha. gha. cha. Ga. tasyAveM / For Private And Personal Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 510 nArAyaNaviracitadIpikAsametA - [ 7 khaNDa: ] pUjAyantram / agastyasaMhitAyAmaSTau dhAraNayantrANyuktAni teSvapi pUjAyA uktatvAdasyApi ca dhAraNayogyatvAtsarveSAmubhayAtmakatvamucitaM tathA'pyekaikapradhAnatvAtpUjAyantradhA raNayantrayorbhedenAssgame vyavahAraH / idaM pUjAyantraM tAni dhAraNayantrANIti / trirekheti / tridhA rekhA trikoNaM tasyAH puTadvayaM SaTkoNamAlikhya samyaksamarekhatayA likhitvA madhye SaTkoNamadhye tAradvayaM praNavadvayaM savyavadhAnaM paraspara saMlagnAgraM likhettayormadhya AdyabIjamAlikhya tasyAdhaH sAdhyaM SaDvatyayA (?) nyataraviSayamA likhet / kIdRzaM dvitIyA vibhaktyantaM tasyArdhvaM bIjasyordhvabhAge SaSThIvibhaktyantaM sAdhakaM vazyAdikArakaM likhet / kurvitivarNadvayaM tatpArzve bIjasya vAmadakSiNayolikhet / bojAntare bIjamadhye sAdhyasyordhvabhAge rama zrIbIjaM likhet / tatsarvaM bIjAdi praNavAbhyAM pUrvoktAbhyAM yathA veSTitaM syAttathA likhet| buddhervRddhistadvA~lipivicakSaNaH / tatra samaSaTkoNaracanAprakAro yathoktaparimANaM vRttaM kRtvA prAkpratyaksUtramAsphAlya tadagrayoH sUtramavaSTabhya vRttArdhaparimANena sUtreNa matsyadvayaM kuryAdevaM kRte matsyacatuSkaM niSpadyate / pUrvamatsyadvaye pazcimamatsyadvaye ca dakSiNotaragaM sUtradvayamAsphAlya prAksUtrasya prAgaye sUtrAdiM nidhAya pazcimamatsyayordvayostiryavasUtradvayamAsphAlayetpunaH prAksUtra pazcimAye sUtrAdiM nidhAya pUrvamatsyadvayostiryaksUtradvayamAsphAlayet / prAksUtraM pratyaksUtraM ca vRttaM ca mArjayet / evaM kRte puTite vahnipuradvayaM jAyate // 1 // 2 // 3 // dIrghabhAji peTasreSu likhedvIjaM hRdAdibhiH // koNapArzve ramAmAye tadagre'naGgamAlikhet // 4 // dIrgheti / paDatreSu SaTkoNeSu hRdAdibhiH saha hRdayAya nama ityAdijAtisahitaM mUlasya bIjaM likhetkIdRzaM bIjaM dIrghabhAji dIrghaM bhajati tacchIlaM dIrghabhAji / A I U ai au a itidIrghayuktamityarthaH / koNapArzve trikoNagaNDeSu ramAbIjamAyAbIje likhet / tadagre koNAgre'naGgaM kAmabIjaM likhet / teSAmuddhAro yathA "vAtaM vahnisamArUDhaM vAmanetrendusaMyutam / bIjametacchriyaH proktaM cintAratnamivAparam // lakulIzo'gnimArUDha vAmanetrArdhacandravAn / bIjaM tasyAH samAkhyAtaM sevitaM siddhikAGkSibhiH // brahmA bhUmyAsanAsInaH zAntibindusamanvitaH / bIjaM manobhuvaH proktaM jagatrayavimohanam" iti // 4 // krodhaM koNAgrAntareSu likhya maitrayabhito giram || vRttatrayaM sASTapatraM sarojaM vilikhetsvarAn // 5 // 3 1 gha. Sar3hatya N / 2 ka. SaDagreSu / 3 Ga. 'mohitam / 4 kha. 'mantramajo | For Private And Personal Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [7 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / kesareSvaSTapatre ca vargASTakamathA''likhet // teSu mAlAmanorvarNAnvilikhedUrmisaMkhyayA // 6 // krodhamiti / krodho huMkAraM ceti vakSyamANo huMkAraH / 'huMkrodhabIjaM kavacam' iti lakSmIkulArNave / taM krodhaM koNAgreSu koNAntareSu ca likhya likhitvA / abhitaH paritaH krodhobhayapArtheSu giraM sArasvatabIjamaimiti likhet / vRttatrayaM SaTkoNasyoparyeka vRttaM madhye kesaropari caikaM patrAgre caikamaSTapatrasahitaM saroja kamalaM vilikhetsvarAnkesareSu ca dvizo vilikhet / aSTapatre ca svaropari vargASTakaM kacaTatapayazallA(LA)khyaM likhetteSu patreSu vakSyamANamAlAmantravarNAnUmisaMkhyayA SaTsaMkhyayA vilikhet / ___"prANasya kSutpipAse dve manasaH zokamohane / jarAmRtyU ca dehasya SaDUmirahitaH zivaH" ityUrmayaH // SaTsaMkhyayeti vaktavya UrbhigrahaNaM pratyekaM varNAnAmekaikorminAzakatvasUcanAya / kamalalekhanaprakAro yathA--zAradAtilake "padmakSetrasya saMtyajya dvAdazAMzaM tataH sudhIH / tanmadhyaM vibhajedvattastribhiH samavibhAgataH // AdyaM syAtkarNikAsthAnaM kesarANAM dvitIyakam / tRtIyaM tatra patrANAM muktAMzena dalAgrakam // bAhyavRttAntarAlasya mAnaM yadvidhinA sudhIH / nidhAya kesarAgreSu parito'rdhanizAkarAn // likhitvA saMdhisaMsthAni tatra sUtrANi pAtayet / dalAgrANAM ca yanmAnaM tanmAnaM vRttamAlikhet / / tadantarAle tanmadhyasUtrasyobhayataH sudhIH / AlikhebAhyahastena dalAgrANi samantataH // dalamUleSu yugazaH kesarANi prakalpayet / etatsAdhAraNaM proktaM paGkajaM tantravedibhiH" / asyArthaH / padmakAraNamAha-poti / tatra SaTtriMzatpadAtmakaM padmakSetraM tadiksUtradvayena karNasUtradvayena cASTadhA bheditaM vartate tAnyeva sUtrANi patramadhyasUtrANi / tatra prakAraH / padmakSetrAyAmaM dvAdazadhA vibhajyakAMzaM sarvato bahimtyajettato daza bhAgAnSoDhA vibhajya madhye sUtrANi saMsthApyAMzadvayenaikaM vRttaM taduparyazadvayenAparaM taduparyazadvayenAnyaditi vRttatrayaM kuryAt / AdyamityAdyuktistu vakSyamANAnAmaGgAvaraNAdInAM sthAnasUcanAyetyavadhe 1 ka. re cASTa / 2 gha. gAhnA / For Private And Personal Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametA- [7 khaNDaH ] yam / muktAMzeneti / dvAdazAMzena tatra vRttamane vakSyati / bAyoti / bAhyaM yatpatravRttaM tasya yadantarAlaM tasya mAnena sudhIH kesarAgreSu kesaravRttAgre nidhAya sUtrAdimiti zeSaH / vidhinA parita ubhayataH patramadhyasUtrANAmiti zeSaH / ardhanizAkarA~llikhitvA saMdhisaM. sthAnyardhanizAkarasaMghisaMsthAni catvAri sUtrANi tatra pAtayediti saMbandhaH / mAnaM yadvidhinetipAThe bAhyavRttAntarAlasya yanmAnaM tena vidhinA tena mAnenetyarthaH / tatrAyaM vidhiH / patravRttAntarAlamitasUtra kesaravRttadiksUtrasaMpAte saMsthApya taddiksUtrobhayataH patravRttasparzikesaravRttalagnAntadvayamardhacandraM likhedevaM caturpu diksUtre caturSu koNasUtreSu ca kRte'STArdhacandrA jAyante / etacca kesarAgreSviti bahuvacanAdeva labhyate / yato'STapatramadhye'STau kesarasthAnAni tato'STadalasiddhiriti / tenArdhacandrayoH parasparasaMpAtarUpASTasaM. dhiSu saMmukhInayordvayorekaikaM sUtraM dadyAt / evamaSTapatrANAmapyaSTau sImArekhA utpadyante saMdhyadhovRttisImorakhobhayataH sthito'rdhanizAkarAMzo mArjanIyastadRktam - "dalaprasiddhyai dalamadhyasaMdhau nidhAya sUtraM tu dalAntarAle / dalAntarAlobhayasakramotthaiH zazAGkakhaNDaistu dalaM prasidhyet" iti // anyatrApi "uktakSetrasya diksUtraM saMsthApyAnyadvimRzya tu / prasArya koNasUtre dve vRttadiGmatsyamAnataH // nidhAya kesarAgreSu dalasaMdhIMstu lAJchayet / pAtayitvA tu sUtrANi tatra patrASTakaM likhet // caturtha vRttamAha-daleti / dalAgrANAM yanmAnaM bahistyaktadvAdazAMzarUpaM tanmAnaM caturtha vRttaM kuryAt / dalAgrakaraNaprakAramAha-taditi / tadantarAle kRtadalApravRttAntarAle tanmadhyasUtrasya patramadhyasUtrasyobhayato bAhyahastena samantato dikSu vidikSvapi dalAprANi sudhIrAlikhediti saMbandhaH / tatra prakAraH / caturthavRttAntarAle patramadhyasUtrasyobhayataH saMdhisUtrasyAgre sUtrAdi nidhArya patraspRSTapatramadhyavRttato dalAgravRttapatrasUtrasaMpAtaparyantaM sUtradvayaM dadyAttatsUtraprAnta ekaH patrasImAsUtrAntasparzI dvitIyo dalAnamadhyasUtrasaMpAtasparzI sUtradvayAgrabhAgazca parasparAbhimukho yathA syAdityetadartha bAdhahastenetyuktam / tataH karNikAvRttaM tyaktvA bAhyasUtrANi vRttAni padmapatramadhyarekhAzca sarva samyAMmArjayet / yathA'STadalaM padmaM dRSTimanoharaM dRzyate / kesaraprakAramAha-daleti / kaNikAvRttasparzisaMdhigatapatrasImAsUtrAntarAle patramadhyasUtrasyobhayata ekaikasminpatre dvau dvau kesarau karNikAvRttalagnamUlau kesaravRttalagnAgrAvagre kiMcitsthUlau parasparasaMmukhau kuryAt / upasaMharati-etaditi / yatra kutrApi paGkajaM kuryAditi vakSyati tatrAyaM prakAro jJeyaH pIThaM 1 . miti sa / 2 gha. u. ya ma / 3 gha. u. jJeya iti / For Private And Personal Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 8 khaNDa: ] zrIrAmapUrvatApanIyopaniSat | 513 kuryAditi / dikSu koNeSu ca rekhAcatuSTaye'STadalaM bhavati / koNeSu rekhAdvayadAnena rekhAthake datte dvAdazadalaM bhavati / aSTadalasya rekhAcatuSTayAntarAla ekaikarekhAdAnena rekhASTa ke datte SoDazadalaM bhavati / SoDazarekhAntarAle punarekai karekhAdAne dvAtriMzaddalaM bhavati / evamagre'pyUhyam // 1 // 6 // ante paJcAkSarAnevaM punaraSTadalaM likhet // teSu nArAyaNASTIrNa likhettatkesare ramAm // 7 // tadvahirdvAdazadalaM vilikhedvAdazAkSaram || tairtho mo bhagavate vAsudevAya ityayam // 8 // ( 74 ) iti zrIrAmapUrvatApanIyopaniSadi saptamaH khaNDaH // 7 // ante caramapatre / paJcAkSarAMstAvatAmevAvaziSTatvAt / evaM pUrvoktavRttatrayaM sASTapatramityAdimArgeNa punaraSTadalaM likhet / teSu daleSu likhet / ramAM zrIbIjaM tadupari dvAdazadalaM padmam / dvAdazAkSaraM patreSviti zeSaH / tathA nArAyaNASTAkSaramoM namo nArAyaNAyeti pratyekamekaikAkSaraM likhetkesareSu vilikhedityarthaH / dvAdazAkSaramAha - OM nama iti / ayaM dvAdazArNo jJeya ityarthaH // 7 // 8 // iti dIpikAyAM saptamaH khaNDaH || 7 || AdikSAntAnkesareSu vRttAkAreNa saMlikhet || tadbahiH SoDazadalaM likhettatkesare hiyam // 1 // AdikSAntAnakArAdikSakArAntAnvRttAkAreNa na tu vaiSamyeNa pratikesaraM caturazcaturo likhitvA'ntime sapteti saMbhavaH / hriyaM mAyAm // 1 // varmAkhanatisaMyuktaM daleSu dvAdazAkSaram || 2 || tatsaMdhiSvIrajAdInAM matrAnmantrI samAlikhet // ha~ Tha~ Tha~ Tha~ Tha~ Tha~ Tha~ ca likhetsamyaktato bahiH // 3 // dvAtriMzAraM mahApadmaM nAdabindusamAyutam // vilikhenmatrarAjArNAsteSu patreSu yatnataH // 4 // dhyAyedaSTa vasUnekAdaza rudrAMzca tatra vai // dvAdazenAMzca dhAtAraM vaSaTkAraM tato bahiH || 5 // bhUgRhaM vajrazUlADhyaM rekhAtrayasamanvitam // dvAropetaM ca rAzyAdibhUSitaM phaNisaMyutam || 6 || iti zrIrAmapUrvatApanIyopaniSadyaSTamaH khaNDaH // 8 // 1 ka. 'TArNAllikhe N / 2 ka. athoN| 3. gha. Ga. 'tuva' / 4ka. cha. raM ca tadbahiH / 65 For Private And Personal Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 514 nArAyaNaviracitadIpikAsametA [ khaNDaH ] varma humastraM phaNnatirnamaHzabdaH / daleSu SoDazasu pratyekaM pUrvAdiSu dvAdaza varNAzcaturvavaziSTeSu ' huM ' 'phaT' ' na' 'maH' ityevam / tatsaMdhiSu SoDazapatra saMdhiSu / IrajAdInAmiti / Iro vAyustajjo hanumAMstadAdInAmAvaraNoktAnAM SoDazAnAM svAdyakSarAdIni RkArabindusahitAni SoDaza bIjAni / aGgadasya tvamityakopasyApyamiti pRSTerdharmapAlasya ca dhRmiti rASTravardhanasya Rmiti bIjAni cakArasamuccitAni / hanumato hRmiti sugrIvasurASTramantrANAM sRmiti bharatasya bhramiti vibhISaNa vijayayorvRmiti lakSmaNasya lRmiti zatrumardanasya zamiti jAmbavantajayantayorjumiti sapta paThitAni pRthakSoDazasaMdhisthAneSu likhet / nAdeti / nAdo'rdhacandro vinduzcandrastAbhyAM prAnte'Gkitam / yadvA nAdabindusamAyutaM yathA syAttathA mntrraajaarnnaannaarsiNhaansbindukaalikhet| nArasiMhasyaivAnuSTubhasya mantrarAjatvAt / ' nArasiMhaM likhenmantram ' iti tadvIjasAhacaryAcca / raghorapyAnuSTubhamAmnAyato likhet / taduktam Acharya Shri Kailashsagarsuri Gyanmandir (6 tatra tvAnuSTubhaM raghoH / zrutyanuktamapi grAhyaM yadetatsAMpradAyikam" iti / dhyAyedaSTavasUniti / te yathA "dhruvo'dhvarazca somazca ApazcaivAnilo'nalaH / pratyUSazca prabhAsazca vasavo'STau prakIrtitAH " iti / tadastrANi - " zUlaM khaDgaM tathA cakraM paTTizaM kavacaM kSuram / kodaNDaM mudgaraM cai vasUnAmAyudhakramaH " iti / rudrAniti / te yathA - "vIrabhadrazca zaMbhuzca girIzazca mahAyazAH / ajaikapAdahirbudhnyaH pinAkI cAparAjitaH // bhuvanAdhIzvarazcaiva kapAlI ca vizAMpatiH / sthANurbhavazca bhagavAnRdrAcaikAdaza smRtAH" iti // mahAyazA vizAMpatiriti vizeSaNe / ityekAdaza rudrAH | AyudhAni yathA-- " sallagaM DamaruM zUlaM zikharaM yamadaMSTrakam / kRSNAdikaM pinAkaM ca aghorAstraM tathAMzukam // khaTvAGgaM sthANuparazuM zaktihetidharAstathA " iti / inAnsUryAMzca / te yathA "dhAtA'ryamA ca mitrazca varuNoM'zo bhagastathA / indro vivasvAnpUSA ca parjanyo dazamaH smRtaH // tatastvaSTA tato viSNurajaghanyo jaghanyajaH " // For Private And Personal Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 8 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / 515 iti dvAdazA''dityAH / AyudhAni tu "pAzaM tu mudgaraM zaGkha khaD zRGgaM kRpANakam / gadA daNDo vajramabnaM tathA sarpaH sudarzanam // AdityAnAM dvAdazAnAmAyudhAni viduH kramAt " iti / dhAtAramiti / dhAtA prathamAdityaH / ayaM tu vaSaTkArasya vizeSaNaM punaruktaH / vaSaTkAro hi dAnArtho dAnena ca lokA dhIyanta iti vaSaTkAro dhAtA bhavati / dhruvAdi. vaSaTkArAntAndvAtriMzatpatreSu nyaset / taduktam- 'dhruvAdyairaSTamAvRttitriMzaddalapadmake" iti / athavA dhAtA vidhAtA tadvizeSaNaM vaSaTkAraH sa hi sarvoparitanatvAcchikhAsthAnIyaH zikhAyai vaSakriyate / tato bahirbhAge bhUgRhaM bhUpuram / tallakSaNaM tu-"bhUmezcaturasraM savajrakaM pItaM ca " iti / caturasraprakAro yathA / prAcI prasAdhya / "pUrvAparAyataM sUtraM vinyaseduktamAnataH / tanmadhyaM kiMcidAlambya matsyau dvau parito likhet / tayormadhye sthitaM sUtraM vinyasedakSiNottaram / dvAbhyAM dvAbhyAM tathA'grAbhyAM koNeSu makArAllikhet / matsyamadhyasthitAgrANi tatra sUtrANi pAtayet / caturastraM bhavettatra catuSkoSThasamanvitam" / tatra koSThacatuSTaye mArjite bhUpuraM tatra vajramanyonyAbhimukhatayA tricakraM rekhAdvayaM parasparasaMbaddhaM vajramiti lakSitaM dikSu kuryAt / parasparaM saMbaddhaM madhyarekhAdvayamiti kecana / tacca pItavarNarajobhiH pUraNIyaM tena pItaM bhavati / dikSu vajrADhyaM koNeSu zulADhyam / rekheti / sAttvikarAjasatAmasabhedena / dvAropetaM maNDapavadrAzyAdibhUSitaM jyotizcakravirAjitam / parito rAzyAdi sthApyamityarthaH / bhUpurameva zulADhyaM sadrAzicakraM bhavati / phaNibhiraSTakulanAyakairaSTadikSu saMyutam / te yathA-"ananto vAsukizcaiva takSakarkoTapadmakAH / mahApadmastathA zaGkhaH kuliko'STau kulAni ca / anantakuliko vipro vahnivarNAvudAhRtau / / pratyekaM tu sahasreNa phaNAnAM samalaMkRtau / vAsukiH zaGkhapAlazca kSatriyau pItavarNakau // pratyekaM tu phaNAsaptazatasaMkhyAvirAjitau / takSakazca mahApadmo vaizyAvetAviha smRtau / / nIlavarNau phnnaapnycshttunggottmaanggko| padmakarkoTako zUdrau phaNAtrizatakAnvitau" // For Private And Personal Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [9 khaNDaH ] 516 nArAyaNaviracitadIpikAsametA- iti teSAM dhyAnam // 2 // 3 // 4 // 5 // 6 // iti dIpikAyAmaSTamaH khaNDaH // 8 // evaM maNDalamAlikhya tasya dikSu vidikSu ca // nArasiMhaM ca vArAhaM likhenmatradvayaM tathA // 1 // dikSu nArasiMhaM vidikSu vArAhaM likhet // 1 // nArasiMhamuddharati___ kaSarephAnugrahendunAdazaktyAdibhiyutaH // yo nRsiMhaH samAkhyAto grahamAraNakarmaNi // 2 // kaSeti / kaSayoge kSaH / tato rephastato'nugraha aukAraH / induranusvAraH / nAdosnusvArAnantaro ravavizeSaH kAMsyacaramadhvaninibhastataH zaktirmAyA / AdizabdAdbrahma zAntAkhyaM kSaumiti rUpam / asya svAtantryamAha-ya iti / grahakarmaNi bhUtAdivimokSaNe mAraNakarmaNi zatrukSayAdau / asyAdikaM yathA "RSiratrizca gAyatrI cchandaH zrInRhariH prabhuH // devatA dIrghayugvIjenaivAjhaM kalpayetsudhIH / dhyAnaM pUrvavadevAsyaikalakSaM prajapenmanum // taddazAMzaM hunetsamyagvRtAktaiH pAyasaiH zubhaiH / arcAhomAdikaM sarvamasya pUrvavadAcaret // mantrarAjavadevAsya prayogAnapi sAdhayet / DhallekhAsaMpuTe kecitsaMgirante manuM tvimam" iti // 2 // varAhabIjamuddharati antyo'rdhIzayuto bindunAdabIjaM ca saukaram / / huMkAraM cAtra rAmasya mAlAmatro'dhuneritA // 3 // antya iti / antyo mAtRkAkevalavarNAntyo hakAraH / ardhIza UkArastena yuto bindunAdaibindunAdazaktyAdibhirapi yutaH / saukaraM sUkarasyedam / krodhaM koNAgrAntarevityatroktaM krodhabIjamuddharati-huMkAraM cAtreti / atra yantra uktasthAne huMkAraM ca likhet / yadvA varNAtmakaM dazAkSararAmamantrabIjamAha-huMkAraM cAtra rAmasyeti / rAmasya dazAkSarasya huMkAraM hrasvokArabindusahitaM hakAraM bIjaM jAnIyAt / dazAkSaro yathA 1 gha. bhaumiti / 2 ka. kha. ca. "ntyo'rvosh'| 3 ca. antyaH kevalamAtRvarNA / 4 gha. 'kenvH| 5 ca arviish| For Private And Personal Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 9 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / "jAnakIvallabhAyAtha bhavetpAvakavallabhaH / humAdireSa kathito rAmamantro dazAkSaraH" iti / / mAlAmantramAha-rAmasya mAlAmatro'dhuneriteti / adhunA rAmasya mAlAmantra IritA / luT / adyatane'pi cchAndasaH / iriSyate kathayiSyate // 3 // tAro natizca nidrAyAH smRtirmedazca kAmikA // rudreNa saMyutA vahirmedhA'maravibhUSitA // 4 // tAraH praNavaH / natirnamaHzabdaH / nidrAyA bhakArAtparA smRtirgakAraH praNavakalAsu prAyeNaitAni nAmAni / atra svarAnuktau prathamatvAdakAro boddhavyaH / medo dhAturvakAraH kAmikA takAraH sA rudreNaikAraNakAdazatvAtsaMyutA sahitA tenoM namo bhagavata iti siddham / vahnI rephaH / medhA ghakAraH sA'maravibhUSitA / amara ukArastena vibhUSitA zobhamAnA tena raghuriti siddham // 4 // dIgho'karayutA halAdinyatho dIrghA samAnadA // kSudhA krodhinyamoghA ca vizvamapyatha medhayA // 5 // yuktA dIrghA jvAlinI ca sasUkSmA mRtyurUpiNI // sapratiSThA hlAdinI tvakvelaH prItizca sAmarA // 6 // jyotistIkSNAgnisaMyuktA zvetA'nusvArasaMyutA // kAmikApaJcamo lAntastAntAnto dhAnta ityatha // 7 // sa sAnanto dIrghayuto vAyuH sUkSmayuto viSaH / / kAmikA kAmikA rudrayuktA'tho atha sthirA sa e // 8 // tApinI dIrghayuktA bhUranilo'nantago'nalaH // nArAyaNAtmakaH kAlaH prANo'mbho vidyayA yutam / / pItA ratistathA lAnto yonyA yukto'ntato natiH // 9 // dIrghA kalA nakAraH sA'krUreNa rudreNAnusvAreNa saMyutA / hlAdinI dakAraH / atho anantaraM dIghoM nakAraH sA samAnadA mAnadayA kalayA''kAreNa saha vartamAnA kSudhA yakArastena nandanAyeti siddham / krodhinI rephaH / amoghA kSakAraH / anantA ceti tu yuktaH pAThaH / praNavakalAsvanantAyAH kSakArakalAtvAtkIrtyAdiSvamoghAyAstatpUrvAkSaratvA. llakArakalAtvAcca / vizvamokAro'pyatha medhayA ghakAreNa yuktA dIrghA nakAraH / jvAlinI vahnikalA vakAraH sA sasUkSmA sUkSmeNa zrIkaNThAditRtIyarUpeNa rudregekAreNa sahitA / mRtyurUpiNI mRtyuH praNavakalA zakAraH sapratiSThA pratiSThayA''kAreNa sahitA lAdinI 1 gha. 'tthyaa'kaa| For Private And Personal Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 518 nArAyaNaviracitadIpikAsametA- [9 khaNDaH ] dakAraH / tvagyakArastena rakSonnavizAdAyeti siddham / velo makAraH prItikArazca sAmarA sokArA jyotI rephastIkSNA pakAraH / agnisaMyutA rephasaMyutA / zvetA sakAro'. nusvArasaMyutA sAnusvArA kAmikApaJcamastakArAtpaJcamo nkaarH| lAnto vakAraH / tAntAnto dakArastasyAntasthastasyAnto daH / dhAnto nakAraH / sa nakAraH sAnanto'nantenA''kAreNa sahitaH / dIrghasvareNAkAreNa yuto vAyuryakAraH sUkSmeNekAreNa yuto viSo makAraH / kAmikA takAraH / punaH sa eva rudreNaikAreNa yuktA / atho athAnantaraM sthirA jakArastataH saH sakArAtpara ekArastena madhuraprasannavadanAyAmitatejasa iti siddham / atra saMdhi kartavyaH / tApinI vakAraH / dIrghayutA bhUlakAraH / anilo yakAraH / tena balAyeti siddham / anantaga AkArago'nalo rephaH / nArAyaNa AkArastadAtmakaH kAlo makAraH prANo yakArastena rAmAyeti siddham / ambho vakAraH / vidyayekAreNa yutaM sahitam / pItA SakAro ratirNakArastena yutA saMyuktA lAnto vakAro yonyaikAreNa yuktastena viSNava iti siddham / antato'nte natinaHzabdaH // 5 // 6 // // 7 // 8 // 9 // saptacatvAriMzado guNAntaH saguNaH svayam / / rAjyAbhiSiktasya tasya rAmasyoktakamAllikhet // 10 // evaM saptacatvAriMzadvarNo mAlAmantraH / arNo varNaH / guNAntaH saguNaH svayam / svayaM saguNo'pi bhaktAnAM guNAntastraiguNyanAzako mokSadatvAt / athavA guNAnto bInatrayAntaH saguNo bIjatrayAdiH / taduktam---"tAravAkkAmabIjaizca saMpuTaM prajapedamum" iti / rAjyAbhiSiktasyetyanenAsya svAtantryamapi sUcitam / tadyathA--"muniH pitAmahazchandaH satyanuSTupca devatA / rAjyAbhiSikto rAmo'sya bIjaM zaktiryathA purA // tAravAkAmabIjaizca saMpuTaM prajapedamum / zirasyAnanavRtte ca bhrUmadhye'kSidvaye'pi ca // zrotrayoNiyozcaiva gaNDayoroSThayorapi / dantayorAsyadeze ca doSpatsaMdhyagrakeSu ca // kaNThe hRdi stanadvaMdve pArzvayoH pRSThadezataH / jaThare cApyadhiSThAne guhye varNAnpravinyaset // saptartusaptadazaSaDdasaMkhyaiH SaDaGgakam / unnidranIlakamalAmalakAntimabjacApAsivANakaramambunapatranetram // 1 gha. vizadA / 2 gha. 'syAsana' / 3 ca. 'vRttau ca / For Private And Personal Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 519 [ 9 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / 519 pItAmbaraM smitasudhAmadhuraM murAri saMcintayenmithilarAjasutAsahAyam / japeddvAdazalakSaM ca dhyAtvaiva vijitendriyaH / / vailvaiH phalaiH prasUnaizca patraistrimadhuraplutaiH / madhuratrayayuktena payonnena sitAmbujaiH / / homaM dazAMzataH kuryAttathA sarvatra tarpaNam / prAkprokte pUjayetpIThe mUrtyAM cA''vAhya devatAm // prathamA'GgAvRtiH proktA saptamI jyAsamIritA / lakSmaNo bharatazcaiva zatrughnazca hanUmatA // sugrIvaH paJcamaH proktaH SaSTha ukto vibhISaNaH / aGgadaH saptamaH prokto nIlo'STama udAhRtaH / / nAradazca vasiSThazca vAmadevastRtIyakaH / jAbAlo gautamazcApi bharadvAjo'tha kazyapaH // vAlmIkizcASTamaH prokto lakSmIzcAtha sarasvatI / ratiH prItiH kIrtikAntI tuSTiH puSTirimAH kramAt / / sRSTirnayantavijayau siddhArthaH kAryasAdhakaH / azokazcaiva pUrvasyAM zrIvatsazca gadA tathA / pAJcajanyaH kaustubhAkhyo vanamAlA ca dakSiNe / uttare cakrapadme ca zArGgabANaM sakhaDgakam // pazcime dharmagaruDadharmapAlasumantrakAn" // ityuktakramAdekaikasminSaDantye paJceti krameNa / asyoddhAro'nyatrApyuktaH "namo bhagavate brUyAccaturthyA raghunandanam / rakSonnavizadAyeti madhurAdi samIrayet / / prasannavadanAyeti pazcAdamitatejase / balAya pazcAdrAmAya viSNave tadanantaram / / praNavAdinamonto'yaM mAlAmanurudIritaH" iti // 10 // idaM sarvAtmakaM yatraM mAguktamRSisevitam // sevakAnAM mokSakaramAyurArogyavardhanam // 11 // sarvAtmakaM trailokyamayam / prAyuktaM pUrvAcAryairuktam / athavA sarvayantrANAmAdAvuktaM mukhyatvAt / yadvA prAguktaM vinA yantreNa cetpUjetyatroddiSTam // 11 // For Private And Personal Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametA- [1.0 khaNDaH ] aputriNAM putradaM ca bahunA kimanena vai // prAmuvanti kSaNAtsamyagatra dharmAdikAnapi // 12 // anenoktena dharmAdikAndharmArthakAmamokSAn / dharmajJAnavairAgyaizvaryANi vA / apizabdAdaNimAdisiddhIrapi // 12 // idaM rahasyaM paramamIzvareNApi durgamam // evaM yatraM samAkhyAtaM na deyaM prAkRte jana iti // 13 // (93) iti zrIrAmapUrvatApanIyopaniSadi navamaH khaNDaH // 9 // IzvareNa sarvasiddhimatA'pyupadezaM vinA durgamamagamyam / prAkRte vizeSAnugrahAnarhe / itizabdo yantravidhAnasamAptau khaNDasamAptau ca // 13 // iti dIpikAyAM navamaH khaNDaH // 9 // bhUtAdikaM zodhayedvArapUjAM kRtvA padmAdyAsanasthaH prasannaH // arcAvidhAvasya pIThAdharorca pArthArcanaM madhyapadmArcanaM ca // 1 // kRtvA mRduzlakSNasatUlikAyAM ratnAsane dezikaM cArcayitvA / / zaktiM cA''dhArAkhyakAM karmanAgau pRthivyabje svAsanAdhaH prklpy||2|| vighnaM durgA kSetrapAlaM ca vANIM bIjAdikAMzcAgnidezAdikAMzca // pIThasyAGghriSveSu dharmAdikAMzca nanpUrvIstAMstasya dizvarcayecca // 3 // madhye kramAdarkavidhvagnitejAMsyuparyuparyuttamaicitAni // rajaH sattvaM tama etAni vRttatrayaM bIjADhyaM kramAdbhAvayecca // 4 // bhUtAdikaM zodhayediti / bhUtAni pRthivyAdIni paJca / AdizabdAnmahadahaMkArAdi tacchodhayedAtmani vilApayet / bhUtazuddhiH prANapratiSThAyA mAtRkAnyAtasya copalakSaNam / bhUtazuddhiprANapratiSThe mAtRkAnyAsaM ca kuryAdityarthaH / tatkaraNaprakArastu "bhUtazaddhiM tataH kuryAttatprakAro'dhunocyate / pAdato jAnuparyantaM caturastraM savajrakam / / laMyutaM pItavarNaM ca bhuvaH sthAnaM vicintayet / jAnvorAnAbhicandrArdhanibhaM padmena lAJchitam / / zuklavarNaM svabIjena yutaM dhyAyedapAM sthalam / nAbhitaH kaNThaparyantaM trikoNaM raktavarNakam // sasvastikaM sabIjena yutaM vahnastu maNDalam / kaNThAbhrUmadhyaparyantaM kRSNaM vAyostu maNDalam // 1ka. gha. idN| For Private And Personal Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 10 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / SaTkoNaM bindubhiH SaDabhiryutaM bIjena cintayet / bhrUmadhyAdbrahmarandhrAntaM vartulaM dhvajalAJchitam // dhUmravarNa svabIjena yutaM dhyAyennabhastalam / evaM dhyAtvA punastAni bhUtAni pravilApayet // pRthvImapsu ca tA vahnau vahiM vAyau samIraNam / pravilApya tathA''kAze'pyAkAzaM prakRtau tataH // aparabrahmarUpAM tAM mAyAzaktiM parAtmani / itthaM samastadehAdiprapaJcaM paramAtmani // pravilApya parabrahmarUpastiSThetkiyatkSaNam / punarutpAdayeddehaM pavitraM paramAtmanaH // zabdabrahmAtmikA mAyA mAtRkA prakRtiH praa| anAyata jaganmAturAkAzaM nabhaso'nalaH // samIraNAdabhUdvahirvaDherApastato mhii| svIyamebhyo'pi bhUtebhyastejorUpaM kalevaram // devatArAdhane yogyamutpannamiti bhAvayet / tasmindehe parAtmAnaM sarvazaM sarvazaktimat / / samastadevatArUpaM sarvamantramayaM zubham / AtmarUpeNa dehe sve bIjabhAvena tiSThati // ityeSA bhAvanA mukhyA bhUtazuddhiritIritA / athavA'nyaprakAreNa bhUtazuddhividhIyate // dharmakandasamudbhUtaM jJAnanAlaM suzobhanam / aizvaryASTadalaM caiva paraM vairAgyakarNikam // . svIyahRtkamalaM dhyAyetpraNavena vikAzitam / kRtvA tatkarNikAsaMsthaM pradIpakalikAkRtim // suSumnAvamanA''tmAnaM paramAtmani yojayet / yogayuktena vidhinA so'haMmantreNa sAdhakaH // tatraiva sarvatattvAni vilInAni vicintayet / tatastu puMnibhaM pApamanAdibhavasacitam // brahmahatyAziraskaM ca svarNasteyabhujadvayam / surApAnahRdA yuktaM gurutalpakaTidvayam // .......... tatsaMyogipadadvaMdvamaGgapratyaGgapAtakam // For Private And Personal Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [10 khaNDaH ] nArAyaNaviracitadIpikAsametA- upapAtakaromANaM raktazmazruvilocanam / khar3acarmadharaM kRSNaM kukSau dakSiNataH smaret / / tataH saMzoSayeddehaM pUrakAdikrameNa vai / vidhAya prANasaMrodhaM vAyubIjena vAyunA // vahnibIjena tenaiva saMdahetsakalAM tanum / bhasma tadmANamArgeNa nirgataM cintayetsudhIH // tato vamitibIjena plAvayetsakalAM tanum / saMjAte nirmale dehe devatopAsanakSame // AtmalInAni tattvAni svasthAnaM prApayettataH / AtmAnaM hRdayAmbhojamAnayetparamAtmanaH // haMsamantraNa vidhivadekA'vazyaM vidhIyate / bhUtazuddhivihInena kRtA pUjA'bhicAravat // viparItaM phalaM dadyAdabhaktyA pUjanaM yathA / bhUtazuddhiM vidhAyetthaM tato vai sthApayedasUn // pAzAGkuzena puTitAM zaktimAdau samuccaret / yakArAdisakArAntAnbindumastakalAJchitAn / / tadanta uddharetprAjJo vyomasaMghendusaMyutam / tato haMsaparAtmAnau tato'muSyapadaM vadet // . prANA iti vadetpazcAdiha prANAstataH param / amuSya jIva ihataH sthito'muSyapadaM tataH // sarvendriyANyamuSyAnte vADmanazcakSurantataH / zrotraghrANapade prANA ihA''gatya sukhaM ciram // tiSThantvagnivadhUH pUrva pratyamuSyapadaM budhaH / pAzAdyAni prayojyaivaM prANamantraM samuddharet // brahmarSirasya cchandastu virATmANastu devatA / praNavo'gnivarbI zaktiruktA manISibhiH // zirovadanahRdguhyapAdeSvRSyAdi vinyaset / amuSyatipadasthAne sAdhyanAma samuccaret // trijepetsAdhyasaMsparza kRtvA mantramudAradhIH / eSa prANapratiSThAyAH prakAraH parikIrtitaH" / / 1 gha. Ga. mudhyaMste vaa| For Private And Personal Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 10 khaNDaH ] zrIrAmapUrvatApanIyopaniSat | 52.3 sAdhyasaMsparzaM hRdIti zeSaH / AM pAzaH / hrIM mAyA / kromaGkuzaH / mAtR kAnyAso yatharthyAdipUrvaH / "RSirbrahmA samuddiSTo gAyatrI chanda Iritam / sarasvatI samAkhyAtA devatA dezikottamaiH // aklIbahrasvadIrghAntargataiH SaDvargakaiH kramAt / SaDaGgAni vidheyAni jAtiyuktAni dezikaiH // paJcAzalipibhirvibhaktamukhadoryanmadhyavakSasthalAM Acharya Shri Kailashsagarsuri Gyanmandir bhAkhanmaulinibaddhacandrazakalAmApInatuGgastanIm / mudrAmakSaguNaM sudhADhyakalazaM vidyAM ca hastAmbujaivibhrANAM vizadaprabhAM trinayanAM vAgdevatAM saMzraye / lalATamukhavRttAkSizrutighrANeSu gaNDayoH / oSThadantottamAGgAsye doryatsaMdhyagrakeSu ca // pArzvataH pRSThato nAbhau jaThare hRdayeM'sake / kakuyaMse ca hRtpUrvaM pANipAdayuge tataH // jaTharAnanayornyasyenmAtRkArNAnyathAkramAt " iti / dvArapUjAM kRtveti / sA yathA "deziko vidhivatnAtvA kRtvA pUrvAhnikIH kriyAH / yAyAlaMkRto maunI yAgArtha yAgamaNDapam / Acamya vidhivattatra sAmAnyArdhaM vidhAya ca // dvAramakhAmbubhiH prokSya dvArapUjAM samAcaret / Urdhvodumbara ke vighnaM mahAlakSmI sarasvatIm // tato dakSiNazAkhAyAM vighnaM kSetrezamanyataH / tayoH pArzvagate gaGgAyamune puSpavAribhiH // dehalyAmarcayedatraM pratidvAramiti kramAt" iti / padmAdyAsanastha iti / padmAsanaM tu "vAmorUpari dakSiNaM tu caraNaM saMsthApya vAmaM tathA yAmyorUpari pazcimena vidhinA dhRtvA karAbhyAM dRDham / aGguSThau hRdaye nidhAya cucukaM nAsAgramAlokayedetadyAdhivighAtakAri yaminAM padmAsanaM procyate" iti / AdizabdAtsvastikAdi / pUjAvidhau tu tannirvAhArthamaGguSThabandhanaM hastAbhyAM na kartavyam / bhAdo dvArapUjAM kRtvA padmAyAsana upavizya prasannacitto bhUtazuddhyAdikaM kuryAdityanvayaH / For Private And Personal Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 524 nArAyaNaviracitadIpikAsametA- [10 khaNDaH ] arcAvidhAviti / asya rAmasyA vidhau pUjAvidhau pIThasyAdharadezArcanamUrdhvadezArcana pArzvabhAgArcanaM maMdhyavartinaH padmasyArcanaM ca kRtvA pIThasyAviSu dharmAdikAnayediti saMbandhaH / ratnabaddha Asane yA mRduH komalA zlakSNA manoharA samAnA ratnAsanatulyaparimANA yA tUlikA tasyAM dezikaM deza upadezo'syAsti dezikaH 'ata iniThanau' / upadeSTA taM cArcayitvA saMpUjya / pIThAdharabhAgAdiSUktamarcanaM vizadayati-zaktimiti / zaktiM cA''dhArAkhyakAmAdhArazakti kUrmaH kacchapo nAgaH zeSastau ca pRthivIlakSaNe cAbne kamale / etAH svAsanasya devatAsanasyAdhaH prakalpya / taduktam- "AdhArazaktiM prayatpaGkajadvayadhAriNIm / mUrdhni tasyAH samAsInaM kUrma nIlAbhamarcayet / / UvaM brahmazilAsInamanantaM kundasaMnibham / yajeccakradharaM mUrdhni dhArayantaM vasuMdharAm // tamAlazyAmalAM tasminnIlendIvaradhAriNIm / abhyarcayedvasumatI sphuratsAgaramekhalAm / tasyAM ratnamayaM dvIpaM tasmiMzca maNimaNDapam" iti / evaM maNDapAntaM pUjayitvA maNDapapraveze dvAre / OM viM vighnAya namaH / OM duM durgAyai namaH / OM zaM kSetrapAlAya namaH / OM vAM vANyai nama iti bIjAdikAnyathAsthAnamabhyarcya / taduktaM DAmare "oMkArabindumadhyasthanAmadheyAdyamakSaram / devatAnAM svabIjaM tatpUjAyAmRddhisiddhidam" iti / agnidezAdikAndharmAdIn / taduktam- "yajetkalpatarUMstasminsAdhakAbhISTasiddhidAn / adhastAtpUjayetteSAM vedikAM maNDalojjvalAm / / pazcAdabhyarcayettasyAM pIThaM dharmAdibhiH punaH // . raktazyAmaharidrendranIlAnpAdaparUpiNaH / vRSakesaribhUtebharUpAndharmAdikAnyajet // gAtreSu pUjayettAstu napUrvAnanukramAt () / AgneyyAdiSu koNeSu dikSu cAthAmbunaM yajet " iti / adhiSu pAdeSu napUrvAndharmAdikAn / tasya pIThasya dikSu pUrvAdiSu / madhya iti / sUryendvagnayaH krameNa pUjyAH / yadvRttatrayaM tadrajaH sattvaM tama etAni yAni guNarUpANi gha. dhau c| For Private And Personal Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 10 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / : tajjJAtavyam / bIjADhayaM karNikArUpaM kramAdanukrameNa bhAvayetpUjayet / bInAdhamitipAThe svAdyakSaraM bInAdyamoM saM sattvAya nama iti // 1 // 2 // 3 // 4 // AzAvyAzAsvapyathA''tmAnamantarAtmAnaM ca paramAtmAnamantaH // jJAnAtmAnaM cArcayettasya dikSu mAyAvidye ye kalApAratattve // 5 // AzAvyAzAsviti / dikSu vidikSu cASTau padmapatrANi pUjayediti zeSaH / atheti / AtmAnaM liGgamantarAtmAnaM jIvaM paramAtmAnamIzvaraM jJAnAtmAnaM brahmabindunAda. zaktizAntAtmakAnetAnantarmadhye'rcayet / mAyAvidye kalApAratattve kalAtattvaM paratattvaM caitAni tattvAni dikSu catvAri tattvAni pUjyAni / taduktam-"AnandakandaM prathama saMvinnAlamanantaram / sarvatattvAtmakaM padmamabhyarcya tadanantaram // mantrI prakRtipatrANi vikAramayakesarAn / pazcAzadvarNabInADhyAM karNikAM pUjayettataH // kalAbhiH pUjayetsArdha tasyAM sUryendupAvakAn / praNavasya tribhirvarNairatha sattvAdikAnguNAn / / AtmAnamantarAtmAnaM paramAtmAnamarcayet / jJAnAtmAnaM ca vidhivatpIThamantrAvasAnikam " iti / tattvapUjAyoM mAyAtattvAya namaH / vidyAtattvAya namaH / kalAtattvAya namaH / paratattvAya nama iti prayogaH / smRtau tu-"mAyAtattvakalAtattvaM vidyAtattvaM paraM tathA" iti kramabhedaH sa tu rAmapUnAyAM vizeSazrutyA bAdhyate // 5 // saMpUjayadvimalAyAzca zaktIrabhyarcayeddevamAvAhayecca // aGganyUhAni jalAdyaizca pUjya dhRssttyaadikailokpaalaistdstaiH||6|| vimlaaNdyaashceti| "vimalotkarSaNI jJAnakriyA yogeti zaktayaH / prahI satyA tathezAnA'nugrahA navamI matA " iti // tA~sAM sthAnamuktam-" paThizaktIH kesareSu madhye ca savarAbhayAH" iti / pIThamantro nArAyaNIya uktaH / yathA-" OM namo bhagavate viSNave sarvabhUtAtmane vAsudevAya sarvAtmasaMyogayogapadmapIThAtmane namaH" iti / devamAvAhayeceti / mUlamantreNA''hUto bhavetyAdyuktvA''vAhanAdimudrAH pradarzayettA uktAH / 17. pAratattvaM / 2 ka. ca. 'kRtapa / 3 . yAM mAM mA / 4 ru. 'maH / vi vi'| 5 ka. 'maH / ka ka / 6 ka. 'maH / paM 5 / 7 ka. kha. ga. cha. 'lAdIzca / 8 Ga. degvyUhairanilajAye / 9 ka. ga. 'niljaathai| 10 gha. u. 'lAdIce / 11 . "krssinnii| 12 gha. i. jJAnAki / 13 . bhAmA 14 gha. 'prpicchaatm| For Private And Personal Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 526 nArAyaNaviracitadIpikAsametA- [10 khaNDaH ] "AvAhanAdikA mudrA nava sAdhAraNA matAH / tathA SaDaGgamudrAzca sarvamantreSu yojayet ' iti // tA yathA-" hastAbhyAmaJjaliM baddhvA'nAmikAmUlaparvaNoH / aGguSThau nikSipetseyaM mudrA tvAvAhanI matA // adhomukhI tviyaM cetsyAtsthApinI mudrikA mtaa| ucchritAGguSThamuTyostu saMyogAtsaMnidhApanI // antaHpravezitAGguSThA saiva saMrodhinI mtaa| uttAnamuSTiyugulA saMmukhIkaraNI matA // devatAGge SaDaGgAnAM nyAsaH syAtsakalIkRtiH / savyahastakRtA muSTiI dhomukhatarjanI // avaguNThanamudreyamabhito bhrAmitA stii| anyonyAbhimukhAzliSTakaniSThAnAmikA punaH // tathaiva tarjanImadhyA dhenumudrA samIritA / amRtIkaraNaM kuryAttayA sAdhakasattamaH // anyonyagrathitAGguSThaprasAritakarAGguliH / mahAmudreyamAkhyAtA paramIkaraNe budhaiH // prayojayedimA mudrA devatAhvAnakarmaNi" / aGgavyUhAni jalAdhairiti / hRdayAdInyudakAdAnAdyaiH pAdhAdibhiH saMpUjyetyarthaH / aGgavyUhAnilajAbairitipAThe'GgavyUhairanilajAdyairhanumadAdyaizca sAkaM devaM pUjayedityanvayaH / aGgavyUhAni nalAyairiti tu yuktaH pAThaH / nalAdyairnIlAdyaiH SoDazabhiH sahetyarthaH / teSAM sthAnAni / 'AgneyyAdiSu koNeSu hRdayAdIni pUjayet / netramane dizAsvastram' iti / aGgamudrA yathA "aGganyAsasya yA mudrAstAsAM lakSaNamucyate // anaGguSThA Rjavo hastazAkhA bhavenmudrA hRdaye zirasyapi / adhoGguSThA khalu muSTiH zikhAyAM karadvaMdvAGgulayo varmaNi syuH // nArAcamuSTayuddhatabAhuyugmakA aGguSThatarjanyudito dhvanistu // viSvagniSaktaH kathitA'stramudrA yatrAkSiNI tarjanI madhyame staH / netratrayaM tatra bhavedanAmA SaDaGgamudrAH kathitA yathAvat " iti / varmaNi vizeSa AgamAntare "tathAvidhAbhyAM pANibhyAM varma skandhAdinAbhigam" iti / 1 gha. 'mIkAra / 2 gha. svsrm'| 3 Ga. viSTagni / For Private And Personal Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 10 khaNDaH ] zrIrAmapUrvatApanIyopaniSat / 527 dhRSTyAdikairiti / sRSTyAdInanye paThantitathA hi-"pUjayedvaiSNave pIThe mUrti mUlena kalpayet / zrI sItAyai dviThAntena sItAM pArzvagatAM yajet // agre pArzvadvaye zArGgazarAnaGgAni tadvahiH / hanUmantaM sasugrIvaM bharataM savibhISaNam // lakSmaNAGgadazatrughnAJjAmbavantaM daleSvimAn / vAcayantaM hanUmantamagrato dhRtapustakam // yajedbharatazatrughnau pArzvayodhRtacAmarau / dhRtAtapatraM hastAbhyAM lakSmaNaM pazcime yajet // sRSTiM yajantaM vijayaM surASTra rASTravardhanam / akopaM dharmapAlAkhyaM sumantraM ca dalAgrataH / / sarvAbharaNasaMpannAllokezAnarcayettataH / tadastrANi tato bAhye vajrAdIni prapUjayet" iti // 6 // vasiSThAyairmunibhinIlamukhyairArAdhayedrAghavaM candanAdyaiH // mukhyopahArairvividhaizca pUjya tasmai japAdIMzca samyaksamarmya // 7 // vasiSThAyairiti / vasiSThavAmadevanAbAlagautamabharadvAjakauzikavAlmIkinAradasanakasanandanasanAtanasanatkumArA dvAdaza / "kamaNDaludharAnsarvAnmantramuccarato munIn / / dvAdazAbje'rcayetpUrvAdikrameNa ca tatparAn" nIlamukhyairiti / nIlanalasuSeNamaindasarabhadvividadhanadagavAkSakirITakRNDalazrIvatsakaustubhazaGkhacakragadApadmAni SoDazAbje'rcayetpUrvAdikrameNa kRtAJjalIn / candanAyaiH sugandhibhiH / japAdIniti / AdizabdenopacArAH / japasamarpaNe mantraH "guhyAtiguhyagoptA tvaM gRhANAsmatkRtaM japam / siddhirbhavatu me deva tvatprasArdIttvayi sthitA" iti // 7 // pUjAnte namaskAramAha evaMbhUtaM jagadAdhArabhUtaM rAmaM vande saccidAnandarUpam // gadArizavAjadharaM bhavAriM sa yo dhyAyenmokSamAmoti srvH||8|| evaMbhUtamiti / bhavArimityantA deshikoktiH| arizcakram / zrutiH phalamAha-sa iti / sarvataH sarvasmAindhanAt / *sarva iti tu yuktaH pAThaH // 8 // ___ * ayamevA''darzapustakeSu dRzyate / 1 . zItAya / 2 Ga. shiitaaN| 3 ca. dagandhamAdanaga / 4 gha. dAnmahezvara' hai| For Private And Personal Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 528 nArAyaNaviracitadIpikAsametA- [10 khaNDaH ] vizvavyApI rAghavo'tho tadAnImantardadhe zaGkhacake gadAbje // dhRtvA ramAsahitaH sAtazca sasapanajaH sAnujaH sarvalokI // 9 // rAghavaH, atho tadAnImiti padacchedaH / antardadhe lokAdRzyo babhUva na tu dehadharma gataH / rAmAyaNe'pi tenaiva rUpeNa brahmaloke gamanamuktam / sa naisargikarUpaM dhRtvA sAvRta AvaraNaiH parivAraiH sahitaH / "khaNItagardabhazvAdizcirAyodhyAvanaikakRt" iti puraannaat| sasapatnanaH sapatnajena vairisaMtApena sahitaH / samadarzitvAtsarvalokI sarvadarzI // 9 // tadbhaktA ye labdhakAmAMzca bhuktvA tathA padaM paramaM yAnti te ca // imA RcaH sarvakAmArthadAzca ye te paThantyamalA yAnti mokSaM ye te paThantyamalA yAnti mokSamiti // 10 // (103) iti dazamaH khaNDaH // 10 // ityatharvavede rAmapUrvatApanIyopaniSatsamAptA // 28 // ye te tadbhaktAste kAmAlla~bhante labdhAMzca kAmAnbhuktvA paraM padaM yAnti / upaniSatpAThe phalamAha-imA iti / dviruktiH samAptyarthA / dazAvaraNapUnA'gastyasaMhitAyAmuktA "SadoNe prathamA''vRtiH syAdaGgairagnitaH kramAt / dvitIyA''tmAdikairdevairaSTAbjamUlake tathA" // AtmA 1 nivRttiH 2 antarAtmA 3 pratiSThA 4 paramAtmA 5 vidyA jJAnAtmA 7 zAntiH 8 ityAtmAdayaH // "tRtIyA vAsudevAyairaSTapatre tathaiva ca / caturthI vAyuputrAdyaiH patrAdye pUrvataH kramAt // ghRzyAdyaiH paJcamA''vRtidvitIyASTadale tathA / SaSThI dvAdazapatreSu nAradAdhairmaharSibhiH // saptamI SoDazAne syAnnIlAdyaiH kapipuMgavaiH / dhruvAdyairaSTamI jJeyA dvAtriMzaddalapadmake // indrAdyairbhUgRhe cA''dye navamAvaraNaM bhavet / tadanazaktyAdyairdazamAvaraNaM zubham // ___ dazAvaraNapUneyaM kartavyA sAdhakottamaiH" iti / / pUjAyantre caitAnyAvaraNAni / asya dhAraNayantrAdayaM vizeSaH / atra hi SaTroNAdibhUpurAnte devasvarUpANi bhavanti / dhAraNayantre tu mantrarNA iti / AvaraNakramo'pyayameva 1 gha. matravarNA / For Private And Personal Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrIrAmapUrvatApanIyopaniSat / 529 zrutau draSTavyaH / pAThakramAdarthakramasya balIyastvAtsarvataSvindrAditadAyudhAnAmante nive. zAt / dviruktinizcayArthI / itizabdo granthasamAptyarthaH // 10 // iti dazamaH khaNDaH // 10 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM rAmapUrvasya dIpikA // 1 // iti nArAyaNaviracitA rAmapUrvatApanIyopaniSaddIpikA samAptA // 35 // For Private And Personal Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe namaH / zrIrAmottaratApanIyopaniSat / nArAyaNaviracitadIpikAsametA / OM bRhaspatiruvAca yAjJavalkyaM yadanu kurukSetraM devAnAM devayajanaM sarveSAM bhUtAnAM brahmasadanamavimuktaM vai kurukSetraM devAnAM devayajanaM sarveSAM bhUtAnAM brahmasadanaM tasmAdyatra kacana gacche rAmottaratApanIyaM svarUpamahimoktaye / rAmacandrasya SaTtriMzaM khaNDapaJcakamaNDitam // 1 // pUrvatApanIye rAmamantrA yantrapIThapUjA ca savidhAnenoktA " madhye tAradvayaM likhet " tatsarvaM praNavAbhyAM ca veSTayet " iti rAmAtmakayantrAGgatokArasyoktA tathA 'oMkArAya namo namaH' iti ca pradhAnadevatArUpatA tasyoktA mUlamantra nirNayAnantaraM cAGgamantra nirNaya ucita iti praNavanirNayArthamuttaratApanIyamArabhyate / kSetrottame kRtA satsaMpradA yAgatA copAsanA mahAphalA tadarthamRSisaMvAdena praNavaM nirNayanrAmacandrasya stotramantrato'rthatazca mahimAnaM svarUpaM ca prakAzayitumAdau kSetrottamaM vyanakti / bRhaspatiruvAca yAjJavalkyamiti / yatkSetramanu hInaM kurukSetramityarthaH / yato hInaM hIne'nuH karmapravacanIyastadyoge yaditi dvitIyA / yathA harimanu surA harehIMnA ityarthaH / kurukSetrAdadhikaM yatkSetraM hi kurorbrahmaNo varadAnAtkSetrottamaM prasiddhaM tato'pyadhikaM tathA devAnAmapi devayajanaM devapUjAsthAnaM tathA sarveSAM bhUtAnAM prANinAM brahmasadanaM brahmaprAptisthAnaM tatki - miti vAkpatiryajJavalkyApatyaM pratyuvAca papracchetyarthaH / yajJAnAM vaktA yajJavalkyo devarAto brahmA vA / yAjJavalkyastatrottarayaMstannAmato nirdizati -- avimuktaM vA iti / na vimuktamIzvareNAparityaktamavimuktaM pArvatyA''grahe kRte'pIzvareNa na vimuktaM vArANasIkSetra kurukSetram | avimuktameva kSetraM kurvitirAmAdezAdIzvaraNa kRtatvAt / vai prasiddham / mukhyaM kurukSetram / atra ca liGgaM matkSetra itIzvaroktiravimukte tava kSetra iti rAmoktizca / tathA devAnAmityAdivizeSaNadvayaM prAgvat / dezAntaraM taddRSTyopAsyaM na tu tatkurukSetrAdidezAntaradRSTyo pAsyamityAha - tasmAditi / yasmAdidameva kSetrottamaM --- For Private And Personal Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrIrAmottaratApanIyopaniSat / tadeva manyetetIdaM vai kurukSetraM devAnAM devayajanaM sarveSAM bhUtAnAM brahmasadanamatra hi jantoHprANeSatkramamANeSu rudrastArakaM brahma vyAcaSTe yenAsAvamRtI bhUtvA mokSI bhavati tasmAdavi muktameva niSevetAvimuktaM na vimuJcedevamevaitadyAjJavalkyaH // 1 // atha hainaM bharadvAjaH papraccha yAjJavalkyaM kiM tArakaM kiM tairatIti sa hovAca yAjJavalkyastArakaM dIrghAnalaM bindu. pUrvakaM dIrghAnalaM punarmAya namazcandrAya namo bhadrAya nama tasmAttadevAvimuktameva manyeteti jAnIyAt / itizabdo vAkyasamAptau / tasya mananolekhamAha-idaM vA iti / idaM yatra vayaM vicarAmastadeva vizeSaNatrayayuktamavimuktaM manyAmaha ityarthaH / evaM kRte satyavimuktanivAsaphalaM tAdAtmyopAsanayA bhavatIti bhaavH| nanvasyAnyakSetrebhyaH ko vizeSo'ta Aha-atra hIti / jantoH prANimAtrasya na manuSyasyaiva / krimikITAdayo'pyAzu muktAH santviti varadAnAt / tArakaM SaDakSaraM bIjaM vaa| tasya kiM phalamata aah--yeneti| amRtI bhUtvA brahmIbhUya mokSI bhavati / mokSo'syAstIti mokSI bandharahito bhavati / phalitaM kartavyamAha-tasmAditi / niSevaNaM cintanAdi dezAntarasthasyApi saMbhavatItyata uktamavimuktaM na vimuJcediti / evamevaitadyAjJavalkya iti / yAjJavalkyo yadAhaivamevaitadarthajAtamiti bRhaspatarenumativacaH / evameSa bhagavanyAjJavalkyatipAThe he bhagavanyAjJavalkyaiSa bhavadukto'rtha evameva nAnyatheti bRhspterevaanumtivcH| atra bRhadAraNyaka iva brahmavicchiromaNiryAjJavalkyo vaktA bRhaspatyAdayaH zrotAraH sabhA janakasya tasya rAmaparatvAttatra nirmatsarANAM samAjasaMbhavAcca / bRhadAraNyake tu jalpaH / atra paraM munInAM nirmatsaratayA vAda iti vizeSaH // 1 // atha bRhaspateH sadttaradAnAnantaram / ha prasiddham / enaM yAjJavalkyam / pUrvavAkya AdiSTatvenAnvAdizyamAnatvAdenAdezaH / dvAbhyAM jAtaM bhara poSayeti divyavAcoktasvAdbharadvAjaH sa papraccha pRSTavAnyAjJavalkyaM brahmavidam / evaM bRhaspatipRSTArthavettAraM praSTavyasvarUpamAha-kiM tArakamiti / nanu tAraNakriyAkartR prasiddhamevetyAzaGkaya praznasya vizeSaviSayatAmAha-kiM taratIti / yattarati saMsAraM tArayati tasya kiM svarUpamityarthaH / taratiranta vitaNyarthaH / tantreNa kArakAntarasyApi prazno'yamasya garbhetyAdhuttaraM bhAvi / uttaramAhetyAha-sa heti / dIrvAnalaM dIrgha AkAra ArUDho'nalo repho yasmiMstat / tacca bindupUrvakaM bindoH pUrvameva pUrvakaM rA siddham / dIrvAnalaM punastena rA iti siddham / mAya nama iti svarUpam / candrAya namo bhadrAya nama iti dvau mantrI pRthak / 1 ga. cha. a. vaiSa bhagavaniti yAjJavalkyaH / 2 ka. ga. bhAradvAjaH / 3 ka. tArayatIti / For Private And Personal Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 532 nArAyaNaviracitadIpikAsametAityotamAtmikAH saccidAnandAkhyA ityupAsitavyAH / akAraH prathamAkSaro bhavatyukAro dvitIyAkSaro bhavati makArastRtIyAkSaro bhavatyardhamAtrazcaturthAkSaro bhavati binduH paJcamAkSaro bhavati nAdaH SaSThAkSaro bhavati tArakatvAttArako bhavati taduktam-" rAmeti rAmabhadreti rAmacandreti vA smaran / naro na lipyate pApairmukti muktiM ca vindati " iti // eSAM vidhiH prAgevoktaH / oMrUpAstadrapA brahmarUpAstathA sadAkhyAzcidAkhyA Ana. ndAkhyAzcetyevaM yathAsaMkhyametA rAmAdyAkhyA upaasitvyaaH| taduktaM gItAyAm---OM tatsaditi nirdezo brahmaNastrividhaH smRtH| brAhmaNAstena vedAzca yajJAzca vihitAH purA" iti / kiM tArakamiti prazne rAmaSaDakSarau ca dvau tArakAvityuktam / oMkArAditrikadvayarUpeNa yathAsaMkhyamupAsyA iti coktam / saMpratyoMkArasya SaDakSaratvena tArakatvamupapAdayatiakAra ityAdinA / akArAdayastrayo mUrtA ardhamAtrAdayastrayo'mUrtA akAro brahmendurukAro viSNurarko makAraH parama Izvaro'gnizvArdhamAtro'rdhabinduH zaivamaye zivazaktitatsamavAyavAcako brahmamaye mAyAbrahmatatsamavAyavAcako vaiSNavamaye lakSmInArAyaNatatsaMbandhavAcako bindurardhacandropari likhito mAyAghanIbhAvaH kriyApradhAnatA / tasyArthaH svagarbha mahattattvamiti yAvat / yaduktam-"mama yonirmahadbrahma tasmingarbha dadhAmyaham" iti / sa birtho nAdaH SaSThAkSarasaraNakArAtmakaH kAMsyaghaNTAvasAnanAdatulyastasyartunAtA garbhAdhAnakRtAvadhAnA zaktimahattattvAbhidhAnArtho yatsAMkhyAnAM mahattattvaM vaidikAnAmavyAkRtaM vaiSNavAnAmRtusnAtA mahAlakSmIH / evaM SaDakSaratArakabrahmatAsiddhaye SaDakSarAtmatA praNavasyoktA / anyatra tu zaktizAntAkhye dve akSare ityaSTAkSaratA praNavasyoktA mAyAbrahmaNI tayorarthaH / tArakatvAditi / tArakaSaDakSaravAcyabrahmatAsiddhaye SaDakSarAtmatA praNavasyApi SaDakSaratvena samAnadharmeNa tArakatvAdayamapi tArako bhavati tArakazabdavAcyo bhavati / aSTAkSaratApakSe'STAkSaratArakamantradvayavadasyApi tArakatvamityavadheyam / akArAdInAmuttarottarasya pUrva pUrva prati kAraNatA jJeyA sA ca zabdato'rthatazca tena brahmaNaH zaktiH zakternAdo nAdAdvindurbindorardhamAnA tasyAstridhAbhinnAyA sakArAdaya iti / taduktam- "saccidAnandavibhavAtsakalAtparamezvarAt / AsIcchaktistato nAdo nAdAdvindusamudbhavaH / / 1 ka. sa. cha. tavyam / a| For Private And Personal Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zrIrAmottara tApanIyopaniSat / parazaktimayaH sAkSAtridhA'sau bhidyate punaH / bindurnAdo bIjamiti tasya bhedAH samIritAH " // etau bindunAdau prathamokta bindunAdAbhyAmanyau tatkAryabhUtau jJeyau / taduktam - "binduH zivAtmako bIjaM zaktirnAdastayormithaH // - Acharya Shri Kailashsagarsuri Gyanmandir samavAyaH samAkhyAtaH samAgamavizAradaiH / raudrI vindastato nAdAjjyeSThA bIjAdajAyata || vAmA tAbhyaH samutpannA rudrabrahmaramAdhipAH / te jJAnecchAkriyAtmAno vahnIndvarkasvarUpiNaH" iti // "sadAzivAdbhavedIzastato rudrasamudbhavaH / tato viSNustato brahmA teSAmevaM samudbhavaH " iti // praNavasya zarIrasthAnakAlalayA brahmavidyopaniSadyuktAH / yathA---''omityekAkSaraM brahma yaduktaM brahmavAdibhiH // zarIraM tasya vakSyAmi sthAnaM kAlaM layaM tathA / tatra devAstrayaH proktA lokA vedAstrayo'gnayaH // tisro mAtrArdhamAtrA ca akSarasya zivasya ca / Rgvedo gArhapatyaH pRthivI brahma eva ca // akArasya zarIraM tu vyAkhyAtaM brahmavAdibhiH / yajurvedo'ntarikSaM ca dakSiNAgnistathaiva ca // viSNuzca bhagavAndeva ukAraH parikIrtitaH / sAmavedastathA dyauzvA''havanIyastathaiva ca // IzvaraH paramo devo makAraH parikIrtitaH / atha sthAnam -- "sUryamaNDalamAbhAti akAraH zaGkhamadhyagaH || ukArazcandrasaMkAzastasya madhye vyavasthitaH / kArazca nisaMkAza vidhUmo vidyutopamaH " / atha kAla :- "tisro mAtrAstathA jJeyAH somasUryAgnitejasaH / zikhA ca dIpasaMkAzA yasminnupari vartate // - asyArthaH - sakalAtsamAyAtazakteH / zakterutthAnAvasthA nAdaH / taduttaradazA binduH kriyApradhAno ghanIbhAvaH / parazaktimayaH para IzaH zaktizca tanmayastatpradhAnaH / tridhA'sau bhidyate kAryatrayAtmako bhavati / bindoH zivAtmakAdraudrI makArArtharudranananazaktiH / nAdAcchivazaktisamavAyarUpAdakArArthabrahmendu jananazaktijrjyeSThA / bIjAcchaktirUpAdukArArthaviSNvarkajananazaktirvAmA'jAyateti / akArokAramakArArthAnAmuttarottarasya pUrvaM pUrva prati kAraNatotA / For Private And Personal 533 Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 534 www.kobatirth.org nArAyaNaviracitadIpikAsametA tadeva tArakaM brahma tvaM viddhi tadevopasyAmiti jJeyam / garbhajanmajarAmaraNasaMsAramahadbhayAtsaMtArayati tasmAducyate' tArakamiti ya etattArakaM brAhmaNo nityamadhIte se sarva pApmAnaM tarati sa mRtyuM tarati sa brahmahatyAM tarati sa bhrUNahatyAM tarati sa vIrahatyAM tarati sa sarvahatyAM tarati sa saMsAraM tarati sa sarva tarati so'vimuktamA zrito bhavati sa mahAnbhavati so'mRtatvaM ca gacchetIti // 2 // atha laya: ardhamAtrA tu sA jJeyA praNavasyopari sthitA / padmasUtranibhA sUkSmA zikhAbhA dRzyate parA // sA nADI sUryasaMkAzA mUryaM bhittvA tathA'param / dvAsaptatisahasrANi sUrya bhittvA tu mUrdhani // varadaH sarvabhUtAnAM sarva vyApyaiva tiSThati" / - "kAMsyaghaNTA ninAdastu yathA lIyati zAntaye || oMkArastu tathA yojyaH zAntaye sarvamicchatA / yasminsaMlIyate zabdastatparaM brahma gIyate / / dhruvaM hi cintayedbrahma so'mRtatvAya kalpate so'mRtatvAya kalpata iti" iti / - Acharya Shri Kailashsagarsuri Gyanmandir tadeveti / tadevoMkAramakSarameva paramaM prakRtarAmamantratrayameva ca / tArakaM saMsArottArakaM brahma paramArthasatyaM tvaM bharadvAja viddhi jAnIhi / tadeva mantravAcyaM mantrapratIkaM copAsyamubhayatraivakAreNAmanprakaM brahma vyAvartyate tasya nirguNasya durbodhatvAttadevopAsyamityetAvatA siddham / iti jJeyamiti vacanamayaM paramopadeza iti bodhanArtham / garbhetyapAdAnopadezAtprabhe'pAdAnaprazno'pi jJAtavyaH / upAsanarahitapAThamAtrasya phalamAha - etaditi / brAhmaNa iti - vacanAdadhyayane kSatrAdInAmanadhikAro gamyate / nityamupadezAnantaraM yAvajjIvam / adhIte na tu parapaThitaM zRNotyeva / mRtyuM tarati yathA mArkaNDeyo nArAyaNASTAkSareNa mRtyuM tIrNavAn / "bhrUNaH strIgarbhaDimbhayoH" iti vizvaH / vIrahatyAM tarati 'vIrastu subhaTe zreSThe' | sarvahatyAmagaNitAnantaprANivadham / sarvaM dustaram | avimuktaM vArANasIkSetraM yatra tatra sthito vArANasyAmeva sthito bhavati yatra tatra mRto vArANasyAmetra mRto bhavatItyarthaH I Azrito bhavatItyasyAnantaraM sa mahAnbhavatIti kaizcicchavyate tena bhuktiruktA'mRtatvaM ceti muktiruktA || 2 || For Private And Personal - 1. 'pAsitavyami / 2 ka te SaDakSaraM tA' / 3 ka. sapA / 4 jha. ti mR / 5ka. ga. "cchati / Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 535 zrIrAmottaratApanIyopaniSat / arthate zlokA bhavanti akArAkSarasaMbhUtaH saumitrivishvbhaavnH|| ukArAkSarasaMbhUtaH zatrughnastaijasAtmakaH / prAjJAtmakastu bharato makArAkSarasaMbhavaH / ardhamAtrAtmako rAmo brahmAnandai kavigrahaH // zrIrAmasAnidhyavazAjjagadAnandadAyinI / utpattisthitisaMhArakAriNI sarvadehinAm / / sA sItA bhavati zeyA muulprkRtisNjnyitaa| praNavatvAtprakRtiriti vadanti brahmavAdina iti / omityetadakSaramidaM sarva tasyopavyAkhyAnaM praNavasya SaDakSarANAM krameNAthAnAha mantraiH----athaita ityAdinA / vizvabhAvano viracirUpo jAgradabhimAnI saumitriH saMkarSaNaH / taijasAtmakaH svapnAbhimAnI zatrughnaH pradyumnaH / prAjJAtmakaH suSuptAbhimAnI bharataH / rAmasturIyAvasthaM brahma vAsudevAkhyam / bindvarthamAha--zrIrAmeti / Anandasya brahmAMzatvAtkevalayA prakRtyA sa dAtumazakya iti rAmasAMnidhyApekSakAryakartI bindvaMzavAcyA kAryonmukhI nAdAMzavAcyA / sItAyAH zaktizAntAkhye apyavasthe Aha-praNavatvAditi / vAcyavAcakabhAvaM tyaktvA praNa. vena yadA'bhedaM gatA tadA prakRtiriti vadanti / brahmavAdino jJAninaH / itizabdaH zlokasamAptyarthaH / omityetadakSaramidaM sarvamityAdiko andho mANDUkye nArasiMhe'tra ca samAnastatra mANDUkye vistareNa vyAkhyAtaH saMkSepeNAtra vyAkhyAyate / tatra hi pradhAna praNavavidyA'tra tvaGgam / praNavAvayavAnsvarUpato'rthatazca vyAkhyAya praNavaM tathaiva vyAkhyAtamAha-omityetaditi / omityakSaramuddizya sarvAtmatvaM na vidhIyate kiMtu sarvamuddizyoMkAratvaM prasiddhasyoddazyatvAt / itikaraNamarthaviparyAsakRdoMkAramarthapadArthakatvAtpracyAvya zabdapadArthakatvaM nayatyanyathA sarvasya prANAdebrahmAtmakatvameva pratIyeta na praNavAtmakatvam / etadvedAditvena prasiddhamakSaraM vyaGgyaM padam / nanu sAkArAtmatattvapratipattaye pravRttA zrutiH kimarthamoMkArasya sarvAtmatvaM pratipAdayati na hyoMkAratattvapratipattyA sAkArabrahmatattvapratipattirbhavati / ucyate / sarve'rthAH zabdAtmakA vAcArambhaNamityAdizruteH / sarvazca zabda oMkAreNa sarvA vAksaMtRNNeti zruteH / tenoMkArAnatirekAdAkArajAtasyoMkAranirNayaH sAkArAtmapratipattyupAyastasmAdidaM sarvamomityetadakSaraM jJAtavyam / tasyopavyAkhyAnam / tasya parAparabrahmarUpasyAkSarasyoMkArasyopavyAkhyAnaM brahmapra 1 ka. atraite / For Private And Personal Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Ach 536 nArAyaNaviracitadIpikAsametAbhUtaM bhavadbhaviSyaditi sarvamoMkAra eva / yaccAnyatrikAlAtItaM tadapyoMkAra eva sarva hotabrahmAyamAtmA brahma so'yamAtmA catuSpAjjAgaritasthAno bahiSmanaH tipattyupAyatvAdbrahmasamIpatayA kathanaM prastutamiti zeSaH / bhUtamityAdi kAlatrayaparicchecaM yattadakAra eva vAcyavAcakAbhedAttasya coMkAramAtratvAdyaccAnyatrikAlAtItaM kAlatrayAparicchedyamavyAkRtaM sUtraM ca tadapi sarvamoMkAra eva vAcyasya vAcakAnatirekanyAyAt / yattvatra trikAlAtItaM nirguNaM brahma ( tanna ) grAhyaM tasyAvAgviSayatvena lakSyatve. noMkArAtirekAt / nanvomityetadityanena vAcyavAcakayoraikyasiddhau kimartha bhUtamityAdinA punaraikyamucyate / pUrveNa vAcakena vAcyasyaikyamuktaM dvitIyena vAcyena vAcakasyaikyamucyata iti cenna / ekoktyaiva dvyorbhedsiddheH| na hi vAcakena vAcyamabhinnamityukte vAcyena vAcakasya bhedastiSThati / ucyate / parasparaikyavacanaM dvayorekatvapratipatyartham / itarathA hyabhidhAnatA'bhidheyapratipattirityabhidheyasyAbhidhAnatvaM gauNamityA. zaGkA syAt / ata evAgre nirastAvidyAtamomoho'hameveti saMbhAvyo'hamityanena rAmAtmanoH parasparaikyaM vadiSyati / ukte vAcyavAcakAbhinnatve pravilApanaM prayojanamAhasarva hyetadbrahmeti / sarva yaduktamokAramAtramiti tadetatkAraNaM kArya ca brahma / tatki parokSaM netyAha-ayamAtmA brahmeti / yadbrahma zrutyA sarvAtmakamuktaM tanna parokSamiti mantavyaM kiM tvayamAtmetyanvayaH / catuSpAttvena pravibhajyamAnaM pratyagAtmatayA'bhinayannidizati--ayamAtmeti / hastAgraM hRdayadezamAnIyAyamiti pradarzyate / oMkArAbhidheyaH parAparatvena vyavasthitazcatuSpAttvavidhAnArtha nirdizyate-so'yamAtmeti / catuppAccatvAraH pAdA jAgradAdirUpA yasya sa tathA / tatra trayANAM pAdAnAM padyate'neneti karaNavyutpattyA turIyaprAptau karaNatvaM caturthasya tu padyate ya iti karmavyutpattyA prApyatvena phalatvam / vizvAdInAM hi trayANAM pUrvapUrvapravilApanena turIyasya pratipattiriSTA / sAkArapakSe bharatAdibhistribhiH phalabhUtenA''tmanA ca catuSpAttvam / na tvAtmano niravayavasya pAdadvayamapi nopapadyate tatkathaM catuSpAttvamata Aha-jAgaritasthAna iti / paramArthatazcatuSpAttvAbhAve'pi kAlpanikamupAyopeyabhUtaM pAdacatuSTayamaviruddhamiti bhAvaH / jAgaritaM sthAnamabhimAnasya viSayabhUtamasya sa tathA / sAkArapakSe jAgarUko lakSmaNaH / bahiSpajJa iti / prajJAyAstAvadAntaratvaprasiddharayuktaM bahiSprajJatvamiti cenna / bahiH svAtmavyatirikte viSaye prajJA'sya sa bahiSprajJaH / yadyapi caitanyalakSaNA prajJA svarUpabhUtA na bATe viSaye pratibhAsate tasyA viSayAnapekSatvAbAhyasya ca viSayasya vastuto'. bhAvAnna vA svarUpaprajJA vastuto vAhyaviSayeSyate tathA'pi buddhivRttirUpA'sAvajJAnakalpitA tadviSayA bhavati na ca vastutaH sA'pi tadviSayatAmanubhavati / vastunaH svayamabhAvA For Private And Personal Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 537 zrIrAmottaratApanIyopaniSat / saptAGga ekonaviMzatimukhaH hAhyasya viSayasya kAlpanikatvAdatastadviSayatvaM prAtibhAsikamavadheyam / sAkArapakSe sarvadezavRttAntasAvadhAnaH / saptAGgaH saptazIrSaNyaH paJcendriyANi buddhimanasI vA'GgAnyasya / athavA mUrdhA cakSuH prANaH saMdeho bastiH pAdAvasya ca saptAGgAni 'tasya mUrdheva sutejAH' ityAdicchAndogyazruteH / sAkArapakSe lakSmaNaH zatrughnaH saptAGgAni pratyupAyAH khamantrAkSararUpANyasya sa tathA / yadvA-"lokAdhinAthaM raNaraGgadhIraM rAjIvanetraM raghuvaMzanAtham / kAruNyarUpaM karuNAkaraM taM zrIrAmacandraM zaraNaM prapadye" // itizlokoktAnyanUdyAni sapta nAmAnyaGgAni sAdhanAni yasya lakSmaNasya saH / ekonaviMzatimukha ekonaviMzatirmukhAni yAjJavalkyoktAni "indriyANi manaH prANA jJAnamAyuH sukhaM dhRtiH / dhAraNA preraNaM duHkhamicchA'haMkAra eva ca // prayatna AkRtivarNaH kharadveSau bhAvAbhAvI / tasyedamAtmajaM sarvamanAderAdimicchataH" iti // . mukhAni pravRttidvArANi / yadvA prANendriyAntaHkaraNAni mukhAnyasya / sAkArapakSe nu "ziro me rAghavaH pAtu" ityArabhya "pAdau vibhISaNazrIdaH" ityantAni zirobhAladRkzrutighANamukhajihvAkaNThaskandhabhuja karahRdayamadhyanAbhikaTisakthinAnujavApAdarakSApra. tipAdakAnyekonaviMzativAkyAni mukhe yasya saH / rAmarakSApaThanapara ityarthaH / "zrIrAma rAma raghunandana rAma rAma zrIrAma rAma bharatAgraja rAma rAma / zrIrAma rAma raNakarkaza rAma rAma zrIrAma rAma zaraNaM bhava rAma rAma" // itizlokoktAnyekonaviMzatinAmAni mukhe yasya sa lakSmaNa ekonaviMzatimukhaH / yadvA-"rAmaM lakSmaNapUrvajaM raghuvaraM sItApati sundaraM kAkutsthaM karuNAkaraM guNanidhi satyapriyaM dhArmikam / rAjendraM satyasaMdhaM dazarathatanayaM zyAmalaM zAntamUrti vande lokAdhinAthaM raghukulatilakaM rAghavaM rAvaNArim" // itizlokoktAni padAni zrIrAmastutiparANi mukhe yasya lakSmaNasyeti nityaM zrIrAmastutipara ityarthaH / yadvA-"purANanyAyamImAMsAdharmazAstrAGgamizritAH / vedAH sthAnAni vidyAnAM dharmasya ca caturdaza // Ayurvedo dhanurvedo gAndharva cArthazAstrakam / sAhityaM ca" ityetA ekonaviMzatirvidyA mukhe yasyeti vyAkhyeyam / For Private And Personal Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 538 nArAyaNaviracitadIpikAsametAsthUlabhugvaizvAnaraH prathamaH pAdaH / svamasthAno'nta:majJaH saptAGga ekonaviMzatimukhaH praviviktabhuktaijaso sthUlabhuk / indriyAdidvArA sthUlAnviSayAnbhuGkte / viSayANAM sthUlatvaM digAdidevatAnugRhItaiH zrotrAdibhirgRhyamANatvAt / sAkAre sthUlabhumahAbhoktA / vizvo vizvAkAreNa sthito viraadddehaabhimaanii| naraH puruSaH / sAkAre sarvAzrayatvAdvizvaH / prathamaH pAdaH / etatpUrvakatvAduttarapAdAdhigamasya prAthamyamasya / sAkArapakSe rAmaprAptau lakSmaNabhajanasya prathamopAyatvAllakSmaNaH prathamaH paadH| nanvayamAtmA brahmeti pratyagAtmano'tra catuSpAttve prakRte kathaM lakSmaNAdimantrAdibhiH saptAGgatA kathaM cadvyAdityAdibhiH pRthivyantairAdhidaivikaiH sptaanggtaa| ucyate / upAsyopAsakayoradhyAtmAdhidaivatayozcAbhedasya vivakSitatvAttadyathoktavizeSaNayogaH saMbhavati / pAdAnAmapi parasparaikyasya vivakSitatvAtprathamapAdAdau turIyapAdAdidharmayogaH / dvitIyaM pAdamAha-svamasthAna iti / svapnaH sthAnaM mamAbhinnaviSayabhUtamasya sa tathA / svapnajAgarayoH ko bhedaH / ucyate / jAgratprajJA'nekasAdhanA bahirviSayA prAtibhAsikI manaHspandamAtrA satI yathAbhUtaM saMskAraM manAyAdhatte sa jAgaraH / tanmanastathAsaMskRtaM citrita iva paTo bAhyasAdhanAnapekSamavidyAkAmakarmabhiH preryamANaM jAgradvadavabhAsate sa svapnaH " asya lokasya sarvAvato mAtrAmapAdAya svapiti" iti zruteH / svapnarUpeNa pariNataM manaH sAkSiNo viSayo bhavati / tathA ca ghaTAdivadviSayatvAnmanaso nA''tmagrAhakatvazaGkA / antaHprajJa iti / nanu vizvasya bAhyendriyajanyaprajJAyAstaijasasya manojanyaprajJAyAzcAntasthatvAvizeSAdantaHprajJatvaM vizeSaNamavyAvartakamiti cedupapAditaM tAvadvizvasya bahiSprajJatvaM taijasastvantaHprajJo vijJAyate bAhyAnIndriyANyapekSya manaso'ntaHsthatvAttatpariNAmatvAcca svapnaprajJAyAstadvAnantaHprajJo yujyate / kiMca manaHsvabhAvarUpA yA jAgaritavAsanA tadrUpA svapnaprajJeti yuktaM taijasasyAntaHprajJatvam / sAkAre zatrughnaH kumArapadavyAsthitaH pradyumnaH kAmitayA sukhe suSvApa mantripadamavalambamAno'ntaHprajJazca / saptAGgatvamekonaviMzatimukhatvaM ca pUrvavat / praviviktabhugiti / sUkSmabhuk / nanu vizvataijasayoraviziSTaM praviviktabhuktvaM prajJAyA bhojyatvasya tulyatvAt / maivam / tasyAbhojyatvAvizeSe'pi tasyAmavAntarabhedAtsaviSayatvAdvizvabhojyA prajJA sthUlA lakSyate / taijase tu prajJA viSayasaMsparzazUnyA vAsanAmAtrarUpeti vivikto bhogH| sAkArapakSe miSTAnnabhojI zatrughnaH pradyumnAMzatayA kAmitvAtkumAratvAcca taijasastejomayaH / nanu svapnAbhimAninastejovikAratvAbhAvAtkutastaijasatvam / ucyate / sthUlo viSayo yasyAM vAsanAmayyAM prajJAyAM jJAyate tasyAM viSayasaMsparzamantareNa prakAzamAtratayA sthitAyAmAzrayatvena bhavatIti svapnadraSTA taijaso vivakSitaH / tejaHzabdena yathoktavAsanAmayyAH prajJAyA vivakSitatvAt / For Private And Personal Page #593 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 539 zrIrAmottaratApanIyopaniSat / dvitIyaH paadH| yatra supto na kaMcana kAmaM kAmayate na kaMcana svamaM pazyati tatsuSuptaM suSuptasthAna ekIbhUtaH sAkArapakSe zatrughnastaijasaH pradyumnAMzatvena jagadvInatvAt / dvitIyaH pAdaH padyate'neneti nyutpattyA / sAkArapakSe lakSmaNApekSayA dvitIyaH zatrughno rAmaprAptihetutvAtpAdaH / tRtIyaM pAdaM vyAcaSTe-yoti / triSvapi sthAneSu tattvApratibodhalakSaNaH svApo'viziSTa iti pUrvAbhyAM samatvAdasya turIyAtpUrva nirUpaNam / na kaMcana kAmamiti jAgaravyAvRttirna kaMcana svapnaM pazyatIti svapnasya / nanvekenaivobhayavyavacchedasiddhau dvitIyamanarthakamiti cedevaM tarhi vizeSaNayorvikalpena vyavacchedakatvAnnA''narthakyam / kAmasaMsparzavirahitvamanyathAgrahaNazUnyatvaM ca tayorarthaH / suSuptasthAna iti / suSuptaM sthAnadvayavizeSarahitaM sthAnaM bhUmirasya sa tathA / ekIbhUta aikyamApannaH kAryalaye kAraNenAvyaktenAbhedamApanno zatamograstamivAhastenaikIbhUta iva bhavati / prajJAnaghanaH prajJAnAni svapnajAgranmanaHspandanAni ghanIbhUtAnIvAsya sa prajJAnaghanaH / evazabdAjAtyantaraniSedhaH / Anandamaya Anandapracuro nA''nandavikAraH kUTasthatvArtikaMtu svarUpasukhAbhivyaktipratibandhakaduHkhAbhAvAdAnandapracuraH / mayaTaH svarUpArthatvAdAnandatvameva kiM na syAditi cenna / na hi suSupte nirupAdhikAnandatvaM prAjJasyAbhyupagantuM zakyam / tasya kAraNopahitatvAdanyathA muktatvAtpunarutthAnAyogAttasmAdAnandaprAcuryamevAsya svIkartuM yuktamata AnandabhuksauSuptapuruSasya tasyAmavasthAyAM svarUpabhUtAnatizayAnandAbhivyaktirasti 'eSo'sya paramAnandaH' iti zruteH / cetomukhaH svapno jAgaritaM ceti pratibodhazabditaM cetastatprati dvArIbhUtatvAt / na hi svapnasya jAgaritasya vA suSuptaM dvAramantareNa saMbhavo'sti tayostatkAryatvAt / nanvevaM cetomukhamiti syAt / evaM tarhi bodhalakSaNaM ceto mukhaM dvAramasya svapnAdyAgamanaM pratIti ceto. mukhaH / prAjJasya suSuptAbhimAninaH svapnaM jAgaritaM vA prati yadAgamanaM tatprati caitanya,meva dvAraM na hi tadvyatirekeNa kA'pi ceSTA sidhyatItyarthaH / prAjJaH prajAnAtIti prajJaH prajJa eva prAjJaH / kAlikavastujJAtRtvamasyaiva / nanu suSupte samastavizeSavijJAnoparamAskuto jJAtRtvamiti cenna / suSupto'pi hi bhUtapUrvagatyA prAjJa ucyate / yathA mathurAyAM pUrvamuSito'pi mAthuraH / tarhi prAjJazabdasya mukhyArthatvaM na sidhyatIti cettarhi prajJaptimAtramasyaivAsAdhAraNaM rUpamiti prAjJaH / itarayoviziSTamapi vijJAnamasti so'yaM tRtIyaH pAdasturIyapratipattihetutvAtpAdaH / prajJAtmakastu bharata ityugvacanAdbharatapakSe yojyate / mupto jitendriyaH / na kaMcana kAmaM kAmayate pitrA dattasyApi rAjyasya parityAgAt / na kaMcana svapnaM pazyati kAryeSu jAgarUkatvAt / tatsuSuptaM tasya sthitaprajJatvam / suSutasthAne nandigrAme guhAzaya ekI bhUto bhaktyA rAmeNaikyamApano mAtRpakSatyAgAdvA / For Private And Personal Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 540 nArAyaNaviracitadIpikAsametA-- prajJAnaghana evA''nandamayo dhAnandabhukcetomukhaH prAjJastRtIyaH pAdaH / eSa sarvezvara eSa sarvajJa eSo'ntaryAmyeSa yoniH sarvasya prabhavApyayau hi bhUtAnAM nAntaHprajJaM na bahiSpamaM nobhayataHprajJa na prajJaM nAprajJaM na prajJAnaghanama prajJAnadhana eva mahAprajJaH / Anandamayo harSazokAdyanAkulatvAdata evA''nandabhuganiruddhatvAt / cetomukhaH kartavyaparipAkadarzI / prAjJaH kuzAgrabuddhiH / tRtIyaH sumitrAsatadvayApekSayA / pAdo rAmasyAntaraGgaH prApakaH / prAjJasyA''dhidaivikenAntaryAmiNA'bhedaM gRhItvA vizeSaNAntaramAha-eSa sarvezvara iti / upAdhyaprAdhAnyamavadhUya svarUpAvasthazcaitanyapradhAnaH sarvezvaraH / anyathA svAtatryAnupapatteH / sAkArapakSe bharataH sarvezvaraH pitRbhrAtRbhyAM dezAdhipatye'dhikRtatvAt / eSa sarvajJo'nye katipayajJAH / bharataH sarvazAstratattvajJaH / eSo'ntaryAmI / eSa evAntaranupravizya sarveSAM bhUtAnAM niyantA / bharataH purImanupravizya lokAnAM niyantetarayorvanavAsitvAt / eSa yoniH sarvasya sarvajagatkAraNaM kAraNatve prakRtavizeSaNatrayameva hetuH / bharataH sarvasya dharmAderyonirdharmAdhikAritvAdarthazAstroktasarvarAjakAryasaMpAdakatvAcca / prabhavApyayau hi bhUtAnAmeSa ityanuSaGgaH / nimittakAraNatve'pyuktAni vizeSaNAni nirvahantItyAzaGkaya prakRtizca pratijJAdRSTAntAnuparodhAditi nyAyAnimittopAdAnayorna jagati bhinnatvamityevaM niyamataH prabhavApyayAvityuktam / prabhavatyasmAditi prabhavaH 'Rdorap' / apyetyasminnityapyayaH 'eraca' na tvetau bhUtAnAmekatropAdAnAdRte saMbhAvitAviti bhAvaH / bharato'pi bhUtAnAM siddhAnAM kAryANAM ghaTako vighaTakazca bhavati zrIrAmasAmrAjyasenAdhipatyAGgIkArAt / etadanto granthaH prAjJaparaH / eSapadopAdAnAttadanuvRttezca / evaM pAdatraye vyAkhyAte vyAkhyeyatvena kramavazA prAptaM caturtha pAdaM vyAkhyAtumuttaragranthapravRttirnAntaHprajJamityAdi / nanu pAdatrayavadvidhimukhenaiva caturthapAdo vyAkhyAyatAM kimiti niSedhamukhena vyAkhyAyate / ucyate / sarvANi yAni zabdapravRttau nimittAni SaSThIguNAdIni taiH zanyatvAtturIyasya vAcyatvAyogAniSedhadvAreNaiva tannirdezaH saMbhavatIti / yadi caturthaM na vidhimukhena nirdeSTuM zakyaM tarhi zanyameva tadApayeta tanniSedhenaiva nirdizyamAnatvAttathAvidhaM ca nAstyarthavaditi cenna / na turIyasya zanyatvamanumAtuM yuktaM vimataM sadadhiSThAnaM kalpitatvAttathAvidharajatAdivadilyanumAnAtturIyasya sattvasiddharmithyAkalpitasya ninimittatvAnupapatteH / nahi rajatasarpasthANu. puruSamRgatRSNikAdivikalpAH zuktikArajjusthANUparAdivyatirekeNAvastutvAspadAH zakyAH kalpayituM rajatAdInAM sadanuviddhabuddhibodhyatvAdavastutvAspadatvAyogAttadvadeva prANAdivi. kalpAnAmapi nAvastvAspadatvaM, sidhyatIti na turIyasyAvastutvam / nAntaHprajJAmiti tainasaniSedhaH / na bahiSprajJamiti vizvaniSedhaH / nobhayataHprajJamiti yugapatsarvaviSayaprajJA. tRtvaniSedhaH / nAprajJamityacaitanyaniSedhaH / na prajJAnaghanamiti suSuptAvasthAniSedhaH suSu. For Private And Personal Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrIrAmottaratApanIyopaniSat / / dRSTamavyavahAryamagrAhyamalakSaNamacintyamavyapadezyamekAtmapratyayasAraM prapacopazamaM zAntaM zivamadvaitaM caturtha manyante sa AtmA sa vijJeyaH tasya bIjabhAvAvivekarUpatvAt / vizeSavijJAnAnAM sarveSAM ghanamekaM sAdhAraNamavibhaktaM suSuptamiti tatpratiSedho netyAdinA saMbhavati / niSedhazAstrAlocanayA nirvizeSatvaM turIyasyoktaM tata eva jJAnendriyAviSayatvAdadRSTam / dRSTasyaivArthakriyAdarzanAdadRSTatvAdaki. yArahitatvamityAha-avyavahAryamiti / agrAhyaM karmendriyAthairiti nAdRSTamityanena paunaruktyam-alakSaNamiti / nanu satyaM jJAnamanantamityAdilakSaNopalambhAdayuktametat / evaM tarhi lakSyate'neneti lakSaNaM liGgaM tadrahitamalakSaNam / nanu ko hyevAnyAtkaH prANyAdityAdiliGgopanyAsaviruddhametat / evaM tarhi liGgamanumApako hetustadrahitamanumAnAviSaya aupaniSadatvAt / pratyakSAnumAnAviSayatvAdacintyaM mnso'vissyH| A evAvya. padezyaM shbdaiH| zabdapravRttermanaHpravRttipUrvakatvAt / tarhi yathoktaM vastu nAstyeva pramANAbhAvAdityAzaGkayA''ha-ekAtmapratyayasAramiti / jAgradAdisthAneSveko'yamAtmetyavyabhicArI yaH pratyayastenAnusaraNIyamanugatapratyayagamyam / evamantaHprajJatvAdisthAnidharmaniSedhaH kRtaH / prapaJcopazamamiti jAgradAdisthAnidharmaniSedha ucyate'ta eva na paunaruktyam / zivaM parizuddhaM paramAnandarUpamiti yAvat / advaitaM bhedavikalparahitam / caturtha saMkhyAvi. zeSaviSayatvAbhAve'pi pratIyamAnapadatrayarUpavailakSaNyAtturIyaM manyante vedavidaH / tasyoktalakSaNatve'pi naH kimAyAtamityAzaGkayA''ha-sa Atmeti / Atmani yathoktavizeSaNAni na pratibhAntItyAzaGkayA''ha--sa vijJeya iti / pratIyamAnabhUsarpabhUchidradaNDAdivyatiriktA yathA rajjastathA tattvamasItyAdivAkyArtha AtmA'dRSTo draSTA nahi draSTurdRSTeviparilopo vidyata ityAdizrutibhiruktaH sa vijJeya ityarthaH / AtmanyavyavahArye kuto vijJeyatvamiti cedbhUtapUrvagatyA pUrvamavidyAvasthAyAM yA jJeyatvAkhyA tayA vyapadezo jJAte tu dvaitAbhAvo jJAnena dvaitakAraNasyAjJAnasyApanItatvAt / sAkArapakSe tu tIrthayAtrAta Agato rAmo'ntaniSTho yadA'bhUttaddazA varNyate / nAntaHprajJamityAdiSaniSedhaistasya zAntAvasthoktA / adRSTamityAdiSaDavizeSaNairdAntAvasthoktA / ekAtmapratyayasAramityuparatatA / prapaJcopazamamityAdivizeSaNatrayeNa niSpannadazA / caturtha lakSmaNAdyapekSayA / sa AtmA bandhuH sarveSAM sa vijJeyaH sarvapradatvAt / iyaM rAmasya dazA rAjAnaM pitaraM prati bhRtyairuktA / tathAhi"bhRtyA UcuH-rAmo rAjIvapatrAkSo yataH prabhRti cA''gataH / ___sa vyagrastIrthayAtrAyAstataH prabhRti durbhanAH" ityAdinA // 1 kazyama' / 2 ja. vi / For Private And Personal Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 542 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametA - sadojjvalosvidyAtatkAryahInaH svAtmabandheharaH sarvadA dvaitarahita AnandarUpaH sarvAdhiSThAnaH sanmAtro nirastAvidyAtamomoho'hameveti saMbhAvyo'hamityoM tatsadyatparaM brahma rAmacandrazcidAtmakaH / so'hama tadrAmaicandraH paraM jyotiH so'hamomityAtmAnamAdAya manasA brahmaNaikI kuryAt / sadojjvalaH / vizvAdayastu tamasA pihitatvAtkadAcitsattvapariNAme satyujjvalA na sadA / sadojjvalatve heturavidyeti nirupAdhitvAtsvarUpeNa bhAsvaro nirabhra iva sUryaH / rAmaH kuhakara hitatvAtsadA yazasA bhAkharaH sa AtmA na vaizeSikezvara iva taTastho'ta eva svajJAnAindhaharaH " bhidyate hRdayagranthicchidyante sarvasaMzayAH / kSIyante cAsya karmANi tasmindRSTe parAvare " iti mantravarNAt / rAma Atmatulyo dayAlutayA kArAgRhAdimocakaH / puruSatvena kadAcijjADyasaMbhavamAzaGkayA''ha-- sarvadA dvaitarahita iti / rAma ekamanAH / svarUpalakSaNamAha - AnandasvarUpa iti / tarhi kuto dvaitabhAnamata Aha- sarvAdhiSThAna iti / sarvamavidyA tatkAryaM ca / sarvAdhiSThAnatve pramANaM sanmAtraH / sarvasatpratyaye sadAlambanataiva hetuH / rAma AnandapracuraH sarvalokAzrayaH saccaritrazca / avidyAtatkAryahInaH sarvAdhiSThAnazceti viruddhamityAzaGkayAssha - nirastAvidyAtamomoha iti / avidyaiva tamastatkRto moho mithyAjJAnaM sa yato nitarAmasto dUrApAsta ityarthaH / vAstavo'vidyAdyabhAva AropitaM sarvAdhiSThAnatvamiti na virodha iti bhAvaH / ahameveti saMbhAvya iti / IhaturIyo'hame -- veti cintanIyaH / yathA tadbrahmAhameveti tadvat / brahmaNa AtmanaikyamuktvA''tmano brahmaNaikyamAha -- ahamityomiti / ahamityukte yatpratIyate zabalaM tattathA na kiMtvomoMkAralakSyaM turIyaM brahmetyarthaH / oMkAravAcyatvaM vArayati - tatsadyatparaM brahmeti / zuddhaM lakSyamevAhaM na tu vAcyaM vAcyayorbhinnopAdhikayoraikyAsaMbhavAt / brahmaNa Atmanai-kyavacanenaiva siddherAtmano brahmaikyavacanamaupacArikaikyanirAsArthaM paramArthaikyaM hi sarvazrutitAtparyasiddham / nanu jIvabrahmaNoraikyaM sarvazrutisiddhAntaH sarvAsUpaniSatsu nirUpi tastathA'trApi nirUpyate / etAvatA prakRtadevatAyAH kimAyAtamata Aha-- rAmacandravidAtmaka iti / brahmaiva rAmo jJAnaikavigrahaH / rAmacandrasya brahmatvAttena saha jIvasyaikyapratipAdanopAyamAha -- so'hamiti / sa prasiddho'mukaputro'mukanaptA'haM manuSyAdirUpo na kiMtu sa oMkArarUpastadrUpo rAmacandrarUpaH parajyotIrUpo'ham / omityevamoMkAreNA''tmAnaM prasiddhamAdAya tattvamasyAdivyAkhyAnanyAyena manasA karaNena brahma 1jha ndharahitaH sa / 2ka. kha. cha. 'mabhadraH padeg / For Private And Personal Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrIrAmottaratApanIyopaniSat / sadA rAmo'hamasmIti tatvataH pravadanti ye / na te saMsAriNo nUnaM rAma eva na sNshyH|| ityupaniSadya evaM veda sa mukto bhavatIti yAjJavalkyaH // 3 // atha hainamatriH papraccha yAjJavalkyaM ya eSo'nanto'vyakta AtmA taM kathamahaM vijAnIyAmiti / sa hovAca yAjJavalkyaH so'vimukta upAsyo ya eSo'nanto'vyakta AtmA so'vimukte pratiSThita iti / so'vimuktaH kasminmatiSThita iti varaNAyAM nAzyAM ca madhye pratiSThita iti / kA vai varaNA kA ca nAzIti sarvAni. ndriyakRtAndoSAnvArayatIti tena varaNA bhavatIti sarvAnindriyakRtAnpApAnAzayatIti tena nAzI bhavatIti katamacAsya sthAnaM bhavatIti bhruvorghANasya ca yaH saMdhiH sa eSa dyaulo. NA'vikRtena rAmeNa sahakI kurthAta / ekIkaraNe phalamAha-sadeti / tattvataH paramArthataH sadA'haM rAmo na zokabhAgityetadye prakarSeNa buddhipUrva vadanti te nizcitaM rAmasvarUpA evetyupaniSatparamArthajJAnaM yAjJavalkya Uce bharadvAjaM pratIti zeSaH // 3 // vAcyavAcakabhedabhinnaM jagatpraNave vilIyate praNavazca zabdAtIte lakSye turIyaM ca zrIrAmAtmakaM zrIrAmazca sarvAtmA''tmano matto'bhinno'haM ca tato'bhinna ityupadiSTaM taccA''. tmajJAnaM vinA na sAkSAdbhavatIti tajijJAsuH zrotRsabhAstho'triH sukaropAyaM pRcchatiatha hainamatririti / ananto dezakAlAparicchinno'vyakto mAyAguhAyAM gUDha AtmA srvsaarH| uttaramAha-sa heti|adhyaatmmdhilokN ca dezavizeSadevatAprasattiheturityAzayenA''ha-ya iti / pRSTasyaivAnuvAda AdarArtho ya ityaadiH| avimukte kimityupAsya ityata uktamavimukte pratiSThitaH / itizabdo hetau / nanvavimuktadezo na jJAyate'taH pRcchati-sa iti / varaNAyAM varaNAnAmikAyAM nadyAM nAzyAM nAzInAmikAyAM ca yo madhyadeza aitihyaprasiddhastatra pratiSThito'vimuktaH / pravRttinimittaM pRcchati-kAvai varaNeti / uttaramAha-sarvAniti / yatra snAtAH pApadoSarahitA bhavanti / taduktaM skAnde-"azIvaruNayormadhye pazcakrozaM mahattaram / amarA maraNamicchanti kA kathA itare janAH" iti // . bAhyasya prasidhdyaiva jJAtatvAdAntarAdhyAtmAbhiprAyeNa pRcchati-katamaccAsyeti / asyAvimuktasya / uttaraM bhrUvorghANasya ca yaH saMdhiriti / kUrpa(ca)sthAnamityarthaH / tatra hIDApiGgale saMgate / saMdhizabdasya nimittAntaramAha-sa eSa iti / dyauriti prasi 1 ka. ti jnmaantrk| For Private And Personal Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 514 nArAyaNaviracitadIpikAsametAkasya parasya ca saMdhirbhavatItyetadai saMdhi saMdhyA brahmavida upAsata iti so'vimukta upAsya iti so'vimuktaM jJAnamAcaSTe yo vai tadevaM veda sa eSokSaro'nanto'vyaktaH paripUrNAnandaikacidAtmA yo'yamavimukte pratiSThita iti / atha taM pratyuvAca zrIrAmasya manuM kAzyAM jajApa vRSabhadhvajaH / manvantarasahasrestu japahomArcanAdibhiH / / tataH prasanno bhagavA-zrIrAmaH prAha zaMkaram / vRNISva yadabhISTaM taddAsyAmi paramezvara iti / / tataH satyAnandacidAtmA zrIrAmamIzvaraH papraccha __ maNikAM vA matkSetre gaGgAyAM vA taTe punaH // ddhasya lokasya parasya ca 'paro divaH' ityuktasya jyotiSazca / etaddhasrasaMdhirUpaM brahmavido yoginaH saMdhyetyupAsate / uktaM ca brahmopaniSadi "yadAtmA prajJayA''tmAnaM saMdhattaM paramAtmani / tena saMdhyAdhyAnameva tatsyAtsaMdhyAbhivandanam / / nirudakA ca yA saMdhyA vAkAyaklezavarjitA / saMdhinI sarvabhUtAnAM sA saMdhyA hye kadaNDinAm" iti // gAruDe-"brahmANDe ye guNAH santi zarIre te'pyavasthitAH" // ityAdinA zarIre sarvalokA uktAH / asya granthasya jAbAlopaniSadyatra ca samaH pATho'tastata eva vyAkhyAvistaro vilokanIyaH / upAsanamupasaMharati-so'vimukta iti / sa rAmaH paramAtmA'vimukta ugasya iti viddhi / itirvAkyasamAptau / sAdhiSThA. nopAsane phalamAha-sa iti / avimuktaM jJAnamavimuktapradeze dhyAnabalena yatprAptaM yadvA vimuktaM mattyaktaM nityaM jJAnaM brahmAkhyaM yattadAcaSTe kathayati ziSyebhyaH / yaH pumAndai nizcitaM tadavimuktasthAnamevamuktaprakAraM veda jAnAti / avimuktAdhiSThAtRpuruSasvarUpamAha-~sa eSa iti / avyakta indriyAgrAhyaH / kathAntaraM prastauti -atheti / tamatriM prati yAjJavalkyaH kathAntaramuvAca-zrIrAmasyeti / vRSabhadhvajaH kAzyAM zrIrAmasya marnu mantraM janApa / tataH zrIrAmaH prAha / ahaM paramezvaro yadabhISTaM taddAsyAmi / itivAkyasamAptau / ataH paraM zrIrAmamIzvaraH papraccha yayAce / satyAnandacidAtmeti dvitIyArthe prathamA / satyAnandacidAtmA zrIrAmamIzvaraH papracchetyasya sthAne sa hovAceti kacitpAThaH / maNikAM maNikarNikAyAM matkSetre mayA kRte sevite ca kSetre kAzyAM yo 1 ga. cha. 'sya ca / 2 ka. "sya saM / 3 ka. yo vA et| 4 ka. saccidAnandAtmAnaM / 5 ja. snjnyaane| For Private And Personal Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrIrAmottaratApanIyopaniSat / 545 mriyate dehi tajjantormuktiM nAto varAntaramiti / atha sahovAca zrIrAmaH kSetre'tra tava deveza yatra kutrApi vA mRtAH / krimikITAdayo'pyAzu muktAH santu na cAnyathA // avimukte taba kSetre sarveSAM muktisiddhaye / ahaM saMnihitastatra pASANapratimAdiSu // kSetre'sminyo'rcayedbhaktyA manegAnena mAM ziva / brahmahatyAdipApebhyo mokSayiSyAmi mA zucaH / / tvatto vA brahmaNo vA'pi ye labhante SaDakSaram / jIvanto matrasiddhAH syurmuktA mAM prApnuvanti te // mumUrSoMdakSiNe karNa yasya kasyApi vA svayam / upadekSyasi manmatraM sa mukto bhavitA ziveti / / zrIrAmacandreNoktaM yo'vimuktaM pazyati sa janmAntaritAndoSAnvArayatIti sa janmAntaritAnpApAnAzayatIti // 4 // atha hainaM bhairadvAjo yAjJavalkyamuvAcAtha kairmantraiH stutaH zrIrAmaH prIto bhavati svAtmAnaM mriyate tajantormuktiM dehi / ataHparaM varAntaraM na prArthanIyam / tava kSetre / kSetramapi tubhyaM mayA dattamiti bhAvaH / 'kramericcopadhAyAH' itItvamina / krimiH kramacArI pipIlikAdiH / kITa bandhavarNayoH / kITayati badhnAti gRhaM koTA lUtAdiH / yathA kASThAdau vajrakITaH / na cAnyathA madvAkyamiti zeSaH / anena tArakeNa SaDakSareNa / mA zucaH prANiduHkhena zokaM mA kRthAH / muktAstyaktadehAH / yasya kasyApi pazupakSima. gAderapi / janmAntaritAnanyajanmArjitAnapi doSAnnAzayati chinatti tena vareNeti kvaci. tpaThyate / zrIrAmadattena vareNa / itiH khaNDasamAptau / idaM vArANasIzabdasya vyutpattyantaraM vareNa nAzayati doSAnvArANazI(sI)ti / zrIrAmamantrANAM prasaGgAdutkIlanamucyate-- "OM jAnakIzAya vidmahe zApanAzAya dhImahi / tanno rAmaH prcodyaat"| amuM yonimudrAM pradarzya vAraM(?) japecchIrAmamantrA utkIlitA bhavanti // 4 // pUnAnte vaidikaistAntrikailaukikaizca stavaiH zrIrAmaH stotavyastatra vaidikastavasyAlaukikatvAditarayoH svAdhInatvAttavyA(jjJA)panAya pRcchatItyAha-atha hainamiti / uvAca papraccha / sarvairapi prIto bhavatItyato viziSTamabhipraiti-svAtmAnamiti / saptacatvA 1 ka. 've'smistatra / 2 ka. ga. cha. 'nAH / kRmi / 3 ka. ga, jha. bhAradvAjo / For Private And Personal Page #600 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 546 nArAyaNaviracitadIpikAsametA darzayati tAno brUhi bhagavaniti / sa hovAca yAjJavalkyaH zrIrAmeNaivaM zikSito brahmA punaretayA gadayA gAthayA namaskaroti vizvAdhAraM mahAviSNuM nArAyaNamanAmayam / paripUrNAnandavijJaM pairajyotiHsvarUpiNam / / manasA saMsmaranbrahmA tuSTAva paramezvaram / OM yo vai zrIrAmacandraH sa bhagavAnadvaitaparamAnandAtmA yaH paraM brahma bhUrbhuvaH svastasmai vai namo namaH1 OM yo vai zrIrAmacandraH sa bhagavAnyazcAkhaNDaikarasAtmA bhUrbhuvaH svastasmai vai namo namaH 2 OM yo vai zrIrAmacandraH sa bhagavAnyazca brahmAnandAmRtaM bhUrbhuvaH svastasmai vai namo namaH 3 OM yo vai zrIrAmacandraH sa bhagavAnyastArakaM bhUrbhuvaH svastasmai vai namo namaH 4 OM yo vai zrIrAmacandraH sa bhagavAnyo brahmA viSNurIzvaro yaH sarvadevAtmA bhUrbhuvaH svastasmai vai namo namaH 5 OM yo vai zrIrAmacandraH sa bhagavAnye sarve vedAH sAGgAH sAkhAH saMpurANA bhUrbhuvaH svastasmai vai namo namaH 6 OM yo vai zrIrAmacandraH sa bhagavAnyo jIvAtmA bhUrbhuvaH svastasmai vai namo namaH 7 OM yo vai zrIrAmacandraH sa bhagavAnyaH sarvabhUtAntarAtmA bhUrbhuvaH svastasmai vai namo namaH 8 OM yo vai zrIrAmacandraH sa bhagavAnye devAsuramanuSyAdibhAvA bhUrbhuvaH svastasmai vai namo namaH 9 OM yo vai zrIrAmacandraH sa bhagavAnye matsyakUrmAdyavatArA bhUrbhuvaH svastasmai vai namo namaH 10 OM yo vai zrIrAmacandraH sa bhagavAnyazca prANo bhUrbhuvaH svastasmai vai namo namaH 11 OM yo vai .. zrIrAmacandraH sa bhagavAnyo'ntaHkaraNacatuSTayAtmA bhUrbhuvaH svastasmai riMzatA(to) vakSyamANatvAttAniti prazne bahuvacanam / stuteranAditvasUcanArtha stutimAkhyAyikAdvAreNA''ha-zrIrAmeNaivamiti / yadyapi zaMkaraH prakRtastathA'pi sa mAyAntare brahmA'pyevaM vArANasIvRttAntaM rAmeNa zikSitaH sannityarthaH / gadayA gayena gAthayA 1 ka. lkyaH pUrva satyaloke zrIrAmacandreNai / 2 ka. vizvarUpadharaM vi / 3 ka. kha. cha. pUrNAnandakavijJAnaM / 4 ka. parabrahmasva' / 5 ka. ga. "tmA yatparaM / 6 ka. 'nyattAra' / 7 ka. puNumahezva' / 8 ka. 'vAnyaH sa / 9 kha. zAkhA meN'| 10 ka. setihAsapurANA / 11 ka. vAntarAtmA / 12 jha. 'vAnyo deN| 13 kha. 'nussybhaa| For Private And Personal Page #601 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrIrAmottaratApanIyopaniSat / vai namo namaH 12 OM yo vai zrIrAmacandraH sa bhagavAnyazca yamo bhUrbhuvaH svastasmai vai namo namaH 13 OM yo vai zrIrAmacandraH sa bhagavAnyazcAntako bhUrbhuvaH svastasmai vai namo namaH 14 OM yo vai zrIrAmacandraH sa bhagavAnyazca mRtyurbhUrbhuvaH svastasmai vai namo namaH 15 OM yo vai zrIrAmacandraH sa bhagavAnyazcAmRtaM bhUrbhuvaH svastasmai vai namo namaH 16 OM yo vai zrIrAmacandraH sa bhagavAnyAni pazca mahAbhUtAni bhUrbhuvaH svastasmai vai namo namaH 17 OM yo vai zrIrAmacandraH sa bhagavAnyaH sthAvarajaGgamautmA bhUrbhuvaH svastasmai vainamo namaH 18 OM yo vai zrIrAmacandraH sa bhagavAnye paJcAgnayo bhUrbhuva: svastasmai vai namo namaH 19 OM yo vai zrIrAmacandraH sa bhagavAnyAH sapta mahAvyAhRtayo bhUrbhuvaH svastasmai vai namo namaH 20 OM yo vai zrIrAmacandraH sa bhagavAnyA vidyA bhUrbhuvaH svastasmai vai namo namaH 21* OM yo vai zrIrAmacandraH sa bhagavAnyA sarasvatI bhUrbhuvaH svastasmai vai namo namaH 22 OM yo vai zrIrAmacandraH sa bhagavAnyA lakSmIbhUrbhuvaH svastasmai vai namo namaH 23 OM yo vai zrIrAmacandraH sa bhagavAnyA gaurI bhUrbhuvaH svastasmai vai namo namaH 24 OM yo vai zrIrAmacandraH sa bhagavAnyA jAnakI bhUrbhuvaH svastasmai vai namo namaH 25 OM yo vai zrIrAmacandraH sa bhagavA. nyacca trailokyaM bhUrbhuvaH svastasmai vai namo namaH 26 OM yo vai zrIrAmacandraH sa bhagavAnyazca sUryo bhUrbhuvaH svastasmai vai namo namaH 27 OM yo vai zrIrAmacandraH sa bhagavAnyazca somo bhUrbhuvaH svastasmai vai namo namaH 28 OM yo vai zrIrAmacandraH sa bhagavAnyAni nakSatrANi bhUrbhuvaH svastasmai vai namo namaH 29 OM yo vai vyaktavAcA / gada vyaktAyAM vAci / yaH prasiddho vai nizcitaM zriyA juSTo rAmazcandra iva sa bhagavAnSaDvidhaizvaryasaMpannaH / advaitaparamAnandAtmA'dvaitaM yaH paramAnandastadAtmA / yaH paramutkRSTaM brahmA'pi sanbhUrbhuvaHsvarlokatrayIrUpastasmA evaMrUpAya vai nizcitaM namo namaH / evaM saptacatvAriMzatparyAyAH pUrvodbhutamAlAmantrAkSarasaMkhyAkA nArasiMhasyevAnuSTubhAkSarasaM * etadane jha. pustake'vidyAparyAyo'dhiko dRzyate / ka. 'ni ca / 2 ga. cha. 'vaanytsthaav"| 3 ga. cha. 'mAtmakaM bhU / 4 kha. ga. nyazca trai / 5 ka, vAnyaH su| 6 ka. 'vAnyaH so| 7 ka. ni ca na / For Private And Personal Page #602 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 548 nArAyaNaviracitadIpikAsametAzrIrAmacandraH sa bhagavAnye ca nava grahA bhUrbhuvaH svastasmai vai namo namaH 30 OM yo vai zrIrAmacandraH sa bhagavAnye cASTau lokapAlA bhUrbhuvaH svastasmai vai namo namaH 31 OM yo vai zrIrAmacandraH sa bhagavAnye cASTau vasavo bhUrbhuvaH svastasmai vai namo namaH 32 OM yo vai zrIrAmacandraH sa bhagavAnye caikAdaza rudrA bhUrbhuvaH svastasmai cai namo namaH 33 OM yo vai zrIrAmacandraH sa bhagavAnye ca dvAdazA''dityA bhUrbhuvaH svastasmai vai namo namaH 34 OM yo vai zrIrAmacandraH sa bhagavAnyacca bhUtaM bhavadbhaviSyadarbhuvaH svastasmai vai namo namaH 35 OM yo vai zrIrAmacandraH sa bhagavAnbrahmANDasyAntabahirvyAmoti yo virAbhUrbhuvaH svastasmai vai namo namaH 36 OM yo vai zrIrAmacandraH sa bhagavAnyo hiraNyagarbho bhUrbhuvaH svastasmai vai namo namaH 37 OM yo vai zrIrAmacandraH sa bhagavAnyA prakRtibhUrbhuvaH svastasmai vai namo namaH 38 OM yo vai zrIrAmacandraH sa bhagavAnyazcoMkAro bhUrbhuvaH svastasmai vai namo namaH 39 OM yo vai zrIrAmacandraH sa bhagavAnyAzcatasro'rdhamAtrA bhUrbhuvaH svastasmai vai namo namaH 40 OM yo vai zrIrAmacandraH sa bhagavAnyaH paramapuruSo bhUrbhuvaH svastasmai vai namo namaH 41 OM yo vai zrIrAmacandraH sa bhagavAnyazca mahezvaro bhUrbhuvaH svastasmai vai namo namaH 42 OM yo vai zrIrAmacandraH sa bhagavAnyazca mahAdevo bhUbhuvaH svastasmai vai namo namaH 43 OM yo vai zrIrAmacandraH sa bhagavAnya OM namo bhagavate vAsudevAya (?) yo mahA viSNubhUrbhuvaH svastasmai vai namo namaH 44 OM yo vai zrIrAmandraH sa bhagavAnyaH paramAtmA bhUrbhuvaH svastasmai vai namo namaH 45 OM yo vai zrIrAmacandraH sa bhagavAnyo vijJAnAtmA bhUrbhuvaH svastasmai vai lyAkA draSTavyAH / ataH pratiparyAyaM krameNa bIjatayA mAlAmantrAkSarANyekaikaza AdA. buccAryANi / atha SaDakSaravAcyarAmamUlavyUhasya mAlAmantravAcyaH saptacatvAriMzadvyUhaH / taduktam- "kalpitasya zarIrasya tasya senAdikalpanA" iti / zarIrasya mUlavyUhasya senAdikalpanA saptacatvAriMzadRgvyUhasya kalpanetyarthaH / itizabdaH stutisamAptau / etA 1 kha. 'nyazca bhU / 2 ka. kha. ga. cha. bhavyaM bhAva / 3 kha. 'vAnyo brahmA / cha. 'vAnyazca brahmA / ka. 'vAnyadbrahmANDasya bahivyAptaM bha / For Private And Personal Page #603 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 549 zrIrAmottaratApanIyopaniSat / namo namaH 46 OM yo vai zrIrAmacandraH sa bhagavAnyaH saccidAnandaikarasAtmA bhUrbhuvaH svastasmai vai namo namaH 47 ityetAnbrahmavitsaptacatvAriMzanmanityaM devaM stubastato devaH prIto bhavati / tasmAdya etairmanityaM devaM stauti sa devaM pazyati so'mRtatvaM ca gacchati so'mRtatvaM ca gacchatIti // 5 // ityatharvaNarahasye rAmottaratApanIyopaniSatsamAptA // 29 // npUrvoktAnadvaitaparamAnandAtmAdInbrahmatvena vittacetA etairmantrairnityaM pratyahaM devaM rAmaM stuvanbhavettato devaH prIto'nukUlo bhavati / tasmAdyato'yaM stavaH prItikRttasmAdyaH pumAnatairma nityaM trisaMdhyaM devaM stauti sa stotA devaM viSNu pazyati sAkSAtkaroti sa jAtasAkSAkAro'mRtatvaM mokSaM gacchati / samuditAnAmeva saptacatvAriMzatA(taH) phalena viniyogAtpR. thagekaikajapo na kartavyaH / dviruktiH smaaptyrthaa| uktameva punarucyata uttaragranthAbhAvAditi dviruktyA sUcyate / utaraM ca tattApanIyaM ca tapanAdAgataM tApanIyaM veNukAditvAcchaNzaiSikaH // 5 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM rAmottarapradIpikA // 1 // iti zrInArAyaNaviracitA rAmottaratApanIyopaniSaddIpikA samAptA // 36 // * ka pustaka etaduttaramadhiko pranyo dRzyate-- atha haina bhAradvAjo yAjJavalkyamupasametyovAca zrIrAmamantrarAjasya mAhAtmyamanubrUhIti / sa hovAca yAjJavalkyaH -- svaprakAzaH paraM jyotiH svAnubhUtvaikacinmayaH / tadeva rAmacandrasya manorAdyakSaraH smRtH| akhaNDaikarasAnandastArakabrahmavAcakaH / rAmAyeti suvijJeyaH satyAnandacidAtmakaH / namaHpadaM supijJeyaM pUrNAnandaikakAraNam / sadA namanti hRdaye sarve devA mamukSava iti / ya etaM mantrarAjaM zrIrAmacandraSaDakSaraM nityamadhAte so'miputo bhavati sa vAyupUto bhavati sa Adi. tyapUto bhavati sa somapUto bhavati sa brahmapUto bhavati / sa viSNupatA bhavati sa rudrapUto bhavati sa sa. devarjJAto bhavati sa sarvakratubhiriSTavAnbhavati tenetihAsaparANAnAM rudrANAM zatamahasrANi japtAni phalAni bhavanti zrIrAmacandramanusmaraNena gAyatryAH zatasahasrANi jatAni phalAni bhavanti praNavAnAmayutakoTirjaptA bhavati daza pUrvAndazottarAnpunAti sa paGktipAvano bhavati sa mahAnbhavati so'mRtatvaM ca gcchti| atrate zlokA bhavantigANapatyeSu zaile[ve]Sa zAktasaureSvabhISTadaH / vaiSNaveSvapi sarveSu rAmamantraH phalAdhikaH / gANapatyAdimantraSu koTikoTiguNAdhikaH / mantrasteSvapyanAyAsaphalado'yaM SaDakSaraH / 1 ka. jha. iti tA / 2 ga. tAnsapta / 3 ka. kha. ti svAtmAnaM darzayati / ta / For Private And Personal Page #604 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 550 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 1 SaDakSaro'yaM mantraH syAtsarvAghaudhanivAraNaH / mantrarAja iti proktaH sarveSAmuttamottamaH / kRtaM dine yadduritaM pakSamAsartuvarSajam / sarve dahati niHzeSaM kulAcalamivAnalaH / brahmahatyAsahasrANi jJAnAjJAnakRtAni ca / svarNasteyasurApAna gurutalpAyutAni ca / koTikoTisahasrANi upapAtakajAnyapi / sarvANyapi prazAmyanti rAmamantrAnukIrtanAt // bhUtapretapizAcAdyAH kUSmANDa jharAkSasAH / dUrAdeva pradhAvanti rAmamantraprabhAvataH / aihalaukikamaizvarya svargAdyaM pAralaukikam / kaivalyaM bhagavattvaM ca mantro'yaM sAdhayiSyati / grAmyArasa (ya) pazughnatvaM saMcitaM duritaM ca yat / madyapAnena yatpApaM tadapyAzu vinAzayet / abhakSyAbhakSaNotpannaM mithyAjJAnasamudbhavam / sarve vilIyate rAmamantrasyAsyaiva kIrtanAt / zrotriyasvarNaharaNAdyacca pApamupasthitam / ratnAdezcApahAreNa tadavyAzu vinAzayet / brAhmaNaM kSatriyaM vaizyaM zUdraM hatvA ca kilbiSam / saMcinoti naro mohAdyadyattadapi nAzayet / gatvA'pi mAtaraM mohAdagamyAzcaiva yoSitaH / upAsyAnena mantreNa rAmastadapi nAzayet / mahApAtakapApiSThasaMgatyA maMcitaM ca yat / nAzayetatkathAlA pazayanAsanabhojanaiH / pitRmAtRvadhotpannaM buddhipUrvamaghaM ca yat / tadanuSThAnamAtreNa sarvametadvilIyate / yatprayAgAditIrthoktaprAyazcittazatairapi / naivApanodyate pApaM tadapyAzu vinAzayet / puNyakSetreSu sarveSu kurukSetrAdiSu svayam / buddhipUrvamaghaM kRtvA tadapyAzu vinAzayet / kRcchraH saptaparAkAdyairvA na cAndrAyaNairapi / pApaM cAnapanodyaM yattadapyAzu vinAzayet / AtmatulyasuvarNAdidAnairbahuvidhairapi / kiMcidavyaparikSINaM tadapyAzu vinAzayet // avasthAtritayeSvevaM buddhipUrvamaghaM ca yat / tanmantrasmaraNenaiva niHzeSaM pravilIyate / avasthAtritayaSveva mUlavadhamaghaM ca yat / tattanmantropadezena sarvametatpraNazyati / Abrahma bIjadoSAzca niyamAdikramodbhavAH / strINAM ca puruSANAM ca mantreNAnena nAzitAH / yeSu yeSvapi dezeSu rAmabhadra upAsyate / durbhikSAdibhayaM teSu na bhavettu kadAcana / zAntaH prasannavadano na krodho bhaktavatsalaH / anena sadRzo mantro jagatsvapi na vidyate / samyagArAdhito rAmaH prasIdatyeva satvaram / dadAtyAyuSyamaizvaryamante viSNupadaM ca yat / tadetadRcA'pyuktam -- Rco akSare parame vyoman / yasmindevA adhivizve niSeduH / yastanna veda kimacA kariSyati / ya ittadvidusta ime samAsate / tadviSNoH paramaM padaM sadA pazyanti sUrayaH / divIva cakSurAtatam / tadviprAso vipanyavo jAgRvAMsaH samindhate / viSNoryatparamaM padam / OM satyamityupaniSat // For Private And Personal Page #605 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org OM tatsadbrahmaNe namaH / saMnyAsopaniSat / nArAyaNaviracitadIpikAsametA / OM resshitAgnimriyeta pretasya matraiH saMskAropatiSThate / svastho vA''zramapAraM gaccheyamiti / etAnpitRmedhikAnoSadhisaMbhArAnsaMbhRtyAraNye gatvA'mAvAsyAyAM prAtarevAMnInupasamAdhAya pitRbhyaH zrAddhatarpaNaM kRtvA brahmeSTiM nirvapet / sa sarvajJaH sarvavidyasya saMnyAsopaniSatpaJcakhaNDA tattva 21 mitA'nayA / saMnipatyopakAryaGgaM saMnyAso jJAna iryate // 1 // Acharya Shri Kailashsagarsuri Gyanmandir yogAbhyAsena kRtAtmasAkSAtkArasya viduSaH saMnyAsa evocita iti setikartavya - tAkaM saMnyAsaM vidhAtuM saMnyAsopaniSadAramyate - athA''hitAgniriti / pretasya mRtasya saMskAra upatiSThata iti vaktavye chAndasaH saMdhiH / svasthaH sannAzramapAraM sarvAzramANAM mataM saMnyAsaM gaccheyamiti yadIcchettadA'pi mantraiH saMskAra upatiSThata iti saMbandhaH / etAnvakSyamANAn / pitRmedho'styeSAM te pitRmedhikA zrAddhIyAH / ata ini nau / tAnoSadhisaMbhArAnoSadhInAM samUhAnsaMbhRtya samUhIkRtyAntyeSTaye'gnInAhavanIyAdInupasamAdhAya prakaTIkRtya / zrAddhatarpaNaM zrAddhasyAlpActaratvAtpUrvanipAtaH / tarpaNaM ca zrAddhaM ca kRtvetyarthaH / athavA nityatarpaNAdidaM bhinnaM zrAddhAnte tarpaNam / brahmeSTiM brahmA devatA'syAH sA brAhmI sA cAsAviSTizca tAM nirvapedupakrameta / sa sarvajJa ityAdikalpatAmityantaM mantraM paThannirvapeodityanvayaH / ata urdhvaM yadbrahmeti "brahmajJAnaM prathamaM purastAdvi sImataH suruco vena AvaH / sa budhanyA upamA asya viSThAH satazca yonimasatazca vivaH" iti ca dvAbhyAM mantrAbhyAM brahmaNe caruM hutvA'tharvAdibhyazcaturAhutIrhutvA "yajJa yajJaM gaccha " iti mantrAbhyAmagnAvaraNI agnimanthanakASThe hutvA kSiptvA "yajJa yajJaM gaccha yajJapati 1. 'vAntare'mI' / gha. 'vAntena / For Private And Personal Page #606 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 552 nArAyaNaviracitadIpikAsametAjJAnamayaM tapastasyaiSA''hutirdivyA'mRtatvAya kalpatAmityevamata Urva yadbrahmAbhyudayaddivaM ca lokamidamamuM ca sarva sarvamabhijanyuH sarvazriyaM dadhatu sumanasyamAnA brahmajajJAnamiti brahmaNe'tharvaNe prajApataye'numataye'gnaye sviSTakRta iti hutvA yajJa yajJaM gacchetyagnAvaraNI hutvocitsakhAyamiti catubhiranuvAkairAjyAhutIrjuhuyAttairevopatiSThate / gaccha svAM yoni gaccha svAhA" ityadharAraNim / "eSa te yajJo yajJapate sahasUktavAkaH sarvavIrastaM juSasva svAhA" ityuttarAraNiM kSiptvA, ocidityAjyAhutIrjuhuyAdityanvayaH / mantrArthastu yo brahmA sarvajJaH sarvasya jJAtA sarvavitsarva vindati labhate prAptakAmaH / tapastapaHphalam / amRtatvAya tasyAmRtatvAttadyAgaM samApya tattvaM dizatvityarthaH / yadbrahmetyasyArtha:--yadyatra yasminnakSatre brahmA devo'bhyudayadabhya nayatkiM divaM lokaM cedaM dRzyamAnamamuM cAdRzyamAnaM sarvamabhijanyurabhinitavAniti pUrvArdhamabhijinnakSatraM brahmadevatyaM stauti / nakSatradvArA taddevatAyA brahmaNo'pi stutiH / uttarArdhena prArthanA / sarvamabhi. janyuH sarvajananakaLabhijitsumanasyamAnA sumanA bhavantI sarvazriyaM sarva zriyaM dadhatu dadhAtu karotu / brahmajajJAnamityasyArthaH-sa venaH / veJ tntusNtaane| auNAdiko nH| bAhulakAdAtvAbhAvaH / jagadvAnakartA brahmA surucaH sudIpteH sImato maryAdAtaH purastAtpUrva prathamaM mukhya brahmajJAnaM brahma vedastasya jajJAnaM jnyaanm| chAndasaM dvitvam / vyAvo vi(varvi)vRtavAnprakaTI cakAra / mukhyo vedArthaH sumaryAdayA prathamaM yena prajJApita ityarthaH / Avariti / vRJ varaNe 'cli luGi' mantre ghaseti leluka / 'chandasyapi dRzyate' ityADAgamo guNo 'lu' halyAbiti tipo lopaH / vyavahitAzceti veLavahitaprayogaH / vyAvo vya(vaya)varIdvivRtavAn / padasya pauruSeyatvAdavariti padakAle'Tameva prayuJjate / kimupamo'yamata Aha-budhnyA mukhyopamA'sya brahmaNo viSThA visthAnaM prAptA viruddhasthitayo nAtra pracarantyanupamo'yami. tyarthaH / vedArtho'nena prakAzito'nyacca kiM kRtamata Aha-satazcAsatazca yonimutpatti vivo vi(varvi)vRvAnprakAzitavAnsarvamutpAditavAnityarthaH / vRJo luGi 'bahulaM chandasyamAlyoge'pi ' ityaDabhAvaH / vipUrvaH / zatapathe tu sUryaparatayA vyAkhyAtaH / anuvAkerAjyAhutIriti pratyUcaM homo'vagantavyo mantrabhedAt / anuvAkAnAM vyAkhyAnaM tu gauravAtprastutAnupayogAcca nocyate / taireva cAnuvAkairupatiSThate stauti mantraprakAzitadevatAH / teSu RksaMkhyA yathA''dya ekapaSTikraMco dvitIye SaSTistRtIye saptatriMzacaturtha ekonanavatiH / evaM militA Rco dve zate saptacatvAriMzaJca 247 tA yathA 1 gha. 'syaivA''hu~ / For Private And Personal Page #607 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saMnyAsopaniSat / 553 *** - I OM o citsakhAyaM sakhyA vavRtyAM tiraH puru ciMdurNa'vaM ja'ga'nvAn / pi'turnapA'ta'mA da'dhIta ve'dhA adhi'i kSi prata'raM dI'SyA'naH // 1 // na te' sakhA' sa'khyaM va'STyetatsala'kSma yadviSurUpA bhavati / mahasputrAso asurasya vIrA divo dhartAraM urviyA pari khyan // 2 // u'zanti' dhA' te a'mRtA'sa etadekasya cittyajasaM martyasya / ni te mano mana'si dhAyyasme ja'nyu'H pati'sta'nva'ra'mA vi'vizyAH // 3 // na yatpurA ca'kramA kaI nUnamRtaM vada'nto' anRtaM rapema / gandharvo a'psvapyA' ca yoSA' sa no' nAbhi'H para'maM jAmi tannai // 4 // garbhe nu na janitA dampatI karde'vastvaSTa savitA vizvarUpaH / narkarasya pra mi'inanti vra'tAni' veda' nAvasya pRthivI uta dyauH // 5 // ko a'dya yu'Gkte dhuri gA R'tasya' zibha'vato A'mino' durhRNAyUn / A'sanni'SUnha'tsvaso' mayo'bhUnya e'SAM bhRtyAmRNadha'tsa jIvAt // 6 // ko a'sya ve'da pratha'masyAhnaH ka I' dadarza ka i'ha pra vocava / bR'hanmi'trasya' varu'Nasya' dhAma' kadu' brava Ahano' vIcyA' nRRn // 7 // ya'masya' mA ya'mye'? kAma' Aga'ntsamA'ne yonai shsheyyaa'y'| jAyeva patya' tanvaM riricyAM vi ciMheva rathyeva cakrA // 8 // na ti'SThanti' na ni mi'iSantyete de'vAnAM sparza i'ha ye cara'nti / a'nyena' madA'hano yAhi tUyaM tena' vi vR'ha rathyeva ca'krA // 9 // rAtrabhirasmA' aha'bhirdazasyetsUrya'sya' cakSurbhudduru 70 For Private And Personal Page #608 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagar 554 nArAyaNaviracitadIpikAsametAmimIyAt / divA thavyA mithunA sabandhU yamIryamasya vivahAdajAmi // 10 // (1) A pA tA gacchAnuttarA yugAni yatra jAmayaH kRNavannAmi / upa baGghahi vRSabhAya bAhumanyamicchasva subhage pati mat // 11 // kiM dhAtAsaghadenAthaM bhauti kimu svasA yanitirnigacchAda / kAmamUtA baDheratapAmi tanvA me tanvara saM paTagdhi // 12 // na te nAthaM yamyatrAhamasmi na te tanUM tanvAra saMpaTTacyAm / anyena matpramudaH kalpayasva na te bhrAtA subhage vaSTayetava // 13 // na vA u te tanUM tanvAra saM paMTacyAM pApamAhuryaH svasAraM nigacchAda / asaiyadetanmanaso hRdo me bhrAtA svasuH zayane yacchayIya // 14 // bato batAsi yama naiva te mano hRdayaM cAvidAma / anyA kila khAM kakSyaiva yuktaM pari pvajAtai liGghajeva vRkSam // 15 // anyamU pu yamyanya u tvAM para vajAta libRjeva vRkSam / tasya' vA khaM mana icchA sa vA tavArdhA kRNuSva saMvidaM subhadrAm // 16 // trINi cchandAMsi kavayo vi yetire pururUpaM darzataM vizvacakSaNam / Apo vAtA oSadhaya'stAnyekasminbhuvana ArpitAni // 17 // vRSA vRSNe duduhe dohaMsA divaH payAsi yahvo aditeradAbhyaH / vizva sa vaid varuNo yA dhiyA sa yajJiyo yajati "yajJiyA~ RtUn // 18 // rapaMdgandharvIrapyAM ca yoSaNA nadasya For Private And Personal Page #609 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saMnyAsopaniSat / 555 nAde pari' pAtu no mana'H / i'STasya' madhye adi'tirna dhAMtu no bhrAtA' no jyeSThaH prathamo vi vo'cati // 19 // so ci'nnu bha'drA kSu'matI' yaza'svatyu'SA u'vAsa' mana've' sva'rvatI / yadI'mu'zanta'muza'tAmanu' kratu'ma'gniM hotA'raM vi'dathA'ya' jIja'nan // 20 // ( 2 ) adha' tyaM dra'psaM vibhvaM vicasa'NaM virAbha'radiSi'raH zye'no a'dhva're / yadI' vizo' vR'Nate' da'smamAryA' a'gniM hotA'ra'madha' dhIra'jAyata // 21 // sadA'si ra'Nvo yava'seva' puSya'te' hotrA'bhiragne' manu'SaH svadhva'raH / vipra'sya vA' yaccha'zamA'na u'kthyo vAja' sasa'vA~ u'payAsi bhUribhiH // 22 // udIMraya pi'itarA' jAra A bhagamiyekSati haryato hRtta i'Syati / vivakta vahniH svapa'syate' ma'vasta'vi'Syate' asu'ro veSa'te' ma'tI // 23 // yaste' agne suma'tiM marto akhya'tsaha'saH sUno' ati' sa pra zRNve / iSaM' dadhA'no' vaha'mAno' azve'rA sa dyu'mA~ ama'vAnbhUSati' dyUn // 24 // zrudhI no' agne' sada'ne sa'dhasthe' yu'kSvA ratha'ma'mRta'sya dravi'tnum / A no' vaha' roda'sI de'vapu'tra' mAhi'rde'vAnA'mapa' bhUri'ha syA'H // 25 // yada' e'SA sami'tirbhavA'ti de'vI de'veSu' yajatA ya'jatra / ratna ca yadibhajAMsi svadhAvo bhAgaM no atra vasu'mantaM vItAt // 26 // amva gniru'SasA'mapra'makhya'danvahA'ni pratha'mo jA'tave'dAH / anu' sUrya' u'Saso anuM razmInanu dyAvApRthivI A viveza // 27 // pratyaniruSasA | For Private And Personal R Page #610 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kala Acharya Shri Kailashsagarsuri Gyanmandir 556 nArAyaNaviracitadIpikAsametAmagramakhyatpatyahAni prathamo jaatvedaaH| prati sUryasya purudhA ke razmInprati dyAvASpathivI aattaan||28||dyaavaa ha kSAmA prathame RtenAbhizrAve bhavataH satyavAcA / devo yanmInyujAya kRNvantsIyotA pratyaG svamasuM yan // 29 // devo devAnyaribhUtena vahA~ no havyaM prathamazcikitvAn / dhUmaketuH samidhA bhARjIko mandro hotA niyau vAcA yajIyAn // 30 // (3) arcAmi vA vardhAyApoM ghRtasnU dyAvAbhUmI zRNutaM rodasI me| ahA yaddevA asunItimAyanmadhvA no atra pitaro zizItAm // 31 // svAgdevasyAmRtaM yadI gorato jAtAso dhArayanta u: / vizve devA anu tatte yajurgu he yadenI divyaM ghRtaM vAH // 32 // kiM vino rAjA jagRhe kadasyAta vRtaM cakamA ko vi vedAmitrazciddhi SmA juhurANo devAMcchloko na yAtAmapi vAjo asti // 33 // durmankhAmRtasya nAma salakSmA yadi'rUpA bhavAti / yamasya yo manavate sumanvame tama'Sva pAdyaprayucchan // 34 // yasmindevA vidathai mAdayante vivasvataH sadane dhaarynte| sUrya jyotiradadhurmAsyaktUnpari yoni carato asA // 35 // yasmindevA manmani saMcaranyapIcye na vayamasya vidma / mitro no atrAditiranAgAntsavitA devo varuNAya vocat // 36 // sakhAya A ziMSAmahe brahmendrIya vajiNe / stuSa U Su nRtamAya dhRSNave // 37 // zava'sA dyasi For Private And Personal Page #611 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saMnyAsopaniSat / 557 zruto hatyena vahA / madhairmaghono ati zUra dAzasi // 38 // stego na kSAmatyaiSi pRthivIM mahI no vAtA iha vAntu bhUmau / mitro no atra varuNo yujyamAno agirvane na vyasRSTa zokam // 39 // stuhi zrutaM gatasadaM janAnAM rAjAnaM bhImamupahatnumugram / mRDA jaritre rudra stavAno anyamasmatte ni pantu senyam // 40 // (4) sarasvatI devayanto havante sarasvatImadhvare tAyamAne / sarasvatI sukRto havante sarasvatI dAzuSe vAya dAt // 41 // sarasvatI pitaroM havante dakSiNA yajJamabhinakSamANAH / AsadyAsminbahirSi mAdayadhvamanamIvA iSa A dhaiya'sme // 42 // sarasvati yA saratha yayAthokthaiH svadhAbhidevi pitRbhirmadantI / sahasrAmiDo atra bhAgaM rAyaspoSaM yaja'mAnAya dhehi // 43 // udIratAmavara utparAMsa unmadhyamAH pitaraH somyAsaH / asuM ya IyurekA RtajJAste no'vantu pitaro havaiSu // 44 // Ahe pitRRntsuvidatrA' avisi napAMtaM ca vikramaNaM ca viSNoH / barhiSado ye svadhayAM sutasya bhajanta pitvasta ihAgamiSThAH // 45 // idaM pitRbhyo namo astvadya ye pUrvIso ye aparAsa IyuH / ye pArthive rajasyA niSattA ye vA nUnaM muMjanAsu dikSu // 46 // mAtalI kavyairyamo ajirobhivRhsptivbhirvaadhaanH| yAca devA vAdhurye ca de'vAMste nau'vantu pitaro haveSu // 17 // For Private And Personal Page #612 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 558 nArAyaNaviracitadIpikAsametAsvAduSkilAyaM madhumA~ utAyaM tIvaH kilAyaM rasavA~ utAyam / uto vasya papivAMsamindra na kazcana saMhata AhaveSu // 48 // pareyivAMsa pravato mahIriti bahubhyaH panthAmanupaspazAnam / vaivasvataM saMgamanaM janAnAM yamaM rAjAnaM haviSA saparyaMta // 49 // yamo nau gAtuM prathamo viveda naiSA ga!tirapabhartavA / yo naH pUrvaM pitaraH paratA enA jaijJAnAH pathyA anu svAH // 50 // (5) barhiSadaH pitara Utyara gimA vo havyA cakamA juSardhvam / ta A gatAsA zaMtamenArdhA naH zaM yorarapo dadhAta // 51 // AcyA jAnu dakSiNato niSadyedaM no havirabhi eNNantu vizve / mA hisiSTa pitaraH kena cino yaha AgaH puruSatA karAMma // 52 // tvaSTA duhine vahAM kRNoti tenedaM vizvaM bhuvanaM sameti / yamasya mAtA paryudyamAMnA maho jAyA vivasvato nanAza // 53 // prehi prehiM pRthibhiH pUryANairyeno te pUrva pitaraH paretAH / ubhA rAjAMnI svadhA madantau yamaM pazyAsi varuNaM ca devam // 54 // apeta vIta vi ca sarpatAto'smA etaM pitaro lokamakan / ahaubhiradbhiraktubhivyaktaM yamo dadAtyavasAnamasmai // 55 // uzantastvedhImazantA samidhImahi / uzazata A vaha pitRRnhaviSe attave // 56 // yumantastvedhImahi ghumantaH samidhImahi / yusAnyumanta A vaha pitR For Private And Personal Page #613 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kai Acharya Shri Kailashsagarsuri Gyanmandir ___.. saMnyAsopaniSat / mhaviSe atave // 57 // agiraso naH pitaro navagyA artharvANo mRgavaH somyAsaH / teSAM vayaM sumatau yajJiyAnAmapi bhadre saumanase syAma // 58 // ajirobhiryajJiyairA gahIha yama vairUpairiha mAdayasva / vivasvantaM huve yaH pitA te'sminbarhiSyA niSayaM // 59 // imaM yama prastaramA hi rohAgirobhiH pitRbhiH saMvidAnaH / A tvA mantrAH kavizastA vahantvenA rAjanhaviSo mAdayasva // 60 // ita eta udArahandivaspRSThAnyArahan / pra bhUrjayo yA pathA ghAmabiraso yayuH // 61 // (6 ) prathamo'nuvAkaH // 1 // yamAya somaH pavate yamArya kriyate haviH / yamaM hai yajJo gacchatyanidUto arakRtaH // 1 // yamAya madhumattamaM juhotA praca tiSThata / idaM nama RSibhyaH pUrvajebhyaH pUrvebhyaH pathikRbhyaH // 2 // yamAya ghRtavatpayo rAjJe havirjuhotana / sa no jIvedhvA yamehIrghamAyuH pra jIvase // 3 // mainamame vi deho mAmi zUzuco mA'sya tva, cikSipo mA zarIram / zRtaM yadA karasi jAtavedo'thaimenaM pra hiNutAtpitarupaM // 4 // yadA zRtaM kRNoM jAtavedo'themamana pari dattApitRbhyaH / yado gacchAtyasunItimetAmartha devAnAM vazanIbhavAti // 5 // trikadrukebhiH pavate SaDuvIrekamibRhada / triSTubgAyatrI chandAMsi sarvA tA yama ArpitA // 6 // sUrya cakSuSA gaccha vAtamAtmanA divaM ca gacche For Private And Personal Page #614 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatith.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametApRthivIM ca dharmabhiH / apo vA gaccha yadi tatra te hitamorSadhISu prati tiSThA zarIraiH // 7 // ajo bhAgastapasastaM tapasva taM te zocistapatu taM te arciH / yAstai zivAstanvI jAtavedastAbhirvahenaM sukRtAmu lokam // 8 // yAsta zocayo raheyo jAtavedo yAbhirAgRNAsi divamantarikSam / ajaM yantamanu tAH samRNvatAmathetarAbhiH zivatamAbhiH zRtaM kRSi // 9 // ava sRja punarane pitRbhyo yasta Ahetazcarati svadhAvAn / AyurvasAna upa yAtu zeSaH saM gacchatAM tanvA suvacI // 10 // (7)ati drava zvAnau sArameyau caturakSau zabalau sAdhunA pthaa| ardhA pitRRnEURvidavA apIMhi yamena ye saMdhamAdaM mnti||11|| yau te zvAnau yama rakSitArau caturakSau paMthiSadI nRcakSasA / tAbhyAM rAjanpari dhehyenaM svasya'smA anamIvaM ca dhehi // 12 // urUNasAvasutRpAvudumbalau yamasya dUtau carato janA~ anu / tAvasmabhya dRzaye sUryAya purnatAmasuMmadheha bhadram // 13 // soma ekebhyaH pavate ghRtameka upAsate / yebhyo madhu pradhAvati tAMzcidevApi gacchatAt // 14 ||ye citpUrva RtasAtA RtajAtA RtAvRdhaH / RSIntapasvato yama tapojA~ api gacchatAt // 15 // tapasA ye anAdhRSyAstapa'sA ye svaryayuH / tapo ye cakrire mahastAMzcidevApi gacchatAt // 16 // ye yudhyante pradhaneSu zo ye tanUyajaH / ye vAM sahasradakSi For Private And Personal Page #615 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 'saMmbAsopaniSat / NAstAzcidevApi gacchatAda // 17 // sahasraNIthAH kavayo ye gaupAyanti sUryam / RSIntapasvato yama tapojA~ api gacchatAda // 18 // syonAsmai bhava pRthivyanRkSarA niveshnii| paccAsmai zamai sapathAH // 19 // asaMbAdhe pRthivyA uro loke ni dhIyaskha / svadhA yAcakRSe jIvastAstai santu madhubutaH // 20 // (8) hayAmi te manasA mana ihemAgRhA~ upa jujuSANa ehiM / saM gacchasva pitRbhiH saM yamena sponAstvA vAtA upa vAntu zaramAH // 21 // uttvAM vahantu maruta udavAhA udyutH| ajena' kRNvantaHzItaM varSaNokSantu bAliti // 22 // udahamAyurAyupe karave dakSAya jIvase / svAngacchatu te mano ardhA piturupa drava // 23 // mA te mano mAsormAkAnAM mA rasasya te| mA te hAsta tanvaraH kiM cneh||24||maa kho vRkSaH saM bAdhiSTa mA devI pRthivI mahI / lokaM pitRSu vittvedhasva yamarAjasu // 25 // yatte aGgamatihitaM parAvairapAnaH prANo ya u vA te paretaH / tatte saMgaya pitaraH sanIDA pAsAdAsaM punarA vaizayantu // 26 // apemaM jIvA arudhangRhebhyastaM nirvahata pari graamaaditH|mRtyuy'msyaa''siiduutH pracetA anpitRbhyo gamayAM cakAra // 27 // ye dasyavaH pitRSu praviSTA jJAtimukhA bahutAzcaranti / parAuroM nipuro ghe bhanyamiSTAnasmAtma dhamAti yajJAt // 28 // saM viza: For Private And Personal Page #616 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAsviha pitaraH svA naH syonaM kRNvantaH pratiranta AyuH / tebhyaH zakema haviSA nakSamANA jyogjIvantaH zaradaH purUcIH // 29 // yAM te dhenuM nipRNAmi yamu te kSIra audanam / tenA janasyAso bhartA yo'trAsadajIvanaH // 30 // (9) azvAvatI pra tara yA suzevAkiM vA prataraM navIyaH / yastvA jadhAna vadhyaH so astu mA so anyadita bhAgadheyam // // 31 // yamaH paro'varo vivasvAntataH paraM nAti pazyAmi kiM cana / yame adhvaro adhi me niviSTo bhuvo vivasvAnanvAtaMtAna // 32 // apAgUhannamRtAM maryebhyaH kRtvA sarvarNAmadhurvivasvate / utAzvinAvabharabattadAsIdajahAdu hA mithunA saMraNyUH // 33 // ye nikhAtA ye proptaa ye dugdhA ye coddhitAH / sarvAstAnama A vaha pitRRnhaviSe attave // 34 // ye amidagdhA ye anamidagdhA madhye divaH svadhA maadynte| khaM tAnvestha yadi te jAtavedaH svadhayAM yajJaM svardhiti juSantAm // 35 // zaM tapa mAti tapo agne mA tanvaM tapaH / vaneSu zuSmau astu te pRthivyAmastu yadvaraH // 36 // dadAmyasmA avasAnametadya eSa Aganmama cedamUdiha / yamazcikitvAnpratyetadAha mameSa rAya upa tiSThatAmiha // 37 // hamA mAtrI mimImahe yathApara na mAsAtai / zate zaratsu no purA // 38 // premAM mAtrauM010 // 39 // apemAM mAtrI010 // 40 // For Private And Personal Page #617 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saMnyAsopaniSat / .. 51 (10) vImA maatrii010||41|| nirimAM mAtrA // 42 // udimAM maatrauN010||43|| samimAM mAtrI mimImahe yathAparaM na mAsAtai / zate zaratsu no purA // 14 // amAsi mAtrA svaragAmAyuSmAnbhUyAsam / yathAparaM na mAsAtai zate zaratsu no purA // 45 // prANo apAno vyAna AyuzcakSurdazaye suuryaay| aparipareNa pathA yamarojJaH pitRgaccha // 46 // ye agravaH zazamAnAH parayuhitvA deSAsyanapatyavantaH / te dyAmudityAvidanta lokaM nAkasya pRSThe adhi dIdhyAnAH // 47 // udanvatI dyauravamA pIlumatIti madhyamA / tRtIyA ha pradyauriti yasyAM pitara Asate // 48 // ye naH pituH pitaro ye pitAmahA ya AvivizururvantarikSam / ya okSiyanti pRthivImuta dyAM tebhyaH pitRbhyo namasA vidhema // 49 // idamiddA u nAparaM divi pazyasi sUryam / mAtA putraM yathA sicAbhyenaM bhUma Uhi // 50 // (11) idamihA u nAparaM jarasyanyadito'param / jAyA patimiva vAsaMsAdhyainaM bhUma Urguhi // 51 // abhi kho!mi pRthivyA mAturvastreNa bhadrayo / jIveSu bhadraM tanmAya vadhA pitRSu sA svayi // 52 // agnISomA parthikatA syonaM devebhyo ratne dadhathurvi lokam / upa preSyaMta pUSaNaM yo vahA~vyaJjoyAnaH pathibhistatraM gacchatam // 53 // pRSA khetazyA For Private And Personal Page #618 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 554 nArAyaNaviracitadIpikAsametAkyatu pra vidvAna STapazurmuvanasya gopAH / sa vaitebhyaH pari dadapitRbhyo'nirdevebhyaH suvitriyebhyaH // 54 // AyurvizvAyuH pari pAtu khA pUSA vA pAtu prapaMthe purastAt / yatrAsaMte sukRto yatra ta Iyustatra tyA devaH savitA dadhAtu // 55 // hamo yunajmi te vahnI asunItAya voTave / tAbhyAM yamasya sAdana samitIzcAva gacchatAda // 56 // etattvA vAsaH prathama nvAgannapaitadrUha yadihAvibhaH purA / iSTApUrtamanusaMkrAma viDAnyatra te dattaM bahudhA vibandhuSu // 57 // amevarma pari gobhi ya'yasva saM proNuSva medasA pIsA ca / nettvA dhRSNurharasA jarhaSANo dhugvidhakSanparIGkhayAMta // 58 // daNDaM hastAdAdadAno gatAsoH saha zrotreNa varcasA balena / atraiva khamiha vayaM suvIrA vizvA mRdho abhimAtIrjayema // 59 // dhanurhastAdAdAno mRtasya saha kSatreNa varcasA balena / samAbhAya vasu bhUri puSTamAGtvamedhupa jIvalokam // 60 // (12) dvitIyo'nuvAkaH // 2 // trayastriMzaH prapAThakaH // 3 // iyaM nArI patilokaM NAnA ni padyata upa khA martya pretam / dharma purANabhanupAlayantI tasya pra'jAM draviNaM ceha dhehi // 1 // udIrgha nAryabhi jIvalokaM gatAsumetamupaM zeSa ehi / hastagrAbhasya' dadhiSostavedaM patyurjanitvamabhi saM babhUtha // 2 // apazyaM yuvatiM nIyamAnAM jIvAM For Private And Personal Page #619 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saMnyAsopaniSat / mRtebhyaH pariNIyamAnAm / andhena yattamasA pAvRtAsImAkto apAcImanayaM tadainAm // 3 // prajAnatyanye jIvalokaM devAnAM panthAmanusaMcarantI / ayaM te gopatistaM juSasva svarga lokamadhi rohayainam // 4 // upa dyAmupa vetasamavaMttaro nadInAm / ame pittamapAmasi // 5 // yaM tvama'me samadahastamu nirvApiyA punH| kyAmbUrana rohatu zANDadUrvA vyalkazA // 6 // idaM ta ekai para OM ta ekaM tRtIyena jyotiSA saM vizastra / saMvezane tanvAI cArodhi miyo devAnAM parame sadhasthe // 7 // uttiSTha prehi pra vaukA kRNuSva salile sadhasthe / tatra vaM pitRbhiH saMvidAnaH saM somaina madesva saM svadhAbhiH // 8 // pra cyavasva tanvaM? saM marasva mA te gAtrA vi hAyi mo zarIram / mano niviSTamanusaMviMzastra yatra bhUmerjuSase tatra gaccha // 9 // varcasA mAM pitaraH somyAso ajantu devA madhunA ghRten| cakSuSe mA prataraM tArayanto jarasai mA jaradRSTiM vardhantu // 10 // (13) varcasA mAM sama'naktvagnirmedhAM me viSNu ya'naktvAsan / rayiM me vizve niyacchantu devAH syonA mApaH parvanaiH punantu // 11 // mitrAvaruNA pari mAmadhAtAmAdiyA mA svarakho vardhayantu / va! ma indro myanaktu hastayorjarardaSTiM mA savitA kRNotu // 12 // For Private And Personal Page #620 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 166 nArAyaNaviracitadIpikAsametAyo mamAra prathamo mAnAM yaH preyAya prathamo lokamatam / vaivasvataM saMgamanaM janAnAM yamaM rAjAnaM haviSA saparyata // 13 // parI yAta pitara A ca yAtA'yaM vo yajJo madhunA samaktaH / datto asmabhyaM draviNeha bhadraM rayiM ca naH sarvavIraM dudhAta // 14 // kaNvaH kakSIvAnpurumITho agastyaH zyAvAzvaH soyiinaanaaH| vizvAmitro'yaM jamadamiratriravantu naH kazyapo vAmadevaH // 15 // vizvAmitra jamadame vasiSTha bharadvAja gotama vAmadeva / shrdin| atriragrabhInamobhiH susaMzAsaH pitaro mRDatA nH||16|| kasye mRjAnA ati yanti ripramAyurdadhAnAH prataraM navIyaH / ApyAyamAnAH pra'jayA dhanenArtha syAma surabhayo gRheSu // 17 // aJjate vyaJjate samajhate katuM rihanti madhunA'bhyaJjate / sindhoruccAse patayantamukSaNaM hiraNyapAvAH pazumAsu gRhNate // 18 // yaddo mudraM pitaraH somyaM ca tenau sacadhvaM svaya'zaso hi bhUta / te aNiH kavaya A zRNota suvitrA vidarthe hUyamAnAH // 19 // ye ayo aGgiraso navagvA iSTAvanto rAtiSAco dAnAH / dakSiNAvantaH sukRto ya u sthAsayAsminbahirSi mAdayadhvam // 20 // (14 ) adhA yA naH pitaraH parAMsaH pratnA agna RtamAMzazAnAH / zucIdayandIdhyaMta ukthazAsaH kSAmA bhindanto aruNIrapaM van // 21 // sukarmANaH suruco devayanto ayo na For Private And Personal Page #621 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org *** saMnyAsopaniSat / 567 de'vA jani'mA' dhama'ntaH / zu'canto' a'gniM vA'tra'dhanta' indra'mu'rvI gavya pariSad no akran // 22 // A yUthena' dyu'mati' pa'zvo a'khyadde'vAnAM' jani'mAntyu'gra / mata'sazcidurvazIra'kR'pranvR'dhe ci'da'rya upa'rasyA'yoH // 23 // aka'rma te' sva'pa'so abhUma R'tama'vasrantu' - Saso' vibhaatiiH| vizvaM tadbhadraM yadava'nti de'vA bR'hada'de'm vi'dathe' su'vIrA'H // 24 // indro' mA ma'rutvA'nprAcyA' di'zaH pA'tu' bAhucyutA' pRthi'vI dyAmi'vo'pari' / lokakRtaH pathi'ikRto' yajAmahe ye de'vAnAM' ha'tarbhAgA i'ha stha // 25 // dhA'tA mA nirRtyA dakSi'NAyA di'zaH pAtu baahu0||0 // 26 // adi'timA'di'tyaiH pra'tIcyA' di'zaH pA'tu bAhucyutA' pRthi'vI dyAmi'yo'pari' / u' ka'kR'ta'H pathi'kRto' yajAmahe' ye de'vAnAM' hutarbhAgA i'ha sth|| 27 // somo' mA' vizve'rde'vairucyA di'zaH pA'tu bAhu'cyutaH' pRthi'vI dyAmivopari / lokakRtaH pathikRto' yajAmahe ye de'vAnAM' ha'ta AMgA iha stha // 28 // dhartA hai tvA dharuNa dhArayAtA UrdhvaM - bhAnuM sa'vi'tA dyAmi'yo'pari' / lo'ka'kRtaH pathikRtoM yajAmahe ye de'vAnAM' su'tarbhAgA i'ha stha // 29 // prAcyIM tvA dizi purA saMvRtaH svadhAya'mA da'dhAmi bAhucyutaH' pRthi'vI dyAmi'vo'pari' / lokakRMta'H pathi'kRto' yajAmahe' ye de'vAnAM' ha'tazA'gA i'ha stha // 30 // (15) dakSiNAyAM tvA dizi purA saM'vRta'H sva'dhayA'mA da'dhAmi bAhu'cyutA'pRthi'vI dyAmi'vo'pari' / lokakRta'H pathi'kRto' yajA Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #622 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAmahe ye devAnI hutabhAMgA iha stha // 31 // pratIcyA vA dizi purA saMvRtaH svadhAyAmA dadhAmi bAhucyutAM pRthivI cAmivopari / lokakRtaH pathikRtau yajAmahe ye devAnI hutamAMgA iha stha // 32 // udIcyAM khA dizi purA saMvRtaH svadhAyAmA dadhAmi bAhucyutA pRthivI dyAmivopari / lokakRtaH pathikRto yajAmahe ye devAnI hutabhAgA iha sth||33|| dhruvAyI vA dizi purA saMvRtaH svadhAyAmA dadhAmi bAhucyutA pRthivI caamivopri| lokakRtaH pathikRtau yajAmahe ye devAnI hutabhAgA iha stha // 34 // UrdhvAyAM vA dizi purA saMvRtaH svadhAyAmA dadhAmi bAhucyutAM pRthivI yAmivopari / lokakRtaH pathikRto yajAmahe ye devAnI hutabhAMgA iha stha // 35 // dhartAsi dharuNo'si vasaMgo'si // 36 // udapurasi madhuparesi vAtavaraMsi // 37 // itava mAmutazcAvatAM yame Iva yatamAne ydaitm| pra vA bharanmAnuSA devayanto A sIdatAM lokaM vidAne // 38 // svAsaMsthe avatamindave no yuje vAM brahma pUrya nmobhiH| vizloka eti pathyeva mUriH zRNvantu vizva amRtAsa etat // 39 // trINi padAni rupo anvarohacatuH ppImanvaitavratena / akSareNa prati mimIte amRtasya nAbhApabhi saM punAti // 40 // (16) devebhyaH karmaNIta mRtyu majAye kimamRtaM nANIta / bRhaspatiryajJamatanuta RSiH For Private And Personal Page #623 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saMnyAsopaniSat / miyAM yamastanvaramA rireca // 11 // svamagna IDito jAtavedo'vADDhavyAni surabhINi kRtvA / pAdAH pitRbhyaH svadhayA te akSavRddhi vaM deva prayatA havIMSi // 42 // AsInAso aruNInAmupasthe rayiM dhatta dAzuSe mayIya / putrebhyaH pitarastasya vasvaH pra yacchata ta ihoje dadhAta // 43 // agnipvAttAH pitara eha gacchata sadasadaH sadata supraNItayaH / atto havIMSi praya'tAni barhiSi rayiM ca naH sarvavIraM dadhAta // 44 // upahUtA naH pitaraH somyAso barhiSyeSu nidhiSu priyeSu / ta A gamantu ta iha dhruvanvadhi bruvantu te'vantvasmAn // 45 // ye naH pituH pitaro ye pitAmahA anUhire saumapIthaM vsisstthaaH| tebhiryamaH saMrANo havIMpyuzanuzadbhiH pratikAmama'tu // 46 // ye tAtRpurdaivatrA jehamAnA hotrAvidaH stoma'taSTAso aH / Ane yAhi sahasraM devavandaiH satyaiH kavibhiSibhirdharmasadbhiH // 47 // ye satyAso havirado haviSpA indreNa devaiH sarathaM tureNaM / Ane yAhi suvitrebhirkhAGa paraiH pUrvakraSibhirmasadbhiH // 48 // upa sarpa mAtaraM bhUmimetAmaruvyacasaM pRthivIM suzevAm / UrNanadAH pRthivI dakSiNAvata eSA vA pAtu prapaMthe purastAt // 49 // ucchaMJcasva pRthivi mA ni bAdhathAH mUpAyanAsmai bhava suupsrpnnaa| mAtA putraM yA sicAbhyenaM bhUma Uhi // 50 // ( 17 ) ucchuI For Private And Personal Page #624 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAmAnA pRthivI su tiSThatu sahasraM mita upa hi zrayantAm / te gRhAsau vRtazrutaH syonA vizvAhAsmai zaraNAH sanvatra // 5 // uttai stabhrAmi pRthivIM tvatparImaM logaM nirdhanmo ahaM ripam / etAM sthUNAM pitaro dhArayanti te tatra yamaH sAnA te kRNotu // 52 // imamane camasaM mA vi jihvaraH priyo devAnAmuta somyAnAm / ayaM yazcamaso devapAnastasmindevA amRtA mAdayantAm // 53 // artharvA pUrNa camasaM yamindrAyAbibharvAjinIvate / tasminkRNoti sukRtasya maoN tasminninduH pavate vizvadAnIm // 54 // yatte kRSNaH zakuna Atutoda pipIlaH sarpa uta vA zvApadaH / amiSTavizvAdagadaM kRNotu soma'zca yo brAhmaNAM Aviveza // 55 // paya'svatIroSadhayaH payasvanmAmakaM paryaH / apAM paryaso yatpayastena mA saha zumbhantu // 56 // hamA nArIravidhavAH supatnIrAjanena sarpiSA saM spRzantAm / anazravo anamIvAH suratnA A rohantu janayo yonimagre // 57 // saM gacchasva pitRbhiH saM yameneSTApUrtana parame vyoman / hitvAvacaM punarastamehi saM gacchatAM tanvA suvIH // 58 // ye naH pituH pitaro ye pitAmahA ya vivishururvntrikssm| tebhyaH svarADasunIti! adya yathAvazaM tanvaH kalpayAti // 59 // zaM te nIhAro bhavatu zaM te puSvAvaM zIyatAm / zItake zItakAvati hArdika hArdikA For Private And Personal Page #625 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * saMnyAsopaniSat / 571 vati / maNDUkya'ra'psu zaM bha'va i'maM sva'za'maM za'maya // 60 // (18) vi'vastA'nno' abha'yaM kR'Notu yaH su'trAmA' jA'radA'na'H su'dAnu'H / i'me vI'rA ba'havo' bhavantu' goma'da'zva'va'nmayya'stu' pR'STam // 61 // vi'ivastA'nno amRta'tve da'dhAtu' pare'tu mR'tyura'mRte' na' aitu' i'mAtra'kSata' puru'SA'nA a'ri'mNo mo Sve'SA'masa'vo ya'maM ga'H // 62 // yo da'dhe a'ntari'kSeNa ma'hnA pi'tRRNAM ka'viH prama'tirmatI'nAm / tama'rceta vizvami'trA ha'vibhiH' sa no' ya'maH pra'ta'raM jA'vate' dhAva // 63 // jA ro'hata' diva'mutta'mAmRSa'yo' mA vi'bhItana / soma'1 pAH soma'pAyina i'daM vaH kriyate havirarganma' jyoti'rutta'mam // 64 // pra ke'tunA' bRha'tA motyagnirA roda'sI vRSa'bho roravIti / di'vazci'dantA'du'pa'mAmudanaDapAmupasthe mahiSo va'vardha // 65 // nAke' supa'rNamupa' yatta'ntaM hR'dA na'nto a'bhyaca'kSata tvA / hira'Nya'kSaM varu'Na'sya' dU'taM ya'masya' yonau' zakunaM su'ra'Nyum // 66 // i'ndra kratu' na' A bha'ra pi'tA pu'trebhyo' yathA' / zikSA No a'smampu'ruhUta' yAma'ni jIvA jyotiraizImahi // 67 // a'pApi'hitAnku'mbhAnyA'ste' de'vA adhA'rayan / te te' santu' sva'dhAva'nto' madhu'manto ghRta'zva'ta'H // 68 // yAste' dhA'nA a'nukirAmaM ti'lamaMzrAH sva'dhAva'tIH / tAste' santu' vi'bhvaH prabhvIstAste yamo rAjAnuM manyatAm // 69 // purnade'hi vanaspate' ya e'Sa nihi'ta'stvaSi' / yathA' ya'masya' sAda'na' Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal D Page #626 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . 572 nArAyaNaviracitadIpikAsametAAsati vidathA vadana // 70 // A rabhasva jAtavedastejasvaddha astu te| zarIramasya saM dahAthainaM dhehi sukatAmu loke // 71 // ye te pUrva parAMgatA apare pitarazca ye| tebhyo ghRtasya kulyaitu zatadhArA vyundatI // 72 // etadA roha kya. unmajAnaH svA iha bRhadu dIdayante / abhi prehiM madhyato mApa hAsthAH pitRRNAM lokaM prathamo yo ava' // 73 // (19) tRtIyo'nuvAkaH // // 3 // A rauhata janitrIM jAtavedasaH pitRyANaiH saM va A rauhayAmi / aADDhavyeSito havyavAha IjAnaM yuktAH sukRtI dhatta loke // 1 // devA yajJamRtavaH kalpayanti haviH puroDAzai mucI yajJAyudhAni / tebhiryAhi pathimidevayAnapairIjAnAH svarga yanti lokam // 2 // Rtasya panthAmarnu pazya sAdhvadbhirasaH sukRto yena yanti / tebhiryAhi pathibhiH svarga yatro''diyA madhu bhakSayanti tRtIye nAke adhi vizrayasva // 3 // trayaH suparNA uparasya mAyU mArkasya pRSThe aghi viSTapi zritAH / svargA lokA amRtena viSThA iSamUrja yajamAnAya duhrAm // 4 // juhUdIdhAra dyAmupabhRdantarikSaM dhruvA dAdhAra pRthivI pratiSThAm / pratimAM lokA ghRtapRSThAH svargAH kAmaikAmaM yajamAnAya duhAm // 5 // dhruva A roha pRthivIM vizvabhaujasamantarikSamupabhRdA kamasva / juhu dyAM gaccha yajamA For Private And Personal Page #627 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saMnyAsopaniSat / 573 nena sAkaM suvarNa vatsena dizaH prapInAH sarvI dhuzvAhaNIyamAnAH // 6 // tIryastaranti pravato mahIriti yajJakRtaH sukUto yena yanti / atrAdadhuryajamAnAya lokaM dizau bhUtAni yadakalpayanta // 7 // aGgirasAmayanaM pUrvI amirAMdiyAnAmayanaM gArhapatyo dakSiNAnAmayanaM dakSiNAgniH / mahimAnamagnevihitasya' brahmaNA samaGgaH sarva upa yAhi zagmaH // 8 // pUrvI amiSTvA tapatu zaM purastAcchaM pazcAttapatu gArhapatyaH / dakSiNAniSTai tapatu zarma varmottarato madhyato antarikSAdizodizI ame pari pAhi ghorAt // 9 // yUyamame zartamAbhistanUbhirIjAnamabhi lokaM vargam / azvA bhUtvA aiSTivAhoM vahAtha yatra devaiH saMdhamAdaM madanti // 10 // (20) zamaine pazcAttaipa zaM purastAcchamuttarAcchamadharAttapainam / ekatredhA vihito jAtavedaH samyagenaM dhehi sukRtAmu loke // 11 // zamamayaH samiDA A ramantAM prAjApatyaM medhyaM jAtavedasaH / zRtaM kRNvanta iha mAvaM cikSipan // 12 // yajJa aiti vitataH kalpamAna IjAnamabhi lokaM svargam / tamanayaH sarvahutaM juSantAM prAjApatyaM madhyaM jAtavedasaH / zRtaM kRNvanta iha mAtra cikSipan // 13 // IjAnazcittamAkSadagniM nAkasya pRSThAdivamutpatiSyan / tasmai prabhAti narbhaso jyotiSImAnsvargaH panthAH sukRta devayAnaH // 14 // agnirhotA'dhvaryuSTe bRhaspa For Private And Personal Page #628 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 574 nArAyaNaviracitadIpikAsametAtirindro brahmA dakSiNastai astu / huto'yaM saMsthito yajJa eMti yatra pUrvamayanaM hutAnAm // 15 // apUpAnkSIravIzcarureha saudatu / lokakRtaH pathikRtau yajAmahe ye devAnI hutAMgA iha stha // 16 // apUpAndadhivAMzcarureha sIdatu / lokakRtaH pathikRto yajAmahe ye devAnI hutabhAgA iha stha // 17 // apUpAndrapsavAMzcarureha sIdatu / lokakRtaH pathikRtau yajAmahe ye devAnI hutabhAgA iha stha / / 18 // apUpAntavIzvarureha saudatu / lokakRtaH pathikRto yajAmahe ye devAnAM hutabhAMgA iha stha // 19 // apUpAnmAMsavAMzcarureha sIdatu / lokakRtaH pathikRtau yajAmahe ye devAnAM hutabhAgA iha stha // 20 // (21) apUpavAnanavAMzcarureha sIdatu / lokakRtaH pathikRto yajAmahe ye devAnI hutabhAgA iha stha // 21 // apUpavAnmadhumAMzcarureha sauMdatu / lokakRtaH pathikRto yajAmahe ye devAnI hutAMgA iha stha // 22 // apUpAsavAcarureha sIdatu / lokakRtaH pathikRtau yajAmahe ye devAnI hutabhAgA iha stha // 23 // apUpavAnapavAMzcarureha saudatu / lokakRtaH pathikRtau yajAmahe ye devAnI hutabhAMgA iha stha // 24 // apUpApihitAnkumbhAnyAMstai devA ardhArayan / te te santu svadhAvanto madhumanto ghRtazcutaH // 25 // yAstai dhAnA anukirAmi tilamizrAH svadhAvatIH / tAstai santuvIH For Private And Personal Page #629 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saMnyAsopaniSat / prazvIstAstai yamo rAjArnu manyatAm // 26 // akSiti mUryasIm // 27 // drapsacaskanda pRthivImanu cAmimaM ca yonimanu yazca pUrvaH / samAnaM yonimarnu saMcarantaM drupsaM juhomya sapta hotrAH // 28 // zatadhAraM vAyumarka svarvidai nRcakSasaste abhi cakSate rayim / ye pRNanti pra ca yacchanti sarvadA te duhate dakSiNAM saptamAtaram // 29 // kozaM duhanti kalazaM caturbilamiDauM dhenuM madhumatI svastaye / Urja madantImaditi janeSvagne mA hiMsIH parame vyoman // 30 // (22) etatte devaH savitA vAsoM dadAti bhetave / tatvaM yamasya rAjye vasanistArya cr||31||dhaanaa dhenubhavahatso asyAstilo'bhavat / tAM vai yamasya rAjye akSitAmupa' jIvati // 32 // etAste aso dhenavaH kAmadurghA bhavantu / enIH zyenIH sarUpA vi. rUpAstilavatsA upatiSThantu tvA // 33 // enIrghAnA hariNIH zyenIrasya kRSNA dhAnA rohiNIdhainavaste / tilavatsA Urjamasmai duhAMnA vizvAhA' santvanapasphurantIH // 34 // vaizvAnare haviridaM juhomi sAhasraM shtaarmutsm| sa bibharti pitaraM pitAmahAnprapitAmahAnbibharti pinva'mAnaH // 35 // sahasradhAraM zatAramutsamakSitaM vyacyamAnaM sAlalasya pRSThe / Urja duhAnamanapasphurantamupAsate pitaraH svadhAbhiH // 36 // idaM kAmbu caryanena cittaM tasaMjAtA For Private And Personal Page #630 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 576 nArAyaNaviracitadIpikAsametAarva pazyateta / mo'yamamRtatvameti tasmai gRhAnkRNuta yAvatsabandhu // 37 // ihaivadhi dhanasanirihacitta haha ketuH / ihaidhi vIryavattaro vayodhA aparAhataH // 38 // putraM pautramabhitarpayantIrApo madhumatIrimAH / svadhAM pitRbhyo amRtaM duhAnA Apo devIruayAstarpayantu // 39 // Apo agni pra hiNuta pitarupemaM yajJaM pitaroM me juSantAm / AsInAmUrjamupa ye sacante te nA rayiM sarvavIraM ni yacchAna // 40 // (23 ) samindhate amartya havyavAhaM ghRtapriyam / sa veda nihitAnidhInpitRRnparAvo gatAn // 41 // yaM te manthaM yamaudanaM yanmAMsaM nipRNAmi te / te te santu svadhAvanto madhumanto tazrutaH // 42 // yAste dhAnA anukirAmi tilamizrAH khadhAvatIH / tAstai santUvIH prabhvIstAstai yamo rAjAnu manyatAm // 43 // idaM pUrvamapara niyAnaM yenA te pUrva pitaraH paratAH / purogavA ye abhiSAcI asya te khA vahanti sukRtAmu lokam // 44 // sarasvatI devayanto havante sarasvatImadhvare tAyamAne / sarasvatI sukRto havante sarasvatI dAzuSe vArya dAva // 45 // sarasvatI pitaro havante dakSiNA yajJamabhinakSamANAH / AsadyAsminbarhiSi mAdayadhvamanamIvA iSa A dheya'sme // 46 // sarasvati yA saratha yayA'thokthaiH For Private And Personal Page #631 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 577 -saMnyAsopaniSat / svadhAbhirdevi pitRbhirmadantI / sahasrAmiDo atra bhAgaM rAyaspoSaM yajamAnAya dhehi // 47 // pRthivIM vA pRthivyAmA vaizayAmi devo nau dhAtA prtiraayaayuH| parAMparetA vsuvihe| astvardhA mRtAH pitRSu saM bhavantu // 48 // A pra cyavethAmapa san jethA yahamibhibhA atrocuH / asmAdetamadhnyau tadRzIyo dAtuH pitRSvihabhojanau mama // 49 // eyamagandakSiNA bhadrato nau anena dattA sudurvA vayodhAH / yauvane jIvAnupazcatI jarA pitRbhya upasaMparANayAdimAn // 50 // ( 24 ) idaM pitRbhyaH pra bhairAmi bahirjIva devebhya uttaraM stRNAmi / tadA roha puruSa medhyo bhavanprati vA jAnantu pitaraH paraitam // 51 evaM barhirasado meyo'bhUH prati vA jAnantu pitaraH paraitam / yathAparu tanvaM saM bharasva gAtrANi te brahmagA klpyaami||52|| parNo rAjApidhAna carUNAmU| balaM saha ojo na aargn|aayujiivebhyo vidadhadIrghAyukhAya zatazAradApa // 53 // UrjA bhAgo ya imaM jajAnAzmAnAnAmAdhipatyaM jagAma / tamarcata vizvamitrA havibhiH sa no yamaH tiraM jIvase dhAt // 54 // yA yamAya harmyamapanpaJca mAnavAH / evA pAmi harmya yA me bhUgyo'sata // 55 // idaM hiraNyaM vibhUhi yatte pitA'vibhaH purA / svarga yataH piturhastaM nirmuD idakSiNam // 56 // ye ca jIvA ye ca mRtA ye jAtA ye ca yajJiyAH / For Private And Personal Page #632 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 578 nArAyaNaviracitadIpikAsametAtebhyo ghRtasya kulyaitu madhudhArA vyundatI // 57 // vRSA matInAM pavate vicakSaNaH sUro ahrAM pratarItA upasAM divaH / pANaH sindhUnAM kalazA acikradadindrasya hArdimAvizanmanISayau // 58 // tveSastai dhUma UrNotu divi paMchuka AtataH / sUro na hi dyutA tvaM kRpA pAvaka rocase // 59 // pra vA etIndurindrasya niSkRti sakhA sakhyuna pra minAti saMgiraH / maya iva yoSAH samarSase somaH kalaze zatAmanA pathA // 60 // (25) akSatrImadanta yava miyA~ adhUSata / astauSata svabhAnavo vimA yaviSThA Imahe // 61 // A yAMta pitaraH somyAso gambhIraiH pathibhiH pitRyANaiH / AyurasmabhyaM dardhataH pra'jAM ca rAyazca poSarabhi naH sacadhvam // 62 // parI yAta pitaraH somyAso gambhIraiH pathibhiH pUryANaiH / ardhA mAsi punarA yAta no gRhAnhaviratu sumajasaH suvIrAH // 63 // yaddo agnirajahAdekamaGga pitRlokaM gamaya jAtavedAH / taI etatpunarA pyAyayAmi sAGgAH svarge pitaro maadydhvm||64|| abhUtaH prahito jAtavedAH sAyaM nyala upavahanyo nRbhiH| pAdAH pitRbhyaH svadhA te akSaddhi tvaM deva prayatA havIMSi // 65 // asau hA iha te manaH kakutsalamiva jaamyH| abhyenaM bhUma Urguhi // 66 // zumbhantAM lokAH pitRSada'nAH pitRRSadane vA loka A sAdayAmi // 67 // yesmAkai For Private And Personal Page #633 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saMnyAsopaniSat / 579 pitarasteSAM barhirasi // 68 // urduttamaM varuNa pArzamasmadavAdhamaM vi madhyamaM zrathAya / ardhA vayamAditya vrate tavAnAgaso aditaye syAma // 69 // prAsmatpAviruNa muJca sarvAnyaiH samAme badhyate yaiAme / ardhA jIvema zaradaH zatAni tvayA rAjangupitA rakSamANAH // 70 // ( 26 ) agnaye kavyavAhanAya svadhA namaH // 71 // somAya pitRmate svadhA namaH // 72 // pitRbhyaH soma'vadyaH svadhA namaH // 73 // yamAya pitRmate svadhA namaH // 74 // etattai pratatAmaha svadhA ye ca khAmarnu // 75 // etatte tatAmaha svadhA ye ca tvAma // 76 // etattai tata svadhA // 77 // svadhA pitRbhyaH pRthiviSayaH // 78 // svadhA pitRbhyo antarikSasadbhayaH // 79 // svadhA pitRbhyo diviSadbhayaH // 80 // (27) namo vaH pitara Urje namo vaH pitaro rasAya // 81 // namo vaH pitaro bhAmAya namo vaH pitaro manyave // 82 // namo vaH pitaro yadghoraM tasmai namo vaH pitaro yatLUraM tasmai // 83 // namo vaH pitaro yacchivaM tasmai namo vaH pitaro yatsyonaM tasmai // 84 // namo vaH pitaraH svadhA va pitaraH // 85 // ye pitaraH pitaro yedhaM yUyaM sthaM yuSmAMste'nu yUyaM teSAM zreSThA bhUyAstha // 86 // ya iha pitaro jIvA iha vayaM smaH / asmAMste'rnu vayaM teSAM zreSThA bhUyAsma // 87 // A tvAma For Private And Personal Page #634 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 580 nArAyaNaviracitadIpikAsametA mayyagne'gnimiti cAtho agnInsamAropayevratavAnsyAdatandrita iti // 1 // satra zlokAH-brahmacaryAzrame khinno guruzuzrUSaNe rtH| vedAnadhItyAnujJAta ucyate gurunnaa''shrmii|| dAramAhRtya sadRzamagnimAdhAya zaktitaH / brAhmImiSTiM yajecAsAmahorAtreNa nirvapet // saMvibhajya sutAnaY=AmyakAmAnvisRjya ca / careta vanamArgeNa zucau deze paribhramaH / / idhImahi hyumanta devAjaram / yadgha sA te panIyasI samihIdayati chavi / iSa stotRbhya A bhara // 88 // candramA apvantarA suparNo dhAvate divi / na vo hiraNyanemayaH padaM vindanti vidyuto vittaM me asya rodasI // 89 // (28) caturtho'nuvAkaH // catustriMzaH prapAThakaH // kANDamaSTAdazam // tairetairmantrairupatiSThate / mayyagna iti / mayyagne'gniM gRhNAmi saha kSatreNa varcasA / balena mayi prajA mayyAyurdadhAmi svAheti mantreNAtho agnInsamAropayedAtmAnau nive. zayetsamAropaNena vratavAnsyAdbhavet / tandrA''lasyaM tadrahito'tandritaH / itirarthasamAptau // 1 // .. mantrANAM saMmatimAha-tatreti / prathamata AzramakrameNa brahmacArigRhasthavanasthalakSaNadvArA saMnyAsapIThikAmAha-brahmeti / vedaM vedo vedazcityeka zeSaH / adhItya sthitaH sanguruNA'nujJAtaH sandArAsInparigRhyA''zramI gRhastha ityucyate / zaktita iti / agni STomAdisaMskArAnsaMpAyeti zeSaH / sa AzramI saMnyAsavidhaye brAhmIM pUrvoktAmiSTaM yajeskuryAt / tAsAM devatAnAM prItaye'horAtreNa nirvapet / ahorAtramupASya tato nirvapet / idaM hi dyahasAdhyaM karma tatra ca jAgaraNAdikaM kuryAt / saMvibhajyeti / sutAnputrAnarthaiH saMvibhajya vibhaktadhanAnkRtvA / grAmyakAmAntrIsaGgAdInvisRjya / careta vanacaryeNa / vanamArgeNeti kvacitpAThaH / vanacaryayA careta caredvicaret / sAgnikazcevAdaza rAtrIH payasA homabhakSI vane'bhinivartya tato brahmeSTiM kRtvA samArogya carodeti draSTavyam / zucau pavitre deza tIrthAdau paribhramatIti paribhramaH saMstasminkAle vAyumAtrAhAro'mbumA. 1 ga. 'bhraman / vaa| For Private And Personal Page #635 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saMnyAsopaniSat / vAyubhakSo'mbubhakSo vA vihitAnottaraH phlaiH| svazarIre samAropaH pRthivyAM naashrupaatkaaH| saha tenaiva puruSaH kathaM saMnyasta ucyate / sanAmadheyastu sa kiM yasminsaMnyasta ucyate / tasmAtphalavizuddhAGgI saMnyAsaM sahate'cimAn // agnivarNa niSkAmati vAnaprasthaM prapadyate / trAhAro vA bhavet / bhikSArthaM pravizedvAmamityAdipakSasya dIkSAviSayatvAdasya cAdyApi dIkSAmupeyAditi vakSyamANatvena dIkSAyA avRttatvAt / phalairvRkSAdibhavaivihitamanasya prANasyottaraM yena prANanoktaM kiM me dAsyasIti tatra phaladAnamavottaraM vidadhAtIti vihitAnottaraH phalaiH / zaktitAratamyena pakSatrayaparigrahaH / vividhAnottaraphalairiti pATha uttaraphalaiH svargAdibhirna vividhA vizeSeNa vidhattaM karoti yatnaM vividhA uttaraphaloddezena prayatnamakurvan / agnimupasamAdhAyenyuktaM tasyAgneH kA pratipattirityata Aha-svaca. rIre samAropa iti / svadehe koSThAno bAhyAgnInAM samAropaH / yataH paramahaMsadIkSA. yAmudarAgnau lokAgnInAM paramahaMsopaniSadi samAropo vihitaH / pRthivyAM nAzrupAtakA iti / putrAdayo bhUmau nAca pAtayanti / nanu jarAmayaM vA etatsatramiti zruteH kathamagnaH parityAga ityata Aha-saheti / tenAgninA sahaiva vartamAnaH puruSaH kathaM saMnyastaH kRtasaMnyApta ucyate naivAcyata ityrthH| nanu tarhi kathamagniM zabdamavA. bhicintayedityoMkArAgnau dhyepe'parityakte saMnyAso'gnitvAvizeSAdata Aha-sanAmadheyastu sa kiM yasminsaMnyasta ucyata iti / yasminpraNavAgnau sati pumAnsaMnyasta ucyate sa praNavAgnistu kiM sanAmadheyo naiva nAmadheyavAnyathA''havanIyAdiH zabdavAcyo naivamasau zabdavAcyaH praNavAgnebrahmArthatvAdbrahmapratIkatvAdvA brahmAtiriktatvaM nAmimataM brahma ca na zabdavAcyaM tena saMnyAse tasya parityAgo na bhavatItyarthaH / nanu tathA'pi svarUpeNa tasya dRzyAntarbhUtatvAtkatha na saMnyAsavirodhitvamiti zaGkAmupasaMhAravyAjena pariharati-tasmAtphalavizuddhAGgIti / phalena brahmAkhyena vizuddhaH saMsArAtIto yo'GgI saMsArAtItaphalaprado yaH pradhAnamokAro'rcimAnarciSmAnagniH sa saMnyAsaM sahate saMnyAsavirodhI na bhavatItyarthaH / nanu tathA'pyagnihotrAdisAdhitasya tattallokaprAptihetubhUtasya sukRtAkhya'sya tejasaH kva pratipattirna hi tatsukRtaM saMnyAsini tiSThati tattalokaprAptilakSaNaphalAbhAvAdata Aha-agnivarNamiti / agnervarNa iva varNo yasya tadagnivarNaM sukRtaM tejaH saMnyAsino niSkrAmati niryAti va yAti svAvyavahitaM vAnaprasthaM prapadyate saMnyAsAdhikAriNo'kRtasaMnyAsasya ye lokAste saMnyAse sati vAnaprasthasya bhava. 17. 'kyate / For Private And Personal Page #636 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 582 nArAyaNaviracitadIpikAsametAlokAdbhAryayA sahito vanaM gacchati saMyataH // tyaktvA kAmAnsaMnyasati bhayaM kimanupazyati / kiM vA duHkhaM samuddizya bhogAMstyajati susthitAn / garbhavAsabhayAdbhItaH zItoSNAbhyAM tathaiva ca / guhAM praveSTumicchAmi paraM padamanAmayamiti // 2 // saMnyasyAgniM na punarAvartanaM yanmanyurjAyAmAvahadityathAdhyAtmamatrAJjapedIkSAmupeyA ntItyarthaH / "sukRtamasya sujanA duSkRtaM durjanA upajIvanti" iti zrutyukteH / atrApi pratyAsannA bhaktimantazceti boddhavyam / nanu vAnaprastho'pi muktiphalabhAkkasmAnna bhavatI. tyAha-lokAditi / vAnaprasthaH prakaraNAllabhyate vAnaprasthaH saMyato'pi lokADhAmAdibhyo bhAryayA sahito vanaM gacchati bhAryayA sahetyuccaiH paThanIyam / yato bhAryayA sahitastataH kRtasaMyamo'pi lokAneva gacchati na tu svastho bhvtiityrthH| lokAnityeva kvaacitpaatthH| idAnIM madhyasthaH saMnyAsaphalaM jijJAsuH pRcchati-tyaktveti / kAmAnviSayAMstyaktvA saMnyasati puruSaH saMsAre kiM bhayamanupazyatyAlocayati vA'thavA kiM duHkhaM samuddizya heyatvena manasi nizcitya susthitAnsamyasthitAnbhogAMstyajatIti / zrutistasyottaratvena saMnyAsaprayojanamAha-garbheti / saMsAre yadyApa puNyAtizayaM karoti tena narakaM na pratipadyate tathA'pi kSINe puNye'vataraNamAvazyakamiti garbhavAsabhayaM parihartumazakyaM tena tato bhItastathA zarIriNaH puNyavato'pi zItoSNAdidvaMdvaduHkhamaparihAryamityAhazItati / bhItaH sanniti hetoH saMnyasatIti kim / anAmayaM yatparaM padaM tadeva. guhAM saMvRtasthAnaM brahmAkhyaM praveSTumicchAmIti hetoH| saMnyAsakAle tyaktveti mantrI guruNA paThanIyaH praznarUpeNa garbhetyAdi ziSyeNeti vidhirUhanIyaH / tyaktveti mantre. sarvatra prathamapuruSasthAne madhyamo draSTavyaH // 2 // __ saMnyasya punaraGgIkAre doSamAha-saMnyasyeti / agniM saMnyasya punarAvartanaM punaH parigraho na kartavyaH / kasmAditi zaGkAyAM striyA abhAvAdityuttarite sA'pi kasmAnAGgI kriyata ityAzaGkayA''ha-manyuriti / manyunAmA rudragaNo'yaM saMnyAsapatnI-. mAvahadgRhItavAniti hetoH / saMnyAsibhAryAyAM manyoradhikAra ityasmAdeva vAkyAdavasIyate / ayaM saMnyAsastyAgarUpo na tu dIkSArUpastasminsati niSiddhatvAtpunaraGgIkArazaGkAbhAvAt / tIgnizuzrUSAdyabhAve kiM tasya kAryamata Aha-adhyAtmamatrAapediti / etAvantaM kAlaM tyAga AsInna tu dIkSArUpaH saMnyAsa iti tAmAhadIkSAmupeyAditi / divyaM bhAvaM dadAti kSIyante'sya doSA iti dIkSA vratavizeSaH / For Private And Personal Page #637 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saMnyAsopaniSat / skASAyavAsAH kakSopasthalomAni varjayedUlagopAyurvimuktamArgo bhavatyanayaiva cet / bhikSAzanaM dadhyAtpavitraM dhArayejjantusaMrakSaNArtham / tatra zlokAH kuNDikAM camasaM zikyaM triviSTapamupAnaham / zItopaghAtinI kanyA kaupInAcchAdanaM tathA / / taduktam- "jJAnaM divyaM yato dadyAtkuryAtpApakSayaM yataH / tasmAddIkSeti sA proktA dezikaistattvavedibhiH" iti / tAmupeyAhIyAdgRhItvA pAlayediti bhAvaH / dIkSAdharmAnAha-kASAyeti / kaSAyeNa raktaM kASAyaM vAso yasya sa tAdRzaH syAt / "kASAyo rasabhedaH syAdaGgarAge vilepane / niryAse ca kaSAyo'pi surabhI lohite'nyavat" iti vishvH| kakSopasthalomAni varjayediti / anyAni vApayedityarthAt / uurdhvgopaayuriti| gopAyatIti gopAyudaNDaH sa Urdhva UrdhvAyo yasya sa tathA / atha daNDamAdatte sakhe mA gopAyetIti ziSTasmaraNAt / sakhA mA gopAyetyAruNeyazrutezca / Urdhvako bAhuriti pATha jo bAhuH kartavyo na me kazcitpratibandho na ca me kazcidveSyo'stIti bhAvena / tadeva phalAbhidhAnadvAreNa spaSTayati-vimuktamArgo bhavatyanayaiva cediti / anayaiva cedvRttyA tiSThati tarhi vimukto'pratibaddho mArgo yasya tAdRzo bhavati kutrApi tasya pratibandho na bhavatItyarthaH / aniketazcarediti pAThaH / spsstto'rthH| parigrahavizeSAnAhabhikSAzanaM dadhyAditi / bhikSA'zyate bhujyate'neneti bhikSAzanaM bhikSAbhojanapAtraM dadhyAdgRhNIyAt / pavitraM cAmarAdipicchaM daMzamazakAdinivAraNArtha jalapavanArtha vastrakhaNDaM vA jalajantuvAraNArtham / zlokoktAnAmupalakSaNametat / kuNDikA bhikSATanapAtram / camasaH kASThamayaH pAtravizeSaH / zikyaM rajjumayamantarikSe bhANDadhAraNArtha yantram / trivi. STapaM triviSTabdhakamanyonyAzrayaM kASThatrayam / anAmayaM sajja na bhagnam / upAnahamiti pATha upAnahI pAdatrANe / kaupInAcchAdanamiti / kUpapravezanamarhati kaupInaM puMliGgaM taddhi guhyatvAtprakAzayitumayogyamiti kUpapravezanamevArhati / strIyonirvA kUpastasminhi bahavo manA na punarunmajjanti tamarhati kaupInaM 'zAlInakaupIne adhRSTAkAryayoH' iti 1 ka. gha. 'tyaniketazvaret / For Private And Personal Page #638 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametApavitra snAnazATI cocraasnggstridnnddH| ato'tiriktaM yatkiMcitsarvaM tadvarjayethatiH // 3 // nadIpulinazAyI syAdevAgAreSu bAhyataH / nAtyarthe sukhaduHkhAbhyAM zarIramupatApayet // snAnaM daunaM tathA zaucamadbhiH pUtAbhirAcaret / stUyamAno na tuSyeta nindito na zapetparAn / / bhikSAdi vaidalaM pAtraM snAnadravyamavAritam / etAM vRttimupAsInA ghAtayantIndriyANi ca // vidyAyA manasi saMyogo manasAkAzazvA''kAzAdvAyurvAyojyotijyotiSa Apo'yaH pRthivI pRthivyA ityeSAM bhUtAnAM brahma prapadyate / nipAtanAtsAdhuH / tasyA''cchAdanaM vAsaHkhaNDastaJca dadhyAt / pavitraM pUyate'nena 'puvaH saMjJAyAm'itItraH / "pavitraM varSaNa kuze / pavitraM tAmra payasArmedhye cApi tadanyavat" iti vizvaH / iha tu jalapAtraM jalazAMdhanaM vastra vaNDaM picchaM vA gRhyo / snAnazATI SoDazahastAm / uttarAsaGga uttarIyam / tridaNDastra yo daNDA asminsamudAye tridaNDaH // 3 // devAgAreSu bAhyata iti / yadi bAhya to nadIpulinAdanyatra varSavyAghrAdibhayAtsvapyA. tarhi devAgAreSu na punarjanakRtasattAke gRhAdau / devAgAreSu vA'pyuteti yuktaH paatthH| vA'pyuta zAyI syAdityarthaH / devAgAreSu vA svaditi kaThazrutipAThAt / nAtyarthamiti / sukhArtha duHkhaparihArArtha ca nAnyo yatnaH kartavyo nApi balADhuHkhaM janayet / dAnaM tarpaNAdi / dhyAnamiti pAThe dhyAnasAdhanamAcamanIyAdi / pUtAbhirvastrakhaNDainaM galitAbhiH / parAnnindakAn / bhikSAdyAcaritaM na niSiddhaM yatInAM tathA vaidalaM pAtraM phalArdhakhaNDAdi tadapyavAritam / snAnadravyaM gaGgAdi / ya etAM vRttiM vartanamugasInA enasyA vRtterAzrayaNaM kurvANAsta indriyANi cakSurAdIni ghAtayanti 'hiMmArthA vA curAdayaH' nanti jayantItyarthaH / yadvaitAM vRttimAzrityendriyANi jayennendriyArAmai vyamityarthaH / kAryakAraNayoraikyAbrahmaNo jAtaM brahmaiveti jIvasyApi brahmasaMpattirupapadyata iti darzayitumAha-vidyAyA iti / vidyAyAH svarUpajJAnasya manodhikaraNaH saMbandha AdhyAsiko manasaH sakAzAdAkAzaH saMbhUta ityAdiryojanA / chAndasaH saMdhiH / pRthivyAH sakAzAt / ityevaMprakArANAmeSAM bhUtAnAM zarIrANAM saMbhava iti zeSaH / tena jJAnI brahma prapadyate tadbhavatItyarthaH / athavA vidyAyA manasi saMyogo brahmajJAnasyotpattistena manasi jJAnena lIne tatkArya sarva lInaM 1 kha. 'TI tu utta' / 2 kha. ga. daNDakam / a| 3 kha. gha. dhyAnaM / 4 ga. 'vymudaahRt'| 5 sa. gha. sIta ghaa| ga. 'sIta jitendriyo jayetsadA / vi| For Private And Personal Page #639 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saMnyAsopaniSat / ajaramamaramakSaramavyayaM prapadyate tadabhyAsena prANApAnI saMyamya tatra shlokaaH||4|| vRSaNApAnayormadhye pANI AsthAya saMzrayet / saMdazya dazanaijihAM yavamAtre vinirgatAm // mASamAtra tathA dRSTiM zrotre sthApya tathA bhuvi / zravaNe nAsike na gandhAya na svacaM na sparzayet // atha zaivaM padaM yatra tabrahma tatparAyaNam / sadabhyAsena labhyate pUrvajanmArcitAtmanaH // atha taiH saMbhUtairvAyuH saMsthApya hRdayaM tapaH / bhavatItyarthaH / tatsvarUpamAha-ajaramiti / kiM kRtvA prapadyate tasya brahmaNo'bhyAsena prANApAnau vAyU saMyamya nirudhyeti pUrvoktayogAnusaMdhAnaM kRtvA'kSaraM prapadyata ityanvayaH / avilambena siddhidaM prayogavizeSamAha-zlokA iti // 4 // vRSaNApAnayoriti / apAnAtpAyorUvaM vRSaNayoradhazca pANI sthApayitvetyarthaH / saMzrayetprANAyAmamiti zeSaH / punaH kiM kRtvA dazanairdantairyavamAtre vinirgatI nAdhike bahirgatAM nihvAM saMdazya saMzrayetprANAyAmamiti saMbandhaH / tathA mASamAtrAM saMkucitAM dRSTiM zrotre vRSaNe sthApya sthApayitvA / zru gatau zrutAviti zRNotergatyarthatvAdvIryazravaNarUpagatyAdhAratvena vRSaNo'pi zrotraM bhavati / tathA paryAyeNa dhruvi sthApya tathA zravaNe karNe sthApya / taduktamamRtavindau-"tiryagUrdhvamadhodRSTiM vinA''dhArya mahAmatiH" iti / zrotre dhAraNamadho bhrabi dhAraNamUrdhva zravaNe tiryagiti / tathA nAsike nAsAgradRSTiM sthApya saMzrayet / nAsAne dRSTiM kiM gandhaikAgratayA netyAha-na gandhAyeti / gandhagrahaNamupalakSaNaM zravaNe dRSTirna zabdaM zrotum / evamadhodRSTAvapi vRSaNAdau sthitAyAM kAmodbhavena strIsmaraNAttatsparza nAyAbhilASe prApte taM niSedhati / na tvacaM sparzayenmanasA prayojanena / punarneti vacanamuktArthadAkya / nazabda evArthe vA'nekArthatvAnnipAtAnAm / naiva sparzayedityarthaH / tarhi kutra manaH sthApyamityata Aha-atheti / yatra zaivaM padaM zivaM brahma sadAzivo yA zivastatsaMbandhi yatra sthale padaM vyavasitaM nizcayastatra manaH sthApayediti zeSaH / padaM vyavasitatrANasthAnalakSmAdhrivastuSvityamaraH / yaccaivaM padaM tadbrahma tadeva paramayanam / tatkathaM labhyata ityata Aha-taditi / abhyAsena yogasya / kasya / yena pUrvajanmani svAtmA'rcitaH sAdhitaH prsnniikRtH| taduktam - "bahUnAM janmanAmante jJAnavAnmAM prapayate" iti / abhyAse kriyamANe yadbhavati tadAha-atheti / taiH saMbhUtairmilitaiH sAdhanairAsanAyAsAdibhirhRdayaM tapastaptaM hRdayaM manaH saMsthApya sthirIkRtya vAyuH prANo dehA 1 kha. "tAM ji| 74 For Private And Personal Page #640 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 586 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikA sametAUrdhvaM prapadyate dehAdbhitvA mUrdhAnamavyayam // athAyaM mUrdhAnamasya deheSA gatirgatimatAm / ye prApya paramAM gatiM bhUyaste na nivartante parAtparamavasthAtparAtparamavasthAditi // 5 // ityatharvavede saMnyAsopaniSatsamAptA // 30 // --- ccharIrAdUrdhvamavyayaM brahma prapadyate / kiM kRtvA / mUrdhAnaM bhittvA brahmarandhreNa / pazcArtika syAdata Aha-- athAyaM mUrdhAnamasya deheti / athAnantaramayaM vAyuH / mUrdhAnamasyA su kSepaNe kSiptvA / dehe diha upacaya upacayaM gato brahmaNyekIbhUtatvAt / dvirvacane chandasi vA vacanamiti dvitvAbhAvaH / upasaMharati- eSA gatirgatimatAmiti / gatimatAmeSA gatiH / ataH parA gatirnAsti gaterayamavadhirityarthaH / pAThAntaraM duryojam / nanu ye muktAste'pIzvarecchayA punarunmajjeranniti sAdhanavaiyarthyamityAzaGkaya pariharati -- ya iti / ye puruSAH paramAM gatiM prApya vartante te puruSA bhUyo na nivartante / kasmAdityata AhaparAtparamavasthAditi / parAdapi hiraNyagarbhAderyatparaM sthAnaM tatprApyAvasthAdavasthAnAditi / avasthAnamavastham / supistha ityatra supIti stha iti ca yogavibhAgAtkaH / niyatireSA paramezvarasya yaH svato'vyavahitastaM yadA'vyavahitaM karoti tadA punastameva na vyavadadhAtIti / satyapratijJatvAdda tApahArAkAritvAnmuktasyonmajjanaM nAstIti bhAvaH / dviruktiH samAptyarthA || 5 // 1 nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM saMnyAsasya pradIpikA // 1 // iti nArAyaNaviracitA saMnyAsopaniSaddIpikA samAptA // 17 // For Private And Personal Page #641 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsabrahmaNe nmH| sarvopaniSat / nArAyaNaviracitadIpikAsametA / OM kathaM bandhaH kathaM mokSaH kA'vidyA kA vidyeti jAgratsvamaM suSaptaM turIyaM ca kathaimannamayaH prANamayo manomayo vijJAnamaya AnandamayaH kathaM kartA jIvaH kSetrajJaH sAkSI kUTastho'ntaryAmI kathaM pratyagAtmA paramAtmA''tmA mAyA ceti kathamAtmezvaro'nAtmano dehAdInAtmatvenAbhimanyate so'bhimAna Atmano bandhastannittirmokSastadabhimAnaM kArayati yA sA'vidyA so'bhimAno yayA'bhinivartate sA vidyA / manaAdicaturdazakaraNaiH puSkalairAdityAyanugRhItaiH zabdAdInviSayAnsthUlAnyadopalabhate tadA''tmano jAgaraNaM tadvAsanArahitazcatubhiH karaNaiH zabdAyabhAve'pi vAsanAmayAzabdAdI vandhAdimAyAparyantalakSaNaM taittirIyake / sarvopaniSadAM sAre saptatriMze caturdale // 1 // prayoviMzaterarthAnAmAdau svarUpalakSaNapraznena bandhasvarUpaM tAvadAha-Atmezvara iti / anAtmanaH sthUlatvAt / dehendriyAdInAtmatvena brAhmaNo'haM sthUlo'haM gacchAmItyAtmatvenAbhimanyate so'bhimAno bandhastattyAgo mokSastatkArikA'vidyA nivatikA vidyA / manaAdIti / manobuddhicittAhaMkArazrotratvakcarrasanaghrANavAkpANipAdapAyUpasthAkhyairjJAnakarmAdikAraNaiH puSkalairbahirAvibhUtezcandrAcyutazaMkaracaturmukhadigvAtApracetozvivahIndropendramitrabrahmabhiranugRhItaiH saMkalpAdhyavasAyacetanAbhimAne zabdaspazarUparasagandhavaktavyAdAnagamanavisargAnandAnasthUlAbahirbhUtAnyadopalabhate tadA''tmano jAgrayavahAraH / tadvAsanArahita iti / devatAnimitte'dRSTanimitte ca svapna iti boddhavyam / cintAsvapne vAsanAyA nimittatvAt / ata eva vAsanAmayAnityuktam / arahita ka. ti ca kathaM jA / 2 ka. 'yaM ceti ka' / 3 kha. 'thamayamantra / 4 ka. mAyeti / 5 ka. gha. stamAbhi / (ga. Da. "tubhirantaHka / 7 ka. 'bdAdyAbhA / 8 ka. diinsukssmaany| For Private And Personal Page #642 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAnyadopalabhate tadA''tmanaH svamam / caturdazakaraNoparamAdvizeSavijJAnAbhAMvAdyadA tadA''tmanaH suSuptam // 1 // __ avasthAtrayabhAvAdbhAvasAkSi svayaM bhAvAbhAvarahitaM nairantarya caikyaM yadA tadA tatturIyaM caitanyamityucyate'nnakAryANAM SaNNAM kozAnAM samUho'nnamayaH koza ityucyate / prANAdicaturdazavAyubhedA annamaye koze yadA vartante tadA prANamayaH koza ityu. cyata etatkozadvayasaMyukto manaAdicatubhiH karaNairAtmA zabdAdiviSayAnsaMkalpAdidharmAnyadA karoti tadA manomayaH koza ityucyate / etatkozatrayasaMyuktastadgatavizeSAvizeSajJo yadA'. iti vA chedaH / devatAdRSTakRte svapnadvaye vAsanAzabdena devecchA dharmAdharmau ca vyAkhyeyau / tanmanaHsvamamiti / sA manovRttiH svapna ityarthaH / tadAtmanaH svapnamiti tu yuktaH pAThaH / jAgaraNasuSaptyorAtmazabdagrahaNAt / caturdazeti / svapne tu dazAnAmevoparamazcaturNAmantaHkaraNAnAM vyApAraH karaNAbhAve'pi viSayANAM zabdAdInAM vizeSato jJAnabhAvAdyadA''tmano'vasthAnamiti zeSaH / tadA''tmanaH suSuptaM suSuptirityarthaH / tanmanaHsuSutamiti kvacitpAThaH / tadA tanmanasaH suSuptamuparama iti vyAkhyeyam // 1 // ___ bhAvasAkSi bhAvAnAM sAkSi sAkSAmuSTa / sAkSizabdaH saakssaadRssttvaacii| svayaM bhAvarahitam / nirlepatvAt / nairantarya svArthe bhAvapratyayaH / vyavadhAyakavastvantararahitaM caitanyaM jJAnamAtraM yadA / avatiSThata iti zeSaH / tadA turIyam / annakAryANAmiti / SaTkozA yathA "snAyvasthimajjAnaH zukrAttvaGmAMsAstrANi zoNitAt / pATkozikamidaM proktaM sarvadeheSu dehinAm" iti // prANAdicaturdazeti / prANApAnavyAnodAnasamAnanAgakUrmakRkaradevadattadhanaMjayA daza / catvAro'nye "vairambhaNaH sthAnamukhyaH pradyotaH prakRtastathA / vairambhaNAdayastatra sarvavAyuvazaMgatAH" iti / / ete caturdaza vAyavo dehe yadA kRtAspadAstadA prANamayaH kozaH / etaditi / etAvannamayaprANamayo kozau tayordvayaM tena saMyukta AtmA zabdAdiviSayAzabdAdayaH paJca viSayo yeSAM te tAn / saMkalpAdayo ye dharmA 1 ka. ga. ha. m| manaAdica' / 2 Ga. bhAvo yadA / 3 Ga. suSuptiH / 4 ka. degcyate svAdhiAmAMsamedomajjAsthiSaTkenAna' / 5 ka. ga. u. NAM ko| , ka. 'turdazabhiH k| ga. gha. turdazaka / 7 ka, ga, Ga. 'mayako / 8 ka. ga. Ga, yuktaM td| 9 ka. ga. Ga. zeSajJAnaM yadA bhaa| For Private And Personal Page #643 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir sarvopaniSat / babhAsate tadA vijJAnamayaH koza ityucyate / etatkozacatuSTayaM svakAraNAne vaTakaNikAyAmiva guptavaTavRkSo yadA vartate tadA''nandamayakoza ityucyate / sukhaduHkhabuddhyAzrayo dehAntaH kartA yadA tadeSTaviSaye buddhiH sukhabuddhiraniSTaviSaye buddhiHkhabuddhiH zabdasparzarUparasagandhAH sukhaduHkhahetavaH / puNyapApakarmAnusArI bhUtvA prAptazarIrasaMdhiogamaprAptazarIrasaMyogamiva kurvANo yadA dRzyate tadopahitatvAjjIva ityucyate / manaAdizca prANAdizca sattvAdizvecchAdizca puNyAdizcaite paJcavargA ityeteSAM paJcavargANAM dharmI bhUtAtmajJAnAdRte na vinazyati / stAn / etaditi / etena pUrvoktakozatrayeNa saMyuktastadgataH saMkalpAdigato vizeSo brAhmaNatvAdiravizeSo manuSyatvAdisAmAnyaM tayormAtA savikalpakahAnAdimAn / eta. kozacatuSTayaM pUrvoktaM vakAraNAjJAne svasya kAraNIbhUtaM yadajJAnaM brahma tatra vartate / tatra dRSTAnto vaTavIne yathA vaTo vartate tadvatsa ca nirviSaye jAgrati manasi suSupte ca bhavati / kartalakSaNamAha-sukhati / sukhaM bhavatu duHkhaM me mA bhUditi pravRttaH sukhaduHkhayoranubhavitA dehAntaH sthUlasUkSmadehopAdhiH kartetyarthaH / yadA tadeti pUrveNa saMbadhyate / yadA dehopAdhistadA kartetyarthaH / sukhaduHkhabuddhyorlakSaNe lakSaNAGgatayA''ha-iSTeti / iSTAniSTaviSayAnAha-zabdeti / anukUlavedyAH sukhahetavaH pratikUlavedyA duHkhahetavaH / sukhaduHkhahetU darzayaJjIvalakSaNamAha-puNyati / puNyapApAnusAritvaM jJAnasaMskArayorapyupalakSa. Nam "tametaM vidyAkarmaNI samanvArabhete pUrvaprajJA ca mahatI" iti zruteH / prAptasya zarIrasya yaH saMbandhastasya viyogamiva kurvANo'prAptazarIrasya saMyogamiva / ivazabdo vastuto'saGgatvAt / upahitatvAnnAnAzarIropAdhimattvAjnIva ityucyate / prAptazarIrasaMdhiogamiti pAThe prAptaH zarIrayoH saMdhiryena saH / ekazarIratyAgenAparazarIragrahaNaM saMdhiH / yogamityasyaiva vyAkhyAnamaprAptazarIrasaMyogamiti / kSetrajJaM lakSayituM liGgaM lila. kSayiSuH paJcavargAnAha-manaAdizceti / mano buddhizcittamahaMkArazca / prANAdipaJca vAyavaH / sattvAdistrayo guNAH / icchAdiH kAmaH saMkalpo vicikitsA zraddho'zraddhA dhRtiradhRtihIIIMzca / puNyAdiH puNyapApajJAnasaMskArAH / paJcaite vargAH / itirvAkyasamAptau / liGgasya manaAdisaMghitAmAha-eteSAmiti / dharmI saMghI bhUtAtmajJAnAdbhUtaH siddho ya AtmA tasya jJAnaM vinA na nazyatyAtmajJAnena ca nazyati bhidyate hRdaya 1 Ga. 'mayako / 2 ka. i. mayaH ko| 3 ga. Ga. "hAntarvatI yadA tadA kartetyucyate / iSTa' / 4 ka. puNyApuNyaka / 5 ca. "dA dhR| For Private And Personal Page #644 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAAtmasaMnidhau nityatvena pratIyamAna AtmopAdhiryastalliGga zarIraM hRdranthirityucyate tatra yatprakAzate caitanyaM sa kSetrajJa ityu. cyate // 2 // jJAtRjJAnajJeyAnAmAvirbhAvatirobhAvajJAtA svayamevamAvirbhAvatirobhAvahInaH svayaMjyotiH sa sAkSItyucyate brahmAdipipIli. kAparyantaM sarvaprANibuddhiSvaviziSTatayopalabhyamAnaH sarvaprANibuddhistho yadA tadA kUTastha ityucyate / kUTasthAyupahitabhedAnAM svarUpalAbhaheturbhUtvA maNigaNasUtramiva sarvakSetreSvanusyUtatvena yadA prakAzata AtmA tadA'ntaryAmItyucyate sarvopAdhivinirmuktaH suvarNavadvijJAnaghanazcinmAtrasvarUpa AtmA svatantro yadA'vabhAsate tadA tvaMpadArthaH pratyagAtmetyucyate / satyaM jnyaanmnentmaannd brahme satya'mavinAzi nAmadezakAlavastunimitteSu vinazyatsu yanna granthirityAdizruteH / idAnI liGgalakSaNAnantarbhUtaM rUpAntaramAha-AtmasaMnidhAviti / Atmano nityatvAtparasparadharmAdhyAsAnnitya iva bhAsamAna iti svarUpakathanam / evaMvidho ya AtmopAdhistasya dve saMjJe liGga hRvAnthiriti ca / yadartha liGgalakSaNamuktaM tallakSaNamAha-tatreti // 2 // - jJAtA pramAtA jJAnaM cittavRttiz2aiyA viSayAsteSAmutpattivilayau jAnAti / khayamevaM jJAtrAdivadyasya tau na staH kiMtu nirvikAraH svaprakAzazca sa sAkSAdavyavadhAnena vAdhyasadraSTutvAtsAkSItyucyate / aviziSTatayA vizeSarahitacetanAkAreNa sarvaprANibuddhisthaH / dhyAyatIva lelAyatIva sadhIriti zruteH / kUTe buddhyAdau mithyAbhUte tiSThati kUTasthaH / kUTasthAdIti / kUTasthAdayo ya upahitA bhedA upAdhiyuktA vizeSAsteSAM svarUpalAmaM prati hetuH sanmaNigaNasthasUtravatsarvazarIreSvanugatatvena yadA bhAtyAtmA tadA'ntaryAmisaMjJo bhavati / taduktam-"ahaM sarvasya jagataH prabhavaH pralayastathA / mayi sarvamidaM protaM sUtre maNigaNA iva" iti / tvaMpadArthaH zodhita iti zeSaH / na hyazodhite tvaMpadArthe sarvopAdhivinirmuktatvAdivizeSaNasaMbhavaH / paramAtmAnaM tatpadArthaM vaktuM brahmaNo rUpacatuSTayamAha-satyamiti / catuSTayaM krameNa lkssyti-stymvinaashiiti| avinAzItyapi ko'rtha ityata Aha-nAmeti / 1 ka. liGgaza / 2 ka. degdA bhAsate ta' / 3 ka. Ga. kta: kaTakamukuTAdyupAdhirahitaH suva. ghanavadvijJA / 4 ka. 'nanta vr| 5 ka. hma vijJAnamAnandaM brahma sa / 6 ka. ga. 'tyamityavi / For Private And Personal Page #645 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir sarvopaniSat / vinazyatyavinAzi tatsatyamityucyate / jJAnamityutpattivinAzarahitaM caitanyaM jJAnamityabhidhIyate // 3 // anantaM nAma mRdvikAreSu mRdiva suvarNavikAreSu suvarNamitra tantukAryeSu tanturivAvyaktAdisRSTiprapaJceSu pUrva vyApakaM caitanyamanantamityucyata Anando nAma sukha caitanyasvarUpo'parimitAnanda samudro'viziSTasukharUpaizvA''nanda ityucyata etadvastucatuSTayaM yasya lakSaNaM dezakAlavastu nimitteSvavyabhicAri sa tatpadArthaH paramAtmA paraM brahmetyucyate / tvapadArthAdaupAdhikAttatpadArthAdaupAdhikAdvilakSaNa AkAzavaitsarvagataH sUkSmaH kevalaH sattAmAtro'si - padArthaH svayaMjyotirAtmetyucyate 'tatpadArthazcA''tmetyucyate / anAdirantavatnI pramANApramANasAdhAraNA na satI nAsatI na 591 nAmAdipaJcasu naSTeSvapi yattattvaM sthiraM tadavinAzi jJAtavyamiti zeSaH / jJAnapadArthamAha - jJAnamitIti / AdyaM jJAnapadaM pratIkamuttaramarthanirdezaH / evamanantAnandapadayorapi draSTavyam || 3 || pUrvaM kAryAtprAgapi vartamAnaM kAryajAtasya ca vyApakaM svarUpAcchAdakaM zuktiriva rajatavyApikA / sukheti / sukhAtmakaM yaccaitanyaM tadrUpo na tu jJAnAdbhinnaM sukhamasti / tasya niravadhitAmAha- aparimiteti / dRSTisukhaM zrotrasukhamitivadvizeSo'tra nAstItyAhaaviziSTeti / lakSaNamiti / etaccatuSTayarUpa ityarthaH / avyabhicAri sadopalabhyamAnaM yadrUpaM tatpadArtha Izvara ityucyate / tasyaiva punarnAmadvayamAha - paramiti / paramityu - bhayatrApyavyayaM tattvaMpadalakSitamarthaM lakSayati-tvaMpadArthAditi / atatpadArthazca tatpadArthAdapAdhikAdvalakSaNa ityarthaH / AtmA zuddhaM brahmetyarthaH / mAyAlakSaNamAha - anAdiriti / anAdiH pUrvAvadhividhurA / antarvatnI garbhiNI kAryotpAdanasamarthA / antavatIti pAThe kAryarUpeNa nazvarA / cidrUpeNa kAraNAtmanA tu nityaiva / zaktizaktimatorabhedAccicchaktitvAccAsyAH kadAcidapi brahmaNo jagajjananAdyasAmarthyAsaMbhavAtsvabhAbahAniprasaGgAtprAgabhAvavajjJAnanAzyatvAtsAnteti saMpradAyavidaH / pramANeti / ubhayoratattvaviSayatvAdbrahmaNaH svaprakAzatvena pramANAviSayatvAt / na satI brahmAtirekeNa / nAsatyupalambhavirodhAt / na sadasatI virodhAt / kiMtu sadasadvilakSaNA'nirvacanIyA / jJAnabAdhyeti sAMpradAyikAH / vayaM tu brUmaH / brahmarUpeNa satI kAryarUpeNAsatI tena sarvA 1 For Private And Personal 1 Ga. AnandaM / 2 Ga. 'rUpamapa' / 3 Ga. ziSTaM su / 4 Ga. 'pasthAnamAnandamityuM / 5 kha. gha. vtsuukssmH| 6 kha ga ntarvatI pra / Page #646 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 592 nArAyaNaviracitadIpikAsametA sadasatI strayamavikArAdvikArahetau nirUpyamANe'satI / anirUpyamANe satI lakSaNazUnyA sA mAyetyucyate // 4 // - ityatharvopaniSadi sarvopaniSatsAraM samAptam // 31 // smanA na satI nApyasatI nApi sadasatI sadrUpeNa sattvAbhAvAdasadrUpeNa sattvAbhAvAdetadupapAditamadhastAt / svayamadhiSThAnasya brahmaNo'vikArAdvikArahetau nirUpyamANe'satyAtmAnamadarzayantI brahmAtirekeNAnupalabhyamAnA / anirUpyamANe'vivekadazAyAM satI khakArya darzayantI / lakSaNazUnyedRzI tAdRzIti nirvaktumazakyA / sA mAyA / mAzabdo niSedhe yAzabdaH prAptau / prAptA'pi yA satI nAsti sA mAyA // 4 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM sarvopaniSaddIpikA // 1 // iti nArAyaNaviracitA sarvopaniSaddIpikA samAptA // 38 // For Private And Personal Page #647 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe nmH| hNsopnisst| nArAyaNaviracitadIpikAsametA / haMsopaniSadaM vidyAdaSTAtriMzattamI ttH| atharvaNe catuSkhaNDAM haMsajJAnapaTIyasA(sI)m // 1 // zAstrato brahmaNi jJAte sati tatsAkSAtkArAyopAya upadizyate / tatrApi pramANadAkyA''khyAyikA''rabhyate*OM gautama uvAca bhagavansarvadharmajJa sarvazAstravizArada // brahmavidyAprabodho hi kenopAyena jAyate // 1 // sanatsujAta uvAca vicArya sarvavedeSu mataM jJAtvA pinAkinaH // pArvatyA kathitaM tattvaM zRNu gautama tanmama // 2 // gautama uvAca bhagavaniti / brahmavidyAyAH prabodha AvirbhAvaH / yadvA brahmaiva vidyA jJAnaM tasyAH prabodhazcaramAntaHkaraNavRttistanmama matsaMbandhena zRNu // 1 // 2 // anAkhyeyamidaM guhyaM yoginAM kozasaMnibham // haMsasya gativistAraM bhuktimuktiphalapradam // 3 // yoginIkozo nAma pArvatIprokto granthavizeSaH / tatra hi yogatattvaM prakAzitaM tattutyamidaM zAstram / yoginAM kozasaMnibhamiti tu yuktaH pAThaH / yoginAM yogavidAM kozo nidhAnaM tattulyam // 3 // __ atha haMsaparamahaMsanirNayaM vyaakhyaasyaamH| brahmacAriNe zAntAya dAntAya gurubhaktAya haMsahasati sadA'yaM sarveSu deheSu vyApto vartate / yathA hyagniH kASTheSu tileSu tailamiva taM viditvA na mRtyumeti / gudamavaSTabhyA''dhArAdvAyumutthApya svAdhiSThAnaM triH pradakSiNIkRtya maNipUrakaM gatvA'nAhatamatikramya vizuddhau prANA* etadArabhya phalapradamityanto pranyo ga. cha. pustakayorna dRzyate / / 1 kha. ca. ginIko / For Private And Personal Page #648 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 594 nArAyaNaviracitadIpikAsametAmirudhyA''jJAmanudhyAyanbrahmarandhaM dhyAyaMstrimAtro'hamityevaM sarvadA dhyAyannatho nAdamAdhArAdbrahmarandhraparyantaM zuddhasphaTikasaMkAzaM sa vai brahma paramAtmetyucyate // 4 // brahmacAriNa iti / vyAkhyAnakriyayA brahmacAriNamabhipraiti / tena saMpradAne cturthii| iMsahaMseti / haM prANavRttiH so'pAnavRttiH sadA nityamayaM prANa AtmA sarveSu strIpuru. patiryakITAdideheSu vyAptaH pUrayitA vartate / / taduktamIzena-"ucchavAse caiva niHzvAse haMsa ityakSaradvayam / tasmAtprANastu haMsAkhya AtmAkAreNa saMsthitaH / nAbherucchAsanizvAsA hRdayAgre vyavasthitAH " iti // UrdhvazvAsa ucchvAsaH prANo nIcaiH zvAso niHzvAso'pAnaH / tamAtmAnam / gudaM pAyumavaSTabhya ruddhvA''dhArAnmUlAdhAracakrAdvAyuM prANAkhyamutthApyordhvamavaSTabhya / avaSTambhanopAyo yogayAjJavalkya uktaH "dakSiNetaragullena sIvanI pIDayedRDham / adhastAdaNDayoH sUkSmAM savyopari ca dakSiNaH // jaGghorvorantaraM gArgi nizchidraM bandhayedRDham / samagrIvaziraskandhaH samapRSThaH samodaraH" ityAdi / vAyorutthApanaM tvAdhArasvAdhiSThAnayorantare'gnikuNDaM tanmUle mano dadhyAdhatra manastatra prANa AyAti prANavAyuyogenAgnirdIpyate sa cordhvajvalanasvabhAvastasmiMzca jvalite vAyurUvaM gacchati tataH SaTcakrabhedo bhavati / svAdhiSThAnaM liGgacakraM triH pradakSiNIkRtya / trirAvRttA tatra kuNDalItyata eva vacanAdanumIyate / taduktaM dIkSApaTale "tato vedhamayIM vakSye dIkSAM saMsAramocanIm / dhyAyecchiSyatanormadhye mUlAdhAre caturdale // trikoNamadhye vimale tejastrayavijRmbhite / valayatrayasaMyuktAM taDitkoTisamaprabhAm / / zivazaktimayI devI cetanAmAtravigrahAm / sUkSmAtsUkSmatarAM zaktiM bhittvA SaTcakramaJjasA // gacchantI madhyamArgeNa divyAM parazivAvadhi / vAdisAntadalasthAAnsaMharetkamalAsana" ityAdi / kuNDalyanusAreNa vAyorapi cordhva gacchatastriHparivRttiH / maNipUrakaM nAmicakraM gatvA prApyAnAhataM hRccakraM tadatikramya vizuddhau kaNThadeze prANAnvAyUnnirudhyA''jJAmAjJAcakra bhrUmadhyavartyanudhyAyanbrahmarandhaM ca sahasradalapaGkaje dhyAyastrimAtra oMkAro'hamityeva sarvadA For Private And Personal Page #649 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir haMsopaniSat / 595 nityaM dhyAyanatho nAdaM dhyAyankIhazamAdhAramArabhya brahmarandhraparyantaM pratIyamAnaM tathojjvalaM sa vai nAdo brahma prANAtmA paramAtmaiva // 4 // haMsamantrasyAdikamAha atha Isa RSiravyaktagAyatrIchandaH paramahaMso devatA hamiti pIjaM sa iti zaktiH so'hamiti kIlakam / padasaMkhyayA'horAtrayorekaviMzatisahasrANi SaTzatAnyadhikAni bhavanti sUryAya somAya niraJjanAya nirAbhAsAya tanusUkSmapracodayAdityagnISomAbhyAM vauSahRdayAghAnyAsakaranyAsau bhvtH| evaM kRtvA hRda ye'STadale haMsAtmAnaM dhyAyet // 5 // atha haMsa iti / anyatra tu bhinnA RSyAdaya uktaaH| yathA-"RSibrahmA smRto daivI gAyatrI chanda Iritam / devatA jagatAmAdiH saMprokto girijApatiH" iti // dvayaM tasya bAhyapurazcaraNaviSayaM jJAtavyam / SaTsaMkhyayA RSyAdayo jJeyA iti zeSaH / yadvA SaTzatAni SaTasaMkhyayA'dhikAni bhavantItyanvayaH / SaTzatopari SaDityarthaH / 21606 ityaGkataH / amRtabindau tu "azItiH SaTzataM caiva sahasrANi trayodaza / __ lakSazcaiko'pi niHzvAsA ahorAtrapramANataH" // iti saMkhyAbheda uktaH sa tatraiva samAhitaH / tadgAyatryaiva SaDaGgAnyAha-OM sUryAya hRdayAya namaH / OM somAya zirase svAhA / OM niraJjanAya zikhAyai vaSaT / OM nirAbhAsAya kavacAya hum / OM tanusUkSma netratrayAya vauSaT / OM pracodayAdatrAya phaT / ebhirevA''dau karanyAsaH / haMso mAmityAdinA SaDaGgAnItyapare / mAM sUryAtmane hRdayAya namaH / hI somAtmane zirase svAhA / ityAdinetyanye / agnISomAbhyAM vauSaDiti SaNmantrazeSaH / hamagniH saH somo haM pumAnprakRtistu sa iti coktam / hRdayAdIni yAnyaGgAni teSAM nyAsaH karanyAsazca tau bhavataH / evaM nyAsaM kRtvA hRdaye'STadalaM tatra haMsAtmAnaM dhyAyet // 5 // dhyeyasvarUpamAha agnISomau pakSAvoMkAraH ziro bindustu netraM mukhaM rudro rudrANI caraNau bAhU kAlazcAgnizcobhe pArthe bhavataH pazyatyanAgArazca ziSTobhayapAdhaM bhavataH / / 6 // amISomAviti / haMsasya pakSitvAtpakSirUpeNa dhyAnaM tAbhyAM jagaspravRtteroMkAraH For Private And Personal Page #650 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 596 nArAyaNaviracitadIpikAsametAzira uttamAGgatvAt / bindustu netraM prakAzakatvAt / hakAre'nusvAro brahmavAcakaH / " aM brahma paramaH zivaH " iti kozaH / brahma ca prakAzakam / vartulatvaM nindoneMtratA / mukhaM rudro vakratvAt / rudrANI caraNau sarvAdhAratvAt / bAhU kAlazca tAvantakaH sarvAdAtRtvAt / agnizcobhe pAdhai bhavataH / cAdvAyuH pUrvApare dakSiNottare vA soSma. tvasAmAnyAt / vAyoH kukSiniSThatvAcca / pazyati dRzidhAtorlakSaNayA jJAnamanAgAro'niketo vairAgyaM te avaziSTe ubhayapAdhai bhavataH pUrvApare dakSiNottare vA // 6 // dhyAnamupasaMharati eSo'sau paramahaMso bhAnukoTipratIkAzo yenedaM vyApta tasyASTadhA vRttirbhavati pUrvadale puNye matirAneye nidrAlasyAdayo bhavanti yAmye krUre matinairRtye pApe manISA vAru- . NyA krIDA vAyavye gamanAdau buddhiH saumye ratiprItirI. zAne dravyAdAne // 7 // eSo'sAviti / jIvaparamAtmanorabhedAddhaMsasya paramahaMsatA / bhAnviti / "na tatra sUryo bhAti " ityAdizruteH / yeneti / svasminnadhyastatvAt / tasyASTama daleSu sthitasyASTadhA vRttimAha-tasyeti / tattaddikpAlabuddhyanusAreNa phalaM boddhavyam / idaM ca digabhiprAyeNa sAmAnyataH phalamuktaM tattaddalAbhiprAyeNa tu vizeSataH phalamadhyAtmaviveka uktam / tadyathA-"gudaliGgAntare cakramAdhAre tu caturdalam / paramaH sahajastadvadAnando vIrapUrvakaH // yogAnandazca tasya syAdIzAnAdidale phalam / svAdhiSThAnaM liGgamUle SaTpatraM cakramasya tu // pUrvAdiSu dalepvAhuH phalAnyetAnyanukramAt / prazrayaH karatA garvanAzo mUcho tataH param / / avajJA syAdavizvAso jIvasya carato dhruvam / nAbhau dazadalaM padmaM maNipUrakasaMjJakam // suSuptirasya tRSNA syAdIp pizunatA tathA / lajjAbhayaghRNAmohakudhiyo'tha viSAditA // hRdaye'nAhataM cakra dalai'dazabhiryutam / laulyaM praNAzaH kapaTaM vitarko'pyanutApitA // AzAprakAzazcintA ca samIhA samatA tataH / krameNa dambho vaikalyaM viveko huMkRtistathA / / For Private And Personal Page #651 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir haMsopaniSat / phalAnyetAni pUrvAdidalasthasyA''tmano viduH / kaNThe'sti bhAratIsthAnaM vizuddhiH SoDazacchadA // tatra praNava udgItho hu~ phaDkaSaDatha svadhA / khAhA namo'mataM sapta svarAH SaDjAdayo matAH / / iti pUrvAdipatrasthe phalAnyAtmani SoDaza" iti // 7 // sthAnAntareSu niyamamAha madhye vairAgyaM kesare jAgradavasthA kaNikAyAM svamaM liGge suSuptiH panatyAge turIyaM yadA haMso nAde lIno bhavati tadA turyAtItamunmananamajapopasaMhAramityabhidhIyata evaM sarva haMsavazAttasmAnmano vicAryate sa eva japakoTyAM nAdamanubhavatyevaM sarva haMsavazAbhAdo dazavidho jAyate ciNIti prathamaM ciJciNIti dvitIya ghaNTAnAdastRtIyaM zaGkhanAdazcaturtha paJcamastatrInAdaH SaSThastAlanAdaH saptamo veNunAdo'STamo mRdaGganAdo navamo bherInAdo dazamo - meghanAdo navamaM parityajya dazamamevAbhyaset // 8 // madhya iti / paramAtmasthAnatvAt / liGge nAle purItati / padmatyAge padmAdUrva nirAlambapradeze / nAde vkssymaanne| turyAtItaM turIyAtparamunmananaM mananarahitam / ajapopasaMhAraM prANavyApArarahitam / traya ete paryAyAH / evaM sarvamityAdi / evaM turIyAtItaparyantamuktaM sarva phalaM haMsavazAddhaMsanapanivedanAdhInaM veditavyaM tasmAtsarvaphaladatvAnmano haMso mana eva haMso hanti gacchati / saptadazakaM liGgaM mano vicAryate manaHsvarUpameva vicArya nizcetavyaM yena tvamartho'vabhAsate / sa eva haMsopAsako japakoTyAM koTisaMkhyAkanapanivedanapUrvakamanoniyame sati nAdaM vakSyamANamanubhavati / tasyaiveti pAThe haMsasyaiva / punarevamityAdirupasaMhAraH / nAdahetutvasyAdhikasyoktatvAt / saprakArAM nAdotpattimAha-nAda iti / ciNyAdayo'nukaraNazabdAH / itizabdA anukaraNatvadyotakAH / ghaNTAnAdo ghaNTAyA iva nAdaH / evamagre'pi / navamaM parityajyeti / navamaparyantAMstyaktvA brahmabhavanaphalaM dazamamevAbhyaset // 8 // dazAnAM pratyekaM lakSaNAni phalAni cA''ha-- prathame ciJciNIgAtraM dvitIye gAtrabhaJjanam / tRtIye khedanaM yAti caturthe kampate ziraH // 9 // paJcame sravate tAlu SaSThe'mRtaniSevaNam / saptame gUDhavijJAnaM parA vAcA tathA'STame // 10 // 1 ka. turIyAtI' / 2 kha. koTyA nA / For Private And Personal Page #652 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 598 www.kobatirth.org nArAyaNaviracitadIpikAsametA adRzyaM navame dehaM divyacakSustathA'malam / dazamaM paramaM brahma bhavedbrahmAtmasaMnidhau // 11 // Acharya Shri Kailashsagarsuri Gyanmandir prathama iti / ciJciNIzabdAkAraM tadvadiva bhavati / gAtrabhaJjanaM gAtrabhaGga iva bhavati / khedanaM khinna iva bhavati / amRtaniSetraNamamRtapAnamiva / dazamamiti / dazamaM vedabhyasyati paramaM brahma bhavet / tasya phalaM brahmAtmeti // 9 // 10 // 11 // tasminmano vilIyate manasi saMkalpavikalpe dagdhe puNyapApe sadAzivaH zaktyAtmA sarvatrAvasthitaH svayaMjyotiH zuddho buddho nityo niraJjanaH zAntaH prakAzata iti / tasminbrahmaNa AtmanaH saMnidhau sati mano vilIyate vilInaM bhavati / manasi saMkarUpavikalparUpe gate sati puNyaM ca pApaM ca tayoH samAhAre dagve sati sadAzivo bhavati / zaktyAtmA ca zivazaktirUpo bhUtvA sarvatrAvasthitAdirUpo brahmarUpaH prakAzate brahmaiva bhavati / itizabdo haMsavarNana samApyarthaH / sanatsujAtena gautamaM prati pArvatIparamezvarasaMvAde haMsavarNanamuktam / sa saMvAdo yathA- Izvara uvAca - "ajapArAdhanaM devi kathayAmi tavAnaghe / yasya vijJAnamAtreNa paraM brahmAdhigacchati // haMsaM paraM parezAni pratyahaM japate naraH / mohAndho yo na jAnAti mokSastasya na vidyate // zrIguroH kRpayA devi jJAyate japate tataH / tasyocchrAsaistu nizvAsaistadA banvakSayo bhavet // ucchrAse caiva nizvAse haMsa ityakSaradvayam / tasmAtprANastu haMsAkhya AtmAkAreNa saMsthitaH // nAbherucchrAsanizvAsA hRdayAgre vyavasthitAH / SaSTizvAsairbhavetprANastatSaSTyA ghaTikA matA // SaSTinADyA ahorAtraM japasaMkhyA japAmanoH / ekaviMzatisAhasraM SaTzatAdhikamIzvari // pratyahaM japate prANaH syAdAnandamayI parA / utpattirjapa Arambho mRtirasyA nivedanam // vinA japena devezi japo bhavati mantriNaH / ajapeyaM tataH proktA bhavapAzanikRntanI // 1 ca. 'kalpe vi' / 2 ca. 'tyo'nityo ni' / For Private And Personal Page #653 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 599 haMsopaniSat / evaM japaM gRhezAni pratyahaM vinivedayet / gaNezabrahmaviSNubhyo harAya paramezvari / / jIvAtmane krameNaiva tathA ca paramAtmane / SaTzatAni sahasrANi SaDeva ca tathA punaH // SaTsahasrANi ca punaH sahasraM ca sahasrakam / punaH sahasraM gurave krameNa vinivedayet // AdhAre svarNavatsmRtvA vAdisAntAni saMsmaret / drutasauvarNavarNAni dalAni paramezvari // svAdhiSThAne vidrumA bAdilAntAni ca smaret / vidyutpuJjaprabhAtAni sunAlamaNipUrake // DaphAntAni mahAnIlaprabhANi ca vicintayet / piGgavarNamahAvahnikaNikAmAni cintayet // kAdiThAntAni patrANi caturthe'nAhate priye / vizuddhau dhUmravarNe tu raktavarNAnsvarAnsmaret // AjJAyAM vidhudAbhAyAM zubhau hakSau vicintayet / karpUraghutisaMrAjatsahasradalanIraje // nAdAtmakaM brahmarandhaM jAnIhi paramezvari / etatsuSaptacakreSu sthitibhyaH paramezvari / / japaM nivedayedenamahorAtrabhavaM priye / ajapA nAma gAyatrI triSu lokeSu durlabhA // ajapA japato nityaM punarjanma na vidyate / ajapA nAma gAyatrI yoginAM mokSadAyinI // asyAH saMkalpamAtreNa naraH pApaiH pramucyate / anayA sadRzI vidyA anayA sadRzo japaH // anayA sadRzaM puNyaM na bhUtaM na bhaviSyati " iti / asya purazcaraNarUpeNApi zAradAtilake vidhAnamuktaM tadyathA "viyadardhendulalitaM tadAdiH sargasaMyutaH / ajapAkhyo manuH prokto yakSaraH surapAdapaH // RSirbrahmA smRto daivI gAyatrI chanda Iritam / devatA jagatAmAdiH saMprokto girijApatiH // hasASaDdIrghayuktena kuryAdaGgakriyAM manoH / For Private And Personal Page #654 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nArAyaNaviracitadIpikAsametAudyadbhAnusphuritataDidAkAramardhAmbikezaM pAzAbhItI varadaparazuM saMdadhAnaM karAtraiH / divyAkalpairnavamaNimayaiH zobhitaM vizvamUlaM saumyAgneyaM vapuravatu vazcandracUDaM trinetram // bhAnulakSaM japenmantraM pAyasena sasarpiSA / dazAMzaM juhuyAtsamyaktataH siddho bhavenmanuH / / dIptAdipUjite pIThe prAgukte prajapedvibhum / mUrti mUlena saMkalpya yanedaGgAdibhiH saha / / kratuM vasuM naravarau digdaleSu vidizvatha / bharcayedRtanAM gojAmabjAkhyAmadrijAM punaH // lokezvarAMstadastrANi pUjayedevamanvaham / ayaM ca vidhivaddadyAtprAkproktenaiva varmanA // mantrADhyamAtRkApane pUrNakumbhaM nidhAya tam / pidhAya vAmahastena nyastamantreNa saMyutaH // aSTottarazataM mantra japettoyaM sudhAmayam / smRtvA tenAbhiSizcedyaM sa bhavedvigatAmayaH / / AyurArogyavibhavAnamitAlla~bhate naraH / / anenaiva vidhAnena viSArto nirviSo bhavet // indubhyAM vigalatsudhAparicitaM matrAntyabIjaM tataH prazcyotatparamAmRtArdrazazinA saMsiktamAdyaM smaran / ___ mantrI mantramimaM japanviSagadonmAdApamRtyujvarAJjitvA varSazataM viziSTavibhavo jIvetsukhaM bandhubhiH" iti / / OM vedapravacanaM vedapravacanamiti // 12 // ityatharvavede haMsopaniSatsamAptA // 32 // OM vedapravacanamiti / idaM haMsanirUpaNamokArAdyAtmakasya vedasya pravacanaM nirvacanahetuH / tadyathA-haMsamantrasyaiva puMsprakRtyAtmakasya varNaviparyAse so'haM bhavati sa ca paramAtmamantrastasya ca tuSavadyaJjanaparityAge pararUpe ca omiti bhavati / sa ca zuddhaba. jhavAcI tatpratIkazca / oMkArAcca tisro vyAhRtayastAbhyastripadA tribhyaH padebhyastrayo vedA vedebhyo lokatrayamiti / dviruktiH samAptyaryA // 12 // nArAyaNena racitA zrutimAtropajIvinA / aspaSTapadavAkyAnAM haMsopaniSaddIpikA // 1 // iti nArAyaNaviracitA haMsopaniSaddIpikA samAptA // 39 // For Private And Personal Page #655 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir OM tatsadbrahmaNe nmH| haMsopaniSat / zrIzaMkarAnandaviracitadIpikAsametA / * atha haMsaparamahaMsanirNayaM vyaakhyaasyaamH| brahmacAriNe dAntAya gurubhaktAya(ktaye) haMsa haMseti sadA'yaM sarveSu deheSu vyApto vrtte| yathA hyamiH kASTheSu haMsopaniSado vyAkhyAM kariSye haMsa eva san / saMbandhAdyupaniSadAM vijJeyaM tulyamatra tat // 1 // athAdhikArasaMpattyanantaram / haMsaparamahaMsanirNayaM hanti gacchati saMsArakAsAramiti haMsaH / paramamutkRSTamajJAnaM sakArya sasaMskAraM haMsasya svAtmatAdAtmyajJAnAddhanti vinAzayatIti paramahaMsaH / haMsazca paramahaMsazca haMsaparamahaMsau tvaMtatpadArthoM tayonirNayo yAthAmyanizcayastaM vAkyArthajJAnamityarthaH / vyAkhyAsyAmo vispaSTamAsamantAtprakathayipyAmaH / athazabdasUcitamadhikAriNamAha-brahmacAriNe brahmacaryayuktAya pAramahaM. syAzramavartina ityarthaH / brahmacarye nimittamAha-dAntAya, uparatabAhyendriyavyApArAya / upalakSaNamidaM zAntatvAdInAm / tatrApi hetumAha-gurubhaktAya(ktaye) gurujIvabrahmaNostAdAtmyalakSaNo'rthastasyopadezo'pi sa eva tasminbhaktiH kAyena manasA vAcA tadekaparatvaM yasya sa gurubhakta(kti)stasmai / idAnI haMsasvarUpaM vaktumAha-haMsa iMseti byakSaro mantro jIvena japyamAnastasya prANibhedApekSayA'bhyAso haMsa haMseti / [iti]zabdo'nukaraNArthaH / vyAharaniti zeSaH / sadA yAvadehAvasthAnam / ayaM buddhiprANopAdhikaH / sarveSu nikhileSu / deheSu sthAvarajaGgamazarIreSu / vyApto vyAptaM prApta AkAzavadvartate vartanaM karoti / AdAvante ca dehasya yadyapi vartata eva tathA'pi dehasyAbhAvAddehe na vartate tadabhiprAyamidaM sadA deheSu vyApto vartate / dehavyAptivartane dRSTAntaH / yathA dRSTAnte / hi prasiddhaH / agnirvahniH / kASTheSu dAruSu / * gautama uvAca-bhagavansarvadharmajJa sarvazAstravizArada / brahmavidyAprabodho hi kenopAyena jAyate // 1 // sanatsujAta uvAca-vicArya sarvavedeSu mataM jJAtvA pinAkinaH / pArvatyA kathitaM tattvaM zRNu gautama tanmama // 2 // anAkhyeyamidaM guhyaM yoginAM kozasaMnibham / haMsasya gativistAraM bhuktimuktiphalapradam // 3 // iti grantho'thetyasmAtprAgadhikaH kvacit / ayaM ca nArAyaNakRtadIpikAyAM vyAkhyAto'sti / + etadane zAntAyetyadhikaM kacit / For Private And Personal Page #656 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrIzaMkarAnandaviracitadIpikAsametAtileSu tailamiva taM viditvA na mRtyumeti / gudamavaSTabhyAssdhArAdvAyumutthApya svAdhiSThAnaM triH pradakSiNIkRtya maNipUraka gatvA'nAhatamatikramya vizuddhau prANAnirudhyA''jJAmanudhyAyanbrahmarandhaM dhyAyaMstrimAtro'hamityevaM sarvadA dhyAyanayo nAdamAdhArAbrahmarandhraparyantaM zuddhasphaTikasaMkAzaH sa vai brahma teSu sarveSu vaDherabhivyaktirduSkarA tatastileSu tailadRSTAntamAha-tileSu tailaM spaSTam / iva dRSTAnte / taM haMsaM sarvadehavyAptaM prANabuddhyapAdhyatItam / viditvA sAkSAtkRtya / na mRtyu maraNakAraNaM saMsArameti na gacchati / idAnImetatpratipattyarthaM yogamAhamudaM pAyudvAraM sazinadvAraM svapANi(SNi)bhyAmavaSTabhya nirudhya pAdAGguSThAdvAyumAdhAracakre gurUpadiSTena mArgeNa / tata AdhArAnudaliGgAntarvartinaH zarIrazAlA(?). vAyustambhapratiSThAsthAnAccaturdalAdhArAcchidrAkArAt / vAyu prANaprabhaJjanam / utthApya gurUpadiSTena mArgeNovaM vinIya / svAdhiSThAnaM paTTalaM cakraM nAbhisamIpasthaM citravarNam / tritrivAram / pradakSiNIkRtya vAyugUhamAdhAra utthApitaM prAdakSiNyena nItvA / maNipUrakaM nAbheruparipradezasthaM dazadalacakraM gurUpadiSTena mArgeNa gatvA prApya / tato'pi gurUpadiSTena mArgeNAnAhatacakre gate tato'nAhataM dvAdazadalaM cakraM hRdayapadmasamIpasthaM gurUpadiSTamArgeNAtikramyAtItya gatvA / vizuddha(ddhau) SoDazadale cakre kaNThasthe citravarNe / prANAnAdhArAdAgatAnvAyubhedAn / praNavamAtrAbhiH suzikSitAbhirgurUpadiSTAbhinirudhyAvarodhaM kRtvA tata AjJAmAjJAcakraM dvidalaM bhUsaMdhistham / anudhyAyanpazcAdgacchan / sahasradalacakraM citravarNa gurUpadiSTaM mUrdhasthaM gacchettatra gatastato brahmarandhaM brahmaNaH svayaMprakAzasyA''nandAtmano rUpalabdhau randhaM suSiraM kapAlapuTatrayasya saMdhirUpaM sahasradalakarNikAmadhyavarti gurUpadiSTaM ca suSumnAgram / dhyAyanvijAtIyapratyayazUnyaM sajAtIyapratyayapravAhaM kurvan / dhyAnaprakAramAhatrimAtrastisro'kArokAramakArAkhyA vizvataijasaprAjJAdyavinAbhUtA mIyanta AtmasAkSAtkAropAyatveneti mAtrA yasya mamoMkArAdabhinnasya so'haM trimAtro'ham / ahaM saH / ityanena prakAreNa / evamuktaprakAram / sarvadA nirantaram / dhyAyandhyAnaM kurvan / nirupAyaM prApyata ityata upe(pA?)yamAha-atho yasmAnnirupAyo haMso nAdAtmA syAttasmAt / nAdamuktam / AdhArAduktAt / brahmarandhraparyantaM brahmarandhramuktaM tatparyantaM tadavasAnam / zuddhasphaTikasaMkAzaH zuddho'zeSadoSazUnyaH sphaTikaH zubhratamaH pASANaH zuddhazcAsau sphaTikazceti zuddhasphaTikaH / tatsaMkAzastadvarNaH / dhyAnArthamayaM varNaH / sa ukto nAdaH / vai prasiddhaH / brahma dezakAlavastuparicchedazUnyaM For Private And Personal Page #657 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir haMsopaniSat / paramAtmetyucyate // 1 // atha haMsa RSiravyaktaM gAyatrI chandaH paramahaMso devatA* padasaMkhyayA'horAtrayorekaviMzatisahasrANi padazatAnyadhikAni bhavanti sUryAya somAya niraJjanAya nirAbhAsAyA tanusUkSma pracodayAdityagnISomAbhyAM vauSaihRdayAghaGganyAsakaranyAsau svarUpaM jagajjanmasthitilayasya kAraNam / paramAtmA na taTastha eva kiMtu sarveSAmahaM. buddherdraSTA / ityanena prakAreNa / ucyate kathyate vidvadbhiH // 1 // . idAnImanapAmantraM vivakSurAha-atha dhyeyasvarUpakathanAnantaram / haMso'napAmatrasya / RSirdraSTA / avyaktaM na vyaktaM spaSTamavyaktaM gAyatrI(?)tyarthaH / chandaH khecchayA phalahetutvAt / duHkhAvaraNatvAdvA'vyaktagAyatryeva cchandaHzabdAbhidheyA / paramahaMsaH, vyAkhyAtam / devatA pratipAdyA prApyazca devaH svayaMprakAzaH / deva evaM devtaa| bIjazaktyoH saMpradAyagamyatvAdviniyogasya tvabhiprAyAdhInatvAdupekSya tatsarva dainaMdinamantranapasaMkhyAmAha-padasaMkhyayA SaSTighaTikAtmako divasaH SoDhA bhinnaH SaTtasminsaMvatsarAhorAtrANAM pratighaTika gaNanayA saMkhyA SaTasaMkhyA(?)ghaTikAdvayAMzake trisahasraM SaTzatAdhikaM(?) bhavatItyarthaH / kiM bahunA'horAtrayorahani rAtrau caikaviMzatisahasrANi spaSTam / SaTzatAnyadhikAni bhavanti, spaSTam / idAnI hRdayAdimatrAnsiddhavatkRtya nyAsamantrAnAha-sUryAya somAya niraJjanAya nirAbhAsAya / sUryaH zobhanAyA gaterAtmaikyAvabodhaphalAyAH kartA soma umayA jIvabrahmaNorekatvAvagatilakSaNayA saha vartamAnaH priyadarzano vA niratizayAnandarUpatvAnniraJjano nirgatamaJjanamavidyAkAraNaM yasmAtsa niraJjano nirAbhAso nirgata AbhAso vasturUpaH saMskAraH prapaJco yasmAtsa nirAbhAsaH / atra caturthyantatA caturNAmapi svAhA nama ityAdi yathAsaMpradAyamUhArthA / athavA / evaMbhUtArthatanmayA kriyamANaM karmetyetadarthatayA ca prAtikUlyasya samagrasya bhAve'pyasya phalaM bhavet / idAnIM paJcAGgapakSamurarIkRtyAjapAgAyatrImantrasya mantrArthamAhaatanusUkSma na vidyate tanuH zarIraM sthUlaM sUkSmamajJAnaM ca yasyAsAvatanuH / tata eva sUkSmo durvijJeyaH / atanuzcAsau sUkSmazcAtanusUkSmastasya saMbodhanamatanusUkSma / pracodayA. buddhiM bhavAnaikye prerayatu / idAnI SaDaGgapakSamAzrityA''ha-agnISomAbhyAm, agniragramAtmasvarUpaM nayatItyagniH / somo vyAkhyAtaH / agnizca somazvAgnISomau tAbhyAM caturthyAdAnamuktArtham / vauSaT / svAhArthe vauSaTkAro mayA kriyamANamidaM karma bhavabhyAM prItikaraM mavatvityarthaH / hRdayAdyaganyAsakaranyAsau hRdayamAdiryeSAM ziraHzikhAkavacanetrAstrANAM te hRdayAdayaH / aGgeSu SaTsUkteSu nitarAmasyante kSipyante kriyanta ityartha * etadane imiti bIjaM sa iti zaktiH so'hamiti kIlakamityadhikaH pATha uplbhyte| For Private And Personal Page #658 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 604 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrIzaMkarAnandaviracitadIpikA sametA ------ bhavataH / evaM kRtvA hRdaye'STadale haMsamAtmAnaM dhyAyet // 2 // agnISoma pakSAvakAraH ziro * bindutrinetramukho rudro rudrANI arit + are area pArzve bhavataH pazyatyanIkAraM ca zinobhe pArzve bhavataH // 3 // eSo'sau paramahaMso bhAnukoTimatIkAzo yenedaM vyAptaM tasyASTadhA vRttirbhavati pUrvadale puNye mati ste'GganyAsAH / hRdayAdizcAsAvaGganyAsazceti hRdayAdyaGganyAsaH / karayoH saMdhyaGgulIkarayornyAso hRdayAdyaGganyAsazca karanyAsazca hRdayAdyaGganyAsa karanyAsau / bhavataH, spaSTam / evamuktena prakAreNa RSyAdikaranyAsAntaM kRtvA vidhAya / hRdaye hRdaya kAsArasaroruhe + | haMsaM buddhiprANamanaupAdhikam / AtmAnaM svayaMprakAzAnandarUpam / dhyAyeddhyAnaM kuryAt // 2 // 1 agnISomo vyAkhyAtau / pakSau dakSiNavAmabhAgau pakSAviva patatriNaH pakSau / oMkAraH praNavaH / ziro mastakam / uraHsthalaM binduroMkArasya paJcamI mAtrA / trinetramukhaH, trinetro bhagavAnumApatirmukhaM yasya sa trinetramukhaH sUryasomAnaya strINi vA netrANi mukhe yasya sa trinetramukhaH / rudraH, ruM duHkhaM drAvayati vinAzayatIti rudraH / rudrANI rudrasya bhAryA / caraNau pAdau / * dvividhaM dviprakAraM samAdhiM saMprajJAtamasaMprajJAtaM ca / kaGkataH kaGko'tra kaGkasadRjJo haMsa ityarthaH / kuryAt, spaSTam / ita etasmAdvividhAtsamAdheranantaram / pazyati sAkSAtkaroti / anAkAraM ca, AkArAtItaM satyajJAnAdilakSaNaM cakAra AdhAracakrAdInAM samuccayArthaH / anAkArazceti pAThe haMso nirAkAro bhavatIti zeSaH / zinobhe ziznasya dve ApAdamastakaM vartamAne / pArzve, pakSau / bhavataH spaSTam || 3 || pratyakSo buddherdaSTA haMsAkhya eSa jJAyamAnaH / asau parokSaH zAstraikagamyaH / paramahaMsaH, vyAkhyAtaH / bhAnukoTipratIkAzaH sUryakoTisamAnaprabhaH svayaMprakAza ityarthaH / idAnIM paricchedaM vArayati - yena haMsAbhinnena paramahaMsena svayaMprakAzena / idaM vividhazabdapratyayagamyaM sazabdapratyayam / vyAptamAkAzeneva ghaTAdikamantarbahirvRtam / tasya haMsasya buddhyupAdhikasya vastutaH paramahaMsenAbhinnasya / aSTadhA'STaprakArA | hRdayapadmasyASTadalAntaH / vRttirgatiH / bhavati spaSTam / pUrvadale hRdayapuNDarIkasya pUrvasyAM dizi sthite patre vartamAnasya / puNye zubhe karmaNi sukhaikaphale / matiH, For Private And Personal * bindustu netraM mukhaM rudra iti pAThaH / + etadAdi bhavata ityantAni padAni vyAkhyAkRtA na gRhItAni kiM tu tatsthAne'nyAnyeva gRhItvA tAni vyAkhyAtAnIti tadanurodhena mUle'pi kvaci - tAni santItyanumayite / * anAgArazca ziSTobhayapArzve iti pAThaH / + aTadala ityasya vyAkhyAnaM truTitam / * etadAdikAnicitpadAni mUle nopalabhyante tatsthAne'nyAnyevopalabhyante / Page #659 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir haMsopaniSat / rAgneye nidrAlasyAdayo bhavanti yAme kraurye matinairRte pApe manISA vAruNyAM krIDA vAyavye gamanAdau buddhiH saumye ratimItirIzAne dravyAdAnam // 4 // madhye vairAgyaM kesare jAgradavasthA kaNikAyAM svayaM liGge suSuptiH padmatyAge turIyaM yadA haMso For Private And Personal 605 idamevAnuSThAsyAmi nAnyaditi buddhirbhavatIti zeSaH / [ Agneye ] AgneyyAM dizi sthite dale vartamAnasya / nidrAlasyAdayaH, nidrA bAhyAnAM zabdAdInAM zrotrAdIndriyairagrahaNarUpA''lasyaM sati sAmarthya viSaye ca tadupabhogaparAGmukhatvamAdizabdena vaicitryakrodhamUrchAdayo nidrA cAsslasyaM ca tadAdayazca nidrAlasyAdayaH / bhavanti spaSTam / yA dakSiNasyAM dizi vartamAne dale sthitasya / kraurye krUro hiMsrastasya bhAvaH kraurya tasmin / matirbrAhmaNaM hanmItyAdikA buddhiH sati dveSe'sati vA bhavatIti zeSaH / nairRte naiRtyAM dizi vartamAne dale sthitasya / pApe paradravyApahAre paradAragama nAdau ca / manISA buddhirbhavatIti zeSaH / vAruNyAM pazcimAyAM dizi vartamAne da sthitasya | krIDA rAjAbalAdilIlA / bhavatIti zeSaH / vAyavye vAyavyAM dizi vartamAne dale sthitasya / gamanAdau gamanaM dezAddezAntarasaMcAraH / Adizabdena viSayasevanAdikam / gamanaM ca tadAdizva tasmin / buddhistatra yAsyAmi tadupabhogyaM lapsya ityAdimatirbhavatIti zeSaH / saumya uttarasyAM dizi vartamAne dale sthitasya / ratiprItiH, ratau rAge yoSidmanalakSaNe srakcandanAdisevAjanye ca prItiH premavizeSo ratiprItiH / bhavatIti zeSaH / [ IzAne, ] aizAnyAM dizi vartamAne dale sthitasya / dravyAdAnaM svakIyasya dravyasyA''dAnam / vANijyAdipuraHsaraM svIkAro dravyAdAnaM lubdhatetyarthaH / bhavatIti zeSaH // 4 // madhye dalASTakasyAntarAle vartamAnasya / vairAgyaM lokadvayaviSayavaitRSNyam / bhavatIti zeSaH / madhye'pi vartamAnasya tredhA sthitirbhavati tAmurarIkRtyAvasthAtrayamAha - kesare karNikAyAH parito vartamAnaM kSudradalAkAraM kesaraM tasminvartamAnasya / jAgradavasthA samanaskendriyairbAhyasya viSayasya grahaNaM bhavatIti zeSaH / karNikAyAM kesarANAmantargatasthAna unnate kanakakusumAbhe vividhavAsanAcite sthitasya / svamaM mAnasavAsanApradarzitaviSayabhogaH / bhavatIti zeSaH / liGge karNikAyA api madhyapradeze sUkSmatame'nnapariNAme lohitapiNDe sthitasya / suSuptiH, bAhyAntaraviSayAnupapalambho bhavatIti zeSaH / padmatyAge, aSTadalasya sakesarakarNikAliGgasya hRdayapadmasya tyAge nAhamatrAsmi kiMtu sarvatra sarvAtmako dezakAlavastuparicchedazUnyaH svayaMprakAza AnandAtmeti buddhyA parityAge / turIyaM saMkhyAzUnyamapyavasthAnaM jAgaraNasvapnasupuptApekSayA caturthaM bhavatIti zeSaH / yadA yasminkAle / haMsaH kartA bhoktA pramA Page #660 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 606 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrIzaMkarAnandaviracitadIpikAsametA nAde vilIno bhavati tadA turIyAtItamunmanA japopasaMhAra ityabhidhIyata evaM sarva haMsavazAttasmAnmano vicAryate'syaiva japakoTyA nAdamanubhavati sa ca dazavidha upa jAyate ciNiti prathamazciNciNiti dvitIyo ghaNTAnAdastRtIyaH zaGkhanAdacaturthaH paJcamastacInAdaH paSThastAlanAdaH saptamo veNunA - do'STamo bherInAdo navamo mRdaGganAdo dazamo meghanAdo tetyAdibuddhimAJjIvaH / nAde dhvanivizeSasvarUpe dhvanyastamayasthAne vAGmanasAtIte paramAtmani / vilIno'haM muktarUpAnandAtmA'smItyetadbuddherapyabhAvena kevalaM svayaMprakAzena rUpeNedamitthamityanaupamyabhAvenAvasthito vilInaH / bhavati / spaSTam / tataH sarvabuddhyuparamAvasthAnam / turIyAtItaM turIyamuktarUpaM buddhivizeSasahitamato'zeSa - buddhirAhityenAtItaM vyatiriktaM bhavati puNyagatyAdiliGgaiH pUrvadale'vasthAnAni jJAtvA turIyAtItaparyantaM prApnuyAdvividhaiH sAdhanairataH paraM prAptavyAbhAvAdazeSapuruSArtha parisamApteH kRtakRtyatetyupapannam / unmanA udgatamapagataM mano'haM brahmAsmIti sAkSAtkAreNa yasya sa unmanAH / japopasaMhAraH, ajapAjapasyonmanastvamupasaMhAraH samAptiryAvanmanaso'vasthAnaM tAvajjapaH karaNIya ityarthaH / iti, anena prakAreNa / abhidhIyate kathyate vidvadbhiH / + evamuktena prakAreNAgnISomAdau pakSAdibuddhikaraNena dvividhaM samAdhiM kurvan haMsavazAddhaM sabalena / unmanA yasmAttasmAttataH / mano lInaM vikSiptaM sakaSAyamityAdirUpam / vicAryate vidvadbhiH pratipakSaM vicintyate / asyaivAjAmantrasyaiva na tvanyasya / japakoTyA koTisaMkhyAkena japena / nAdaM vicitraM dhvaniM svahRdayapuNDarIke / anubhavati, spaSTam / sa cokto nAdo'pi dazavidho dazaprakAraH / upajAyate sAmIpyenotpadyate / tAnanukaroti / ciN, nAdAnukaraNamityanukaraNArthaH / prathamaH, spaSTam / ciciNnAdAnukaraNam / iti, anukaraNArthaH / dvitIyaH, spaSTam / ghaNTAnAdo ghaNTAdhvanivannAdo ghaNTAnAdaH / tRtIyaH, spaSTam / zaGkhanAdaH zaGkhadhvanivannAdaH / caturthaH spaSTam / paJcamaH, spaSTam / tInAdo vINAdhvanivannAdastatrInAdaH / SaSTaH, spaSTam / tAlanAdastAladhvanivannAdastAlanAdaH / saptamaH spaSTam / veNunAdo vaMzadhvanivannAdo veNunAdaH / aSTamaH spaSTam / bherInAdo merI bhANDadhvanivannAdo bherInAdaH / navamaH spaSTam / mRdaGganAdo mRdaGgadhvanivannAdo mRdaGganAdaH / dazamaH spaSTam / meghanAdo | * anubhavatyevaM sarve haMsavazAnnAdo dazavidho jAyata iti pAThaH kvacit / + mUla evamityasyAbhe sarvamityadhikaM padamupalabhyate / For Private And Personal Page #661 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir haMsopaniSat | navamaM parityajya dazamamevAbhyaset // 5 // tasminmano / vilIne manasi gate saMkalpavikalpe dagdhe puNye pApe sadAzi - aist + zaktyAtmA sarvatrAvasthitaH zAntaH prakAzayatIti vedavacanaM bhavati vedavacanaM bhavati / / 6 / / ityatharvavede haMsopaniSatsamAptA // 33 // 607 meghadhvanivannAdo meghanAdaH / na caivaM dazApi nAdA abhyasanIyA ityAzaGkaya netyAha / navamaM navasaMkhyApUrakaM ciNityAramya mRdaGganAdaparyantaM nAdakulam / parityajya sarvatastyaktvA / dazamameva meghanAdameva gurUpadezakrameNa haMsadhvaniM sarvatiraskAra kAraNa - mabhyasedAvirbhavet // 1 // tasmAttasminmeghanAda AnandAtmani vizvavyApte svayaMprakAze / manovilIne | manasi nAmarUpakarmavihIne jalarAzAvivodabindau sati / kAraNAbhAvAtkAryAbhAva ityAha-manasi saMkalpavikalpakAraNe / gate meghanAdAtsaMjJAnAgnidagdhe / saMkalpavikalpe, idaM me syAdityAdiH saMkalpaH / idamanidaM netyAdivikalpaH / saMkalpazca vikalpazca saMkarUpavikalpaM tasmindagdhe bhasmIkRte saMkalpavikalpayorabhAvAtpuNyapApayorapyabhAva ityAhapuNye zubhahetau zubha karmaNi / pApe duHkhaheto viparIte karmaNi dagdha iti dehalIpradIpanyAyena puNyapApAbhyAmapi saMbadhyate / tataH kimavaziSyata ityAha- sadAzi vo'ham, kAlatraye'pi maGgalarUpa AnandAtmA'ham / etadazeSaM yena rUpeNAvasthitaM syAttadrUpaM zrutirAha -- zaktyAtmA zaktiH svayaMprakAzA saivA''tmA svarUpaM yasya sa zaktyAtmA / sarvatrAvasthito dezakAlavastuparicchedazUnyatvenAvasthAnaM gataH / zAnto 'vidyAtatsaMskArahInatvena sarvopadravarahitaH / prakAzayati svAtmanyadhyastamavidyAtatkAryajAtaM pratyAyayati svAtmarUpeNa / ityanena prakAreNa vedavacanaM vedasya bhagavataH sarvajJasya vacanamAjJArUpaM vAkyam / bhavati spaSTam / abhyAsa upaniSatsamAptyarthaH // 6 // For Private And Personal * etadagre 'prathame ciJciNIgAtraM dvitIye gAtrabhaJjanam / tRtIye svedanaM yAti caturthe kampate ziraH / paJcame sravate tAlu SaSThe'mRtaniSevaNam / saptame gUDhavijJAnaM parA vAcA tathA'STame / adRzyaM navame dehaM divyacakSustathA'malam / dazamaM paramaM brahma bhavedbrahmAtmasaMnidhau ' iti zlokatrayamadhikaM mUla upalabhyate tacca nArAyaNakRtadIpikAyAM vyAkhyAtam / mano vilIyata iti pATho dRzyate kvacit / * etatpadaM nopalabhyate / + idaM padaM kvacinnAsti / * etadAdigranthasthAne kvacitsvayaMjyotiH zuddho buddho nityo niraJjanaH zAntaH prakAzata iti / OM vedapravacanaM vedapravacanamitIti pATha upalabhyate / Page #662 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 604 zrIzaMkarAnandaviracitadIpikAsametA vedAntasiddhAntasamAzrayeNa vyAkhyA kRtA bhrAntinivAraNArtham // mantrANi yogAzca bhavanti nRNAM muktyai yathA brahmaNi buddhirevam // 1 // brahmAtmabodhAtvamRtena kiMcinmAyA pizAcI pratibodhahantrI // sarvasya jantostata eva lokAstadekavizvaH saparAbhavantu(?) // 2 // iti zrImatparamahaMsaparivrAjakAcAryAnandAtmapUjyapAdaziSyasya zrIzaMkarA nandabhagavataH kRtau haMsopaniSaddIpikA samAptA // 40 // - For Private And Personal Page #663 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal