SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४८ नारायणशंकरानन्दविरचितदीपिकाभ्यां समेताप्राश्याऽऽचम्यायं विधिः परिव्राजकानां वीराध्याने वाऽनाशके वाऽ. नादी हि जन्तूनां कारणं बन्धमोक्षणे " इति । शङ्कां निवर्त्य प्राश्नीयादिति पूर्वोक्तमनुस्मरति-प्राश्याऽऽचम्येति । प्राशनमनूद्याऽऽचमने विधिः । आचम्याग्निमाघापयेदिति पूर्वेणान्वयः । अग्नयभावे जलमेव । उपसंहरति-अयं विधिः परिव्राजकानामिति । एवं परिवाज्या कर्तव्येत्यर्थः । इमं विधिं पञ्चस्वतिदिशतिवीराध्वाने वेत्यादि । वाशब्दपञ्चकं समुच्चये । एतेष्वपि पञ्चसु यथाधिकारमयमेवेष्ट्यादिविधिः प्रोक्त आदित्यपुराणे "समायुक्तो भवेद्यस्तु पातकैर्महदादिभिः । दुश्चिकित्स्यैर्महारोगैः पीडितो वा भवेत्तु यः ॥ स्वीयदेहविनाशस्य काले प्राप्ते महामतिः । आ ब्रह्मणो वा स्वर्गादिमहाफलजिगीषया । प्रविशेज्ज्वलनं दीप्तं करोत्यनशनं तथा । अगाधं तोयराशिं वा भगोः पतनमेव वा ॥ गच्छेन्महापथं वाऽपि तुषारगिरिमादरात् । प्रयागवटशाखाग्रादेहत्यागं करोति वा ॥ शं०दी०प्राश्य व्याप्तं कृत्वा हस्ताभ्यां स्वभावतो वा व्याप्तमिदमभोजनमेवं वा बुद्धिस्थं कृत्वा । प्राश्येत्यादिनों च संन्यासविधिः कथ्यते । ततः सकारस्य शकारोऽयं वा छान्दसः । ततः प्रेषोच्चारणानन्तरं 'समुद्रं गच्छ स्वाहा' इत्यनेन मन्त्रेण सशिखस्य यज्ञोपवीतस्य यथाप्राप्तेपदकेषु प्रक्षेपणं कृत्वाऽऽचम्यानन्तरं त्रिराचम्यायमेव विधिरौपनिषदामुक्तो विधिः कर्तव्यताप्रकार आत्मा यज्ञोपवीतमित्यादिलक्षणः परिव्राजकानां परमहंसानाम् । क्षत्रियविशोः परमहंसलिङ्गधारणस्य स्मृतौ विरोधात् "मुखजानामयं धर्मो यद्विष्णोलिङ्गधारणम् । बाहुनातोरुजातानामयं धर्मो न विद्यते" इति । तद्विषयमिदं वक्ष्यमाणम् । अथवा कुतश्चिन्निमित्तादाश्रमभ्रष्टानामकृतप्रायश्चित्तानां शिष्टैरव्यवाह्रयमाणानां वक्ष्यमाणप्रकारेण मरणम् । अथवाऽचिकित्स्यव्याध्यभिभूतानाम् । किंबहुना श्रवणाद्यप्तमर्थानामेवैतत् । वीराणां सङ्ग्रामेष्वनिवर्तिनां गोब्राह्मणबालख्याद्यर्थ कण्टकवृश्चिकसर्पसिंहव्याघ्राद्यभीतानामध्वानमध्वा तस्मिन्नध्वानेऽध्वनि तनुं त्यजेदिति पञ्चस्वपि शेषः । अनाशके वा न विद्यते यस्मिन्नशनं तदनाशकं १ ख. घ. धिः प्रवाजिनां । २ इ. बाजिनां । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy