________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जाबालोपनिषत् ।
२४९ पां प्रवेशे वाऽग्निप्रवेशे वा महाप्रस्थाने वाऽथ परिवाड्वि
र्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय नादी० उत्तमान्प्राप्नुयाल्लोकान्नाऽऽत्मघाती भवेत्क्वचित् ।
महापापक्षयात्सद्यो दिव्यान्भोगान्समश्नुते ॥ एतेषामधिकारस्तु तपसां सर्वजन्तुषु ।
नराणामथ नारीणां सर्ववर्णेषु सर्वदा " इति ।। वीराध्वानेऽग्निपुराणे फलमुक्तम्
“यस्तु शास्त्रमनुसृत्य वीर्यवान्वाहिनीमुखे । संमुखे वर्तते शूरः स स्वर्गान्न निवर्तते ॥
वीरशय्या च वीराध्वा वीरस्थानस्थितिः स्थिरा " इति ॥ अध्वानशब्दोऽध्वपर्यायः । अनाशके फलमुक्तं भविष्योत्तरे--
“समासहस्राणि तु सप्त वै जले दशैकमग्नौ पतने च षोडश ।
महाहवे षष्टिरशीतिगोग्रहे अनाशने भारत चाक्षया गतिः" इति ॥ अनेनाप्प्रवेशेऽग्निप्रवेशे चापि फलमुक्तम् । महाप्रस्थाने ब्रह्मपुराणोक्तफलम्
“महाप्रस्थानयात्रा तु कर्तव्या तुहिनोपरि ।
आसित्वसत्त्वधैर्यं च सद्यः स्वर्गप्रदा च सा " इति ॥ आनुषङ्गिकमुक्त्वा प्रकृतपरिव्राजकधर्मानाह-अथ परिवाडिति । विवर्ण गैरिकादिना त्यक्तस्वाभाविकवर्णं वासो यस्य स विवर्णवासाः। मुण्डो मुण्डितशिराः । अत्रामम इत्यपि क्वचित्पाठः। अपरिग्रह इति। स्त्रिया संन्यासिना सह न गन्तव्यमित्यर्थः । शुचिर्बाह्याभ्यन्तरशौचवान्।अद्रोही भूतजिघांसारहितः । भैक्षाणो भैक्षेणानिति प्राणिति जीवति भैक्षाणः । यद्वा शानजन्तः । अनित्यमागमशासनमिति कामयानशब्दवन्मुगभावः । स्वार्थिकोऽग् । ब्रह्मभूयाय ब्रह्मभावाय भवति संपद्यते । नानेनानशनवलादेहस्त्याज्यः । आतुरसंन्याशव्दी तस्मिन्नशनोदकपरित्यागेनेत्यर्थः । यदा तु कामानशनं तदाधिकृतविषयमिदम् । इतोऽपकृष्टानां गङ्गाप्रयागादावपां प्रवेशे वा जाज्वल्यमानेऽग्नौ प्रवेशे वा महाप्रस्थाने वा महदावृत्तिशून्यं प्रस्थानं सर्पवृश्चिकसिंहव्याघ्रविषमभूम्याद्यपरिहारेण गमनं यावच्छ . रीरपातं तन्महाप्रस्थानं तस्मिन् । वाशब्दपञ्चकं मरणप्रकारपञ्चकेच्छाया विकल्पार्थम् । अथ पूर्वस्मादनधिकृतादर्थान्तरभूतोऽधिकारी परमहंसः परित्राड्विवर्णवासाः काषायवासा मुण्डोऽशिखः केशरहितो न विद्यते कन्थाकौपीनाङ्गवस्त्रव्यतिरिक्तः परिग्रहो यस्य सोऽपरिग्रहः । शुचिर्मृत्स्नाजलादिना मनःशुद्ध्या च शुचिः । अद्रोही कर्मणा मनसा वाचा च भूतेभ्यो द्रोहोऽस्तीति द्रोही न द्रोह्यद्रोही भैक्षाणः प्राणसंधारणार्थ यथाशास्त्रं माधुकरादिभिक्षां कुर्वाणो भैक्षाणः । ब्रह्मभूयाय ब्रह्मसाक्षात्कारेण ब्रह्मत्वाय
३२
For Private And Personal