________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२५० नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता
भवति यद्यातुरः स्यान्मनसा वाचा वा संन्यसेदेष पन्था ब्रह्मणा हानुवित्तस्तेनैति संन्यासी ब्रह्म विदित्येमवेवैष भगवनिति वै याज्ञवल्क्यः ॥ इति पञ्चमः खण्डः ॥५॥
तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदु
सिऋभुनिदाघजडभरतदत्तात्रेयरैवतकप्रभृतयोsनादी०समाह-यदीति । वाङ्मनसयोरेव सामर्थ्यादैहिकसामर्थ्याभावात् । संन्यासमार्गस्य कल्पितत्वशङ्कां निराकरोति-एष पन्था इति । ब्रह्मणा विरिश्चिना। ह प्रसिद्धौ। अनुवित्तो बोधितः । तेन मार्गेणैति प्राप्नोति । संन्यासी ब्रह्म सच्चिदानन्दाख्यम् । कथं भूतः । वित् । तत्त्ववेत्ता । इतिरुपदेशसमाप्तौ । एवमेवैषोऽर्थो याज्ञवल्क्येत्यत्रे. रङ्गीकारवाक्यम् । विसर्गपाठ एवमेवैषोऽर्थ इत्यत्रिणा याज्ञवल्क्य उक्त इति श्रुतेर्वचः ॥ इति पञ्चमः खण्डः ॥ ५ ॥ ___ परमहंससंन्यास एव नास्तीति विप्रतिपन्नं प्रति तत्संप्रदायं दर्शयति-तत्रेति । संवर्तकादयोऽष्टौ पुराणप्रसिद्धाः । अरुणस्यापत्यं श्वेतकेतुः । ऋभुः परमेष्ठिसुतः । शंदी०भवति संपद्यते । यद्यातुरः स्याद्याध्यादिना चोरादिनाऽभिभूतः स्यात्संन्यासाश्रमं कर्तुमशक्तश्चेद्यदि वक्तुं शक्तस्तदा समनस्कया वाचा । यदि वक्तुमशक्तश्चेत्तदा मनसैव । वाकारः स्वशक्त्या व्यवस्थितविकल्पविषयः । संन्यसेत्प्रैषमुच्चारयेत्संकल्पयेद्वा एष संन्यासलक्षणः पन्था मार्गो ब्रह्मज्ञानप्राप्तिहेतुर्ब्रह्माधिकारिणा ब्रह्मणा हा. नुवित्तः प्रसिद्धो वेदे वाऽनुज्ञातो लब्धो वा तेन पथा । एति गच्छति । संन्यासी लोकपुत्रवित्तैषणाविनिर्मुक्तः सर्वसङ्गपरित्यागी परमहंसो ब्रह्मविब्रह्मसाक्षात्कारवान्भवति । संन्यासेन ब्रह्मज्ञानं तस्माद्विदेहकैवल्यमित्यर्थः । इति, अत्रिराह । एवमेवैष भगवन् । श्रुतिराह-इति वै याज्ञवल्क्यः ॥ इति पञ्चमः खण्डः ॥ ५ ॥
इदानीं याज्ञवल्क्यः श्रोतॄणां श्रद्धामुत्पादयितुं तेषामभिप्रायज्ञोऽपृष्टोऽपि परमहंसाश्रमस्य महत्तरैरनुष्ठितत्वमाह-तत्र परिव्राजकाः परमहंसास्तुरीयाश्रमाचारानुष्ठायिनो नाम प्रसिद्धा वक्ष्यमाणाः । संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरत. दत्तात्रेयरैवतकप्रभृतयः। संवर्तोऽग्नेरवतारः कः प्रजापतिः। आरुणिरौद्दालकः । श्वेतकेतुः षष्ठेऽध्याये छन्दोगानां प्रसिद्धस्तत्त्वमसि श्वेतकेतो इति । दुर्वासाः शंकरांशोऽत्रिपुत्रः सोऽपि कालाग्निरुद्रः सर्वत्र प्रसिद्धः । ऋभुर्ब्रह्मणः पुत्रः । निदाघ ऋभोः शिष्यः । ऋभुनिदाघौ विष्णुपुराणे प्रसिद्धौ । भरतो राजा ऋषभपुत्रः । यन्नाम्नेदं
१ क. ख. °ति या । २ ख. 'णिकश्वे ।
For Private And Personal