SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४२२ www.kobatirth.org रामतीर्थविरचितदीपिकासमेता [६ षष्ठः प्रपाठकः ] Acharya Shri Kailashsagarsuri Gyanmandir उक्तस्यास्य योगस्य सर्वार्थध्यानोपकारकतां विवक्षन्नाह अनेन यदा पश्यन्पश्यति रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्म योनिम् । तदा विद्वान्पुण्यपापे विहाय परेऽव्यये सर्वमेकी करोत्येवं ह्याह । पर्वतमादीप्तं नाऽऽश्रयन्ति मृगद्विजाः । तद्ब्रह्मविदो दोषानाssश्रयन्ति कदाचन ॥ १८ ॥ अनेन यदा कदाचनेति । अनेन योगेन सम्यगभ्यस्तेन पश्यन्स्वध्येयं वस्तु समालोचयन्सन्यदा यस्मिन्समये रुक्मवर्णं पुरुषं पश्यति साक्षादनुभवति तदा तस्मि नेव समये विद्वान्परिपूर्ण तत्त्वं जानानः पुण्यपापे अनारब्धफले विहाय त्यक्त्वा प्रारव्धस्यापि कर्मण उभयविधस्य भोगेन विनाशे सति सर्वं प्राणेन्द्रियदेहादिरूपमुपार्धि परे परमात्मन्यव्यये कूटस्थे प्रत्यगात्मनि ब्रह्मण्येकी करोति । तप्तायः पीतोदक विन्दुवत्प्रकाशमान आत्मन्युपसंहरतीत्यर्थः । रुक्मवर्णमित्यादिपुरुषविशेषणजातस्यायमर्थः । रुक्मवर्णमिति स्वतःसिद्धप्रकाशात्मैताद्योतनादविषयत्वं पुरुषस्य विवक्ष्यते । कर्तारमिति पुरुषविशेषणं भूतपूर्वगत्योच्यते । ईशं योनिमिति च ब्रह्मविशेषणे निमित्तोपादानपरे ते अपि भूतपूर्वगत्याऽनूद्येते । पुरुषब्रह्मशब्दौ त्वंतत्पदलक्ष्यविषयौ । तथा च कर्तारं पुरुषमीशं योनिं ब्रह्म रुक्मवर्णं यदा पश्यतीति योजनीयो ग्रन्थ इति । एवं ह्याहेत्यादिविद्यामाहात्म्यख्यापनपरो ग्रन्थः स्पष्टार्थः ॥ १८ ॥ इदनीं पूर्वोक्तयोगे परिनिष्ठितस्य श्रेष्ठं पदं स्वे हृदि धारणायाः प्रवर्तते वक्तुमनन्तरेण खण्डेन वेदोऽतिरहस्यवादी अथान्यत्राप्युक्तं यदा वै वहिर्विद्वान्मनो नियम्येन्द्रि यार्थीव प्राणो निवेशयित्वा निःसंकल्पस्ततस्तिष्ठेत् । अथान्यत्राप्युक्तमित्यादिना । यदा वै यस्मिन्नेव काले विद्वान्योगी प्राणः प्राणोपाधिं प्रविष्टो मनो नियम्यैकत्र स्थिरं कृत्वेन्द्रियार्थांश्च शब्दादीन्विषयान्वहिर्नि वेशयित्वा दूरतस्त्यक्त्वा ततस्तदनन्तरं निःसंकल्पो निर्विकारमनास्तिष्ठेदिति पदान्वयानुरूपा व्याख्या | कथं विद्वान्प्राणः कथं वा तिष्ठेदित्याकाङ्क्षायामाह - । अमाणादिह यस्मात्संभूतः प्राणसंज्ञको जीवस्तस्माप्राणो वै तुर्याख्ये धारयेत्प्राणमित्येवं ह्याह । १ क. 'क्तस्य साङ्गस्य । २ क था प्रदीप्तं पर्वतं नाss' । ३ क. 'त्मना द्यो । ४ क. विवक्षितम् । ५ क. लक्षणावि । ६क. 'नीं योगप' । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy