________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[१प्रथमः प्रपाठकः ] मैत्र्युपनिषत् ।
३४९ हार्यः । इति वयं शुश्रुम । विसर्गान्तपाठश्चान्दसः । अतः स त्वमात्मतत्त्वं नोऽस्मभ्यं ब्रूहि प्रतिपादयेत्यर्थः । एवं पृष्टवते शाकायन्यः किमाहेत्येतदाह
एतद्वृत्तं पुरस्ताङःशक्यमेतत्मश्नमैक्ष्वा
कान्यान्कामान्वृणीष्वति शाकायन्यः एतत्० शाकायन्य इति । यत्त्वया पृष्टमात्मतत्त्वमेतद्वस्तु पुरस्तादतीते काले वृत्तं सिद्धं निर्णीतं पूर्वतरैर्ऋषिभिरिति योज्यम् । इदानीं त्वेतत्प्रश्नं दुःशक्यम् । लिङ्गव्य. त्ययेनैष प्रश्नो दुःशक्यो दुःशक इत्यर्थः । यद्वैतद्वृत्तमेतस्याऽऽत्मतत्त्वस्य वृत्तं याथात्म्यमेतत्प्रश्नं प्रश्नवचनं च पुरस्तात् । प्रथमं चित्तैकाग्यादिति योज्यम् । दुःशक्यं दुःशकं वक्तुं श्रोतुं च दुर्लभमेतदित्यर्थः । तथा च श्रुतिस्मृती-"श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः" (कठोप०) इति ।
"आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाऽप्येनं वेद न चैव कश्चित्" इति ।।
(गी०अ०२ श्लो०२९) हे ऐक्ष्वाकेक्ष्वाकुकुलोद्भव, अन्यान्कामान्स्वर्गभोगानप्सरःप्रभृतीनैहिकान्वाधनतरुणीप्र. भृतीन्वृणीष्व प्रार्थयेथा इति शाकायन्य उवाचेत्यनुषङ्गः । ततो राजवृत्तान्तमाह
शिरसाऽस्य चरणावभिमृशमानो राजेमां गायां जगाद ॥२॥ शिरसा० जगादेति । इमां बुद्धिस्थां वक्ष्यमाणां गाथां यथास्थितार्था कथां जगादोक्तवानराजा । सुगममन्यत् ॥ २ ॥
यदुक्तमन्यान्कामान्वृणीष्वेति तत्र भोगायतनस्य स्वभावालोचनायां न कामः कामाय कल्पत इति द्योतयन्स्थूलशरीरं तावद्वीभत्सितं वर्णयति
भगवन्नस्थिचर्मस्नायुमज्जमांसशुक्रशोणितश्लेष्माश्रुदूषिकाविण्मूत्र
वातपित्तकफसंघाते दुर्गन्धे निःसारेऽस्मिञ्शरीरे किं कामोपभोगैः भगवन्० भोगैरिति । श्लेष्मा सिचाणको नासाद्वारकमलः, दूषिका नेत्रमलः, कफो हत्कण्ठरोधी पिच्छिलो मल इति भेदः । अस्थ्यादिसंघाते घने दुःसहगन्धे कदलीस्तम्भवन्निःसारेऽन्तःसारवर्जितेऽस्मिन्स्थूले शरीरे वर्तमानस्येति शेषः । किं
१ ख. 'स्तादशक्यं मा पृच्छ प्रश्न । २ ग. 'तनैर्ऋ । ३ क. ति । ऐं। ४ ग. राजा वृ। ५ ख. मज्जामा । ६ क. 'त्रक' । ग. त्रपि । ७ क. 'त्रकम । ८ ग. ते दुः। ९क. "स्मि
शरी।
For Private And Personal