SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५७७ -संन्यासोपनिषत् । स्वधाभिर्देवि पितृभिर्मदन्ती । सहस्रामिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥ ४७ ॥ पृथिवीं वा पृथिव्यामा वैशयामि देवो नौ धाता प्रतिरायायुः। परांपरेता वसुविहे। अस्त्वर्धा मृताः पितृषु सं भवन्तु ॥४८॥ आ प्र च्यवेथामप सन् जेथा यहमिभिभा अत्रोचुः । अस्मादेतमध्न्यौ तदृशीयो दातुः पितृष्विहभोजनौ मम ॥ ४९ ॥ एयमगन्दक्षिणा भद्रतो नौ अनेन दत्ता सुदुर्वा वयोधाः । यौवने जीवानुपश्चती जरा पितृभ्य उपसंपराणयादिमान् ॥ ५० ॥ ( २४ ) इदं पितृभ्यः प्र भैरामि बहिर्जीव देवेभ्य उत्तरं स्तृणामि । तदा रोह पुरुष मेध्यो भवन्प्रति वा जानन्तु पितरः परैतम् ॥५१ एवं बर्हिरसदो मेयोऽभूः प्रति वा जानन्तु पितरः परैतम् । यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मगा कल्पयामि॥५२॥ पर्णो राजापिधान चरूणामू| बलं सह ओजो न आर्गन्।आयुजीवेभ्यो विदधदीर्घायुखाय शतशारदाप ॥ ५३ ॥ ऊर्जा भागो य इमं जजानाश्मानानामाधिपत्यं जगाम । तमर्चत विश्वमित्रा हविभिः स नो यमः तिरं जीवसे धात् ॥ ५४॥ या यमाय हर्म्यमपन्पञ्च मानवाः । एवा पामि हर्म्य या मे भूग्योऽसत ॥ ५५ ॥ इदं हिरण्यं विभूहि यत्ते पिताऽविभः पुरा । स्वर्ग यतः पितुर्हस्तं निर्मुड् िदक्षिणम् ॥५६ ॥ ये च जीवा ये च मृता ये जाता ये च यज्ञियाः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy