SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५७६ नारायणविरचितदीपिकासमेताअर्व पश्यतेत । मोऽयममृतत्वमेति तस्मै गृहान्कृणुत यावत्सबन्धु ॥ ३७ ॥ इहैवधि धनसनिरिहचित्त हह केतुः । इहैधि वीर्यवत्तरो वयोधा अपराहतः ॥ ३८ ॥ पुत्रं पौत्रमभितर्पयन्तीरापो मधुमतीरिमाः । स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुअयास्तर्पयन्तु ॥ ३९ ॥ आपो अग्नि प्र हिणुत पितरुपेमं यज्ञं पितरों मे जुषन्ताम् । आसीनामूर्जमुप ये सचन्ते ते ना रयिं सर्ववीरं नि यच्छान ॥४०॥ (२३ ) समिन्धते अमर्त्य हव्यवाहं घृतप्रियम् । स वेद निहितानिधीन्पितॄन्परावो गतान् ॥ ४१ ॥ यं ते मन्थं यमौदनं यन्मांसं निपृणामि ते । ते ते सन्तु स्वधावन्तो मधुमन्तो तश्रुतः ॥ ४२ ॥ यास्ते धाना अनुकिरामि तिलमिश्राः खधावतीः । तास्तै सन्तूवीः प्रभ्वीस्तास्तै यमो राजानु मन्यताम् ॥ ४३ ॥ इदं पूर्वमपर नियानं येना ते पूर्व पितरः परताः । पुरोगवा ये अभिषाची अस्य ते खा वहन्ति सुकृतामु लोकम् ॥४४॥ सरस्वती देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । सरस्वती सुकृतो हवन्ते सरस्वती दाशुषे वार्य दाव ॥ ४५ ॥ सरस्वती पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः । आसद्यास्मिन्बर्हिषि मादयध्वमनमीवा इष आ धेय॒स्मे ॥ ४६ ॥ सरस्वति या सरथ ययाऽथोक्थैः For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy