________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संन्यासोपनिषत् । प्रश्वीस्तास्तै यमो राजार्नु मन्यताम् ॥ २६ ॥ अक्षिति मूर्यसीम् ॥ २७ ॥ द्रप्सचस्कन्द पृथिवीमनु चामिमं च योनिमनु यश्च पूर्वः । समानं योनिमर्नु संचरन्तं द्रुप्सं जुहोम्य सप्त होत्राः ॥ २८॥ शतधारं वायुमर्क स्वर्विदै नृचक्षसस्ते अभि चक्षते रयिम् । ये पृणन्ति प्र च यच्छन्ति सर्वदा ते दुहते दक्षिणां सप्तमातरम् ॥ २९॥ कोशं दुहन्ति कलशं चतुर्बिलमिडौं धेनुं मधुमती स्वस्तये । ऊर्ज मदन्तीमदिति जनेष्वग्ने मा हिंसीः परमे व्योमन् ॥ ३० ॥ (२२) एतत्ते देवः सविता वासों ददाति भेतवे । तत्वं यमस्य राज्ये वसनिस्तार्य चर॥३१॥धाना धेनुभवहत्सो अस्यास्तिलोऽभवत् । तां वै यमस्य राज्ये अक्षितामुप॑ जीवति ॥३२॥ एतास्ते असो धेनवः कामदुर्घा भवन्तु । एनीः श्येनीः सरूपा वि. रूपास्तिलवत्सा उपतिष्ठन्तु त्वा ॥ ३३ ॥ एनीर्घाना हरिणीः श्येनीरस्य कृष्णा धाना रोहिणीधैनवस्ते । तिलवत्सा ऊर्जमस्मै दुहांना विश्वाहा॑ सन्त्वनपस्फुरन्तीः ॥ ३४ ॥ वैश्वानरे हविरिदं जुहोमि साहस्रं शतारमुत्सम्। स बिभर्ति पितरं पितामहान्प्रपितामहान्बिभर्ति पिन्व॑मानः ॥ ३५॥ सहस्रधारं शतारमुत्समक्षितं व्यच्यमानं साललस्य पृष्ठे । ऊर्ज दुहानमनपस्फुरन्तमुपासते पितरः स्वधाभिः ॥ ३६ ॥ इदं काम्बु चर्यनेन चित्तं तसंजाता
For Private And Personal