________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५७८
नारायणविरचितदीपिकासमेतातेभ्यो घृतस्य कुल्यैतु मधुधारा व्युन्दती ॥ ५७ ॥ वृषा मतीनां पवते विचक्षणः सूरो अह्रां प्रतरीता उपसां दिवः । पाणः सिन्धूनां कलशा अचिक्रददिन्द्रस्य हार्दिमाविशन्मनीषयौ ॥ ५८ ॥ त्वेषस्तै धूम ऊर्णोतु दिवि पंछुक आततः । सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥ ५९ ॥ प्र वा एतीन्दुरिन्द्रस्य निष्कृति सखा सख्युन प्र मिनाति संगिरः । मय इव योषाः समर्षसे सोमः कलशे शतामना पथा ॥ ६० ॥(२५) अक्षत्रीमदन्त यव मियाँ अधूषत । अस्तौषत स्वभानवो विमा यविष्ठा ईमहे ॥ ६१ ॥ आ यांत पितरः सोम्यासो गम्भीरैः पथिभिः पितृयाणैः । आयुरस्मभ्यं दर्धतः प्र॒जां च रायश्च पोषरभि नः सचध्वम् ॥६२ ॥ परी यात पितरः सोम्यासो गम्भीरैः पथिभिः पूर्याणैः । अर्धा मासि पुनरा यात नो गृहान्हविरतु सुमजसः सुवीराः ॥ ६३ ॥ यद्दो अग्निरजहादेकमङ्ग पितृलोकं गमय जातवेदाः । तई एतत्पुनरा प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम्॥६४॥ अभूतः प्रहितो जातवेदाः सायं न्यल उपवहन्यो नृभिः। पादाः पितृभ्यः स्वधा ते अक्षद्धि त्वं देव प्रयता हवींषि ॥६५॥ असौ हा इह ते मनः ककुत्सलमिव जामयः। अभ्येनं भूम ऊर्गुहि ॥ ६६ ॥ शुम्भन्तां लोकाः पितृषद॑नाः पितॄषदने वा लोक आ सादयामि ॥ ६७ ॥ येस्माकै
For Private And Personal