SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अमृतनादोपनिषत् । इति द्रष्टव्यौ । तत्र नियतकालानपेक्षाः शुद्धिहेतवो यमास्तदपेक्षास्तु नियमा इति विवेकः । तर्को मननम् । समाधिनिदिध्यासनम् ॥ ६ ॥ यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः ॥ तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥ ७ ॥ प्राणायाम उद्दिष्टस्तस्य प्रयोजनमाह । यथेति ॥ ७ ॥ प्राणायामैदेहेद्दोषान्धारणाभिश्च किल्बिषम् ॥ किल्विषं हि क्षयं नीत्वा रुचिरं चैव चिन्तयेत् ॥ ८॥ 'प्राणायामैदेहेत्पापम् ' इति श्रुतेस्तदेवाऽऽह-प्राणायामैरिति । दोषा रागद्वेषमोहाः । रुचिरं मनोहरं गुरूपदिष्टं रूपं चिन्तयेद्ध्यायेदनेन ध्यानमुक्तम् । अनेन प्राणायामप्रत्याहारधारणाध्यानानां क्रमो दर्शितः ॥ ८ ॥ रुचिरे रेचकं चैव वायोराकर्षणं तथा ॥ प्राणायामास्त्रयः प्रोक्ता रेचकपूरककुम्भकाः ॥९॥ रुचिर इति । रुचिरे चिन्त्यमाने सति रेचकं कुर्यात् । चकारात्कुम्भकम् । तथा वायोराकर्षणमन्तर्णयनं कुर्यात् । किमिति त्रयं कुर्यादत आह–प्राणायामा इति । प्राणानामायामा निरोधास्त्रयस्त्रिविधाः ॥ ९॥ सव्याहृति सप्रणवां गायत्रीं शिरसा सह ॥ त्रिः पठेदायतपाणः प्राणायामः स उच्यते ॥ १०॥ प्राणायाममन्त्रमाह-सव्याहृतिमिति । व्याहृतिशिरसोरपि सप्रणवत्वं बोद्धव्यम् । तदुक्तम्- "एता एतां सहैतेन तथैभिर्दशभिः सह । त्रिपेदायतप्राणः प्राणायामः स उच्यते” इति ॥ एताः सप्त व्याहतीरेतां गायत्रीमेतेन शिरसैभिः प्रणवैः शक्तौ सत्यां त्रिपाठेन कुम्भकः सकृदितरौ । अशक्तौ तु सकृत्पाठेन त्रयोऽपि ॥ १० ॥ इति द्वितीयः खण्डः ॥ २ ॥ उत्क्षिप्य वायुमाकाशं शून्यं कृत्वा निरात्मकम् ॥ शून्यभावेन युञ्जीयाद्रेचकस्येति लक्षणम् ॥ ११ ॥ प्रत्येकं रेचकादीनां लक्षणमाह-उत्क्षिप्येति । वायुमुत्क्षिप्योज़ नीत्वाऽऽकाशमुदरं शून्यं कृत्वा निरात्मकं प्राणरहितम् । “आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिषु । १ क. ति स्मृते । २ ख. 'पाठने त्र। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy