________________
Acharya Shri Kailashsagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नारायणविरचितदीपिकासमेताप्रयत्ने चापि" इत्यपिशब्दात्प्राणे चेति विश्वाभिधानादात्मा प्राणः शून्यत्वेन योजयेत्स रेचक इत्यर्थः ॥ ११ ॥
नोच्सेनानुच्छ्रसेन्नैव गात्राणि चन चालयेत् ॥
एवं वायुर्ग्रहीतव्यः पूरकस्येति लक्षणम् ॥ १२ ॥ अनुच्छ्वसेदिति । नास्तिका समासः । उच्छासानुच्छासौ द्वौ न कुर्यात् । किं तु निगरणलक्षणमनुच्छासमेव कुर्यात् । एवं ग्रहीतव्य इत्युक्तत्वात् ॥ १२ ॥
वक्त्रेणोत्पलनालेन वायुं कृत्वा निराश्रयम् ॥
एवं वायुर्ग्रहीतव्यः कुम्भकस्येति लक्षणम् ॥ १३ ॥ वक्त्रेणेति । उत्पलस्य नालमिव वायुसंचारहेतुत्वात्तादृशेन वक्त्रेण वायुं निराश्रयं बहिर्निर्गतं कृत्वा यदवस्थानं स कुम्भकः । प्रकारान्तरेण कुम्भकः । एवमिति । यथा बहिष्कृतस्तथा वक्त्रेण ग्रहीतव्योऽन्तर्णेयो नीत्वा रोद्धव्य इति द्विविधं कुम्भकस्य लक्षणम् । तदुक्तम्-पूरणादी रेचनान्तः प्राणायामस्तु वैदिकः ।
रेचनादी पूरणान्तः प्राणायामस्तु तान्त्रिकः” इति ॥ १३ ॥ अन्धवत्पश्य रूपाणि शृणु शब्दमकर्णवत् ॥
काष्ठवत्पश्य ते देहं प्रशान्तस्येति लक्षणम् ॥ १४ ॥ प्रत्याहारप्राणायामयोर्लक्षणे उक्त्वा धारणां लक्षयितुं तदधिकारिणं शान्तं लक्षयति-अन्धवदिति । पश्य हे शिष्येति श्रुतेर्वचः । ते तव स्वीयं देहं काष्ठवत्पश्य निरभिमानितया । प्रशान्तस्यान्यस्यापीदमेव लक्षणम् । अन्धस्य यथा रूपाद्विकारो न भवति तद्वद्यस्य रूपदर्शनेऽप्यविक्रियं मनः काष्ठवदेहेऽप्यास्थारहितः प्रशान्त इत्यर्थः ॥ १४ ॥
मनः संकल्पकं ध्यात्वा संक्षिप्याऽऽत्मनि बुद्धिमान् ॥
धारयित्वा तथाऽऽत्मानं धारणा परिकीर्तिता ॥ १५॥ मन इति । मनो मानसं संकल्पकं संकल्पकत ध्यात्वा विचिन्त्याऽऽत्मनि प्रकाशरूपे संक्षिप्य निर्विषयं कृत्वा धारयित्वा बुद्धिप्रदानेन मनसाऽऽत्मानं गृहीत्वा यत्तिष्ठति सा धारणोक्ता ॥ १५ ॥
___ आगमस्याविरोधेन ऊहनं तर्क उच्यते ॥
___ यं लब्ध्वाऽप्यवमन्येत स समाधिः प्रकीर्तितः ॥ १६ ॥ चतुर्णा लक्षणमुक्त्वा शिष्टयोस्तर्कसमाध्योराह-आगमस्येति । आगमविरोधेनो
.
१ ख.णि चा।
For Private And Personal