SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अमृतनादोपनिषत् । ४७ हने बाह्यताप्रसङ्गात् । यं लब्ध्वा प्राप्यापीष्टमप्यवमन्येतावजानीयात् । पदार्थेऽपिशब्दादिष्टमिति लम्यते । यं प्राप्य सर्वमन्यन्न रोचते स समाधिरित्यर्थः । “यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः" इति गीतोक्तेः ॥ १६ ॥ इति तृतीयः खण्डः ॥ ३ ॥ भूमिभागे समे रम्ये सर्वदोषविवर्जिते । कृत्वा मनोमयी रक्षां जप्त्वा चैवाथ मण्डलम् ॥ १७ ॥ भूमिभाग इति । मनोमयीमात्मचिन्तनरूपां चक्रमन्त्रादिना दिग्बन्धादिरूपां वा । मण्डलं मण्डलब्राह्मणमादित्यदेवत्यं 'यदेतन्मण्डलं तपति' इत्यादिरूपम् ।। १७ ॥ पद्मकं स्वस्तिकं वाऽपि भद्रासनमथापि वा ॥ बद्ध्वा योगासनं सम्यगुत्तराभिमुखस्थितः ।। १८ ॥ पनकमिति । पद्मकादीनां लक्षणानि योगयाज्ञवल्क्य उक्तानि "उर्वोपरि विप्रेन्द्र कृत्वा पादतले उभे । पद्मासनं भवेदेतत्सर्वेषामपि पूजितम् ॥ जानूर्वोरन्तरे सम्यकृत्वा पादतले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते" ॥ तत्रैव प्रकारान्तरेण च स्वस्तिकमुक्तम् “सीवन्यामात्मनः पार्थे गुल्फी निक्षिप्य पादयोः । सव्ये दक्षिणगुल्फं तु दक्षिणे दक्षिणेतरम् ॥ एतच्च स्वस्तिकं प्रोक्तं सर्वपापप्रणाशनम्" इति । "गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ॥ पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्वव्याधिविषापहम्" ॥ योगासनं सिद्धासनं तदुक्तं हठमदीपिकायाम् “योनिद्वारकमङ्घिमूलघटितं कृत्वा दृढं विन्यसे न्मेढ़े पादमथैकमेव हृदये धृत्वा समं विग्रहम् ॥ स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्ध्रुवोरन्तरं चैतन्मोक्षकपाटभेदजनक सिद्धासनं प्रोच्यते"। १ ख. वक्ष्यते। . For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy