________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४०
नारायणविरचितदीपिकासमेतामतान्तरे च
"मेदादुपरि विन्यस्य सव्यगुल्फ तथोपरि । गुल्फान्तरं च निक्षिप्य सिद्धासनमिदं भवेत् ।। एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः । गुप्तासनं वदन्त्येके प्राहुर्मुक्तासनं परम् ॥ यमेष्विव मिताहारमहिंसां नियमेष्विव । मुख्यं सर्वासनेष्वेवं सिद्धाः सिद्धासनं विदुः ।। चतुरशीतिपीठेषु सिद्धमेव सदाऽभ्यसेत् ।
द्विसप्ततिसहस्रेषु सुषुम्नामिव नाडिषु" इति ॥ योगार्थमासनमिति वा । उत्तरेति । योगस्योत्तरमार्गप्रदत्वात् ॥ १८ ॥
नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् ॥
आकृष्य धारयेदग्निं शब्दमेवाभिचिन्तयेत् ॥ १९ ॥ नासिकेति । एक नासिकापुटमङ्गुल्या पिधायैकेन पार्थेन मारुतं वायुमाकृष्य धारयेदन्तः स्तम्भयेत् । अग्निं तेजोमयमर्थप्रकाशकं च शब्दमेवाभिचिन्तयेद्ध्यायेत्प्रणवमभ्यसेत् ॥ १९ ॥
इति चतुर्थः खण्डः ॥ ४ ॥
ओमित्येकाक्षरं ब्रह्म ओमित्येकेन रेचयेत् ।।
दिव्यमन्त्रेण बहुशः कुर्यादात्ममलच्युतिम् ॥ २०॥ कं शब्दमित्यपेक्षायामाह-ओमित्येकाक्षरमिति । ओमित्येतेनैव मन्त्रेणैकेन पूरणातिरिक्तेन पार्थेन रेचयेद्वायुम् । तदुक्तम्- "बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ।
. धारयित्वा यथाशक्ति पुनः सूर्येण रेचयेत्” इति ॥ दिव्यमन्त्रेण प्रणवेनाऽऽत्ममलच्युति शरीरमलनाशं नाडीशुद्धिम् । प्राणायामै - डीमलाः शुष्यन्ति ततस्तासु वायुप्रचारो भवति । आत्ममलः पापं तस्य च्युतिं नाशमिति वा। यदुक्तम्-"नित्यमेवं प्रकुर्वीत प्राणायामांस्तु घोडश ।
अपि भ्रूणहनं मासात्पुनन्त्यहरहःकृताः" इति ॥ २० ॥ पश्चाद्ध्यायेत पूर्वोक्तं क्रमशो मन्त्र निर्दिशेत् ॥ स्थूलातिस्थूलमात्रायां नातिमूर्ध्वमतिक्रमः ॥ २१ ॥
For Private And Personal