________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[१० खण्डः ]
नारायणविरचितदीपिकासमेता- उपपातकरोमाणं रक्तश्मश्रुविलोचनम् । खड़चर्मधरं कृष्णं कुक्षौ दक्षिणतः स्मरेत् ।। ततः संशोषयेद्देहं पूरकादिक्रमेण वै । विधाय प्राणसंरोधं वायुबीजेन वायुना ॥ वह्निबीजेन तेनैव संदहेत्सकलां तनुम् । भस्म तद्माणमार्गेण निर्गतं चिन्तयेत्सुधीः ॥ ततो वमितिबीजेन प्लावयेत्सकलां तनुम् । संजाते निर्मले देहे देवतोपासनक्षमे ॥ आत्मलीनानि तत्त्वानि स्वस्थानं प्रापयेत्ततः । आत्मानं हृदयाम्भोजमानयेत्परमात्मनः ॥ हंसमन्त्रण विधिवदेकाऽवश्यं विधीयते । भूतशुद्धिविहीनेन कृता पूजाऽभिचारवत् ॥ विपरीतं फलं दद्यादभक्त्या पूजनं यथा । भूतशुद्धिं विधायेत्थं ततो वै स्थापयेदसून् ॥ पाशाङ्कुशेन पुटितां शक्तिमादौ समुच्चरेत् । यकारादिसकारान्तान्बिन्दुमस्तकलाञ्छितान् ।। तदन्त उद्धरेत्प्राज्ञो व्योमसंघेन्दुसंयुतम् । ततो हंसपरात्मानौ ततोऽमुष्यपदं वदेत् ॥ . प्राणा इति वदेत्पश्चादिह प्राणास्ततः परम् । अमुष्य जीव इहतः स्थितोऽमुष्यपदं ततः ॥ सर्वेन्द्रियाण्यमुष्यान्ते वाड्मनश्चक्षुरन्ततः । श्रोत्रघ्राणपदे प्राणा इहाऽऽगत्य सुखं चिरम् ॥ तिष्ठन्त्वग्निवधूः पूर्व प्रत्यमुष्यपदं बुधः । पाशाद्यानि प्रयोज्यैवं प्राणमन्त्रं समुद्धरेत् ॥ ब्रह्मर्षिरस्य च्छन्दस्तु विराट्माणस्तु देवता । प्रणवोऽग्निवर्बी शक्तिरुक्ता मनीषिभिः ॥ शिरोवदनहृद्गुह्यपादेष्वृष्यादि विन्यसेत् ।
अमुष्यतिपदस्थाने साध्यनाम समुच्चरेत् ॥ त्रिजेपेत्साध्यसंस्पर्श कृत्वा मन्त्रमुदारधीः । एष प्राणप्रतिष्ठायाः प्रकारः परिकीर्तितः" ।।
१ घ. ङ. मुध्यंस्ते वा।
For Private And Personal