SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १० खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् | ५२.३ साध्यसंस्पर्शं हृदीति शेषः । आं पाशः । ह्रीं माया । क्रोमङ्कुशः । मातृ कान्यासो यथर्थ्यादिपूर्वः । “ऋषिर्ब्रह्मा समुद्दिष्टो गायत्री छन्द ईरितम् । सरस्वती समाख्याता देवता देशिकोत्तमैः ॥ अक्लीबह्रस्वदीर्घान्तर्गतैः षड्वर्गकैः क्रमात् । षडङ्गानि विधेयानि जातियुक्तानि देशिकैः ॥ पञ्चाशलिपिभिर्विभक्तमुखदोर्यन्मध्यवक्षस्थलां Acharya Shri Kailashsagarsuri Gyanmandir भाखन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् । मुद्रामक्षगुणं सुधाढ्यकलशं विद्यां च हस्ताम्बुजैविभ्राणां विशदप्रभां त्रिनयनां वाग्देवतां संश्रये । ललाटमुखवृत्ताक्षिश्रुतिघ्राणेषु गण्डयोः । ओष्ठदन्तोत्तमाङ्गास्ये दोर्यत्संध्यग्रकेषु च ॥ पार्श्वतः पृष्ठतो नाभौ जठरे हृदयेंऽसके । ककुयंसे च हृत्पूर्वं पाणिपादयुगे ततः ॥ जठराननयोर्न्यस्येन्मातृकार्णान्यथाक्रमात् " इति । द्वारपूजां कृत्वेति । सा यथा "देशिको विधिवत्नात्वा कृत्वा पूर्वाह्निकीः क्रियाः । यायालंकृतो मौनी यागार्थ यागमण्डपम् । आचम्य विधिवत्तत्र सामान्यार्धं विधाय च ॥ द्वारमखाम्बुभिः प्रोक्ष्य द्वारपूजां समाचरेत् । ऊर्ध्वोदुम्बर के विघ्नं महालक्ष्मी सरस्वतीम् ॥ ततो दक्षिणशाखायां विघ्नं क्षेत्रेशमन्यतः । तयोः पार्श्वगते गङ्गायमुने पुष्पवारिभिः ॥ देहल्यामर्चयेदत्रं प्रतिद्वारमिति क्रमात्" इति । पद्माद्यासनस्थ इति । पद्मासनं तु "वामोरूपरि दक्षिणं तु चरणं संस्थाप्य वामं तथा याम्योरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चुचुकं नासाग्रमालोकयेदेतद्याधिविघातकारि यमिनां पद्मासनं प्रोच्यते" इति । आदिशब्दात्स्वस्तिकादि । पूजाविधौ तु तन्निर्वाहार्थमङ्गुष्ठबन्धनं हस्ताभ्यां न कर्तव्यम् । भादो द्वारपूजां कृत्वा पद्मायासन उपविश्य प्रसन्नचित्तो भूतशुद्ध्यादिकं कुर्यादित्यन्वयः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy