________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गर्मोपनिषत् । अष्टमानं च विज्ञेयः कुडवाभ्यां च मानिका । शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः ।। शरावाभ्यां भवेत्प्रस्थं चतुष्प्रस्थैस्तथाऽऽढकम् । भाजनं कांस्यपात्रं च चतुःषष्टिपलश्च सः ॥ चतुर्भिराढोणः कलशो नल्वणोऽर्मणः । उन्मानश्च घटो राशिोणपर्यायसंज्ञिताः ॥ द्रोणाभ्यां सूर्पकुम्भौ च चतुःषष्टिशरावकः । सूर्पाभ्यां च भवेद्रोणी वाहो गोणी च सा स्मृता ॥ द्रोणीचतुष्टयं खारी कथिता सूक्ष्मदर्शिभिः । चतुःसहस्रपलिका षण्णवत्यधिका च सा ॥ पलानां द्विसहस्रं च भार एकः प्रकीर्तितः । तुला पलशतं प्रोक्तं सर्वत्रैवैष निश्चयः । माषटङ्काक्षविल्वानि कुडवः प्रस्थमाढकम् ।। राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणाः । गुञ्जादिमानमारभ्य यावच्च कुडवस्थितिः ॥ द्रव्यादिशुष्कद्रव्याणां तावन्मानं समं मतम् । प्रस्थादिमानमारभ्य द्विगुणं तद्र्वार्द्रयोः ॥ मानं तथा तुलायास्तु द्विगुणं न क्वचिस्मृतम् । मृवृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम् ॥ विस्तीर्णं च तथोच्चं च तन्मानं कुडवं वदेत् ॥ यदौषधं तु प्रथमं यस्य योगस्य कथ्यते । तन्नाम्नैव स योगो हि कथ्यतेऽत्र विनिश्चये" इति ॥ ११ ॥ नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां गर्भोपनिषद्दीपिका ॥ १ ॥
इति नारायणविरचितगर्भोपनिषद्दीपिका समाप्ता ॥ १४ ॥
For Private And Personal