________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११४-४१ शंकरानन्दविरचितदीपिकासमेता
*अथ तृतीयोऽध्यायः । - यस्या हेतोः पर्योपासना प्राणोपासना च विविधगुणोक्ता तां ब्रह्मविद्यां विवक्षु. स्तस्यामास्तिक्यं जनयितुं प्रतर्दनं काश्यं देवेभ्योऽप्यधिकवलं लक्ष्म्यादिमन्तं ब्रह्मविद्यार्थिनं शिष्यं देवराजं च सत्यपाशनिबद्धं मनुष्येषु ब्रह्मविद्यां वक्तुमनिच्छन्तमपि गुरुं संपाद्याऽऽख्यायिकामाह
ॐ प्रतर्दनो ह दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम । प्रतर्दनः प्रकर्षण तर्दयति भयित्यभिभवति स्वशत्रूनिति सार्थकनामा प्रतर्दनः । ह किल । दैवोदासिर्दिवोदासस्य काशिराजस्य पुत्रो दैवोदासिः । इन्द्रस्य देवरा. जस्य परमैश्वर्यसंपन्नस्य । प्रियं धाम प्रियं स्थानं वर्गमिति यावत् । उपजगाम प्राप्तवान् ॥ तत्प्राप्तौ कारणमाह
युद्धेन च पौरुषेण च तं हेन्द्र उवाच । युद्धेन च पौरुषेण च समरयज्ञेनानेकभटपश्चाहुतिदीप्यमानशस्त्राग्निना पुरुषसंबन्धिनोत्साहेन च स्वर्गमर्मपरिज्ञानेनेत्यर्थः । चकारावुभयोरपि कारणत्वसमुच्चयार्थौ । तं समरशौण्डमुत्साहिनं स्वर्गमागतं प्रतर्दनम् । ह किल । इन्द्रो युद्धपौरुषाभ्यां परितोषं प्राप्तो देवराजः । उवाचोक्तवान् । . इन्द्रोक्तिमाह
प्रतर्दन वैरं ते दैदानीति स होवाच प्रतर्दनः । प्रतर्दन हे प्रतर्दन । वरमभिलषितमर्थम् । ते तुभ्यं प्रतर्दनाय मत्परितोषकारिणे । ददानि प्रयच्छानीत्यर्थः । इत्यनेन प्रकारेणोवाचेत्यन्वयः । स इन्द्रेणोक्तः । ह किल। उवाच प्रतर्दनः । स्पष्टम् ॥ प्रतर्दनोक्तिमाह
त्वमेवे में वृणीष्व त्वमेव मत्पुरतः स्थितो हिताहितज्ञो देवराजो न त्वन्यः । मे मह्यं प्रतर्दनाय हितार्थिने मदर्थमित्यर्थः । वृणीष्व हितमिष्टमात्मने च प्रार्थयस्व ॥ प्रार्थ्यमानवरमाह
यं त्वं मनुष्याय हिततमं मन्यस इति तं हेन्द्र उवाच । यं प्रसिद्धमभीष्टमर्थं त्वं सर्वज्ञो देवराजः । मनुष्यायाज्ञानान्तरवर्तिनेऽनेकशुभाशुभव्यामिश्रफलदावाग्निसंतप्तगात्राय मनुष्यजातियजे । हिततममतिशयेन हितं नातः. _ * एवमेव पुरतः प्रथमद्वितीयस्थले तृतीयचतुर्थाध्यायौ ज्ञातव्यौ।
१ क. ॐ भद्रं नो अपि वातय मनः । ॐ शान्तिः ३ प्र । २ ख. 'रं वृणीष्वेति । ३ क. ददामीति । ४ ख. व वृ । ५ क. मे वरं ।
For Private And Personal