________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गर्भोपनिषत् ।
१८१ तस्यापि । परिमाणं पानपरिमाणम् । अशितपीतपरिमाणं मूत्रपुरीषं ततोऽनियतपरिमाणमित्यर्थः । इदानीमस्य शास्त्रस्य मलमूत्रादिपरिमाणाभिधायित्वेनानादेयत्वं प्राप्तं वारयति
पैप्पलादं मोक्षशास्त्रं परिसमाप्तं पैप्पलादं मोक्षशास्त्रं परिसमा. तम् ॥ १२ ॥
ॐ भद्रं कर्णेभिः । सह नाविति शान्तिः ।
इति *गर्भोपनिषत्समाप्ता ॥ १० ॥ पैप्पलादं पिप्पलादेन वशिष्यान्मोक्षकामिनः प्रत्युक्तं पैप्पलादम् । मोक्षशास्त्रं मोक्षस्याविद्यादिनिवृत्तिरूपस्य हितस्य शासनान्मोक्षशास्त्रम् । परिसमाप्तं सर्वतः समाप्ति गतम् । पैप्पलादं मोक्षशास्त्रं परिसमाप्तम् । व्याख्यातम् । वाक्याभ्यास उपनिषसमाप्त्यर्थः ॥ १२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरा
नन्दभगवतः कृतिर्गर्भोपनिषद्दीपिका समाप्ता ॥ १५ ॥
* अस्या अमृतगर्भोपनिषदित्यपि नाम ।
For Private And Personal