SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८० शंकरानन्दविरचितदीपिकासमेतास्पष्टमन्यत् । बुद्धीन्द्रियाणि चक्षुरादीनि पञ्च । यज्ञपात्राणि चमसोलूखलादीनि । शिरो मस्तकं कपालं पुरोडाशार्थमग्नौ प्रक्षिप्यमाणमेकमनेकं वा कपालम् । केशाः केशान्मूर्धनान्सलोमान् । दर्भा दर्भान् । मुखमास्यम् । अन्तर्वेदिः, अग्नित्रयमध्यप्रदेशं निम्नम् । एतानि यथावचनं विचिन्तयेत् । वक्ष्यमाणान्यपि यज्ञोपकरणत्वेन सामान्येन चिन्तनीयानि । स्वभावतश्च ज्ञायमानानि योगोपयुक्तान्यतस्तान्याहषोडश पार्श्वदन्तपटलान्यष्टोत्तरं मर्मशतमशीतिसंधिशतं नवस्नायुशतमष्टसहस्रो रोमकोव्यो हृदयपलान्यष्टौ द्वादशपलानि जिहा पित्तमस्थं कफस्याऽऽढकं शुक्लं कुडवं मेदःप्रस्थौ । षोडश षोडशसंख्याकानि । पार्श्वदन्तपदलानि, एकत्र पार्थास्थीन्येकत्र दन्तास्त एव पटलानि । अष्टोत्तरं मर्मशतम्, अष्टाधिकं शतं मर्माणि जीवस्थानानि वैद्यशास्त्रादौ प्रसिद्धानि हस्तयोः पादयोश्चाशीतिः शेषे चाष्टाविंशतिः । अशीतिसंधिशतम्, अशीत्यधिकं शतं संधीनां हस्तपादाङ्गुलीष्वशीतिः शेषगात्रे शतमेतदपि वैद्यशास्त्रादौ प्रसिद्धम् । नवस्नायुशतं नवशतं नाडीनां सुषुम्नाव्यतिरिक्तानां शतसंख्यानां नाडीनां प्रत्येकं नवधा प्रधानभेदान्नवशतं नाडीनां भवति । तदेतदुक्तं नवस्नायुशतम् । अष्टसहस्रो रोमकोव्यः, रोम्णामष्टसहस्रकोट्यो यद्यपि कोटित्रयं साधं रोम्णां प्रसिद्ध तथाऽपि तद्रोमकूपविवराभिप्रायम् । इदं तु रोमकूपे रोमकूपे पञ्चषाणां द्वित्राणां वा रोम्णामुपलम्भादनन्तरोमाभिप्रायमवगन्तव्यम् । अथवा शरीरेऽस्मिन्प्रधानानि रोमाण्यष्टाधिकं सहस्रं कोटिश्चेति । तदेतदुच्यतेऽष्टसहस्रो रोमकोट्यः । हृदयपलानि हृदयपद्ममांसस्य पलानि षोडशनिष्कं पलं तानि । अष्टावष्टसंख्याकानि । द्वादशपलानि जिहा । स्पष्टम् । पित्तप्रस्थं पुरुषाहारपरिमितं पित्तम् । कफस्य श्लेष्मण आदकं प्रस्थचतुष्टयपरिमाणमाढकम् । शुक्लं कुडवं शुक्लस्य वीर्यस्य कुडवं प्रस्थचतुर्थांशः । मेद प्रस्थौ। मेदसो नीरक्तस्य मांसस्य प्रस्थौ मेदःप्रस्थौ ।। प्रस्थाविति यदुक्तं तदेतद्विवृणोति द्वावनियतं मूत्रपुरीषयोः । दौ, उभौ । अनियतं मूत्रपुरीषयोः। अनियतं मूत्रपुरीषयोः प्रसिद्धयोः परिमाणमिति वक्ष्यमाणेनानुषङ्गायाख्येयम् । तत्र हेतुमाह अहरहः पानपरिमाणम् । अहरहः पानपरिमाणं नित्यं नित्यं पानस्य नीरादेः पीतस्य । उपलक्षणमेतदशि For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy