________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ६ षष्ठः प्रपाठकः ]
मैत्र्युपनिषत् ।
नवत्येषाऽथ बुद्धिर्मनोऽहंकार इति चेतनवत्येषाऽथ प्राणोऽपानो व्यान इति प्राणवत्येवेत्यत ओमित्युक्तेनैताः प्रस्तुता अर्चिता अर्पिता भवन्तीत्येवं ह्या तद्वै सत्यकाम परं चापरं च ब्रह्म यदोमित्येतदक्षरमिति ॥ ५ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
३९७
यो मितीति । ओंकाररूपा तनुरुदात्तानुदात्तस्वरितरूपत्रै स्वर्येणोच्चार्यमाणा स्वनवतीत्यर्थः । प्रणवावयवेष्वकारादिष्वेकैकं त्रिकं त्रिकमवयवशो विभज्य प्रणवावयविनः स्वनवत्याद्यात्मतामापाद्य तादृक्प्रणवतनुत्वेन प्राणादित्यात्मनस्तत्तद्गुणवैशिष्ट्यं ध्येयमिति प्रकरणार्थः । येषां ये स्वभावसिद्धा धर्मास्तैस्तद्वत्येषेति सुबोधोऽक्षरार्थः । इति यतोऽत भमित्युक्तेनाक्षरेणैताः प्रस्तुताः स्वनवत्याद्यास्तनवोऽर्चिताः पूजिताः स्तुता अर्पिताः प्राणादित्यात्मनि विशेषणत्वेन समर्पिताः समारोपिता भवन्तीत्येवं ह्यातमर्थं प्रश्नश्रुतिरित्यर्थः । तामेव पठति — एतद्वा इति । पिप्पलाद आचार्यः सत्यकामं शिष्यं प्रत्याह हे सत्यकामोमित्येतदक्षरमिति यदस्त्येतद्वा एतदेव परं च ब्रह्मापरं च ब्रह्मेति विद्धीति । परापरब्रह्मज्ञानोपासनयोरालम्बनमेतदेवाक्षरमित्यर्थः ॥ ५ ॥
1
एतौ प्राणादित्या एता उपासीतोमित्येतदक्षरेण व्याहृतिभिः सावित्र्या चेति यत्सूश्रमुपन्यस्तं तत्र प्रणवापेक्षितो विशेषः सर्व उक्त इदानीं व्याहृत्यपेक्षितो विशेषस्तदुत्पत्त्यादिप्रशंसनेनोपपादनीय इत्युत्तरोऽनुवाक आरभ्यते
3
अथाव्याहृतं वा इदमासीत्स सत्यं प्रजापतिस्तपस्तप्त्वाऽनुव्याहरद्भूर्भुवः स्वरित्येषैवास्य प्रजापतेः स्थविष्ठा तैनूर्या लोकवतीति स्वरित्यस्याः शिरो नाभिर्भुवो भूः पादा आदित्यश्चक्षुः । अथाव्याहृतं ० चक्षुरिति । अयेति व्याहृतिव्याख्यानारम्भार्थः । इदं त्रैलोक्यं पूर्वमव्याहृतमशब्दनिर्दिष्टं वा आसीत् । सत्यं स प्रजापतिरिति संबन्धः । सच्च त्यच्चेति सत्यं पञ्चभूतपरिणामात्मै कमव्याहृतमासीत् । तदा स प्रजापतिस्त्रैलोक्यशरीरो ब्रह्मा तपस्तप्त्वा प्रागाहितसंस्कारोद्बोधकमालोचनं कृत्वा भूर्भुवः स्वरित्येवमनुव्याहरदनुक्रमेणोच्चारितवान् । पादनाभिशिरः प्रदेशानालभ्य भूर्भुवः स्वरिति क्रमेणोच्चारितवानित्यर्थः । एवं स्पष्टोच्चारणे हेतुमाह — एषैव लोकत्रयात्मिकाऽस्य प्रजापतेः स्थविष्ठा स्थूलतमा तनूः शरीरं या लोकवतीति पूर्वानुवाकेऽवोचमित्यध्याहारः । तत्र का व्याहृतिः किमङ्गवाचिकेत्येतद्विभँजते स्वरित्यादिना । अस्यास्तन्वाः । एवं व्याहृत्युत्पत्तिं तदर्थं घोपदिश्य प्रकृतस्याऽऽदित्यात्मन उपास्यस्य तत्संबन्धं वक्तुं व्याहृतिशरीरप्रजापत्यवयवतां तस्योपदिशति-आदित्यश्चक्षुरिति ।
For Private And Personal
१ ग. कारा इ' । २ ग. व्याना । ३ क. 'दिशं । ४क. तनुयी । ५ क. त्मकं व्या" । ६ क. तनुः । ७. 'भज्यते ।