SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailashsagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३९६ रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] सर्ववाच्याधिष्ठानब्रह्मसारत्वमुक्त्वा सर्ववाचकाधिष्ठानप्रणवसारतां चास्योपदिशति ओमित्येतदक्षरस्य चैतत् । ओमित्येतदक्षरस्य चैतदिति । एतत्तेजो यदसा आदित्य इति पूर्वेण योजना । ओंकारादित्ययोरुक्तं महिमानमनूद्योपास्यत्वं सिद्धमुपसंहरति तस्मादोमित्यनेनैतदुपासीताजस्रमिति । तस्मादिति । एतत्प्राणादित्यात्मकं तत्त्वमजस्रमुपासीतेति संबन्धः । इतिशब्द उपासनविध्यनुवादसमाप्त्यर्थः । प्रणवेनोपासनविधिस्तुतये प्रणवमाहात्म्यवादिवाक्यमुदाहरति एकोऽस्य संबोधयितेत्येवं ह्याह । एकोऽस्येति । अस्य प्रणवस्य एकः श्लोकरूपो मन्त्रः संबोधयिता माहात्म्यप्र. काशको विद्यत इत्येवं ह्याह कठश्रुतिरित्यर्थः । तमेव श्लोकं किंचिदक्षरभेदेन पठति एतदेवाक्षरं पुण्यमेतदेवाक्षरं परम् । एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ ४ ॥ एतदिति । एतदेवाक्षरं प्रणवाख्यं पुण्यं पुण्यप्रदं पुण्यकर्मसु प्रयुज्यमानमित्यर्थः । एतदेवाक्षरं परं परब्रह्मप्रकाशकं मोक्षदमित्यर्थः । किं बहुनैतदेवाक्षरं ज्ञात्वा ममेष्ट. दमेतदेव नान्यदिति निश्चित्य तत्परः सन्यो यदिच्छत्यभ्युदयं वा मोक्षं वा फलं तस्य तद्भवत्येवेत्यर्थः ॥ ४ ॥ ____ अथान्यत्राप्युक्तं स्वनवत्येषाऽस्य तनूः । पुनरप्युपास्यस्याऽऽत्मनो गुणान्तरविधानायोत्तरोऽनुवाकः । अथान्यत्राप्युक्तमिति । अस्य प्राणादित्यात्मन एषा तनूस्तनुः स्वनवती शब्दवती । सा केत्यत आह योमिति स्त्रीपुनपुंसकेति लिङ्गवत्येषाऽथानिर्वायुरादित्य इति भास्वत्येषाऽथ ब्रह्मा रुद्रो विष्णुरित्यधिपतिवत्येषाऽथ गार्हपत्यो दक्षिणाग्निराहवनीय इति मुखवत्येषाऽथ ऋग्यजुः सामेति विज्ञानवत्येषा भूर्भुवः स्वरितिलोकवत्येषाऽथ भूतं भव्यं भविष्यदिति कालवत्येषाऽथ प्राणोऽ निः सूर्य इति प्रतापवत्येषाऽथानमापश्चन्द्रमा इत्याप्याय१ क. संवन्धयि । २ क. संयन्धयि । ३ ग. 'दित्या ई। ४ ग. नीया ई। ५ क. ध्यचेति । ६ ग. सूर्या । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy