SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रामतीर्थविरचितदीपिकासमेता - [६ षष्ठः प्रपाठकः ] ३९८ सर्वाङ्गेषु चक्षुषः प्राधान्यमुपपादयन्नादित्यं मही करोति चक्षुरायत्ता हि पुरुषस्य महती मात्रा चक्षुषा ह्ययं मात्राश्चरति चक्षुरायत्ता हीत्यादिना । पुरुषस्य व्यवहर्तुर्महत्यपरिमिता मात्रा मीयते ज्ञायत इति मात्रा विषयो मितिरेव वा मात्रा विषयसिद्धिर्हि निश्चितं चक्षुरायत्ता चक्षुरधीना । उक्तमर्थं लोकप्रसिद्ध्योपपादयति । हि यस्मादयं पुरुषश्चक्षुषा मात्रा विषयांश्चरति दूरस्थानपि निम्नोन्नतसमविषमदेशानपि प्रतिपद्यतेऽतश्चक्षुरायत्ता पुरुषस्य महती मात्रेत्यर्थः । प्रजापतेर्मुख्याङ्गत्वेनाऽऽदित्यं महीकृत्येदानीं साक्षादेव प्रजापत्यात्मतां संपा दयति I सत्यं वै चक्षुरक्षिण्यवस्थितो हि पुरुषः सर्वार्थेषु चरति । सत्यमिति । वै प्रसिद्धं चक्षुः सत्यं चक्षुर्दृष्टस्य सत्यत्वप्रसिद्धेः प्रजापतिरपि सत्यं सत्पदात्मकत्रैलोक्यशरीरत्वादतश्चक्षुरादित्यः सत्यमित्युक्ते सत्यात्मा प्रजापतिरादित्य इत्युक्तं भवतीति भावः । चक्षुषः सत्यत्वमुपपादयति — अक्षिणीति । चरत्यविसंवादितया हि प्रसिद्धमेतदित्यर्थः । उपसंहरति एतस्माद्भूर्भुवः स्वरित्युपासीतानेन हि प्रजापतिर्विश्वात्मा विश्वचक्षुरिवोपासितो भवतीत्येवं ह्याह । एतस्मादिति । उक्ताद्धेतोरित्यर्थः । अनेन हि व्याहृत्यात्मतयाऽऽदित्यात्मोपासनेन विश्वचक्षुः सूर्य इव विश्वात्मा प्रजापतिरुपासितो भवतीत्येवं ह्याह क्वचिच्छ्रुत्यन्तरमिति शेषः । किमाहेति तदाह एषा वै प्रजापतेर्विश्वभूत्तनूः । एषेति । एष वै पूर्वोक्ता सूर्यरूपा प्रजापतेर्ब्रह्मणो विश्वं विभर्तीति विश्ववत्तनूः शरीरम् । कथमस्या विश्वभृत्त्वमिति तदाह एतस्यामिदं सर्वमन्तर्हितमस्मिंश्च सर्वस्मिन्नेषाऽन्तर्हितेति । एतस्यामिति । एतस्यां तनाविदं सर्वं दृश्यमन्तर्हितं गूढम् । आदित्यप्रकाशाच्छादितमेव सर्वमित्यर्थः । तथाऽस्मिंश्व सर्वस्मिन्दृश्ये विषय एषा तनूरन्तर्हिता तत्तदर्थप्र काशकत्वेन तत्तदात्मतामापन्ना सती प्राकृतैः परिपूर्णा न दृश्यत इत्यः । यद्वा प्राणरूपेण सर्वस्मिन्नेषाऽन्तर्हितेत्यर्थः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy