________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kala
Acharya Shri Kailashsagarsuri Gyanmandir
५५६ नारायणविरचितदीपिकासमेतामग्रमख्यत्पत्यहानि प्रथमो जातवेदाः। प्रति सूर्यस्य पुरुधा के रश्मीन्प्रति द्यावाष्पथिवी आततान॥२८॥द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । देवो यन्मीन्युजाय कृण्वन्त्सीयोता प्रत्यङ् स्वमसुं यन् ॥ २९ ॥ देवो देवान्यरिभूतेन वहाँ नो हव्यं प्रथमश्चिकित्वान् । धूमकेतुः समिधा भाऋजीको मन्द्रो होता नियौ वाचा यजीयान् ॥३०॥ (३) अर्चामि वा वर्धायापों घृतस्नू द्यावाभूमी शृणुतं रोदसी मे। अहा यद्देवा असुनीतिमायन्मध्वा नो अत्र पितरो शिशीताम् ॥ ३१ ॥ स्वाग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उ: । विश्वे देवा अनु तत्ते यजुर्गु हे यदेनी दिव्यं घृतं वाः ॥३२॥ किं विनो राजा जगृहे कदस्यात वृतं चकमा को वि वेदामित्रश्चिद्धि ष्मा जुहुराणो देवांच्छ्लोको न यातामपि वाजो अस्ति ॥ ३३ ॥ दुर्मन्खामृतस्य नाम सलक्ष्मा यदि'रूपा भवाति । यमस्य यो मनवते सुमन्वमे तम॒ष्व पाद्यप्रयुच्छन् ॥ ३४ ॥ यस्मिन्देवा विदथै मादयन्ते विवस्वतः सदने धारयन्ते। सूर्य ज्योतिरदधुर्मास्यक्तून्परि योनि चरतो असा ॥ ३५ ॥ यस्मिन्देवा मन्मनि संचरन्यपीच्ये न वयमस्य विद्म । मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत् ॥ ३६ ॥ सखाय आ शिंषामहे ब्रह्मेन्द्रीय वजिणे । स्तुष ऊ षु नृतमाय धृष्णवे ॥ ३७॥ शव॑सा द्यसि
For Private And Personal